________________
४०
10
श्रीधर्मविधिप्रकरणम् विहियाहियसंहारो, लीलासोसियअसारसंसारो । हयविसयविसवियारो, सेवयसयसूयसहयारो ॥१४७॥ अवहीरियवरोहो, असरिसवररूवउल्लसियसोहो । वियलियसव्वविरोहो, विलासविहवाइसु अलोहो ॥१४८॥ असिवरुरुसिंहसावो, लोयालोयावलोइयसहावो । अलवियअलियालावो, हारियरोसाइउवयावो ॥१४९॥ अवहयरइवइवीरो, ससुरासुरवारसेवियसरीरो । संसयवसुहासीरो, सुहहेऊ होउ सिरिवीरो" ॥१५०॥ इय वन्नेहिं परिचत्त-पंचवग्गा वि थुणियसिरिवीरं । देवी चउत्थवग्गं, मग्गंती नमइ पंचंगं ॥१५१।। देवीए थवणाणं-तरं च धम्मियजणो समग्गो वि । भत्तीइ पडिमपूया-न्हवणाईयं कुणइ तत्थ ॥१५२॥ ते वि हु वणिया पभणंति, पणमिउं देवि ! तुज्झ अम्हेहि । एसा पडिमा दिन्ना, पूएयव्वा तए निच्चं ॥१५३॥ होउ इमं ति पभणिउं, पभावई आयरेण ते वणिए । सम्माणावइ तंबोल-पुप्फवत्थाइदाणेण ॥१५४|| इय अच्छरियं दटुं, तं सिरिदेवाहिदेवपडिमं च । को नाम न पडिवज्जइ, जिणिदधम्मं जणो तत्थ ॥१५५॥ अन्नुन्नं च पयंपइ, जप्पडिमाए वि एरिसपभावो । तं वीरजिणं मुत्तुं, नन्नो देवाहिदेवु त्ति ॥१५६।। नवरं मिच्छत्तपिसाय-परवसो उदयणो महाराया । तं आयरइ न धम्मं, अइदुल्लहबोहिओ जम्हा ॥१५७।। अह देवीनेहेणं, जणलज्जाए य उदयणो तत्थ । देवाहिदेवपुरओ, पिक्खणयं कारए रम्मं ॥१५८॥ आइसइ पुरारक्खं, भद ! पुरं कारवेसु वेगेणं । सव्वत्थ हट्टसोहाइ, सुंदरं उज्झ्यिपडायं ॥१५९॥
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org