________________
१४४
10
श्रीधर्मविधिप्रकरणम् "एवं च पत्तविहवो, सो चिंतइ ते समग्गगुणनिहिणो । एरिसकल्लाणाणं, निबंधणं सूरिणो जाया ॥२४६॥ कहमन्नहा तहा हं, जीवंतो कह व मह इमा भगिणी । कह वा इन्हिं एवं-विहं च लच्छि अणुहवंतो ॥२४७॥ हा मंदबुद्धिणो मह, परम्मुहस्स वि महाणुभावेहिं । कहमुवयरियं तेहिं, परोवयारिक्वरसिएहिं ॥२४८॥ ते च्चिय चिंतामणिणो, कप्पदुमकामधेणुणो य धुवं । नवरं निप्पुन्नेणं, मए न नाया मणागं पि ॥२४९॥ इय ते च्चिय मुणिवइणो, जणणीजणग व्व मित्तसयणु व्व । देव व्व सुमरमाणो, अणवरयं गमइ दियहाई" ॥२५०॥ अह अन्नदिणे कत्थ वि, दमघोसानामसूरिणो दिट्ठा । अच्चंतपहिडेणं, भत्तीए तेण नमिया य ॥२५१॥ जोगु त्ति कलिय तेहिं, उवइट्ठो अरिहधम्मपरमत्थो । अणुहवसिद्ध त्ति पर-प्पमोयओ तेण गहिओ य २५२॥ जाया य नियडगामम्मि, वासिणो जिणमयम्मि कुसलेण । जिणदाससावगेणं, सह मित्ती वंकचूलिस्स ॥२५३।। तो तेण समं निच्चं, बहुभंगगभीरमागमं सुणइ । वच्छल्लं च करेई, सयणेसु व तुल्लधम्मेसु ॥२५४।। तह निव्वत्तइ जिणमंदिरेसु , सव्वायरेण पूयाई । पुव्वग्गहियाभिग्गहनिवहं च सया वि चितेइ ॥२५५॥ जह भणियं गिहिधम्मं, परिपालतो पमायविरहेण । सज्जणसलाहणिज्जं, सामतसिरि समणुहवई ॥२५६॥ अन्नंमि य पत्थावे, नरवइवयणाउ बहुबलसमेओ। कामरुयनरिंदे पइ--चलिओ सो विजयजत्ताए ।२५७।। तत्तो कमेण पत्तो, जा सो कामरुयदेससंधीए । ता पडिसत्तू वि तहिं, आगंतूणं रणे ढुक्को ।।२५८॥
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org