________________
१५४
10
त इह न
श्रीधर्मविधिप्रकरणम् उप्पत्तिट्ठिइविणासस्स, रूवदव्वेहिँ सव्वओ पुन्नं । चउदसरज्जुपमाणं, जिय ! सुमरसुसासयं लोयं ॥१३॥ माणुस्स अज्जखित्ताइएसु , लद्धेसु पुन्नजोगेण । तुह जीव ! जीवलोए, पुणो पुणो दुल्लहा बोही ॥१४॥ एआउ भावणाओ, बारससंखाउ सुत्तभियाओ ।
सिवसुहमिच्छंतेहिं, अणुदियहं भावणीयाओ ॥१५॥ इत्यमुनोक्तप्रकारेण भवति-जायते चतुर्विधः-श्चतुःप्रकारो धर्म इति गाथार्थः ॥३५॥
तत्र दानफलं दृष्टान्तेन दढयन्नाहसुद्धं दाणं जे दिति, भत्तिजुत्तं सुसाहुपत्तेसु ।। ते इह जम्मे वि सिरीण, भायणं मूलदेवु व्व ॥३६॥
व्याख्या-ये भव्याः शुद्धं-पूर्वोक्तद्विचत्वारिंशद् भिक्षादोषरहितं दानं ददतियच्छन्ति भक्तियुक्तं-श्रद्धासङ्कलितं केषु ? सुसाधुपात्रेषु-महामुनिषु ते इह
जन्मन्यपि आस्तां परलोके फलं तत्र तन्निश्चयात् श्रीणां-लक्ष्मीणां भाजनं-पात्रं 15 भवन्ति मूलदेववत् ॥३६॥
स च सम्प्रदायगम्यस्तथाहि
सग्गस्स वन्नियामिव, नयरं इह अत्थि पाडलीपुत्तं । जं पिक्खिऊण लोओ, सग्गकए कुणइ धम्ममई ॥१॥ तत्थ त्थि वीरसेणो, नाम नरिंदो अउव्वधणुविज्जो । जस्स दिगंतेसु गुणो, आऊरियमग्गणो जाइ ॥२॥ लाइन्नरूवविब्भम-गुणेहिँ सुरसुंदरि व्व पच्चक्खा । वीरमई तस्स पिया, अच्छरियं जं कुलीण त्ति ॥३॥ तेसिं च मूलदेवा-भिहो सुओ सयलगुणगणनिहाणं । बत्तीसलक्खणधरो, कुसलो बाहुत्तरिकलासु ॥४॥ विबुहेसु बुहो धम्मीसु , धम्मिओ रूववं च रूवीसु । धुत्तेसु महाधुतो, मायावी हवइ माईसु ॥५॥ सूरेसु तहा सूरो, कारुणएसुं च परमकारुणिओ । अइसरलो सरलेसुं , साहसिओ साहसधणेसु ॥६॥
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org