Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ प्रतिलेखनादोषाः भागत्रयमपि त्रिस्त्रियतनया प्रमाणयेदिति नव खोटा इति । यथा सम्मुखभागस्य नव खोटास्तथा अपरभागस्यापि नव खोटा भवन्ति । परन्तु तेषामविवक्षयात्र नवैव खोटा उक्ता इति । तथा च-पाणिपाणिविशोधन-पाणिविशोधनं प्राणिविशोधनं चेत्यर्थः, तत्र हस्तद्वयस्य प्रतिलेखनं पाणिविशोधनम्२४। पाणौ स्थिता ये प्राणिन कुन्थ्वादयस्तेषां विशोधनं-यतनातः एकान्तस्थाने परिष्ठापनं प्राणिविशोधनम् २५॥
उपरिनिर्दिष्टाः प्रतिलेखनाभेदाः पञ्चविंशतिर्भवन्ति । तथाहि-ऊर्ध्वस्थिरम् अत्वरितम् ' इति त्रयो भेदाः, अनर्तितादय 'श्च चत्वार इति सप्त । 'षट् पुरिमाः' इतित्रयोदश । 'नव खोटाः' इति द्वाविंशतिः । ' पाणिद्वयस्य विशोधनम् ' इति की प्रतिलेखना करते हुए यदि किसी भागमें जंतुको देखे तो यतनापूर्वक तीनों भागोंकी तीन बार प्रमार्जना करे। इस प्रकार नौ खोटा हुए। प्रकार सामनेके भागमें नौ बार प्रमार्जना रूप नव खोटाका निरूपण किया है, उसी प्रकार वस्त्रके अपर भागमें भी नव खोटा होते हैं । परन्तु उनकी यहां विवक्षा नहीं की है। उसके बाद (पाणी पाणि विसोहणंपाण प्राणिविशोधनम् ) दोनों हाथोंका प्रतिलेखनरूप विशोधन करें
और हाथ पर स्थित जो कुन्थु आदि प्राणी हो उनका विशोधन अर्थात् एकान्त स्थानमें परिष्ठापन करे। ___ ऊपर कही हुई प्रतिलेखनाओंके भेद पच्चीस होते हैं । वे इस प्रकार हैं-'ऊर्ध्व, स्थिर अत्वरित' ये तीन भेद, 'अनर्तित-अवलित अननुवन्धि
और अमोसलि' ये चार भेद, दोनों मिलाकर सात हुए। 'छ पुरिम' तेरह, 'नौ खोटा' बाईस, दोनों हाथोंका विशोधन' चौबीस, 'एक ત્રણે ભાગોની પ્રતિલેખના કરતી વખતે જો કઈ ભાગમાં જીવજંતુ દેખાય તે તેને યતનાપૂર્વક ત્રણે ભાગેને ત્રણ ત્રણ વખત પ્રમાર્જન કરે. આ પ્રમાણે નૌ ખોટા થયા. જે પ્રમાણે સામેના ભાગમાં નવ વખત પ્રમાર્જનરૂપ નૌટાનું નિરૂપણ કરેલ છે એજ પ્રમાણે વસ્ત્રના બીજા ભાગમાં પણ નોટા થાય છે, परत तनी माडी विवक्षा रेरा नथी. । ५छी पाणी पाणिविसोहणं-प्राणि प्राणिविशोधनम् मन्ने डायानु प्रतिवेमन३५ विशाधन ४२ सन डाय पर જે કેઈ જીવજંતુ આદિ પ્રાણી બેઠેલ હોય તે એનું વિશેધન અર્થાત નિર્ભય એવા સ્થળે પરિષ્ઠાન કરવું.
ઉપર કહેવામાં આવેલ પ્રતિલેખનાઓના ભેદ પચીસ હોય છે, તે આ प्रमाणे छ. " उर्ध्व, स्थिर, अत्वरित " से त्रए सेह, मन्नेन मेणवतi सात या. ७ पुरिभ, २, नोमोटो' मावास, भन्ने डायानु विशाधन' यावास,
उत्तराध्ययन सूत्र:४