________________
प्रथमं धर्मपरीक्षाद्वारम्
अह दुंदुहीनिनाओ, उच्चलिओ दिसिमुहाइ पूरंतो । जयजयनंदि त्ति रखो, तह मंगलपाढयाणं च ॥२१२।। वाइत्तगीयनिग्घोसबंदिकोलाहलेण तं पुन्नं । नाहागमहरिसेणं, तइया गज्जियमिव विमाणं ॥२१३॥ अह सुत्तपबुद्धो इव, सो तं पिक्खेइ चिंतइ मणम्मि । किं सुमिणो कि माया, किमिंदजालं व एयं ति ॥२१४।। किं गीयनच्चमेयं, मं उद्दिसिउं पयट्टए इत्थ । एस जणो सुविणीओ, किं मन्नइ सामियं मं च ॥२१५॥ किं एयं सुरभुवणं, रम्मं इच्चाइ तं वियक्तं । महुरसरं पडिहारो, कयंजली विन्नवेइ इमं ॥२१६॥ "सामिय ! सुहम्मकप्पो, एसो संकप्पियत्थकप्पतरू । इत्थेव सूरियाभं, विमाणमेयं अलंकरसु ॥२१७।। सामिय ! सभाविभूसण-मेए सामाणिया सुरा तुज्झ । तायत्तिंसा य इमे, पुरोहिमंतीण सारिच्छा ॥२१८॥ एए य पारिसज्जा, लीलागुट्ठीसु केलितल्लिच्छा । छत्तीसव्विहसत्थाण, धारिणो अंगरक्खा य ॥२१९॥ चउरो य लोगपाला, तुह पुर रक्खाहिगारिणो एए । सत्त य अणीयइणो, धुरंधरा तुह अणीयस्स ॥२२०॥ एए पयन्नयसुरा, तुह आणाकारिणो पुरजण व्व । सेवंति आभिओगिय-देवा दासा इव इमे य ॥२२१॥ सामिय ! किदिवसियसुरा, एए वि य मिच्छकम्मनिम्मवणा । तुज्झ इमे वहुरमणी-रमणीया पवरपासाया ॥२२२॥ रयणमया वाविओ, कीलमणिपव्वया इमे तुंगा । उज्जाणाइँ नईओ, इमाउ कीलाकए तुज्झ ॥२२३॥ एयं च फुरियतेयं, रविणो बिंबं व तुह सभागेहं । वारविलासिणिनिवहो, इमो य चमराइरुद्धकरो ।।२२४॥
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org