________________
१४
10
श्रीधर्मविधिप्रकरणम् अन्नो य कुंभियाए, खिविओ ढक्काविऊण तद्दारं । साराविऊण लक्खं, नीरंधत्तं च तत्थ कयं ॥१६॥ अह सो तत्थ विवन्नो, पडिया बहुया किमीय तद्देहे । न उणो पवेसनिग्गम-दारं जीवाण संजायं ॥९७॥ उग्घाडियम्मि दारे, तद्देहं किमिकुलाउलं दटुं । तो भूयाणऽइरित्तो, जीवो नत्थि त्ति निन्नीयं ॥९८।। एवं विविहपरिक्खा-करणेण परिक्खिऊण सव्वं पि । जाओ नत्थियवाई, न पुणो अवियारिऊणाहं ॥९९॥ ता भो तुमं पि मुणिवर !, एयं सव्वं करेसु मह भणियं । दुग्गइसग्गाभावे, सयलं तुह निष्फलं कटुं" ॥१००॥ "अह जंपइ केसिगुरू, नरिंद ! तुह निसुणिय मए वयणं । संपइ एग्गमणो, मह वयणं चिंतसु तुमं पि ॥१०१॥ नरनाह ! जीवियाए , न वयं अंगीकयं मए एयं । किं तु वियारियरयणं, व गिण्हियं मुक्खलाभकए ॥१०२॥ त च्चिय पुरिसा धन्ना, सहला तेसिं च जम्मववसाया । जे जिणधम्मतरंडं, लहंति पडिया भवसमुद्दे ॥१०३॥ इहलोइयसुक्खेण य, कीवा वा मुझंति न उण सप्पुरिसा । जं कोलियलालाए, बज्जइ मसगो न उण हत्थी ॥१०४॥ जं च निरिक्खिय तुमए, जीवो नत्थि त्ति निच्छियं हियए । पियराण अकहणाओ य, सग्गनरयावि तं सुणसु ॥१०५।। सोऊण अरणिकट्टे, अग्गि तं को वि खंडसो कुणइ । न वि पिक्खइ तम्मज्झे, जलणं निउणं पि पिक्खंतो ॥१०६॥ दीसंति न जं अत्था, नरवर संतो वि मुत्तिमंतो वि । ता कह जिओ अमुत्तो, पच्चक्खो नाणरहियाणं ॥१०७।। नवरं विसिट्ठनाणो-वओगओ सो वि दीसए जीवो । महणाओ जलणो इव, अरणीकट्ठम्मि नरनाह ! ॥१०८॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org