SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 २४८ Jain Education International 2010_02 श्रीधर्मविधिप्रकरणम् तत्तायगोलकप्पो, अप्पा चउसु वि दिसासु पसरतो । पडिखलिओ तेण लहुं, वयमेयं गिहियं जेण ॥ ८५ ॥ पेसप्पओगकरणं १, सद्दं २ रूवाणुवाय३माणयणं ४ । तह पुग्गलपक्खेवं ५, इत्त विवज्जेसु सत्थाह ! ॥८६॥ सावज्जजोगविरई, सहस त्ति तवं च चउसु पव्वेसु । voters चायमिय पोसहं ति सिक्खावयं तइयं ॥८७॥ जं पोसइ सुहकम्मं, धरेइ जीवं च कुगइनिवडतं । ता पोसहं ति भन्नइ, एयं दुक्करवयं गिहिणो ॥ ८८ ॥ संथारे १ उच्चारे २, तह आयाणम्मि अपडिलेहणयं ३ । सुमरणअणवद्वाणं ४, अणायरं ५ इत्थ वि चसु ॥८९॥ अतिहीणं जं दाणं, वसहीआहारवत्थपत्ताणं । तं अतिहिसंविभागं, चउत्थसिक्खावयं मुणसु ॥९०॥ जं साहूण न दिन्नं, गिहि संतं फासूयं निराबाहं तं भंजिरं न कप्पड़, गिहिणा गिहधम्मनिरयस्स ॥९१॥ सच्चित्ते निक्खेवं १, तेण पिहाणं २ तहन्नववएसं ३ | मच्छरकरणं ४ काला - इक्कमदाणं च ५ इह चयसु ॥ ९२ ॥ एवंविहवयजुत्तो, धणं ववंतो य सत्तखित्तेसु । दीणे य उद्धरंतो, होसु महासावओ भद्द !" ॥९३॥ इच्चाइमुणिपरूविय- गिहिधम्मविहिं सवित्थरं सोउं । संवेगगुणसणाहो, पभणइ सुरदत्तसत्थाहो ॥९४॥ भयवं इत्तियकालं, बालेण व जाणियं न धम्मफलं । संपइ पुण तुह पासे, पडिवन्नो एस गिहिधम्मो ॥ ९५ ॥ अह मुणिपासे सम्मं, सुरदत्तो गिहिऊण गिहिधम्मं । सोरीपुरम्म चलिओ, सद्धासंवेगसंवलिओ ॥९६॥ इत्तो य तत्थ जाओ, दुपहरसमओ सिहि व्व संतत्तो । चिर अज्जियं पिछायं, हरड़ रवी कुनिव इव लच्छि ॥९७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy