________________
२१८
श्रीधर्मविधिप्रकरणम् इति दशविधं सम्यक्त्वं धारयेदिति पिण्डार्थः, किं कृत्वा इत्याहवर्जयित्वा-परित्यज्य त्रिविधं त्रिविधेन-मनोवचनकायैः किं तत् ?-मिथ्यात्वम् । तस्यस्वरूपमिदम्
देवबुद्धिरदेवेऽपि, कुगुरौ गुरुवासना ।
अतत्त्वे तत्त्वबुद्धिर्या, तन्मिथ्यात्वमुदाहृतम् ॥१॥[ ] ॥४२॥ इदानीं सम्यक्त्वलाभे यत्कर्त्तव्यं तत् सदृष्टान्तमाहअइदुलहे सम्मत्ते, संपत्ते भोगसंगमवहाय । गिण्हिज्ज साहुधम्मं, दसभेयं थूलभद्दु व्व ॥४३॥
व्याख्या-अतिदुर्लभे-बहुकर्मक्षयोपशमलभ्यत्वात् सम्यक्त्वे सम्प्राप्ते 10 भोगसङ्ग-विषयसुखं अपहाय-परित्यज्य साधुधर्म दशभेदं गृण्हीयात् , ते चामी भेदाः
खंती य मद्दवऽज्जव, मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च, बंभं च जइधम्मो ॥४४॥
व्याख्या-तत्र क्षान्ति:-क्षमा १, मार्दवं-अस्तब्धत्वं २, आर्जवं-अकौटिल्यं 5 ३, मुक्तिः -निर्लोभता ४, तपः-अनशनादिद्वादशविधं ५, संयमः-६,
"पञ्चाश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः ।
दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः" ॥१॥ [प्र.र./१७२ ] सत्यं-अलीकवचनत्यागः ७, शौचं-अदत्तादाननिषेधः ८, आकिञ्चन्यं-निष्परिग्रहता ९, ब्रह्म-चतुर्थव्रतपालनम् १० ।
"इत्येष दशधा धर्मः, सर्वज्ञैः परिभाषितः ।
ज्ञात्वा चैव हि कृत्वा च, गच्छन्ति परमां गतिम्" ॥१॥ [] क इव ? स्थूलभद्र इव ॥४४॥ तत्सम्बन्धश्चायम्
अत्थि इह भरहखित्ते, बहुविहवणसंडगिरिवरविचित्तं । नयरं पाडलिपुत्तं, सग्गं व सया विबुहजुत्तं ॥१॥ साहियभरहतिखंडो, हरि व्व रिउअसुरखंडणपयंडो । लच्छीइ कयाणंदो, तत्थासि महानिवो नंदो ॥२॥
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org