SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १२९ षष्ठं धर्मदानयोग्यद्वारम् "भो ! भो ! महाणुभावा ! उब्भिन्नतणंकुरा महीजाया । जीवाकुलो य कालो, ता इत्तो जुज्जइ न गंतुं ॥५१॥ जम्हा जिणेहिँ भणिया, जीवदया इत्थ धम्मतरुमूलं । तव्विरहे जिणदिक्खा, निरत्थया कुनिवसेव व्व ॥५२॥ इत्तु च्चिय वासासुं , सुप्पडिलीणंगुवंगवावारा । कुम्म व्व महामुणिणो, एगट्ठाणम्मि निवसंति" ॥५३॥ ता जामो पल्लीए, इमाइ जं इत्थ वंकचूलु त्ति । विमलजसभूवइसुओ, सुम्मइभिल्लाहिवो जाओ ॥५४।। तं मग्गित्ता वसहिं, अइलंघामो इमं वरिसयालं । एवं च निक्कलंकं, अणुचिन्नं होइ सामन्नं ॥५५॥ पडिवन्ने समणेहिं, तओ गया वंकचूलिणो गेहे । उच्चग्गीवेण मणाग-मित्तयं तेण पणिवइया ॥५६॥ दिन्नासीसेण य गणहरेण, भणियं अहो ! महाभाग ! । अम्हे सत्थब्भट्ठा, संपइ गंतुं च असमत्था ॥५७॥ जिणसासणसरवरराय-हंसनरनाहविमलजसपुत्तं । सोऊण तुमं इत्थ य, समागया ता महाभाग ! ॥५८॥ अप्पेसु किं पि वसहि, चउमासं जेण इत्थ चिट्ठामो । पयमित्तं पि न कप्पइ, इत्तो तवसीण जं गंतुं ॥५९॥ अह पावपरिगओ वि हु, अणज्जसंगइसमुत्थदोसाओ । सो भणइ तुम्ह भयवं ! नो वसिउं जुज्जए इत्थ ॥६०॥ जम्हा इह मंसासी, पाणीवहाभिरयणमाणसो कूरो । लोगो अणज्जपगई, न साहुसंवासमहिलसइ ॥६१॥ "तो गणहरेण भणियं, अहो ! महाभाग ! किमिह लोएणं । जीवाण रक्खणं चिय, कायव्वं सव्वजत्तेण ॥६२॥ कुंथुपिवीलियपडला-उलंमि नवहरियसलिलकलियम्मि । भूमितले वच्चंता, मुणिणो धम्माओ चुकंति ॥६३॥ 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy