________________
२१२
__ श्रीधर्मविधिप्रकरणम् तत्तो इलासुएण वि, नायं निवइस्स दुट्ठहिययत्तं । एसोऽवि नडीलुद्धो, नूणं मह मच्चुमीहेइ ॥५६॥ तइया य समीवत्थे, धणिणो कस्स वि गिहम्मि स महप्पा । वंसग्गत्थो पिक्खइ, भिक्खट्ठमुवागए मुणिणो ॥५७॥ तो गाढायरपुव्वं, मणुन्नआहारगाहणकएण । अब्भत्थिज्जति तहिं, एरिसरूवाहिँ रमणीहिं ॥५८॥ उन्नयपीणपओहर-मंडलघोलंततारहाराहि । भत्तिवसुब्भवसंभम-ल्हसियंसुयपयडभालाहिं ॥५९॥ रणझणिरकडयकंकण-नेउरकिंकिणिरवेण गुहिरेण । माणसगुहापसुत्तं, जग्गावंतीहिं मयणहरिं ॥६०॥ तदंसणेऽवि तेसिं, आहारविसुद्धिबद्धदिट्ठीण । जियइंदियपसराणं, न चलइ चित्तं मणागं पि ॥६१॥ तं दट्ठमिलापुत्तो, चिंतइ संवेगरंगरससित्तो ।
एयम्मि जीवलोए , अहह ! महामोहमाहप्पं ॥६२।। "केरिसकुलम्मि जाओ, अहं समिद्धम्मि उत्तमगुणम्मि । ईसरकन्नाहि वि कित्तियाहि अब्भत्थिओ तइया ॥३॥ रत्तो पुण एयाए , नडीइ जस्संगवंछिएणावि । इत्थ वि जाओ धिद्धी, ठाणं एरिस अणत्थाणं ॥६४॥ पावो अकज्जनिरओ, कह दंसिस्सामि नियमुहं पि अहं । अन्नाणत्तेण तया, न य गणिओ जेण जणओऽवि ॥६५॥ सुणियं न मित्तभणियं, न चिंतियं अप्पणो य लहुयत्तं । न कुलक्कमोऽवि गणिओ, न लज्जियं नियगुणाणं पि ॥६६॥ नीरस्स पवाहेण व, मए तया नीयगामिणा ताव । विहियं अकज्जमेयं, मज्झ वि अहिओ इमो निवई ॥६७॥ परिणीय अच्छरोवमरूवाओ, बहुयरायकन्नाओ । सिच्छाइ विसयसुक्खं, भुंजंतोऽवि हु न जं तित्तो ॥६८॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org