________________
१०
10
श्रीधर्मविधिप्रकरणम् जेण करिकन्नचवला, लच्छी देहं सुरिंदधणुसरिसं । जीयं कुसग्गसंठिय-जलबिंदुसमं मणुस्साणं ॥११८॥ जलबिंबियससिमंडलमिव दुग्गिज्झं मणो मयच्छीण । दंसियदुक्खसहस्सा, विसया विसमवि विसेसंति ॥११९॥ उच्चतरुसिहरदसदिसि-मिलंतबहुपक्खिसंगमसमाणो । सयणाणं संजोगो, दुग्गइमूलं च रज्जमिमं ॥१२०॥ इय संसारसरूवं, असारमेयं विभाविउं हियए ! । सिवसुक्खसाहणसहं सम्मं धम्मं करेह जओ ॥१२१॥ नारयतिरियनरामरगईसु नीसेसदुक्खतवियाणं । मुत्तूण मुत्तिवासं, जियाण सुक्खं न अन्नत्थ" ॥१२२॥ इय सोऊण भवाओ, विरत्तचित्तो निवो भणइ भयवं ! । काऊण रज्जसुत्थं, मुक्खत्थं पव्वइस्सामि ॥१२३॥ मा पडिबंधं नरवर ! करेसु इय सूरिणा पवुत्तो सो । गंतूण नियावासे, विण्हुकुमारं भणइ एवं ॥१२४॥ पुत्त ! तुमं निवलच्छि, पालसु साहेमि जेण परलोयं । जंपइ विण्हुकुमारो, सुणेसु विन्नत्तियं ताय ! ॥१२५।। मं खिविय नरयकूवे, सयं तु नीहरसि किं इमं जत्तं ? । ता रज्जेण न कज्ज, अहं पि तुह मग्गमणुलग्गो ॥१२६॥ अह चिंतेइ नरिंदो, नियरज्जं कस्स संपयं देमि ? । महपउमोऽवि कुमारो, न नज्जए कत्थऽवि गओ त्ति ॥१२७|| इय चिंतंतो निवई, अत्थाणसभाइ जाव उवविट्ठो । ता केण वि आगंतुं , अपुव्वभट्टेण इय पढियं ॥१२८॥ कुरुदेससमुब्भूओ, पउमुत्तररायकुलनहमयंको । दसदिसिपसरंतजसो, जयइ जए महपउमकुमरो ॥१२९॥ इय तव्वयणं सोउं, सहसा उप्फुल्ललोयणो निवई । तस्स नियअंगलग्गं, वत्थाभरणं पयच्छेइ ॥१३०॥
20
.
25
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org