________________
१९७
सप्तमं धर्मभेदद्वारम्
सिंगारियसव्वगं, निवेसिउं कुंजरम्मि तो कुमरो । रन्ना पवेसिओ सो, उत्तंभियधयवडे नयरे ॥१०५।। दंसिज्जंतो अग्गंगुलीहि अग्धंजलीउ गिण्हंतो । आसीसावयणाइं, निसुणतो नयरनारीणं ॥१०६॥ भट्ठेहि व लोएहि, थुव्वंतो निवइदिन्नपासाए । पत्तो विच्छड्डेणं, ठिओ तहिं जुवनरिंदु व्व ॥१०७॥ तो महसेणनिवेणं, दिन्नं रइरूवकन्नयाण सयं । सो परिणइ सुमुहुत्ते, अपयासियनियकुलकमोऽवि ॥१०८॥ ताहि समं विसयसुहं, भुंजतो सो सुहेण तत्थ ठिओ । देसंतरेऽवि पत्ता, गुणिणो नज्जंति सगुणेहिं ॥१०९॥ चत्तनियट्ठाणाणि वि , पत्ताई दूरदेसपत्ताई । सविसेसजायअग्घाई, कस्स रंगं न जणयंति ? ॥११०॥ कुमरो तत्थ सुहेणं, ठिओऽवि मयणावलिं सुमरमाणो । तं सव्वं पि हु हियए , मन्नं सुन्नं अरन्नं व ॥१११॥ तत्थ य ठिओ कुमारो, परिणइ बहुयाउ खयरकन्नाओ । काउऽवि सयंवराओ, समरं काउं च काओऽवि ॥११२॥ तो महपउमकुमारो संजाओ चउदिसासु विक्खाओ । नाएणं चाएणं रूवेणं बलगुणेहिं च ॥११३॥ इत्तो य हत्थिणपुरे, सीसो मुणिसुव्वयस्स विहरंतो । पत्तो सुव्वयसूरी, ठिओ य आसन्नउज्जाणे ॥११४॥ उज्जाणपालयाओ, नाउं पउमुत्तरोऽवि नरनाहो । विण्हुकुमाराइजुओ, नमसणत्थं गओ तत्थ ॥११५।। विहिणा वंदिय सूरिं, पुरओ उवविसइ परियणसमेओ ।
सूरीऽवि ससंवेयं, आइक्खइ धम्मकहमेयं ॥११६॥ "भो भो धम्माउ च्चिय, अत्थाईया हवंति पुरिसत्था । ता सु च्चिय कायव्वो, विसेसओ मुक्खकंखीहिं ॥११७॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org