________________
धर्मविधिप्रकरणस्य अष्टद्वाराणि
सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीदं, द्वारं परीक्षाभिधमादिभूतम् ॥
सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, लाभाभिधं द्वारमिदं द्वितीयम् ॥
[ पृष्ठ- २६ / श्लो. २५१]
सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, गुणाभिधं द्वारमिदं तृतीयम् ॥
[ पृष्ठ - ५८ / श्लो. ४०० ]
सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, दोषाभिधं द्वारमिदं चतुर्थम् ॥
[ पृष्ठ-७४ / श्लो. १७७ ]
सत्सूत्रकृत् श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाः पञ्चमं दायकनामधेयम् ॥
"
Jain Education International 2010_02
[पृष्ठ - ९० / श्लो. १९७]
सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयासिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, योग्याभिधं द्वारमिदं च षष्ठम् ॥
For Private & Personal Use Only
[ पृष्ठ- १२३ / श्लो. ३९० ]
सत्सूत्रकृत्श्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीदं भेदाभिधं द्वारमिहाश्वसङ्ख्यम् ॥
[ पृष्ठ- १४७/ श्लो. २८८ ]
[ पृष्ठ- २५४ / श्लो. १७२]
सत्सूत्रकृच्छ्रीप्रभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म्मविधावितीह, द्वाअ ( र ) ष्टमं धर्म्मफलाभिधानम् ॥१॥ [ पृष्ठ - ३६४ / श्लो. १४१२]
www.jainelibrary.org