________________
२५
सत्थपब्भट्ठा कइवयसिस्सपरिवुडा सूरिणो तत्थ संपत्ता ॥
पाउसकालस्स वण्णणम् ॥
सूरी मुणिणो भणइ - वासासुं कुम्म व्व महामुणिणो एगट्टाणम्मि निवसंति ॥ वंकचूलिणा पणमिऊण मुणीणं वसही समप्पिया ॥
वंकचूलिणा गुरुपासे अभिग्गहचउक्कग्गहणम् नियमगहणस्स पच्चक्खं
माहप्पम् ॥
वकचूलस्स नियमे दित्तणं ॥
वकचूलो नियमपभावेण मरिऊण देवो महिडिओ जाओ ॥
[ ७ ] धर्म्मभेदद्वारे दानधर्मे मूलदेवदृष्टान्तः
जूयवसणालीणं सिढिलरज्जकज्जवावारं मूलदेवकुमरं नाऊण निवसिक्खा ॥
वेसासरूवम् ॥
मूलदेवो मुणिमाहप्पं चिंतेइ, एरिससुपत्तखित्ते अन्नाइबीयमइसुद्धं सद्धारससंसित्तं अनंतफलदायगं होइ, मूलदेवेण भत्तीइ साहूणो कुम्मासा दिना ॥
सुपत्तदाणस्स फलम् ॥
मूलदेवो दाणाइगिहत्थधम्ममायरिडं मरिऊण समाहीए देवलोगम्मि संपत्तो ॥ [७] धर्मभेदद्वारे शीलधर्मे सुभद्रादृष्टान्तः
जिणपत्रत्तो धम्मो जिणदासस्स चित्ते भावेण परिणओ ॥
जिणधम्मरयं जिणदासं दद्धुं जिणधम्मसावओ सयमेव पुत्ति देइ, सुभद्दाए निच्चलं सीलं ॥
साहुणा भत्तं दितीए सुभद्दाए नियलाधवेण तिणयं अवणायं,
सासुयाईहिं बुद्धदासस्स सुभद्दाखूणं कहियं ॥
सुभद्दा हियए चिंत, सुभद्दा काउस्सग्गे चिट्ठइ, सा पुरओ देवं पिक्खड़ देवेण कलंको दूरीकयं ॥
जिणसासणप्पभावणं कुव्वंती जणेण परियरिया लद्धसइत्तणरेहा
सुभद्दा निययभवणम्मि पत्ता, सासुयाइलोओ सव्वोऽवि सुभद्दं खाम ॥ चिरकालं अक्खंडं सीलं परिपालिऊण अंते समाहिमरणं पाविय सुभद्दा सुलोपत्ता ॥
[ ७ ] धर्मभेदद्वारे तपोधर्मे विष्णुकुमारदृष्टान्तः
चउदसमहामि
॥
चिल्लएण जीवसिद्धी कया, नमुई विलक्खमुहछाओ निवपमुहेर्हि हसिओ ॥ महपउमकुमारी चउदिसासु विक्खाओ संजाओ ॥
Jain Education International 2010_02
For Private & Personal Use Only
३३ / ४५
३३/४७-४९
३३/५०-५३
३३/६२-७१
३३/८९ - २४४
३३ / २५७-२८१ ३३ / २८२ ३६/१-३०२
३६ / ११-१३ ३६/३३-३६
३६/१८३-१९०
३६/१९५-२३९
३६ / ३०१ ३७/१-१३३ ३७/२८-३५
३७/३६-४६
३७/४९-५९
३७/६०-११४
३७/११५-१३०
३७ / १३१ ३७/१-२३९
३८/१८
३७/३७-५२
३७/६१-११३
www.jainelibrary.org