SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २५ सत्थपब्भट्ठा कइवयसिस्सपरिवुडा सूरिणो तत्थ संपत्ता ॥ पाउसकालस्स वण्णणम् ॥ सूरी मुणिणो भणइ - वासासुं कुम्म व्व महामुणिणो एगट्टाणम्मि निवसंति ॥ वंकचूलिणा पणमिऊण मुणीणं वसही समप्पिया ॥ वंकचूलिणा गुरुपासे अभिग्गहचउक्कग्गहणम् नियमगहणस्स पच्चक्खं माहप्पम् ॥ वकचूलस्स नियमे दित्तणं ॥ वकचूलो नियमपभावेण मरिऊण देवो महिडिओ जाओ ॥ [ ७ ] धर्म्मभेदद्वारे दानधर्मे मूलदेवदृष्टान्तः जूयवसणालीणं सिढिलरज्जकज्जवावारं मूलदेवकुमरं नाऊण निवसिक्खा ॥ वेसासरूवम् ॥ मूलदेवो मुणिमाहप्पं चिंतेइ, एरिससुपत्तखित्ते अन्नाइबीयमइसुद्धं सद्धारससंसित्तं अनंतफलदायगं होइ, मूलदेवेण भत्तीइ साहूणो कुम्मासा दिना ॥ सुपत्तदाणस्स फलम् ॥ मूलदेवो दाणाइगिहत्थधम्ममायरिडं मरिऊण समाहीए देवलोगम्मि संपत्तो ॥ [७] धर्मभेदद्वारे शीलधर्मे सुभद्रादृष्टान्तः जिणपत्रत्तो धम्मो जिणदासस्स चित्ते भावेण परिणओ ॥ जिणधम्मरयं जिणदासं दद्धुं जिणधम्मसावओ सयमेव पुत्ति देइ, सुभद्दाए निच्चलं सीलं ॥ साहुणा भत्तं दितीए सुभद्दाए नियलाधवेण तिणयं अवणायं, सासुयाईहिं बुद्धदासस्स सुभद्दाखूणं कहियं ॥ सुभद्दा हियए चिंत, सुभद्दा काउस्सग्गे चिट्ठइ, सा पुरओ देवं पिक्खड़ देवेण कलंको दूरीकयं ॥ जिणसासणप्पभावणं कुव्वंती जणेण परियरिया लद्धसइत्तणरेहा सुभद्दा निययभवणम्मि पत्ता, सासुयाइलोओ सव्वोऽवि सुभद्दं खाम ॥ चिरकालं अक्खंडं सीलं परिपालिऊण अंते समाहिमरणं पाविय सुभद्दा सुलोपत्ता ॥ [ ७ ] धर्मभेदद्वारे तपोधर्मे विष्णुकुमारदृष्टान्तः चउदसमहामि ॥ चिल्लएण जीवसिद्धी कया, नमुई विलक्खमुहछाओ निवपमुहेर्हि हसिओ ॥ महपउमकुमारी चउदिसासु विक्खाओ संजाओ ॥ Jain Education International 2010_02 For Private & Personal Use Only ३३ / ४५ ३३/४७-४९ ३३/५०-५३ ३३/६२-७१ ३३/८९ - २४४ ३३ / २५७-२८१ ३३ / २८२ ३६/१-३०२ ३६ / ११-१३ ३६/३३-३६ ३६/१८३-१९० ३६/१९५-२३९ ३६ / ३०१ ३७/१-१३३ ३७/२८-३५ ३७/३६-४६ ३७/४९-५९ ३७/६०-११४ ३७/११५-१३० ३७ / १३१ ३७/१-२३९ ३८/१८ ३७/३७-५२ ३७/६१-११३ www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy