Page #1
--------------------------------------------------------------------------
________________
HARMANANAWAAMARNAANAANAANAANAATARNAMANANMANNAD
॥ अर्हम् ॥ श्रीमत्सुधर्मखामिगणभृत्प्ररूपितम्
DIAANANARTAINARWANAG
श्रीमञ्चन्द्रगच्छालङ्कारश्रीमदभयदेवसूरिसूत्रितविवरणयुतम् ।
श्रीमत्स्थानाङ्गसूत्रं (उत्तरभागः)
प्रकाशयित्री-विक्रयागतार्द्धपण्यांशव्ययेन श्रेष्टि वेणीचन्द्रसुरचन्द्रद्वारा श्रीआगमोदयसमितिः।
मोहमय्यां 'निर्णयसागर' मुद्रणालये रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम्
वीरसंवत् २४४६ विक्रमसंवत् १९७६ क्राइष्ट १९२० प्रतयः-१००० नियतग्राहकाणां पण्यं रूप्यकद्वयं २-०-० अन्येषां रूप्यकचतुष्टयं ४-०-०
For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________
अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतत्संस्थाकार्यवाहकाणामायत्ताः स्थापिताः All rights reserved by the Managers of the Agamodayasamiti,
Published by Shah Venichand Surehand for A gamodayasamiti, Mehesana. Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay.
For Personal & Private Use Only
Page #3
--------------------------------------------------------------------------
________________
अथ पञ्चमस्थानकम्
-
000000000
व्याख्यातं चतुर्थमध्ययनं, साम्प्रतं सङ्ख्याक्रमसम्बद्धमेव पञ्चस्थानकाख्यं पञ्चममध्ययनं व्याख्यायते, अस्य चाय विशेषाभिसम्बन्धः-इहानन्तराध्ययने जीवाजीवतद्धर्माख्याः पदार्थाश्चतुःस्थानकावतारणेनाभिहिताः, इह तु त एव पञ्चस्थानकावतारणेनाभिधीयन्ते इत्यनेनाभिसम्बन्धेनायातस्यास्योद्देशकत्रयवतश्चतुरनुयोगद्वारवतोऽध्ययनस्य प्रथमोदेशको व्याख्यायते, अस्य च पूर्वोद्देशकेन सह सम्बन्धोऽधिकृताध्ययनवत् द्रष्टव्यः, तस्य चेदमादिसूत्रम्
पंच महव्वया पं० तं०-सव्वातो पाणातिवायाओ वेरमणं ॥ जाव सव्वातो परिग्गहातो वेरमणं । पंचाणुव्वता पं० २०
-थूलातो पाणाइवायातो वेरमणं थूलातो मुसावायातो वेरमणं थूलातो अदिन्नादाणातो वेरमणं सदारसंतोसे इच्छा
परिमाणे ॥ (सू० ३८९) __ अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे अजीवानां परिणामविशेष उक्तः इह तु स एव जीवानामुच्यत इत्येवं | |सम्बन्धस्यास्य व्याख्या संहितादिक्रमेण, स च क्षुण्ण एव, नवरं पञ्चेति सङ्ख्यान्तरव्यवच्छेदः, तेन न चत्वारि, प्रथमपश्चिमतीर्थयोः पञ्चानामेव भावात् , महान्ति-वृहन्ति तानि च तानि व्रतानि च-नियमा महाव्रतानि, महत्त्वं चैषां सर्व
स्था०४९
JainEducation
For Personal & Private Use Only
ww.jainelibrary.org
Page #4
--------------------------------------------------------------------------
________________
**
श्रीस्थानालसूत्र
*
वृत्तिः
॥२९
॥
