________________
10
सप्तमं धर्मभेदद्वारम्
२४१ राजनिग्रहकारी परद्रव्याद्यपहार: ३, परयुवतीनां विवर्ज़नं-परकलत्राणामसम्भोगः ४ इच्छाप्रमाणं-धनधान्यादेनवविधपरिग्रहप्रमाणकरणं ५, दिग्मानं-दशस्वपि पूर्वादिदिक्षु गमनप्रमाणं ६, भोगव्रतमित्युक्ते 'भीमो भीमसेन' इति न्यायाद् भोगपभोगव्रतं, तच्च अन्नाङ्गनादीनां भोगोपभोगाङ्गानां सङ्ख्याकरणं ७, अनर्थदण्डस्य विरतिःपापोपदेशादित्यागः ८, सामायिकं सावद्यकर्मणां मुहूर्तं त्यागः ९, देशावकाशिकं- 5 दिग्व्रतपरिमाणसंक्षेपः १०, पौषधं-चतुःपा कुव्यापारादिनिषेधः ११, अतिथीनां विभागो-मुनीनामन्नादिदानं १२, गृहिधर्मो ज्ञेय इति गाथाद्वयार्थः ॥४६॥४७॥
इदानीं सदृष्टान्तगृहिधर्मफलशालिनी गाथामाहइय बारसहा सम्मं, सुविसुद्धं जो करेइ गिहिधम्मं । सो निरुवमसुररिद्धि, लहेइ सुरदत्तसड्ढ व्व ॥४८॥
व्याख्या-इति-उक्तप्रकारेण द्वादशधा सम्यग्-गुरूपदेशेन सुविशुद्धंअतीचाररहितं यो-गृही करोति-धातूनामनेकार्थत्वात् पालयति गृहिधर्म स निरुपमसुरद्धि-निःसीमदेवलोकलक्ष्मी लभते सुरदत्तश्राद्ध इव ॥४८।। तत्कथानकं चाह
अत्थि सुपत्तसमिद्धा सया वि विप्फुरियकमलकोसड्ढा । विलसंतरायहंसा, चंपानयरी कमलिणि व्व ॥१॥ लच्छीनाह त्ति हरी-चंदो जं जणियजणगणाणंदो । जायजहत्थभिहाणो, हरिचंदो नीइ नरनाहो ॥२॥ तत्थ कलासरिनाहो, अणुवमगुणरयणपवियसलाहो । रयणायरसत्थाहो, सुरदत्तो नाम सत्थाहो ॥३॥ सो अन्नया कयाणग-निवहं घित्तूण अन्नदेसम्मि । चलिओ इय घोसावइ, पुरीइ ताडाविउं पडहं ॥४॥ अवभंडयाण भंडं, असंबलाणं च संबलं देइ । निज्जाणाणं जाणं, अप्पइ सुरदत्तसत्थाहो ॥५॥ इय सोऊणं बहवे, चलिया सह तेण ईसरदरिद्दा । सत्थाहोऽवि सुदियहे, निवु व्व आवसिओ बाहिं ॥६॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org