________________
चतुर्थं धर्मदोषद्वारम्
जत्थ य भमराण सया, कलगीयझुणि व्व सुम्मए सद्दो । दद्दुररवो विचित्तो, निहुयंवाइत्तघोसु व्व ॥१२३॥ तह रायमरालाणं, गईओ दीसंति सुभगनव्वं व । जलगहणागयरमणी-नियरो सोहइ सहातुल्लो ।।१२४।। सोवाणपंतिसुहयं, विहसंतसुगंधिकमलसोहिल्लं । तं नियवावि दृटुं , सिट्ठी आणंदिओ नंदो ॥१२५॥ अह वावीदाराणं, चउन्हमविअग्गओ वि सालाई । नंदणवणसरिसाइं, वणसंडां च कारवइ ॥१२६॥ अंबयजंबूचंपय-कविट्ठखज्जूरपिप्पलासोया । नारंगबीजपूरय-दाडिमकंकोलकेलीओ ॥१२७।। इच्चाइणो अणेगे, रुक्खे रोवेइ तत्थ सो सिट्ठी । पालइ य नियसुए इव, अजायजाए पइदिणं पि ॥१२८।। अह ते पवड्डमाणा, जाया फलफुल्लपल्लवसमिद्धा । जम्मज्झे रविकिरणा, चोरु व्व लहंति न पवेसं ॥१२९।। अह पुव्वदिसासंठिय-वणसंडे कारवेइ चित्तसहं । जालयगवक्खथंभय-दुवारदिसिभित्तिरमणीयं ॥१३०॥ तत्थ तओ सो नंदो, गीयं च अणेगवन्नपरिकलियं । धवलणकवलणचित्तण-कम्मं कारेइ सवत्थ ॥१३१।। चित्तसहाए मझे, कारइ सयणासणांइँ विविहाइं । जेसु जणा रत्तिदिणं, सुयंति निविसंति य सुहेण ॥१३२॥ नइतालायरपमुहे, नरे य भत्ताइणा स पोसेइ । जे नट्टकहाईयं, तेसिं पुरओ पयासंति ॥१३३॥ अह दाहिणवणसंडे, सो सिट्ठी कारवेइ अइरम्मं । सत्तागारं विउलं, कुट्ठागारेहिं रमणीयं ॥१३४॥ आइसइ तत्त भिच्चे, जे रंधेऊण भत्तपाणाई । वियरति अतिहिमाहण-पहियाईणं च रत्तिदिणं ॥१३५।।
15
20
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org