Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २६ प्रतिलेखनाविधिः पाय:-साधुः ऊध्र्व स्थिरम् अत्वरितं यथा स्यात्तथा वस्त्रम् आरतः पारतश्च निरीक्षेतव, न तु प्रस्फोटयेत् । ततः प्रतिलेखनानन्तरं, द्वितीयमिदं कुर्यात् । पतिलेखितं वस्त्रं यतनया प्रस्फोटयेत् २ । तृतीयं च पुनरिदं कुर्याद्-वस्त्रं प्रतिलेख्य प्रस्फोटय च हस्तादिगतान् प्राणिनः प्रमृज्यात सुरक्षितस्थाने स्थापयेदिति भावः ३। 'वस्त्रम्' इत्यत्र जातावेकवचनम् ॥ २४ ॥ ___ पूर्वगाथायां सामान्यतः प्रतिलेखनप्रस्फोटनप्रमार्जनान्युक्तानि, सम्पति तान्येव विशदयति-- मूलम्-अणच्चावियं अवलियं, अणाणुबंधिं अमोसलिं चैव ।
छप्पुरिमा नवखोडी, पाणीपाणिविसोहणं ॥ २५॥ छाया--अनर्तितम् अवलितम् , अननुबन्धि अमर्शवच्चेव ।
षट् पुरिमाः नव खोटाः, पाणिमाणिविशोधनम् ॥२५॥ टीका--'अणच्चावियं' इत्यादि--
अनर्तितम्-वस्त्रं यथा नर्तितं न भवेत्तथा साधुना प्रतिलेखनं प्रस्फोटनं च कर्तव्यम् । अवलितं-वलितं-वलनं मोटनं यथा न भवेत्तथा । अननुबन्धि, न अनुबन्धि-अननुबन्धि, वस्त्रम् अलक्ष्यमाणविभाग यथा न स्यात्तथा कर्त्तव्यम्बादमें उसका प्रस्फोटन करें अर्थात् - यतनासे वस्त्रको झाटके (तइयं च पुणो पमज्जिज्जा-तृतीयं च पुनः प्रमृज्यात्) प्रस्फोटन करने के बाद प्रमार्जना करे जीव जंतु अलग नहीं होवे तो पूंजणीसे पूंजे और हाथ पूंजणी आदिमें लगे हुए जीव जंतुको सुरक्षित स्थान पर यतनासे रख देवें॥२४॥
पूर्वगाथामें सामान्यतया प्रतिलेखन प्रस्फोटन और प्रमार्जनका निर्देश किया, अब उन्हींको विशेष रूपसे दिखलाते हैं-'अणच्चावियं' इत्यादि
अन्वयार्थ-(अणच्चावियं-अनतितम् ) प्रतिलेखन और प्रस्फोटन करते समय वस्त्रको नचावे नहीं । तथा-(अवलियं अवलितम् ) माडे
વસ્ત્રને ઝાટકે, પ્રસ્કેન કર્યા પછી પ્રમાર્જન કરે જીવજત અલગ ન થાય તે પંજણીથી પૂજે અને હાથ પૂજણા આદિમાં લાગેલ છવજતુને સુરક્ષિત સ્થાન ઉપર યેતનાથી રાખી દે. ૨૪માં
પૂર્વ ગાથામાં સામાન્ય તથા પ્રતિલેખન પ્રફેટન અને પ્રમાર્જનને નિદેશ ४यो, तर विशेष ३५थी समवे छे–“अणच्चावियं" त्याह.
मन्वयार्थ-अणच्चावियं-अनर्तितम् प्रतिमन मने प्रस्टन ४२ती मते पखने नयापन नो, तथा अवलिय'-अवलितम् पण हेवन उ०१०
उत्तराध्ययन सूत्र :४