________________
श्रीधर्मविधिप्रकरणम् अह सोहम्मे कप्पे, सुविमाणे दद्दुरावयंसम्मि । सो उववायसहाए, देवो जाओ महिड्डीओ ॥१८८॥ सामाणियाण चउरो, सहसा चउरो य अग्गमहिसीओ । इच्चाइ तस्स रिद्धी, नेया जह सूरियाभस्स ॥१८९॥ सो वि तह च्चिय सुमरइ, पुव्वभवं ओहिनाणओ तत्तो । महयाए रिद्धीए, सिरिवीरं वंदिउं पत्तो ॥१९०॥ विहिपुव्वं वीरजिणं, गोयमपमुहं च नमिय समणगणं । नट्टविहिं दंसेउं, संपत्तो सो सुरो ठाणं ॥१९१॥ अह गोयमगणनाहो, को एस सुरु त्ति पुच्छए सामि । तो तिजयगुरू वीरो, कहेइ से पुव्वभवचरियं ॥१९२॥ जह रायगिहे नंदो, मणियारो गहिय भट्टगिहिधम्मो । दद्दुरभवमणुपालिय, जो सोहम्मे सुरो जाओ ॥१९३।। तत्थ पलिओवमाइं, चउरो परिपालिऊण आउमिमो । चविउं महाविदेहे, उप्पन्नो सिवसुहं लहिही ॥१९४॥ इय नंदसिट्ठिचरियं, जिणपन्नत्तं जणो सुणेऊण । मिच्छत्तदोसविगमे, विवेयरविणो लहइ उदयं ॥१९५।। कर्मव्याधिविबाधकं जिनमहावद्योपदिष्टक्रियं, दृष्टप्रत्ययमुत्तमौषधमिव स्वीकृत्य धर्मं हितम् । यो दृष्ट्वा निजबुद्धिकल्पनवशान्मुञ्चेत्तदुक्तं विधि, पश्चात्तापपरः स नन्दमणिकृत् श्रेष्ठीव दुःखी भवेत् ॥१९६॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, दोषाभिधं द्वारमिदं द्वारमिदं चतुर्थम् ॥१९७।
15
द्वारं चतुर्थमुक्तम् , दोषाः कथिताश्च तत्र धर्मघ्नाः । तेषां त्यागस्तु स्या-दुपदेशाद्धर्मदातॄणां ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org