________________
10
द्वितीयं धर्मलाभद्वारम्
तो आरक्खो तक्खण-मेवागंतूण नयरमज्झम्मि । कारइ निवआएसं, समीहियं निययकज्जं व ॥१६०॥ "अह रहवरम्मि आरो-विऊण तं वीरनाहजिणपडिमं । पविसावेउं नयरे, आरंभइ उदयणो राया ॥१६१॥ आगच्छतं दट्टण, रहवरं कोउगेण नयरजणो । अब्भुट्ठिए पुरेणं, अब्भुट्ठाणं व तस्स कयं ॥१६२॥ चलधयवडेहिँ तइया, तं वच्चंतं व रेहए नयरं । गायतं व सुरमणी, महुरक्खरमंगलसरेहिं ॥१६३॥ पसरंतनंदितूरा-रवपडिसद्देण संति घोसपरा । पडिमपवेसं दटुं , पत्ताओ दिसिवहूउ व्व ॥१६४॥ उच्छलिरबंदिकलयल-पडिरवपुरच्छलेण गयणयलं । आसन्नं सग्गजणं, आहवइ व तं च पिक्खेउं ॥१६५॥ हरिसभरनच्चिराणं, तरुणाणं चारुचरणपडिघाया । तइंसणाय पुहविं, पसुत्तमुट्ठावयंति व्व ॥१६६॥ अह जणसंमद्देणं, सो सिग्घं गंतुमक्खमु व्व रहो । मंदं मंदं पत्तो, वीयब्भयनयरमज्झम्मि ॥१६७॥ तप्पुरओ रमणीहि, थूलक्खयथालमालिया मुक्का । पुन्नलयाण परोहे, रेहइ आवालपंति व्व ॥१६८॥ अह तत्थ के वि रमणीउ, इंति सुन्ने वि नयघरे मुत्तुं । रहदंसणपुन्नेणं, अप्पाणमसुन्नमायरिउं ॥१६९।। के वि य पुण पत्ताओ, थाले परिवेसियं पि मुतूण । तिसिय व्व रहालोयण-आणंदमयं रसं पाउं ॥१७०॥ तं रहमहिमंपिक्खं-तयाण लोयाण छुहपिवासाओ । वीसरणेणं अवमा-णिय व्व पासं न पत्ताओ ॥१७१॥ सो एवं दीसंतो, पूइज्जंतो य नयरलोएणं । आबद्धतोरणे नर-वरस्स भवणे रहो पत्तो ॥१७२॥
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org