________________
२६
पउमुत्तरो नरनाहो विण्हुकुमाराइजुओ उज्जाणे सुव्वयसुरिस्स नमसणत्थं गओ ॥
३७/११५-११६ सुव्वयसूरिणो धम्मकहा ॥
३७/११७-१२६ पउमुत्तरेण महपउमो रज्जम्मि अहिसित्तो, सो महाविभूईए विण्हुकुमारेण समं सुव्वयसूरिणो पासे पव्वज्जं गिण्हइ ॥
३७/१४१-१४२ महपउमनरिंदो दिसिजत्तं काऊण हथिणपुरम्मि संपत्तो, सो नवमचक्की चक्किपयं पालेइ ॥
३७/१४४-१८१ विण्हुकुमारो मुणी दुक्करतवसोवलद्धबहुलद्धी तिहुयणो विक्खाओ जाओ ॥ ३७/१८३-१८६ नमुइकयोवद्दवे विण्हुकुमारेण नमुइसिक्खा, महपउमो चक्की विण्हुमुणि मन्नावइ ॥
३७/१८७-२२० चारणमुणिणो थवणा ॥
३७/२२१-२२५ सोहम्मसामिणा देवीउ पेसियाओ, महंतकद्वेण विण्हुमुणी उवसंतो, तिविक्कम्मो विक्खाओ ॥
३७/२२६-२२८ महापउमचक्की सिरिजिणसासणं पभावणं काउं चक्कवट्टिरिद्धि परिहरिलं सुगुरुपायमूलम्मि सामन्नमसामन्नं पडिवन्नो, उप्पाडियवरनाणो सिद्धिपयं सासयं पत्तो ॥
३७/२३२-२३५ विण्हुकुमारो वि मुणी जिणसासणउन्नई करेऊण उग्गतवचरणनिरओ निट्ठवियअट्ठकम्मे केवलनाणं लहिउं सासयं ठाणं संपत्तो ॥
३७/२३६-२३७ [७] धर्मभेदद्वारे भावनाधर्मे इलापुत्रदृष्टान्तः
३८/१-१०३ इलापुत्तो लंखपुत्तीए आसत्तो ॥
३९/१३-५६ वंसग्गत्थो इलापुत्तो भिक्खट्ठमुवागए मुणिणो पिक्खइ, तं ददुमिलापुत्तो संवेगरससित्तो महामोहमाहप्पं चिंतेइ, भावचरित्तारूढो सो केवलनाणं ॥ ३९/५७-७४ संवेगसुहारससित्ताए भवविरत्तचित्ताए नडधूयाए पावियं केवलं नाणं ॥ ३९/७५-७९ सुद्धभावणानलजालानिद्दड्ढकम्मकक्खाए पट्टदेवीए वि केवलनाणुप्पत्ती जाया ॥ भावणाजलपक्खालिअकम्मकद्दमो नरिंदोऽवि केवलनाणी संजाओ ॥
३९/८५-९० तेसि चउण्हं पि सासणदेवी मुणिवेसं अप्पेइ ॥
३९/९१ तत्थासीणो समत्थलोयाण पडिबोहत्थं नियपुव्वभवचरियं इलापुत्तो उवइसइ ॥ ३९/९३-१०१ [७] धर्मभेदद्वारे साधुधर्मे स्थूलभद्रदृष्टान्तः
४४/१-२७५ विसयसुहं भुजमाणस्स कोसावेसागिहम्मि स्थूलभद्दस्स बारस वरिसा जाया ॥ ४४/६८ निववयणाउ थूलभद्दो असोगवणियाइ गंतुं नियमणे चिंतइ ॥
४४/६९-८२ रन्ना विभूईए सिरिओ मंतिपए ठविओ ॥
४४/८३ थूलभद्दो तत्तो गंतूण सिरिअज्जविजयसंभूयसूरिपासम्मि विहिपुव्वं पव्वज्जं लेइ ॥ ४४/८४
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org