________________
२८८
10
श्रीधर्मविधिप्रकरणम् इत्थ य सुहम्मसामी, समोसढो अत्थि वीरजिणसीसो । तव्वंदणाय चलिओ, किं इस्सह मित्त ! तुब्भे वि ॥४२१॥ चलसु त्ति भणिय सिट्ठी, चलिओ सह तेण पणइणीसहिओ । पत्तो य सुहम्मप्पहु-पयपउमपवित्तियं ठाणं ॥४२२।। अह सिरिसुहम्मसामी, दुवालसावत्तवंदणगविहिणा । अभिवंदिउं निविट्ठो, पुरओ पंजलिउडो सिट्ठी ॥४२३|| ततो सुहम्मपहुणो, रसं व धम्मोवएससव्वस्सं । ते बद्धअंजलीया, पियंति कन्नंजलिपुडेहिं ॥४२४॥ समयम्मि सिद्धपुत्तो, पणमिय पुच्छइ सुहम्मगणनाहं । नामेण जीइ जंबु-दीवो सा केरिसो जंबू ॥४२५।। अह अक्खइ तं जंबुं , वररयणमयागई गणहरिंदो । तस्स पभावं माणं, सव्वं पि सरूवमवरं च ॥४२६॥ लहिऊण सपत्थावं, पुच्छेई धारिणी वि गणनाहं । एयम्मि भवे भयवं !, मह पुत्तो भविस्सइ न वि त्ति ॥४२७।। तो भणइ सिद्धपुत्तो, भद्दे ? जुज्जइ न पुच्छिउं एयं । जं मुणिणो सावज्ज, जाणंता वि हु न अक्खंति ॥४२८॥ जिणपयउवएसेणं, निमित्तनाणम्मि पडिओ हं पि । तुज्झ कहिस्सामि ईमं, भद्दे ! निसुणेसु उवउत्ता ।।४२९।। धीरसहावो मणसा, काएण परक्कमी य जं तुमए । सिलउच्छंगनिविट्ठो, पुट्ठो सिंहु व्व मुणिसिंहो ॥४३०॥ तं पिक्खसि सुमिणम्मी, भद्दे ? उच्छंगसंठियं सिंहं । तत्तो कुच्छीइ तुमं, सुयसिंहं धरसि अचिरेण ॥४३१।। इय पुव्वकहियजंबू-तरु व्व गुणरयणभायणं तुज्झ । देवयकयसन्निज्झो, जंबू नामा सुओ होही ॥४३२।।
15
20
१. इहं प्र० । २. इह ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org