________________
प्रमेयंचन्द्रिका टीका श. ३. उ.१ त्रायविंशकदेवऋद्धिविकुर्वणाशक्तिनिरूपणम् ४३ शकादेवाः फीशसमृद्धिसुखसम्पत्तिशालिनः ( कियच्च विकुर्वितु समर्धा ) ? इति महावीरस्वामिनम्मति प्रश्नाशयः। भगवानाह - "वायत्तीसया जहा सामाणिया तहा णेयना" इति । यथा सामानिका देवाः अपूर्व दिव्यैश्वर्य मुखसमृद्धिविशिष्टा, विकृर्वणाशक्त्या निर्मितविविधासुरकुमारादिभिः जम्यूदीपं द्वीपान्तरं समुद्रांश्च पूरयितु समर्थास्तथैव चमरस्य सहायकाः प्रायस्तिशका देवा अपि विशिष्टैश्वर्यसमृद्धिशालिनः (विकुर्वणाशक्या कृतानेकासुरकुमारदेवदेवीमिः जम्बूद्वीपम् असंख्येयद्वीपसमुद्रांश्च पूरयितुं समर्थाः) इति भावः । तथा सोम-यम-वरुण-वैश्रमणाभिधेया लोकपाला अपि तथैव महदिसम्पन्ना वर्तन्ते किन्तु सामानिकत्रायस्त्रिंशकाद्यपेक्षया तेपामेताववैशिष्टयं वायस्त्रिंशक :देव है वे कैसी समृद्धिवाले, सुखसम्पत्तिवाले हैं ? और कितनी विक्रिया करने की शक्तिवाले हैं ? अग्निभूति के प्रश्न का इस प्रकार का अभिप्राय जानकर प्रभुने उनसे कहा-हे गीतम! 'तायत्तीसया जहा सामाणिया तहा णेयवा' जिस प्रकारसे सामानिक देव अपूर्व दिव्य ऐश्वर्य एवं सुखसंपत्तिसे विशिष्ट है और विकुर्वणा शाक्त द्वारा निर्मित अनेक असुरकुमार आदि से जंबूद्वीपको तथा दीपान्तरोंको एवं समुद्रोंको भर सकनेमें समर्थ है उसी तरह चमर के सहायक जो वार्यास्त्रशक देव है वे भी विशिष्ट ऐश्वर्य और संपत्तिसे युक्त है और विकुर्वणा शक्ति द्वारा कृत अनेक असुरकुमारदेवासे तथा देवियोंसे जम्बूद्वीपको और असंख्यात तियग्लोक संबंधी द्वीप समुद्रों को भर सकने के लिये समर्थ है। तथा सोम, यम, वरुण और वैश्रमण ये जो चार लोकपाल हैं वे भी उसी तरह से विमान परिवार आदिरूप पड़ी भारी
त२-"गोयमा ! तायत्तीसथा जहा समाणिया तहा णेयव्या" હે ગૌતમ! જેવી રીતે ચમરેન્દ્રના સામાનિક દેવો અપૂર્વ દિવ્ય આશ્વર્ય અને સુખસંપત્તિવાળા છે, એવી જ રીતે અમરેન્દ્રના ૩૩ તેત્રીસ ત્રાયશ્ચિંશક દેવો પણ અપૂર્વ દિવ્ય અધુર્ય અને સુખસંપત્તિવાળા છે જેવી રીતે ચમરેન્દ્રના સામાનિક દેવ પિતાની વિકુર્વણ શકિતથી નિમિત અનેક અસુકુમાર દેવો અને દેવીએથી જંબુદ્વીપને તથા તિર્યકના અસંખ્યાતદ્વીપ સમુદ્રને ભરી દેવાને સમર્થ છે, એવી જ રીતે અમરેન્દ્રના ત્રાયશ્ચિંશક દેવો પણ પિતાની વિક્રિય શકિતથી પેદા કરેલા અનેક અસુરકુમાર દેવો અને દેવી વડે જંબૂઢીપને તથા તિર્યàકના અસંખ્યાત દ્વીપ સમુદ્રોને ભરી દેવાને અમથે છે તથા સેમ, યમ, વરૂણ, અને શ્રમણ નામના જે ચાર લોકપાલ દે છે,