SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयं धर्मलाभद्वारम् सिरिचेडयनिवधूया, विसुद्धपक्खेहिं रायहंसि व्व । जा आहारइ निच्चं, पयकमलं वद्धमाणस्स ॥५॥ तेसिं आसि कुमारो, अभीइनामेण गुणगणाधारो । पत्तजुवरज्जभारो, सरणागयवज्जपायारो ॥६॥ रन्नो य भायणिज्जो, केसीनामेण विगयवयणिज्जो । अणुवमतणुरमणिज्जो, निवस्स सुयठाणगणणिज्जो ||७|| या वि सिंधुसोवीर - पमुहदेसाण सोलसंखाणं । तिसयाण तिसट्ठीणं, तह वीयभयाइनयराणं ॥ ८ ॥ महसेणप्पहुणाणं, दसरायाणं च मउडबद्धाणं । सामित्तणं कुणंतो, रज्जं पालेइ नीईए ||९|| इत्तो य अत्थि चंपा - नामेण पुरी अचंपिया रिउणा । तत्थासि सुन्नयारो, कुमारनंदि त्ति सुपसिद्धो ॥१०॥ धणउ व्व बहुधणड्डो, मेरु व्व सुवन्नरासिसोहिल्लो । मयणु व्व रूववंतो, जो विक्खाओ नयरिमज्झे ॥११॥ सो पुण इत्थीलोलो, जं जं पिक्खइ सुरूवियं कन्नं । तं तं परिणइ दाउं, पंचसयाई सुवन्नस्स ॥१२॥ एवं परिणतेणं, पंचसई मीलिया कलत्ताणं । निरुवमसोहग्गाणं, ताहिं समं भुंजए भोगे ॥ १३॥ तस्सासि परममित्तो, सयावि जिणधम्मकम्मअणुरत्तो । अइनिच्चलसम्मत्तो, नायलनामा समणभत्तो ॥ १४ ॥ अह अन्नया कयाई, कुमारनंदी असोगवणियाए । नारीकुंजरसरिसो, कीलेइ पियाहिँ सह जाव ॥ १५ ॥ ता पवणपडलपहयं, गयणम्मि सुवन्नदीवरेणुं व । विज्जुं व मेहरहियं, जोई सो पिक्खए किं पि ॥१६॥ मज्झमि तस्स लायन्न - सुंदरं लोयणाण आणंदं । अच्छरजुयलं पिच्छइ, गंगागोरीसरिसरूवं ॥ १७॥ Jain Education International 2010_02 For Private & Personal Use Only २९ 5 10 15 20 25 www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy