Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ प्रतिलेखनादोषाः प्रतिलेखयति । तिर्यग्वेदिका संदंशकयोः जानुनोमध्ये हस्तौ नीत्वा प्रतिलेखयति । द्विधातोवेदिका-बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति । एकतोवेदिका एकं जानु बाह्वोरन्तरे कृत्वा प्रतिलेखति-इति । आरभटादिवेदिकान्ता दोषाः साधुभिः प्रतिलेखनायां परिहर्त्तव्या इति भावः ॥२६॥ ___ अन्येऽपि प्रतिलेखनादोषा उच्यन्तेमूलम्-पसिढिलं-पलंब-लोला, एगामोसो अणेगरूवधुणा ।
कुणई पाणि पेमायं, संकिए गणणोवगं कुंजा ॥२७॥ छाया-प्रशिथिलप्रलम्बलोला' एकामर्शा अनेकरूपधूनना।
करोति प्रमाणे प्रमादं, शङ्किते गणनोपगं कुर्यात् ॥ २७ ॥ टीका-'पसिढिल' इत्यादि
प्रशिथिलमलम्बलोला:-तत्र-प्रशिथिलम्-अदृढमतिर्यगायतं वा वस्त्रग्रहणम् । प्रलम्बा-विषमग्रहणेन प्रतिलेख्यमानवस्त्रकोणानां लम्बनम् । लोल: भूमौ करे दोष है। जानुओंके नीचे हाथोको करके प्रतिलेखना करना यह अधोवेदिका नामका दोष है । सन्दंशकों-जानुओंके बीच में हाथोंको ले जाकर प्रतिलेखना करना यह तिर्यग्वेदिका नामका दोष है । दोनों भुजाओंके बीचमें जानुओंको करके प्रतिलेखना करना यह द्विधातो वेदिका नामका दोष है । एक जानुको दोनों हाथोंके बीच में करके प्रतिलेखना करना यह एकतो वेदिका नामका दोष है । ये आरभटादि वेदिका पर्यन्तके दोष साधुको प्रतिलेखनामें त्यागना चाहिये ॥२६॥
और भी प्रतिलेखनाके दोष कहते हैं-' पसिढिल' इत्यादि । ___ अन्वयार्थ-जो साधु(पसिढिल-पलंब-लोला-प्रशिथिल प्रलम्बलोला:) प्रतिलेख्यमान वस्त्रको प्रशिथिल-ढीला पकड़ता है, दृढ और अतिर्यगायत હાથને રાખીને પ્રતિલેખના કરવી એ અપેવેદિક નામનો દોષ છે. સંદેશ જંઘાની વચમાં હાથને લઈ જઈને પ્રતિલેખના કરવી એ તિર્યંન્વેદિકા નામને દેષ છે. અને ભુજાઓની વચમાં જંઘાઓને કરીને પ્રતિલેખના કરવી એ દ્વિધાતે વેદિકા નામનો દેષ છે. એક જાંઘને બંને હાથની વચમાં રાખીને પ્રતિલેખના કરવી એ એક તે વેદિકા નામને દોષ છે. આરટાદિ વેદિકા પર્ય. तना होष साधुसे प्रतिमनाभा त्यागा नसे. ॥२६॥
प्रतिमनना भी होषाने ५४ ४ छ.-"पसिढिल" त्या !
स-क्याथ- साधु पसिढिलपलंबलोला-प्रशिथिलप्रलम्बलोलाः प्रतिवेभ्यમાન વસ્ત્રને પકડતા નથી, પ્રલમ્બ રાખે છે અને મોટા ભાગે પ્રતિલેખ્યમાન
उत्तराध्ययन सूत्र:४