SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 10 प्रथमं धर्मपरीक्षाद्वारम् सिरिगोयमपमुहाणं, अहं मुर्णिदाण दंसइस्सामि । नट्टविचित्तयमिन्हि, तो तुन्हिक्को ठिओ सामि ॥२३८॥ अह सो ईसाणदिसिं, गंतुं सिंहासणम्मि उवविसिउं । अडअहियसयं खेलाण, कड्डए दाहिणभुयाओ ॥२३९।। वामभुयाओ पुण तित्तियाओ, कड्डेइ खेलियाओ वि । तो दिव्वगीयवाइत्त-मणहरं विरयए नढें ॥२४०॥ एवं अदिट्ठपुव्वं, अभिरामं दंसिऊण नट्टविहिं । सो सूरियाभदेवो, संपत्तो नियविमाणम्मि ॥२४१॥ तो गोयमगणनाहो, पणमिय पुच्छेइ सामियं वीरं । भयवं ! को एस सुरो ?, कह वा रिद्धिं इमं पत्तो ? ॥२४२॥ अह अक्खइ सिरिवीरो, सवित्थरं तस्स पुव्वभवचरियं । जा सूरियाभदेवो, सोहम्मे एस उप्पन्नो ॥२४३।। सा पुण सूरियकंता, नाया विसदायिणि त्ति चितेउं । एगागिणी पणट्ठा, पत्ता भीमे अरन्नम्मि ॥२४४॥ तत्थ भमंती अहिणा, दट्ठा जमकिंकरेण मुत्तेण । रुद्दज्झाणोवगया, मया गया छट्टनरयम्मि ॥२४५॥ एसो य इत्थ पलिओ-वमाइं चत्तारि पालिङ आउं । चविउं महाविदेहे, इब्भकुले होइसइ पुत्तो ॥२४६॥ तत्थ य दढप्पइन्नाभिहो, इमो सुगुरपायमूलम्मि । गहियवओ उप्पाडिय-केवलनाणो य सिज्झिहइ ॥२४७॥ इय वीरजिणाइटुं, पएसिचरियं जणो सुणेऊण । जाओ सुथिरो धम्मे, पावियसिवसुक्खउदयम्मि ॥२४८॥ सिद्धान्तार्थमहानिधेर्भगवतः श्रीकेशिनः सन्निधौ, धर्मरत्नमिव प्रधानवचनैर्यद्वत्परीक्षाद्भुतम् । कल्याणैकविवृद्धिकारणमुरीकृत्य प्रदेशीनृपो, जज्ञे निर्वृतिभाजनं सुकृतिनस्तद्वद्भवेयुस्तराम् ॥२४९।। 15 20 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy