SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अष्टमं सद्धर्मफलद्वारम् पणइणि ! सेणियरन्नो, विउलाहयवाहियालिभूमि (मी) इयं । दुद्धरसिंधुरबंधा-वणयक्खंधा इमे यदुमा ||४०८|| एयाइँ गोकुलाई, चउदिसि कीलंतबालवच्छाई । एए सहयारदुमा, कोइलकुलजणियकलसद्दा ॥ ४०९ || मेहा इव अरहट्टा, एए उच्छूसु विहियजलवरिसा । तुह नयणसरिसनयणा, इमे य हरिणा पलायंति ॥ ४१० ॥ दट्ठव्वदंसणेहिं, इय मग्गे धारिणि विणोयंतो । वेभारगिरिं पत्तो, सपरियणो सो रिसहदत्तो ॥ ४११ ॥ अह सहरिसं रहाओ, सिट्ठी जायाइ सह समुत्तरिओ । गिरिरम्मुज्जाणाइँ, दंसिए नियपणइणीए ||४१२॥ तो धारिणी सपणयं, पुच्छंती पहतरूण नामाई । गिरिनिज्झरणजलाई, वारंवारं पियंती य ॥४१३॥ वीसामं गिण्हंति, सच्छायसुगंधतरुवरतलेसु । सुहफरिसं कुव्वंती, सीयलकदलीदुमफलेहिं ॥ ४१४ || पमुइज्जंती अंका-रोवियबालासु वानरीसु घणं । आरोविया सुहेणं, गिरिम्मि सा रिसहदत्तेण ॥ ४१५॥ अह तत्थ सयं सिट्ठि, फलकुसुममणोहरं पणइणीए । गिरिणो उज्जाणसिरिं, अंगुलिअग्गेण दंसेइ ॥ ४१६॥ फलभारवामणाओ, इमाउ पिक्खेसु माउलिंगीओ । तह दाडिमीउ संझा-सरिसाओ रत्तकुसुमेहिं ॥ ४१७॥ याओ करणीओ, इमाउ दक्खालयाउ ललियंगि । एए सुगंधकुसुमा, चंपयबउलाइणो तरुणो ॥ ४१८॥ इत्थंतरम्मि सिट्ठी, पिक्खइ खेयरमिवागयं तत्थ । चिरदिट्ठसिद्धपुत्तं, जसमित्तं निययबंधु व्व ॥ ४१९॥ जंपइय चिरादिट्ठो, साहम्मिय ! कहसु कत्थ चलिओ सि । सो वंदिऊण पभणइ, इमम्मि आसन्नउज्जाणे ॥४२०॥ Jain Education International 2010_02 For Private & Personal Use Only २८७ 5 10 15 20 25 www.jainelibrary.org
SR No.002558
Book TitleDharmvidhiprakaranam
Original Sutra AuthorN/A
AuthorShreeprabhsuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari, Religion, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy