SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मविधिप्रकरणम् कर्कशो-रूक्षो, घनो-निबिडो, रूढी-निष्पन्नो, गूढो-गुपिलः, स चासौ कर्मग्रन्थिश्चेति, तद्वज्जीवस्य कर्मजनित:-कर्मोत्पन्नो घनरागद्वेषपरिणामः कोऽर्थः ? यथा वल्कादिनिष्पन्नः कश्चित्तथाविधो निबिडग्रन्थिर्दुब्र्भेदो भवत्येवं रागद्वेषपरिणामोऽपि यः सम्यक्त्वप्राप्तिनिबन्धकोऽनन्तेनापि कालेन जीवैर्न भिन्नः स इह 5 ग्रन्थि यः ॥१२॥ तद्भेदानन्तरं यल्लभते तदेवाहकाऊण गंठिभेयं, सम्मत्तं पावएऽनियट्टीए । पलियपहुत्ते, कम्माण-मवगए देसविरयाई ॥१३॥ व्याख्या-ग्रन्थिभेदं कृत्वा सम्यक्त्वं-सम्यक्तत्त्वश्रद्धानरूपं अनिवृत्तिनाम्ना 10 तृतीयकरणेन जीवः प्राप्नोति ततश्च कर्मणां पल्योपमपृथक्त्वे-द्विप्रभृतिरानवभ्य इति रूढ्या प्रसिद्धेऽपगते-ऽतिक्रान्ते सति देशविरत्यादीन् प्राप्नोति ॥१३॥ तत्प्राप्तौ यद्विधेयं तत् सदृष्टान्तमाहधम्मं अलद्धपुव्वं, सणजुत्तं सुदुल्लहं लहिउं । राया उदायणो इव, विसुद्धबुद्धीए धारिज्जा ॥१४॥ 15 व्याख्या-धर्मं देशविरत्यादिरूपमलब्धपूर्वं, दर्शनयुक्तं-सम्यक्त्वसहितं, सुदुर्लभं-दुःप्रापं लब्ध्वा-प्राप्य किं कुर्यादित्याह-उदायनराजवत् सदा-सर्वकालं विशुद्धबुद्ध्या-निर्मलपरिणामेन धारयेत्-बिभृयादिति गाथार्थः ॥१४॥ भावार्थः कथानकगम्यः, स चायम् अत्थिह जंबुद्दीवे भारहखित्तस्स दाहिणे खंडे । कमलु व्व सिरिनिवासो, देसो सिरिसिन्धुसोवीरो ॥१॥ तत्थ त्थि विविहधणकण-मणिकणयसमिद्धसयललोयाण । सव्वत्थ वि वीयभयं, वीयभयं नाम वरनयरं ॥२॥ तम्मि सुविसालवंसो, ललियगई पयडदाणदुल्ललिओ। सत्तंगसलहणिज्जो, हत्थि व्व उदायणो राया ॥३॥ अंगीकयवित्तगुणा, सिणेहपरिपूरिया दसासुहया । देवी पभावई से, पभावई दीवियासरिसा ॥४॥ 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy