________________
३५४
श्रीधर्मविधिप्रकरणम् भूसयणाओ भीया, सुत्ताहं तस्स चेव सयणिज्जे । न य को वि ममं नियई, निसाइ नीरंधतमसाए ॥१२७६।। इय चिंतिऊण सुत्ता, तत्थेव हि निव्विगारचित्तेण । सो पुण ममंगफरिसं, पाविय मयणाउरो जाओ ॥१२७७।। लज्जो खोभेण य, विसयनिरोहाउ तस्स तक्कालं । उप्पन्नमुदरसूलं, मओ य सो तेण रोगेण ॥१२७८॥ तं दट्टण विवन्नं, तो भयभीयाइ चिंतियं एयं । मरणं पत्तो एसो, हा मह पावाइ दोसेण ॥१२७९।। साहमि कस्स एयं, क उवाओ किं करेमि इण्हि च । एगागिणी कहं वा, एयं गेहाउ कड्डेमि ॥१२८०॥ इय चिंतिय कोहंडी-फलं व से खंडसो कयं देहं । तत्थेव खणिय खड्डे , तीए निहियं निहाणं व ॥१२८१।। तं पूरिऊण खड्डे , समं च काऊण उवरि तब्भूमि । तत्थ पमज्जिय लित्तं, न याणए तं जहा को वि ॥१२८२।। तो पुप्फगंधधूवाइएहि, तं वासियं मए ठाणं । गामंतराउ संपइ, संपत्ताणि य मह पिऊणि ॥१२८३।। रन्ना भणियं जमिमं, कुमारिकहियं तए नियचरित्तं । तं सव्वं किं सच्चं, तो तीए इय पुणो कहियं ॥१२८४।। पत्थिव ! अन्नकहाओ, जाओ सव्वाउ तं सुणसु निच्चं । ताओ जइ सच्चाओ, ता सव्वं सच्चमेयं पि ॥१२८५।। एवं नागसिरीए , राया विम्हाविओ जहा नाह ! । तह विप्पतारसि तुमं, अम्हे कह कप्पियकहाहि" ॥१२८६।। "अह सिरिजंबुकुमारो, जंपेइ पिए ! सुणेसु निबंधं । विसयसुहवासियमई, नाहं ललियंगयनरु व्व ॥१२८७।। नयरम्मि वसंतपुरे, सयाउहो नाम नरवई आसि । रूवेण रई मुत्ता, ललियादेवि त्ति तस्स पिया ॥१२८८॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org