SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८८ श्रीधर्मविधिप्रकरणम् ता खमसु मज्झ सव्वं, होसु पसन्ना करेसु जिणधम्मं । देसु सुपत्ते दाणं, तुममेव गिहट्ठिया इहि ॥१२७।। अह तव्वयणं तेसिं, तहेव पडिवज्जियं सुभद्दाए । जेण खमाकरणखमा, हवंति गरुया समत्था वि ॥१२८॥ इय तेसिं सव्वेसिं, देवयभूया निएण सह पइणा । भुंजइ निरुवमभोए, धम्माणुट्ठाणनिरया सा ॥१२९॥ जिणदत्तसिट्ठिधुया, तिहुयणजणगिज्जमाणसच्चरिया । सुरसिद्धनिवइमहिया, अज्ज वि सलहिज्जइ तहेव ॥१३०॥ एवं सा चिरकालं, सीलं परिपालिऊण अक्खंडं । अते समाहिमरणं पाविय सुरलोयमणुपत्ता ॥१३१।। स्त्रीमात्रमप्यत्र यतः सुभद्रा, सुरासुराविष्कृतसत्प्रभावा । बभूव भूपादिजनार्चनीया, तन्निर्मलं धत्त जनाः सुशीलम् ॥१३२।। इत्युक्तं धर्मभेदाख्यं, सप्तमद्वारमध्यमम् । विशुद्धशीलमाहात्म्यं, सुभद्रायाश्चरित्रतः ॥१३३॥ 10 15 20 इतः पूर्वं समुद्दिष्टतपसः फलदर्शिनीम् । दृष्टान्तशालिनीमेनां गाथामित्याह सूत्रकृत् ॥१॥ छट्ठट्ठमाइतवजणिय-लद्धिमाहप्पओ महासत्ता । जिणसासणुन्नइकरा, विण्हुकुमार व्व सिझंति ॥३८॥ व्याख्या-षष्ठाष्टमादितपोलब्धिजनितमाहात्म्यत इति, तत्र षष्ठं-उपवासद्वयं अष्टमम्-उपवासत्रयं आदिशब्देन दशमादिविचित्रतपोभेदाः प्रकटिताः तैर्जनिताउत्पादिता लब्धयः-अतिशयविशेषास्तेषां माहात्म्यं तस्मात् 'तत आद्यादिभ्य' इत्यादिना तस् महासत्त्वा जिनशासनोन्नतिकराः सन्तः सिद्धयन्ति, क इव ? विष्णुकुमार इव ॥३८॥ .. 25 तदृष्टान्तश्चायम् रिसहस्स तिजयपहुणो, सुयस्स कुरुनरवरस्स नामेण । अत्थि जणम्मि पसिद्धो, कुरु त्ति देसो अइसमिद्धो ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy