SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २७५ 10 अष्टमं सद्धर्मफलद्वारम् किं गुरुभत्ती वि हु , सेयं वीवाहकोउगं नाम ? । तं चइऊणं जं सो, न जिट्ठबंधुं पि अणुव्वइओ ।।२५२।। अह तत्थ कोइ साहू , भणेइ भवदत्त ! पंडिओ सि तुमं । जइ परिणयणप्पगुणं, पव्वावसि कह वि नियबंधु ॥२५३॥ भवदत्तो भणइ मुणी, मगहादेसम्मि जइ गुरू मज्झ । विहरिस्संति तया तुह, कोउगमेयं पि दंसिस्सं ॥२५४॥ अन्नदिणे विहरंता, मगहादेसम्मि सूरिणो पत्ता । पवणु व्व एगठाणे, समणाणं जं ठिई नत्थि ॥२५५॥ वंदित्तु सूरिपाए , भवदत्तो विन्नवेइ इत्तो मे । सयणा आसन्नयरा, तुम्ह अणुन्नाए पिक्खामि ।।२५६।। तो गीयत्थत्ताए , सो एगागी वि गुरुअणुन्नाओ । संपत्तो पियरगिहे , नियबंधवदिक्खणट्ठाए ॥२५७।। तइया सो लहुबंधू , भवदेवो नागदेववरधूयं । वासुगिकुक्खिब्भूयं, परिणीओ नागिलं नाम ॥२५८॥ अह भवदत्तं पत्तं, नाउं सयणा समागयाभिमुहं । तं वंदिऊण तित्थं व, भावओ पज्जुवासंति ॥२५९।। अह भवदत्तो पभणइ, सयणे वीवाहवाउला तुब्भे । अन्नत्थाहं विहरेमि, धम्मलाभो भवउ तुम्ह ॥२६०॥ तो भवदत्तं भत्तीइ, भत्तपाणाइएहिं सुद्धेहिं । पडिलाभयंति विहिणा, कयत्थमप्पाणमन्नंता ॥२६१॥ तइया भवदेवो वि हु , पालन्तो नियकुलक्कमायारं । बहुविहसहीहि सहियं, मंडंतो आसि नववहूयं ॥२६२॥ काऊण अंगरागं, धम्मिल्लं बंधिऊण सीसम्मि । तीसे कवोलदेसे, जा वियरइ पत्तवल्लरियं ॥२६३॥ ता निसुओ भवदत्तो, पत्तो तो भाउदंसणुत्तालो । सो अद्धमंडियं पि हु , वहूयं मुत्तूण संचलिओ ॥२६४।। 15 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy