________________
[८] सद्धर्मफलद्वारे जम्बुस्वाभिदृष्टान्तः
सिलए
२८
इम्म वीरजिणनाहो समोसढो, सेणियराया इंदु व्व महिड्डीए जिणवंदणट्ठाए चलिओ ॥
पसन्नचंद-वक्कलचिरिवुत्तंतो वक्कलचीरी पत्तेयबुद्धसाहू, पसन्नचंदस्स
उप्पनं केवलनाणं ॥
सेणियराओ जिणरायं वंदिऊण पुच्छेड़, भयवं ! केवलनाणं कत्थ वुच्छेयं भविस्स ॥
रायगिहनयरे रिसहदत्तसुओ जंबु त्ति चरमकेवली हविस्सइ ॥ जंबुसामिस्स पुव्वभवकहणं, भवदत्त भवदेवाण वृत्तंत्तो भवदत्तो काले वच्चंते अणसणं करेऊण सोहमकप्पम्मि देवो उप्पन्नो, भवदेवो वि कयकालो सोहम्मे सुरिंदसमो देवो जाओ ॥
भवदत्तजीवो महाविदेहेसु अवयरियो, पिऊणा विच्छड्डेणं सागरदत्तो नाम कयं, सागरदत्तो वेग्गगओ अमयसायरसूरिसयासम्मि पवज्जं गिण्हेइ, कमसो सुयसागरपारगो जाओ ॥
भवदेवजीवो देवलोगाओ पुण्णे कालम्मि महाविदेहे सिवकुमरो जाओ, सिवकुमरो पियरएसेण विणा पवज्जंगंतु अणीसरो विमुक्कसावज्जो भावजइत्तं गिण्हइ, छट्ठस्स पारणे आयंबिलं करेइ ॥ सिवकुमरो मरिडं विज्जुमालिनामसुरो पंचमकप्पे उववन्नो || विज्जुमाली देवो बंभलोगाओ चविऊण धारिणिकुच्छिसिप्पाए मुत्तियमणिरिव उप्पन्नो, काऊण महूसवं सिट्ठी जंबु त्ति नाम ठविओ ॥ जंबुकुमरस्स सुहम्मसामिवयणाउ भववेरग्गं जायं, परचक्कभयोवक्कमेण जंबुकुमरो जाजीवं तिविहतिविहेण बंभयेरं गिन्हड़ ॥ पिउण समीहियपूरणत्थं अट्ठकन्नाओ सद्धि जंबुस्स विवाहो जाओ, सव्वालंकारभूसियसरीरो दइयाहिं ताहिं सहिओ वासागरम्मि संपत्तो ॥ भवचोरो रायगिहे जंबुस्स गेहम्मि संपत्तो, तस्स जंबू भाइनवपरिणीयाइ अट्ठ वि पियाओ पभाए परिचड़ऊण अममो हं पव्वज्जिस्सामि ॥
जंबू पभवस्स महुबिंदुगिद्धपुरिसदिट्टंतं कहइ, महुबिंदुकहाणयस्स परमत्थं ॥ जंबु पभवस्स कुबेरदत्तिट्ठतं कहइ, कुबेरदत्ता मुक्खतरुबीयं जिदिक्खं गिves, दुक्करतवनिरयाए तीए अवहिनाणं समुप्पन्नं, बालस्स पुरओ पढियं गाहातिगं अज्जा विवरिय अक्खड़, कुबेरदत्तो संवेगं पाविऊण पव्वइओ, कुबेरसेणावेसा गिहिधम्मं सम्मं पडिवज्जिऊण पालेड़ ॥
Jain Education International 2010_02
For Private & Personal Use Only
५१ / १ - १४११
५१/१-१५
५१/१६-२१९
५१ / २२०
५१/२२१-२३९
५१/२४२-३२२
५१/३२३-३४१
५१/३४३-३८४ ५१/३८५
५१/३८७-४४५
५१ / ४६२-४७८
५१/४८१-५१८
५१/५२०-५३७ ५१/५४१-५७२
५१/५७५-६६१
www.jainelibrary.org