________________
१३०
श्रीधर्मविधिप्रकरणम् ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाण, दूसणं पत्थणाभंगो" ॥६४॥ एवं सुच्चा नरवइ-सुएण भणियं कयंजलिउडेण । वसहि अप्पेमि परं , भयवं ! निसुणेह मह वयणं ॥६५॥ तुब्भेहि थोवमत्तो वि, इत्थ लोयस्स धम्मउवएसो । न कयावि हु दायव्वो, किं तु सकज्जम्मि जइयव्वं ॥६६॥ जम्हा तुम्हं धम्मे, वन्निज्जइ सव्वजीवपरिरक्खा । अस्सच्चवयणविरई , परधणगिहिणीपरिच्चाओ ॥६७॥ महुमंसमज्जपरिभोग-वज्जणं निच्चमिंदियजओ य । एवं किज्जंतु पुण, सीयइ अम्हाण एस जणो ॥६८॥ अहह इमो सकुलक्कम-संबद्धजिणिंदधम्मसव्वस्सं । वीसारेइ न अज्ज वि, दुस्ससंगइसंगओ वि बहु ॥६९॥ इय चिंतंतेण मुणीसरेण वयणं पवज्जियं तस्स । जं धम्मविम्मुहम्मी, जणम्मि जुत्तं च्चिय उवेहा ॥७०॥ तो वंकचूलिणा पणमिऊण, तेसिं समप्पिया वसही । सज्झायज्झाणपरा, ठिया य ते तत्थ भगवंतो ॥७१॥ कुव्वंति विविहदुक्कर-तवचरणमणुत्तरं अहिज्जंति । नयभंगगहणमागम-मणुपरिवर्सेति य तदत्थं ॥७२॥ भावंति भावणाओ, पालंति वयाइँ निरइयाराई । मुणिणो महाणुभावा, सुगुरुसमीवट्ठिया संता ॥७३॥ परिचयवसथेवुप्पन्न-भत्तिणा वंकचूलिणा सम्मं । निययपहाणपरियणो, हक्कारेऊण इय भणिओ ॥७४॥ हंहो ! देवाणुप्पिया ! खत्तियकुलसंभवं ममं सुच्चा । माहणवणियप्पमुहो, विसिट्ठलोगो इहं एही ॥७५॥ तम्हा इत्तो न गिहम्मि, जीवघाओ न मंसपरिभोगो । नो मज्जपाणकीला, कायव्वा किंतु पल्लिबहिं ॥७६।।
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org