SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३०३ 10 अष्टमं सद्धर्मफलद्वारम् जंपइ कुबेरदत्तो, माय ! इमं अहह कह कयमकिच्चं । परिणावियाइ अम्हे, जं नाउं जुगलजाई पि ॥६१५॥ सा चेव वरं माया, जीइ सयं पोसणम्मि अखमाए । नियभग्गभायणाई, काउं चत्ताई नइपूरे ॥६१६।। मरणा य नइपवाहो, हवइ धुवं नो अकिच्चकरणाय । वरजीवियाउ मरणं, न जीवियं अकज्जाय ॥६१७।। अह तं जंपइ जणणी, सुण अम्हे वच्छ ! अप्पबुद्धीणि । वामोहियाइ तुम्हं, अइअणुरूवेण रूवेण ॥६१८॥ तुह अणुरूवा कन्ना, वच्छ ! न लद्धा इमं विणा को वि । एईए अणुरूवो, तुमं विणा न उण को वि वरो ॥६१९।। अज्ज वि पाणिग्गहणं, एगं चिय वच्छ ! तुम्ह संजायं । नेव पुण पावकम्मं, पुंसित्थीसंभवं अन्नं ॥२०॥ ववहारकए अहुणा, दिसिजत्तं वच्छ ! गंतुकामो सि । तं काउं खेमेणं , मह आसीसाइ आगच्छ ॥६२१।। तुह आगयस्स सिग्घं, गुरुविच्छड्डेण वच्छ ! वीवाहं । कारिस्सामि फुडमहं, सद्धिं अन्नाइ कन्नाए ॥६२२॥ तत्तो कुबेरदत्तो, एवं हवउ त्ति जंपिय जणणि । गंतुं कुबेरदत्ताइ, निण्णयं कहइ तं सव्वं ॥६२३॥ "भणइ य पिऊण भवणं, वच्चसु भद्दे ! हवेसि मह भगिणी । दक्खा विवेगिणी असि, जहोचियं ता करिज्ज तुमं ॥६२४॥ पियरेहि वंचियाई, अम्हे किं भगिणि ! संपयं कुणिमो । अहवा न तेसि दोसो, एसो भवियव्वया जमिमा ॥२५॥ पियरो वि जं अवच्चं, चयंति तह विक्कणंति मुल्लेण । कारंति अकिच्चं पि हु , सो दोसो अम्ह कम्माण" ॥६२६॥ "एवं कुबेरदत्तो, तं भणिउं पेसिउं च पिउगेहे । ववहारत्थं चलिओ, महुरानयरीइ पत्तो य ॥६२७॥ 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy