Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका, अ० २६ प्रतिलेखनादोषाः हकरणमारभडा तुरियं वा अन्नमनगहणेणं" छाया-वितथकरणमारभटा त्वरित वा अन्यान्यग्रहणेन इति । वितथकरणं-विपरीतकरणम् , तथा सम्मा -सम्मर्दन सम्मा -वस्त्रान्तकोणसम्मोटनम् , उपधेरुपरि उपवेशनं वा वर्जयितव्या । 'सम्मर्दा ' इत्यत्रार्षत्वात्स्त्रीलिङ्गता। च-पुनः मौशली तिर्यगूर्ध्वमधो वा संघटना नाम तृतीया। प्रस्फोटना-प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना नाम चतुर्थी। विक्षिप्ता-विक्षेपणं विक्षिप्ता-प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते वस्त्रसमुदाये प्रक्षेपणं प्रतिलेखनाकाले वस्त्राञ्चलस्योर्ध्वप्रक्षेपण वा पञ्चमी। अत्राप्यार्षत्वात् स्त्रीत्वम् ।
"वितहकरणमारभडा तुरियं वा अनमन्नगहणेणं" छाया-वितथकरणमारभटा त्वरितं वा अन्यान्यग्रहणेन"। (सम्मदा-सर्मदा) वस्त्रके अन्तके कोनोंका मोडना अथवा उपधिके ऊपर बैठना यह संमर्द दोष है, इसका भी परित्याग कर देना चाहिये। (मोसली-मौशली) तिर्थक, ऊध्र्व, एवं नीचे संघटन होनेका नाम मौशली है। यह तृतीय दोष है । इसका भी प्रतिलेखना करते समय साधुको परित्याग कर देना चाहिये ।(चउत्थी पप्फोटणा-चतुर्थी प्रस्फोटना) चौथा दोष प्रस्फोटना है-अर्थात्-धूलिसे युक्त वस्त्रको जिस प्रकार फटकारा जाता है उसी प्रकारसे वस्त्रका फटकारना इसका नाम प्रस्फोटना है (विक्खित्ता-विक्षिप्ता) पांचवा दोष विक्षिप्त है-अर्थात्-प्रत्युपेक्षित वस्त्रको अप्रत्युपेक्षित वस्त्रमें-अप्रतिलेखित वस्त्रके साथ धर देना उसमें मिला देना-इसका नाम विक्षिप्त दोष है । साधुको इस दोषका परिहार कर देना चाहिये । अथवा जिस वस्त्रकी प्रतिलेखना नहीं करके
"वितहकरणमारभडा, तुरियं वा अन्नमन्नगहणेणं "
वितथकरणमारभटा, त्वरितं वा अन्यान्यग्रहणेन"। अन्वयाथ-सम्महा-सम्म पखना छाना भासन पण देव अथ। તે ઉપધિના ઉપર બેસવું એ સંમઈ દેષ છે. આને પણ પરિત્યાગ કરી દે नसे. मोसली-मौशली तिय, व, मने नीय संघटन डावातुं नाम મૌશલી છે. આ ત્રીજે દોષ છે. એને પણ પ્રતિલેખન કરતી વખતે સાધુએ परित्या शालेय. चउत्थीपप्फोटणा-चतुर्थी प्रस्फोटना यायो होष प्रकी ટના છે. અર્થાત્ ધૂળથી ભરેલાં વસ્ત્રને જે પ્રમાણે ઝાટકવામાં આવે છે. આ प्रमाणे पखने ३८४१२j मर्नु नाम प्रोटन। छे. विक्खिता-विक्षिप्ता पाया દેષ વિક્ષિત છે. અર્થાત–પ્રત્યુપેક્ષિત વસ્ત્રને અપ્રત્યુપેક્ષિત વસ્ત્રમાં–અપ્રતિવસ્ત્રની સાથે મૂકી દેવું—એની સાથે મેળવી દેવું. આનું નામ વિક્ષિપ્ત દેષ છે. સાધુઓએ આ દેષને પરિહાર કરી દેવું જોઈએ. અર્થાત-જે વસ્ત્રની પ્રતિલે
उत्तराध्ययन सूत्र:४