________________
१२०
___10
श्रीधर्मविधिप्रकरणम् जाणामो सुट्ट इमं, नरिंद ! जह अम्ह तं पुरा आसि । सीसो कोसंबीए , तं सोउं सो समुद्धसिओ ॥३४६॥ हिययम्मि अमायतं, असंखनाणाइगुणगणं गुरुणो ।
रोमंचमिसेण बहिं च, पक्खिवंतो भणइ एवं ॥३४७॥ "अइसइयनाणविप्फुरिय-तेयनिट्ठवियमोहतिमिरोह ! । तिहुयणपयडदिवायर !, गुणसागर ! मुणिवइ ! नमो ते ॥३४८॥ गुरुजणउवयरियाणं, पच्चुवयाम्मि सुरगणसमेओ । सक्को वि असक्कु च्चिय, को उण अम्हारिसवराओ ॥३४९॥ जो तुज्झ पसायतरू, जाओ उवरि ममावि रंकस्स । कुसुमसमिद्धी रिद्धी, तस्सेसा पहु ! मए पत्ता ॥३५०॥ जं तस्स फलं तं पुण, जाणेसि तुमं अहं तु मन्नेमि । एयं चेव फलं मे, जं जायं दंसणं तुम्ह ॥३५१॥ किं रंको नियइ निहिं, किं मरुपहिओ सरोवरं लहइ । को दुल्लहं सुराण वि, पावइ तुह दंसणमउन्नो ॥३५२॥ जइ तइया मह करुणं, न करितो मुणिवरिंद ! हियजणय ! । तो निच्छएण अहयं, निवडतो दुहसयावत्ते ॥३५३॥ तुह पायपसाएणं, अणन्नसरिसं इमं मए रज्जं । पत्तं ता इन्हिं पि हु , जं कायव्वं तमाइससु" ॥३५४॥ तो भणियं सूरीहिं, नरवर ! जइ मुणसि धम्मफलमेयं । एसा रिद्धी ता तं, पुणो वि धम्मायरं कुणसु ॥३५५॥ वहसियमणेण रन्ना, भणियं पसिऊण कहह मह धम्म । ता जइसावयभेओ, सो गुरुणा तत्थ उवइट्ठो ॥३५६।। "अह नरवइ पव्वज्जइ, सावयधम्मं करेइ य विहीए । जिणवंदणमुणिपूयण-पभावणाईसु उज्जुत्तो ॥३५७॥ कारइ जिणिंदभुवणेहि, सोहियं सयलभूमिवलयमिमो । हक्कारिउं नरिंदा, के वि पयट्टाविया धम्मे ॥३५८॥
15
___20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org