जीवादिविषयत्वेन महाविषयत्वात् , उक्तश्च-"पढमंमि सव्वजीवा बीए चरमे अ सम्बदबाई । सेसा महव्वया खलु ५स्थाना० तदेकदेसेण दव्वाणं ॥१॥” इति, [प्रथमे सर्वे जीवा द्वितीये चरमे च सर्वाणि द्रव्याणि । शेषाणि महाव्रतानि तदेक- उद्देशः१ देशे द्रव्याणां ॥१॥][ 'तदेकदेसेणं ति तेषां-द्रव्याणामेकदेशेनेत्यर्थः> तथा यावज्जीवं त्रिविधं त्रिविधेनेति प्रत्या- महाव्रताख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वा गुणिनो व्रतानि महबतानीति, पुंल्लिङ्गनिर्देशस्तु प्राकृतत्वा- णुव्रतानि दिति, प्रज्ञप्तानि-तथाविधशिष्यापेक्षया प्ररूपितानि महावीरणाणाद्यतीर्थकरेण च न शेषैरिति, एतत्किल सुधर्मस्वामी सू० ३८९ जम्बूस्वामिन-प्रतिपादयामास, तद्यथा सर्वस्मात्-निरवशेषात्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थाच्च, न तु परिस्थूरादेवेति भावः, प्राणानां-इन्द्रियोच्छासायुरादीनामतिपातः-प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातःप्राणिप्राणवियोजनमित्यर्थः तस्माद्विरमणं-सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्तनमिति, तथा सर्वस्मात्-सद्भावप्रतिषेधा १ सद्भावोद्भावन २ अर्थान्तरोक्ति ३ गर्दाभेदात् ४ कृतादिभेदाच्च अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादे राज्यादिवर्त्तिनो वा भावतः कषायनोकषायादिप्रभवात्|| मृषा-अलीकं वदनं वादो मृषावादः तस्माद्विरमणं-विरतिरिति, तथा सर्वस्मात्-कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरराण्यादिसम्भवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषमोहसमु
॥२९ ॥ त्थात् अदत्तं-स्वामिना अवितीर्ण तस्याऽऽदानं-ग्रहणमदत्तादानं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतकारितानुमति-|
*
ॐॐ
Join Education International
For Personal & Private Use Only
Page #5
--------------------------------------------------------------------------
________________
Jain Education I
| भेदादथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् रूपरूपसहगतभेदाद्वा तत्र रूपाणि- निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूप| सहगतानि तु - सजीवानि भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे राज्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवात् मिथुनं स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद् विरमणमिति, तथा सर्वस्मात् - कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे राज्यादिभवाद्वा भावतो रागद्वेषविषयात् परिगृह्यते - आदीयते परिग्रहणं वा परिग्रहः तस्माद्विरमणमिति ॥ व्रतप्रस्तावात् 'पञ्चाणुव्वए' त्याद्यणुत्रतसूत्रं, स्फुटं चेदं, किन्तु अणूनि - लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च - " सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरडं पडुच्चा दोन्हवि पडिसेहणं कुज्जा ॥ १ ॥ " इति [ सर्वद्रव्यपर्यायगतं सम्यक्त्वं श्रुते चारित्रे च सर्वे पर्याया न । