________________
षष्ठं धर्मदानयोग्यद्वारम्
१२३ अम्हाणं असंभोगो, तए समं झत्ति ता सुहत्थीहि । चलणे सुगुरूणं निवडिऊण मिच्छुकडं दिन्नं ॥३८५॥ भणइ य पुणो न काहं, अवराहं एरिसं खमह इक्कं । ता खमियं सूरीहिं, गया य अन्नत्थ विहरंता ॥३८६॥ संपइराया वि हु, सावगत्तणं पालिऊण अकलंकं । आउखए संपत्तो, वेमाणियदेवमज्झम्मि ॥३८७।। तत्तो सो चविऊणं, विदेहखित्तम्मि पत्तमणुयत्तो । गहियव्वओ लहिस्सइ, सिद्धिवहूसंगसुहउदयं ॥३८८॥ आचार्यार्यसुहस्तिनं गुरुगुणातिक्रान्तचिन्तामणि, सम्प्राप्य प्रबलक्षुधाविधुरितो धान्यस्पृहावानपि । स्वल्र्लोकावधिगीतकीतिरभवत् भूमीपतिः सम्प्रतिस्तद्भो भव्यजना ! सदा शुभगुरून् सेवस्व सर्वात्मना ॥३८९॥ सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, द्वाः पञ्चमं दायकनामधेयम् ॥३९०॥
द्वारं पञ्चममुक्तम् , कथितास्तस्मिंश्च धर्मादातृगुणाः । तद्युक्तैरपि गुरुभि-र्द्धर्मो योग्याय दातव्यः ॥१॥ स च धर्मदानयोग्यः, कीदृक्षः स्यादिति क्रमायातम् । षष्ठं द्वारमिदानीं, तस्याहेत्यादिमां गाथाम् ॥२॥ अक्खुद्दाइगुणेहिं, जुत्तो जुग्गो हवेइ धम्मस्स ।
20 तस्स इमो दायव्वो, सुगुरूहिँ जहोचियं धम्मो ॥३१॥
व्याख्या-धर्मस्य-सम्यक्त्वादेर्योग्यो-ऽर्हो भवति भव्यः, किम्भूतः ? इत्याह-अक्षुद्रादिगुणैर्युक्तो-ऽक्षुद्रादिभिरेकविंशत्या गुणैः सहितस्ते चामी
"धम्मरयणस्स जुग्गो, अक्खुद्दो रूववं पगइसोमो । लोयप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो ॥१॥[ध.र./गा.५]
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org