Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७४
उत्तराध्ययनसूत्रे
।
6
इत्यर्थः । तया - 'अमोसलि' इति देशीयः शब्दः, अमोसलि - अमर्शवत - इत्यादि संस्पृष्टं वस्त्रं यथा न भवेत्तथा कर्तव्यम् । इत्थं प्रतिलेखने प्रस्फोटने च नर्त्तनादिकं प्रतिषिध्य सम्मति प्रस्फोटनं प्रमार्जनं च कियद्वारं कर्त्तव्यमिति दर्शयति'छप्पुरमा ' इत्यादि - षट्पुरिमाः - षड्वाराणि यतनया प्रस्फोटनानि कर्तव्यानि । तंत्र - वस्त्रस्य सम्मुखभागं भागत्रयवन्तं प्रकल्प्य चक्षुषा विलोक्य त्रयः पुरिमाः कर्तव्याः, तथाऽपरभागस्यापि तथैव त्रयः पुरिमाः कर्तव्या इति षट्पुरिमाः । तथा नव खोटा :- नव वारणि प्रमार्जनानि कर्तव्यानि । अयं भावः - कृतभागत्रयस्य प्रत्युपेक्ष्यमाणवस्त्रस्य प्रत्येकं भागं निरीक्षमाणस्तत्र क्वापि यदि जन्तुं पश्येतदा नहीं, तथा (अणाणुबंधि - अनानुबन्धि) वस्त्रका विभाग स्पष्टतया दिखाई न दे इस प्रकार प्रतिलेखन, प्रस्फोटन न करे और (अमोसलिं चेव-अमर्श वत) भींत आदिका संघटा होवे, इस प्रकार प्रतिलेखन और प्रस्फोटन न करे । अब कितने बार प्रस्फोटन और प्रमार्जन करना चाहिये, सो छप्पुरिमा ' इत्यादि गाथांश द्वारा कहते हैं - (छप्पुरिमा - षट्पुरिमाः ) यतनापूर्वक छ बार वस्त्रका प्रस्फोटन करे। यह इस प्रकार है - वस्त्र के सामनेके भागको तीन भागोंमें कल्पित करे। उन तीनों भागोंको अच्छी तरह देखकर एक एक भागका एक एक बार प्रस्फोटन करे । इसी प्रकार aah पिछले भागका भी प्रस्फोटन करे । इस प्रकार प्रस्फोटनके छ भेद होते हैं। तथा - ( नवखोडा - नवखोटा : ) वस्त्रकी नौ बार प्रमार्जना करे । वह प्रमार्जना इस प्रकार है - जिस वस्त्रकी प्रतिलेखना करनी हो, के सामनेवाले भागको तीन भागों में कल्पित करे। उन तीनों भागों ये तथा अणाणुबंधि - अनानुबन्धि वस्त्रने विभाग स्पष्टतया हेपाय नहीं याप्रमाणे प्रतिसेन, अस्टन न पुरे ते अमोसलिं चेव - अमर्शवत् भींत આદિને સંઘટા હાય આ પ્રમાણે પ્રતિલેખન અને પ્રસ્ફોટન ન કરે, હવે કેટલી વખત પ્રસ્ફાટન અને પ્રમાર્જન કરવું જોઈએ भाथांश द्वारा उडे छे छप्पुरिमा - षट्पुरिमाः यतनापूर्व પ્રસ્ફાટન ન કરે. એના આ પ્રકાર છે. વજ્રના સામા ભાગને ત્રણ ભાગેામાં કલ્પિત કરે એ ત્રણે ભાગાને સારી રીતે જોઈ લીધા પછી એક એક ભાગનુ એક એક વાર પ્રસ્ફાટન કરે, આ પ્રમાણે વસ્ત્રના પાછલા ભાગનું' પણ પ્રસ્ફોટન १३, या प्रमाणे प्रस्टनना छ लेह होय छे. तथा नवखोडा - नवखोटाः वस्तु નવ વખત પ્રમાર્જન કરે. એ પ્રમાર્જન આ પ્રમાણે છે. જે વસ્ત્રની પ્રતિલેખના કરવાની હાય એ વજ્રના સામેના ભાગને ત્રણ ભાગેામાં કલ્પિત ફરીને એ
उस
તે
66
छप्पुरिमा " त्याहि
छ વખત વસ્ત્રોનુ
उत्तराध्ययन सूत्र : ४