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधं कुर्यात् न सर्वद्रव्याणि न सर्वपर्यवाः ॥ १ ॥ ] अथवा अनु- महाव्रतकथनस्य पश्चात्तदप्रतिपत्तौ यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि, उक्तं च - " जइधम्मस्सऽसमत्थे जुज्जइ तद्देसणंपि साहूणं । तदहिगदोसनिवित्तीफलंति कायाणुकंपट्टा ॥१॥” इति [ यतिधस्यासामर्थ्य तद्देशनमपि साधूनां युज्यते तदधिकदोषनिवृत्तिफलत्वात्कायानुकंपार्थं ॥ १ ॥ ] अथवा सर्वविरतापेक्षया अणोः -लघोर्गुणिनो व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धेः, स्थूलविषयत्वात् स्थूलः तस्मात् प्राणातिपातात् । तथा स्थूलः - परिस्थूल - वस्तुविषयोऽतिदुष्टविवक्षासमुद्भवास्तस्मात् मृषावादात् तथा परिस्थूरवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् तथा
For Personal & Private Use Only
jainelibrary.org
Page #6
--------------------------------------------------------------------------
________________
श्रीस्थाना
असूत्रवृत्तिः
स्थाना. उद्देशः१ | वर्णाद्याः
सुगतिदुगतिहेतवः सू०३९.. ३९१
॥२९१॥
|स्वदारसन्तोष-आत्मीयकलत्रादन्यत्रेच्छानिवृत्तिरिति, उपलक्षणात् परदारवर्जनमपि ग्राह्यं, तथा इच्छाया:-धनादि- विषयाभिलाषस्य परिमाणं-नियमनमिच्छापरिमाणं देशतः परिग्रहविरतिरित्यर्थः । इच्छापरिमाणं चेन्द्रियार्थगोचरं श्रेय इतीन्द्रियार्थवक्तव्यतार्थ पंचवन्नेत्यादित्रयोदशसूत्रीमाह
पंचवन्ना पं० तं०-किण्हा नीला लोहिता हालिद्दा सुकिल्ला १, पंच रसा पं० सं०-तित्ता जाव मधुरा २, पंच कामगुणा पं० २०-सदा रूवा गंधा रसा फासा ३, पंचहिं ठाणेहिं जीवा सज्जंति तं०-सद्देहिं जाव फासेहिं ४, एवं रजंति ५ मुच्छंति ६ गिझंति अझोववजंति ८, पंचहिं ठाणेहिं जीवा विणिघायमावजंति, तं०-सद्देहिं जाव फासेहिं ९ पंच ठाणा अपरिण्णाता जीवाणं अहिताते असुभाते अखमाते अणिस्सेताते अणाणुगामितत्ताते भवंति, तं.-सहा जाव फासा १० पंच ठाणा सुपरिन्नाता जीवाणं हिताते सुभाते जाव आणुगामियत्ताए भवंति, तं०सदा जाव फासा ११, पंच ठाणा अपरिग्णाता जीवाणं दुग्गतिगमणाए भवंति तं०-सदा जाव फासा १२, पंच ठाणा परिणाया जीवाणं सुग्गतिगमणाए भवंति तं०-सद्दा जाव फासा १३ (सू० ३९०) पंचर्हि ठाणेहिं जीवा दोग्गतिं गच्छंति, तं०-पाणातिवातेणं जाव परिग्गहेणं, पंचहिं ठाणेहिं जीवा सोगतिं गच्छंति, तं०-पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं (सू० ३९१) प्रकटा चेयं, नवरं पञ्च वर्णाः १ पञ्चैव रसास्तदन्येषां सांयोगिकत्वेनाविवक्षितत्वादिति २, 'कामगुण'त्ति कामस्य[मदनाभिलाषस्य अभिलाषमात्रस्य वा सम्पादका गुणा-धम्माः पुद्गलानां, काम्यन्त इति कामाः तं च त गुणाश्चात
॥ २९१॥
dain Education in
For Personal & Private Use Only
nebrary.org
Page #7
--------------------------------------------------------------------------
