________________
२३९
सप्तमं धर्मभेदद्वारम्
"कुवियं नाऊण गुरुं, संघेण भणावए भणइ सोऽवि । तं पडि जंपइ सूरी, जइ एसोऽवि हु कुणइ एवं ॥२६३॥ ता अन्ने पच्छिल्ला, विसेसओ एरिसाइँ काहंति । उवरिमचउपुव्वाई, तम्हा चिटुंतु मह पासे ॥२६४॥ संघो निब्बंधेणं , जा पभणइ ताव देइ उवओगं । नायं जह वुच्छेओ, न ममाओ किंतु एयाओ ॥२६५॥ तो आह निबंधेउं, अन्नस्स इमाणि दिज्ज मा तत्तो । वाएइ थूलभदं, जा निम्माओ तहिं जाओ" ॥२६६।। तो ठविओ सूरिपए , विहरइ बहुसीसपरिवुडो भरहे । पडिबोहइ भवियजणं, अवणेतो संसयसयाई ॥२६७।। "वीरजिणमुक्खगमणाउ, निग्गए सत्तरिम्मि वाससए । सिरिभद्दबासामी, सग्गं पत्तो समाहीए ॥२६८।। सिरिथूलभद्दसामी, चोद्दसपुव्वीण अंतिमो इत्थ । अट्ठमजुगप्पहाणो, जाओ सिरिवीरतित्थम्मि ॥२६९।। अज्जमहागिरिसूरी, अज्जसुहत्थी य तस्स दो सीसा । जाया दसपुव्वधरा, तेसिं दाऊण नियगच्छं ॥२७०॥ सिरिथूलभद्दसामी, पालियदसविहसुसाहुवरधम्मो । तइयभवसिद्धिगामी, संपत्तो देवलोगम्मि ॥२७१॥ तम्मि गए सुरलोयं, वत्थुदुरोणाहियाइँ पुव्वाइं । चउरो वुच्छिन्नाई, सेसं अणुसज्जियं पच्छा ॥२७२॥ पुव्वाणं अणुओगो, संघयणं वज्जरिसहनारायं । सुहुममहापाणाणि य, वुच्छिन्ना थूलिभद्दम्मि" ॥२७३॥ दुरन्तवेश्याव्यसनावशोऽपि, जज्ञे त्रिलोकीतलगीतकीर्तिः । श्रीस्थूलभद्रः किल साधुधर्मात् , ततो जनस्तत्र यतेत कामम् ।।२७४।। इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यम् । सुसाधुधर्ममाहात्म्यं, स्थूलभद्रचरित्रतः ॥२७५।।
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org