SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०१ 10 पञ्चमं सद्धर्मदायकद्वारम् पिक्खइ गामस्स बहि, डिंभेहि समं सुलक्खणोवेयं । दारयमेगं एवं, रममाणं रायनीईए ॥१९॥ धूलीइ आलिहेउंदेसं नयरं च तत्थनिवभवणं । तप्पुरीओ पुण अत्थाण-मंडवो अत्थि निम्मविओ ॥१०॥ तं मज्झे सिंहासण-मासीणो दारओ पुरो तस्स । डिंभा कुमारसामंत-मंतिसुहडा इव निविट्ठा ॥१०१।। सत्थाहमहाजणसिट्ठि-पगइपमुहा य विन्नवंति तहा । तेसिं चिय सो वि लिहइ, गामागरपुरपयाईणि ॥१०२।। तं एवमाइ नरवर-नीईए पिक्खिऊण रममाणं । परितुट्ठो चाणक्को, परिक्खणत्थं इमं भणइ ॥१०३।। देव ! ऽम्हाणं पि तुमं, किं पि पयच्छेसु सो तओ भणइ । तुह गोउलाई बंभण !, दिन्नाइं गिन्ह गंतूण ॥१०४॥ तो चणयसुओ जंपइ, निव ! मारिज्जामि गोउलग्गहणे । सो भणइ गिन्ह जम्हा, वसुंधरा वीरभुज्ज त्ति ॥१०५॥ तिविन्नाणं सूरत्तणं च, दट्टण चिंतए एसो । जुग्गो मह कज्जाणं, तो पुच्छइ डिंभमेगं च ॥१०६॥ किं नामो कस्सेसो, भणियं डिंभेण चंदगुत्तभिहो । मयधरधूयापुत्तो, परिवायगसंतिओ एस ॥१०७॥ सो एसु त्ति मुणित्ता, चाणक्को भणइ चंदगुत्त ! । अहं सो परिवायगपुरिसो, जस्स तुमं संतिओ वच्छ ! ॥१०८॥ तो एहि जेण सच्चं, राया णं तं करेमि सो वि तओ । जं आणवेइ अज्जु त्ति, जंपिरो पिट्ठमणुलग्गो ॥१०९॥ चाणको वि य सुद्धि, डिंभेहि कहाविऊण तग्गेहे । घित्तूण चंदगुत्तं, चोरु व्व पलाइओ सिग्धं ॥११०।। अह नंदुच्छेयकए, सधाउवायज्जिएहिँ अत्थेहिं । सुकवि व्व सद्दनिवहं, मेलेइ तुरंगमाइबलं ॥१११॥ 15 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy