SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २८१ 10 अष्टमं सद्धर्मफलद्वारम् "अन्नदिणे पासाए, कीलंतो कामिणीहि कामु व्व । पेक्खेइ अब्भमंडल-माकासे सुरगिरिसमं सो ॥३३०॥ अह सुरगिरिरमणीयं, तस्स नियंतस्स अब्भपडलं तं । दिट्ठी तयंतराले, लग्गेव अहोमुहा न ठिया ॥३३१॥ एवं सो उद्धमुहो, कुमरो जा मेहमंडलं नियइ । ता तक्खणेण जलबुब्बुयं व, सयलं विलीणगयं ॥३३२॥ कुमरो चिंतइ एवं, जह एयं मेहमंडलं अथिरं । तह देहे पि जियाणं, का थिरया संपयाण पुणो ॥३३३॥ जं दीसइ दिवसमुहे, मज्झण्हे तस्स अत्थिमथिरत्तं । ही ही एयम्मि भवे, अणिच्चया सव्ववत्थूणं ॥३३४॥ ता निययजम्मतरुणो, तरुणो वि अहं वयप्फलं लेमि । इय वेग्गगओ सो, पियरे पुच्छेइ दिक्खट्ठा" ॥३३५॥ "पियरेहिं तओ भणियं, तुह तारुण्णे वि वच्छ ! वयगहणं । कह वि न पीणइ अम्हे, जह सिंगारम्मि संतरसो ॥३३६॥ संपइ तं जुवराओ, राया वि कमेण होसि तुममेव । ता पालिऊण रज्जं, वयं पि गिण्हिज्ज समयम्मि" ॥३३७॥ "कुमरो पभणइ पियरे, पच्चक्खायं सिरीण एयाण । ता कि नाइसह तुमे, मं पव्वज्जाइ गहणम्मि ॥३३८।। इय अग्गहप्परसुणा, तेसिं छिन्नं पि पेमपासम्मि । सो संजमगहणट्ठा, पिऊहि अणुमन्निओ कुमरो' ॥३३९॥ "तत्तो सागरदत्तो, अणेगनिवपुत्तसंजुओ विहिणा । गिण्हेइ अमयसायर-सूरिसयासम्मि पव्वजं ॥३४०॥ विविहाभिग्गहरसिओ, गुरुसेवातप्परो गहियसिक्खो । सागरदत्तो कमसो, सुयसागरपारगो जाओ ॥३४१॥ दुक्करतवस्स दूरे, न किंचि इय पच्चयं व दंसंतं । उप्पन्नमवहिनाणं, सागरमुणिणो तवरयस्स" ॥३४२॥ 15 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy