________________
चतुर्थं धर्मदोषद्वारम्
गिन्हेई य अभिग्गह-मेयं छट्ठस्स चेव पारणयं । होउ मह जावजीवं, जिणपयसरणं पवन्नस्स ॥१७५॥ पारएण पुण जणकय-उव्वट्टणपिट्ठियाइ भुत्तव्वं । तब्भावियं च सलिलं, पेयव्वं फासुयं च मए ॥१७६॥ इय गहियगाढनियमो, स ददुरो पुव्वसिक्खियविहीए । गिहिधम्मं पालतो, मणसुद्धो गमइ दियहाई" ॥१७७॥ अन्नदिणे गुणसिलए, समोसढो वद्धमाणजिणनाहो । तं नाउं नयरजणो, वच्चइ तव्वंदणकएण ॥१७८॥ अह वावीए तीए, जलगहणत्थं समागओ लोओ । जिणपयनमणुत्तालो, परुप्परं जंपए एवं ॥१७९॥ सिरिवीरजिणवरिंदो, समागओ इत्थ तस्स नमणत्थं । जाइस्सामि अहं लहु , ता मे मग्गं मुयसु भद्द ! ॥१८०॥ इय तेसि वयणाई, सोऊण स ददुरो सुसंविग्गो । चितइ अहमवि गच्छामि, सामिपयपउमनमणत्थं ॥१८१॥ इय चिंतिऊण चित्ते, वावीए तीइ दुग्गईउ व्व । नीहरिऊण चलिओ, लग्गो सो रायमग्गम्मि ॥१८२॥ इत्थंतरम्मि सेणिय-निवो वि नियनयरलोयपरियरिओ । वरतुरयघट्टकलिओ, सिरिवीरं वंदिउं चलिओ ॥१८३।। अह दद्दुरो वि मग्गे, उक्किट्ठाए गईइ गच्छंतो । केण वि तुरंगमेणं, अकंतो वामपाएण ॥१८४॥ तत्तो पीडियगत्तो, सो गंतुं अक्खमु त्ति पहतीरे । एगंतमवक्कमिउं, एवं साहेइ अप्पाणं ॥१८५॥ सक्कथयं सुमरेउं, पुरओ इव पिक्खिउं च सिरिवीरं । सो एगमणो मंतं व, झायए बारस वयाइं ॥१८६।। तो दुग्गइदुमच्छेयण-परसुसमं अणसणं गहेऊण । नवकारं सुमरंतो, समाहिणा सो मओ तत्थ ॥१८७।।
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org