________________
1वा कामगुणा इति ३ । 'पंचहिं ठाणेहिंति पञ्चसु पञ्चभिर्वा (इन्द्रियैः) स्थानेषु-रागाद्याश्रयेषु तैर्वा सह सज्यन्ते-सङ्गा सम्बन्धं कुर्वन्तीति ४, 'एव'मिति पञ्चस्वेव स्थानेषु रज्यन्ते-सङ्गकारणं रागं यान्तीति ५ मूर्च्छन्ति-तद्दोषानवलोक-12 नेन मोहमचेतनत्वमिव यान्ति संरक्षणानुबन्धवन्तो वा भवन्तीति ६, गृध्यन्ति-प्राप्तस्यासन्तोषेणाप्राप्तस्यापरापरस्याकाङ्क्षावन्तो भवन्तीति ७, अध्युपपद्यन्ते-तदेकचित्ता भवन्तीति तदर्जनाय वाऽऽधिक्येनोपपद्यन्ते-उपपन्ना घटमाना| भवन्तीति ८, विनिघात-मरणं मृगादिवत् संसारं वाऽऽपद्यन्ते-प्राप्नुवन्तीति, आह च-"रक्तः शब्दे हरिणः स्पर्श |नागो रसे च वारिचरः । कृपणपतङ्गो रूपे भुजगो गन्धे ननु विनष्टः॥ १ ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतप-18 रमार्थाः। एकः पञ्चसु रक्तः प्रयाति भस्मान्ततां मूढः॥२॥ इति । 'अपरिन्नाय'त्ति अपरिज्ञया स्वरूपतोऽपरिज्ञा-1 तानि-अनवगतानि अप्रत्याख्यानपरिज्ञया वा प्रत्याख्यातानि अहिताय-अपायाय अशुभाय-अपुण्यबन्धाय असुखाय वा अक्षमाय-अनुचितत्वाय असमर्थत्वाय वा अनिःश्रेयसाय-अकल्याणायामोक्षाय वा यदुपकारि सत्कालान्तरमनुयाति तदनुगामिकं तस्रतिषेधोऽननुगामिकं तद्भावस्तत्त्वं तस्मै अननुगामिकत्वाय भवन्ति १० द्वितीयं विपर्ययसूत्र ११, उत्तरसूत्रद्वयेन तु एतदेवाहितहितादि व्यञ्जितमस्ति, दुर्गतिगमनाय-नारकादिभवप्राप्तये सुगतिगमनाय-सिद्ध्यादिप्राप्तये इति १२-१३ । दुर्गतिसुगत्योः कारणान्तरप्रतिपादनसूत्रे सुगमे इति । इह संवरतपसी मोक्षहेतू, तत्रानन्तरमाश्रवनिरोधलक्षणः संवर उक्तोऽधुना तपोभेदात्मिकाः प्रतिमा आह
पंचपडिमातो पं० तं०-भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा भहुत्तरपडिमा (सू० ३९२) पंच थावरकाया पं० तं०
ANGAROGRAAG
Jain Education
For Personal & Private Use Only
jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
॥२९२॥
-इंदे थावरकाए बंभे थावरकाए सिप्पे थावरकाए संमती थावरकाए पाजावचे थावरकाए पंच थावरकायापिपती पं० तं०-इंदे थावरकाताधिपती जाव पातावच्चे थावरकाताहिपती (सू० ३९३ ) पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामेवि तप्पढमयाते खंभातेजा, तं०-अप्पभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेजा, कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमयाते खंभातेज्जा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खंभातेजा, देवं वा महड्डियं जाव महेसक्खं पासित्ता तप्पढमताते खंभातेजा पुरेसु वा पोराणाई महतिमहालतानि महानिहाणाई पहीणसामिताति पहीणसेउयाति पहीणगुत्तागाराई उच्छिन्नसामियाई उच्छिन्नसेउयाई उच्छिन्नगुत्तागाराई जाई इमाई गामागरणगरखेडकब्बडदोणमुहपट्टणासमसंबाहसन्निवेसेसु सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु णगरणिद्धमणेसु सुसाणसुन्नागारगिरिकंदरसन्तिसेलोवट्ठावणभवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमताते खंभातेजा, इच्चेहिं पंचहिं ठाणेहिं ओहिदसणे समुप्पजिउकामे तप्पढमताते खंभाएजा । पंचहिं ठाणेहिं केवलवरनाणदसणे समुप्पजिउकामे तप्पढमतातेनो खंभातेजा, तं०-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णो खंभेजा, सेसं तहेव जाव भवणगिहेसु संनिक्खित्ताई चिट्ठति ताई वा पासित्ता तप्पढमयाते णो खंभातेजा, सेसं तहेव, इच्छेतेहिं पंचहिं ठाणेहिं जाव नो खंभा
