________________
३३
द्वितीयं धर्मलाभद्वारम्
तत्तो सो नियभवणे, पडिवत्तिपुरस्सरं समाणीओ । भणिओ य तुज्झ एसा, रिद्धी सव्वा तहम्हे वि ॥५७॥ अम्हाणं चिय कज्जे, कटुं काऊण इह तुमं पत्तो । नवरं माणुस्साणं, देवीउ न हुति दइयाओ ॥५८॥ तो तत्थ पुणो गंतुं, अम्ह कए कुणसु किंपि महकटुं । अग्गिपवेसाईयं, जेण पई होसि अम्हाण ॥५९॥ सो जंपइ जलहिमहं, लंघेमि कहं पुणो वि निरुवाओ। जम्हा दुस्संचारो, एसो दीवो खिलपहु व्व ॥६०॥ ताहिँ तओ करकमले, ठविउं हंसु व्व तग्गिहे मुक्को । अह तं पुच्छेइ जणो, किं दिटुं तत्थ सो आह ॥६१॥ दिटुं सुयमणुभूयं, जं वित्तं पंचसेलए दीवे । पसयच्छि चंदवयणे, हा हासे हा पहासे य ॥६२॥ अह दाणं दाऊणं, मणमि सुकयं च ते पिए काउं । जलणस्स साहणत्थं, उवक्कमो तेण आरद्धो ॥६३॥ "तो तस्स पियवयस्सो, नायलसड्रो वियाणिउं भणइ । किं मित्त ! मूढ ! महिला-जणु व्व एवं समायरसि ॥६४॥ किं ताण कुदेवीणं, सुरदासीणं च कारणे सहसा । हारेसि मणुयजम्मं, कोडि व वराडियत्थम्मि ॥६५॥ एयम्मि चेव जम्मे, जइ जिणदिक्खं पवज्जसे कह वि । तो झाणसलिलखालिय-सव्वंगं निम्मलो होसि ॥६६॥ तह लहसि मुत्तिरमणी-संगं च समत्थसुक्खनिहिभूयं । जेण परिसंगयाणं, न हुंति जरमरणदुक्खाई ॥६७॥ विसयाण सयासाउं, को सुक्खं मन्नए विणा मुक्खं । निंबहुमाउ किं होइ, सरससहयारफललाभो ॥६८॥ पच्चक्खं कुडिलतं, केसेसु सहावओ धरंतीसु । नारीसु रज्जइ जणो, धिद्धी विसयाणमाहप्पं ॥१९॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org