________________
विषयानुक्रमणिका
७-८ ८-१० ૧૧-૨૧ २२-२९
३०-३३ गाथाक्रमाङ्कः
પ્રકાશકીય સમ્યગ્દર્શન-જ્ઞાન-ચારિત્રરત્નત્રયરૂપ મોક્ષમાર્ગ ! સંપાદકીય विषयविशेषदिग्दर्शनम्
विषयानुक्रमणिका विषयः
अनुबन्धचतुष्टयम् ॥ धर्मविधेर्युत्पत्तिः ॥
धर्मविधेरुपदेशद्वाराणि ॥ [१] धर्मपरीक्षाद्वारम्
श्रुतादिपरीक्षाशुद्ध एव धर्मो ज्ञेयः ॥ परीक्षितो धर्मः सफलो भवति ॥
धर्मपरीक्षाद्वारे प्रदेशिनृपदृष्टान्तः ॥ [२] धर्मलाभद्वारम्
धर्मस्य लाभोऽनादेर्मोहनीयकर्मणः क्षयोपशमेन सञ्जायते ॥ यथाप्रवृत्तिकरण-अपूर्वकरण-अनिवृत्तिकरणस्वरूपम् ॥ कर्मग्रन्थिस्वरूपम् ॥ ग्रन्थिभेदं कृत्वा अनिवृत्तिनाम्ना तृतीयकरणेन जीवः सम्यक्त्वं प्राप्नोति ॥ ततश्च कर्मणां पल्योपमपृथक्त्वेऽपगते सति देशविरत्यादीन् प्राप्नोति ॥ अलब्धपूर्वं देशविरत्यादिरूपधर्म सम्यक्त्वसहितं सुदुर्लभं लब्ध्वा उदायनराजवत् विशुद्धबुद्धया धारयेत् ॥ धर्मलाभद्वारे उदायनराजदृष्टान्तः ॥
ww
७-१४
८-११
Jain Education International 2010_02
For Private & Personal use only
.
www.jainelibrary.org