________________
5
10
15
20
25
३१०
पुच्छर महेसरो अह, भयवं ! को इन्थ पच्चओ मज्झ । भइ मुणी सुणियमिमं पुव्वनिहिं कमवि पुच्छे ||७०६ || अह आगंतूण गिहे, पुव्वभवं साहिऊण सुणियाए । सो पुच्छइ निहिठाणं, उज्झाओ पुव्वपढियं व ॥७०७|| तो जायजाइसरणा, सुणिया गंतूण गेहमज्झम्मि । सिज्जत्थमिव पएणं, खणिउं दंसेइ तं ठाणं ॥ ७०८ ॥ उप्पन्नपच्चओ सो, भवभग्गो नियधणं सुपत्तेसु । दाउणं पव्वइओ, पत्तो सुगईं च तवियतवो" ॥७०९॥ ता संसारे को नाम, निच्छओ पभव ! जं इह सुएहिं । तारिज्जंति अवस्सं, नियपियरो दुग्गइदहाओ ॥७१०॥ ‘“इत्थंतरम्मि पढमा जंप, भज्जा समुद्दसिरिनामा । सामिय ! पच्छायावं, जासि तुमं बगकरिसगु व्व ॥७११॥ निसुणसु पुहविपसिद्धे, सुसीमगामे सुसीमसोहिल्ले । धणधन्नाइसमिद्धो, बगनामा करिसगो आसि ॥७१२॥ वासारत्ते पत्ते, सो कंगुकुलत्थकुद्दवाईणि । बहुसो खेडिउ खित्ताइ, वावए बहुयधन्नाई ॥७१३॥ सामलदलेहि तेहिं, परूढधनेहि खित्तभूजाया । उग्गयकेसवया इव, अहवा कच्चेण मढिय व्व ॥ ७१४॥ तं कंगुकुद्दवाई - धन्नं पक्खिय बगो पव ंतं । तुट्टो कत्थ वि गामे, पत्तो सयणातिही दूरं ॥ ७१५॥ सयणेहि भोयणम्मी, दिन्ना गुडमंडगा तया तस्स । तेण अपुव्वाहारेण, हरिसिओ सो मणे अहियं ॥७१६॥ अह सो पभणइ सयणे, सहलं तुम्हाण जीवियं लोए । जेसिमिमो आहारो, मणोहरो अमयपिंडु व्व ॥७१७|| सुमिणे वि न पिक्खेमो, अम्हे कइया वि एरिसाहारं । ही कंगुकुद्दवाई - निदड्ढउयरा मणुयपसुणो ॥७१८॥
Jain Education International 2010_02
श्रीधर्मविधिप्रकरणम्
For Private & Personal Use Only
www.jainelibrary.org