________________
१२५
___10
षष्ठं धर्मदानयोग्यद्वारम्
व्याख्या-आस्तां सम्पूर्णा देशना सुगुरूपदेशलेशमपि प्राप्य-लब्ध्वा केऽपि भव्या योग्यत्वादाजन्म दृढधर्माणो भवन्ति, क इव ? नृपपुत्रवङ्कचूल इव ॥३३॥ स च कथानकादवसेयः, तच्चेदम्
सुविभत्ततियचउप्पह-चच्चरदेवउलभवणरमणिज्जं । सिरिपुरनयरं तत्थ य, राया नामेण विमलजसो ॥१॥ जस्स जिणसमणचलणु-प्पलेसु भसलत्तणं समुव्वहइ । भत्तिवसे णयमणिमउड-किरणटिल्लिक्कियं सीसं ॥२॥ तस्स य देवी निरुवम-रूवाइगुणोवहसियसुरदइया । सयलंतेउरसारा, नामेण सुमङ्गला देवी ॥३॥ तेसिं च पुष्फचूलो, पुत्तो धूया य पुष्फचूल त्ति । जमलगजायत्तणओ, दुन्हं पि विसेसओ नेहो ॥४॥ अह पुष्फचूलकुमरो , दुल्ललिओ विविहवसणआसत्तो । पयईए वक्त्तं, पयडंतो भमइ नयरम्मि ॥५॥ तत्तो अणत्थसत्थं, उप्पायंतो पुरम्मि सव्वत्थ । भन्नइ स पुष्फचूलो, लोएणं वंकचूलु त्ति ॥६॥ पिउणा सिक्खाविओ वि हु , वक्त्तं कह वि मुंचए नेव । तो इमिणा च्चिय नामेण, विस्सुओ सो जेण जाओ ॥७॥ अन्नदिणे नयरजणो, तेणाभिभूओ नमित्तु नरनाहं । पयडइ तदुवालंभं, तो सो रुटेण भूवइणा ॥८॥ निव्विसओ आणत्तो, तत्तो नियपरियणेण परियरिओ । नेहाउ तं च भगिणि, घित्तूण पुराउ नीहरिओ ॥९॥ लंघिता नियदेसं, वच्चंतो सो गओ अडविमेगं । हरिनहराहयकरिवर-विमुक्कसिक्कारभरभीमं ॥१०॥ भीमुव्वगरुयतरुवर-निउरंबनिरुद्धरविकरप्पसरं । पसरंतसरहसहरिस-रवसवणपलाणबहुसिंहं ॥११॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org