________________
10
षष्ठं धर्मदानयोग्यद्वारम्
१४३ अहवा किमणेण विगप्पिएण, इममेव ताव पुच्छामि । इय चिंतिऊण सुसिणिद्ध-चक्खुणा पिक्खिओ रन्ना ॥२३३॥ तेणय कओ पणामो, दवावियं आसणं च उचियं से । सो तत्थ समुवविट्ठो, पुट्ठो सयमेव नरवइणा ॥२३४॥ हंहो देवाणुप्पिय !, को सि तुमं केण असरिसं कम्मं । अच्चंतनिंदणिज्जं, पारद्धं तेण तो भणियं ॥२३५॥ सीयंतपरियणब्भ-त्थियाण पुरिसाण झीणविहवाण । न हु कायरपुरिसाणं, गरुयाण वि चलइ मइविहवो ॥२३६॥ को सि तुमं जं च तए , पुटुं न हु तत्थ किंचि वत्तव्वं । एवंविहकिरियाए, पायडियनिययसरूवम्मि ॥२३७।। रन्ना भणियं मा भणसु , एरिसं जेण तं न सामन्नो । ता अच्छउ ताव इमं, कहेसु मे रयणिवुत्तंतं ॥२३८॥ देवीए वुत्तंतो, नूणं रन्ना वियाणिओ कह वि । इय निच्छिऊण तेणं, पयंपियं देव ! निसुणेसु ॥२३९॥ तुह भंडारं मुसिउं, अहं पविट्ठो तओ य देवीए । दिट्ठो कहं पि इत्तो वि, देव ! अन्नो न वुत्तंतो ॥२४०॥ पुणरुत्तपुच्छिओ वि हु, जाव इमं चिय स जंपइ महप्पा । सप्पुरिसगाइतुतॄण, ताव भणियं नरिंदेण ॥२४१॥ भो भद्द ! वरेसु वरं , तुट्ठो हं तुज्झ विमलचरिएण । तो भणइ वंकचूली, भालयलारोवियकरग्गो ॥२४२॥ एसु च्चिय मज्झ वरो, देव ! तए सव्वहा न कायव्वो । देवि पडुच्च कोवो, जं सा जणणी मए भणिया ॥२४३॥ पडिवन्नमिमं रन्ना, तओ वियंभंतगाढपणएण । पुत्ते इव सम्माणो, पयंसिओ सयलजणपयडं ॥२४४॥ तत्तो महंतसामंत-संतिए सो पयम्मि संठविओ । करितुरयाईविहवो, दिन्नो सह सेवगजणेण ॥२४५।।
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org