________________
१२७
षष्ठं धर्मदानयोग्यद्वारम्
इय चिंतिऊण तेहिं, निलाडतडघडियपाणिकोसेहिं । सविणयपणयं भणियं, कुमार ! विन्नत्तियं सुणसु ॥२५॥ चिरसमुवज्जियपुन्नेण, नूण तुम्हारिसा महापुरिसा । दीसंति ता पसीयसु , आगच्छसु अम्ह पल्लिम्मि ॥२६॥ कुणसु नियपायपंकय-पवित्तिया एयतीइ रज्जं च । सामिरहियाण अम्हं, पत्तो सामी तुमं चेव ॥२७॥ इय सप्पणयब्भत्थण-पल्हत्थियनियकुल व्व वत्थेण । पडिवन्नं कुमरेणं, गयकुललज्जाण किमकिच्चं ॥२८॥ अह परियणेण सहिओ, पहिट्ठचित्तेहिँ तेहि भिल्लेहिं । दंसिज्जमाणमग्गो, पल्लिं पइ सो पइट्टेइ ॥२९॥ अच्चंतनिविडदुमदु-ग्गमेण मग्गेण सो पवच्चंतो । सीहगुहाभिहपल्लीइ, तीइ नियडो समायाओ ॥३०॥ दिट्ठा य कुमारेणं, दंसणमित्ते वि दिन्नभूरिभया । विसमगिरिदुग्गमझे, कयंतजणणि व्व सा तत्थ ॥३१॥ “एगत्थ निहयकुंजर-महंतदंतोवरइयपरिवेढा । अन्नत्थ मंसविक्किय-मिलंतजणजणियहयबोला ॥३२॥ एगत्थ बंदपग्गहिय-पहियकीरंतकरुणरुन्नसरा । अन्नत्थ विणासियजंतु-रुहिरविलफलियमहिवट्टा ॥३३॥ एगत्थ घोरसरघु-रुहुरंतकोलेयनिवहदुप्पिच्छा । अन्नत्थुल्लंबियपिसिय-भक्खणुम्मिलियसउणिउला ॥३४॥ एगत्थ परुप्परवइर-भावजुज्झंतभीमभिल्लभडा । अन्नत्थ लक्खविंधण-पयट्टए मग्गधाणुक्का ॥३५॥ जत्थ य दुहत्तजणमारणम्मि, धम्मं वयंति निक्करुणा । गिज्जइ य परममंडण-मकित्तिमं परजुवइसंगो ॥३६।। सलहिज्जइ मइविहवो, विसिट्ठजणवंचणम्मि लोयाणं । हियभासगेसु वेरं, तव्विवरीएसु मित्तत्तं ॥३७॥
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org