________________
xx
श्रीधर्मविधिप्रकरणम् भणइ निवो देवि ! तुमं, कुणसु जहिच्छं पि गिहठिया धम्मं । जं च तुह संजममणं, तं संजमणं च मह दुसहं ॥१९९॥ इय भणिया वि पिएणं, देवी ! सुयणु व्व निययपडिवन्नं । तं निब्बंधं न मुयइ, तो आह निवो पिए ! सुणसु ॥२००॥ जइ तुज्झ वल्लहो हं, ता वयगहणोवलद्धदेवभवा । मह सम्मं धम्मपहं, दंसिय ठाविज्ज मुक्खपुरे ॥२०१॥ इय पडिवज्जिय देवी, भणइ निवं देवदत्तनामं च । खुजंगं नियदासिं, जइयव्वं पडिमपूयाए ॥२०२।। देवी पभावई अह, विसुद्धभावा पभावणापुव्वं । पडिवज्जइ पव्वज्जं, गिन्हेई अणसणं पि तहा ॥२०३॥ तत्तो संवेयसुहा-रसं पिबंती इमा मरेऊण । देवत्तं संपत्ता, सोहम्मे इंदसामन्नं" ||२०४।। अह सा खुज्जा दासी, जिणपडिमं पूयए तिसंझं च । राया वि विगयसोगो, लग्गो नियरज्जकज्जम्मि ॥२०५॥ "इत्तो देवीजीवो, देवत्ते तं सरे वि पडिवन्नं । नरवइपबोहहेडं, आगंतु विरयइ उवायं ॥२०६।। काउं तावसरूवं, रन्नो अत्थाणमंडवे पत्तो । अमयसरिच्छफलाइं, ढोएइ उदायणनिवस्स ॥२०७।। अह दिव्वगंधरसपेसलाइँ, ताई फलाइँ नरनाहो । आसायइ तक्कालं, सुरकप्पहुसंभवाणी व ॥२०८॥ तो भणइ कत्थ भयवं, तुमए लद्धाइँ एरिसफलाई । मन्ने सुरदिन्नाइं, जं भूमितरुण नेसरसो ॥२०९।। सो भणइ भूव ! बहूयाइँ, संति एआइँ आसमे अम्ह । सग्गं पि अइक्कमई, जं तवतेओ तवस्सीण ॥२१०॥ भणइ निवो तं पुणरवि, तप्फलआसायलालसो भयवं । एरिसफलरमणीयं, दंससु तं आसमं मज्झ ॥२११।।
15
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org