तेज्जा (सू० ३९४) 'पंचे'त्यादि व्यक्तं, नवरं भद्रा १ महाभद्रा २ सर्वतोभद्रा ३ द्वि १ चतु २ दशभि ३ दिनैः क्रमेण भवन्तीत्युक्तं काप्रार, सुभद्रा त्वदृष्टत्वान्न लिखिता, सर्वतोभद्रा तु प्रकारान्तरेणाप्युच्यते, द्विधेयं-क्षुद्रिका महती च, तत्राद्या चतु
५ स्थाना० उद्देशः१ प्रतिमा: स्थावरा अवधिके वलानुत्पत्युत्पत्ती सू० ३९२ ३९४
॥२९२॥
Jain Education Inc
For Personal & Private Use Only
Page #9
--------------------------------------------------------------------------
________________
दिना द्वादशावसानेन पञ्चसप्ततिदिनप्रमाणेन तपसा भवति, अस्याश्च स्थापनोपायगाथा-"एगाई पचंते ठविउं मझं | तु आइमणुपंति । उचियकमेण य सेसे जाण लहुं सव्वओभई ॥१॥” इति [ एकादिकान् पंचांतान् स्थापयित्वा मध्य | आदिमं अनुपंक्ति । उचितक्रमेण शेषान् जानीहि सर्वतोभद्रम् ॥१॥] पारणकादिनानि तु पञ्चविंशतिरिति, स्थापना,
१२३४५/महती तु चतुर्थादिना षोडशावसानेन पण्णवत्यधिकदिनशतमानेन भवति, अस्या अपि स्थापनोपायगाथा३४५१२ “एगाई सत्तंते ठविउ मज्झं च आदिमणुपंतिं । उचियकमेण य सेसे जाण महं सवओभई ॥१॥” इति, २३४५१ एकादिकान् सप्तान्तान् स्थापयित्वा मध्यं आदिमं अनुपंक्ति उचितक्रमेण शेषान् जानीहि महासर्वतोभद्रां ॥१॥ ४५१२३ पारणकदिनान्येकोनपञ्चाशदिति, स्थापना, भद्रोत्तरप्रतिमा द्विधा-क्षुल्लिका महती च, तत्र आद्या द्वादशादिना
४५६७१२३
विंशान्तेन पञ्चसप्तत्यधिकदिनशतप्रमाणेन तपसा भवति, अस्याः स्थापनोपायगाथा-"पंचाई य नवते ७१२३४५६ ठविउं मज्झं तु आदिमणुपंति । उचियकमेण य सेसे जाणह भद्दोत्तरं खुई ॥१॥” इति [पंचादिकान् नवा३४५६७१२] ६७१२३४५न्तान् स्थापयित्वा मध्यं आदिम अनुपंक्ति उचितक्रमेण शेषान् जानीहि क्षुद्रं भद्रोत्तरां ॥१॥] पारणकदि
नानि पञ्चविंशतिरिति, महती तु द्वादशादिना चतुर्विंशतितमान्तेन द्विनवत्यधिकदिनशतत्रयमानेन तपसार
Jain Education in
For Personal & Private Use Only
Page #10
--------------------------------------------------------------------------
________________
श्रीस्थाना
मसूत्रवृत्तिः
॥२९३॥
५६७८९ भवति, तत्र च गाथा-"पंचादिगारसंते ठविउं मझं तु आइमणुपंतिं । उचियकमेण य सेसे महई भद्दोत्तरं
जाण ॥१॥” इति [पंचादिकानेकादशान्तान् स्थापयित्वा मध्यं आदिमं अनुपंक्ति उचितक्रमेण शेषान् जानीहि ६७८९५ महतीं भद्रोत्तरां ॥१॥] पारणकदिनान्येकोनपञ्चाशदिति ३। उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना । ५ ६ ७ ८ ९ १० ११ तेषामेवानुपादानहेतोः संयमस्य विषयभूतानेकेन्द्रियजीवानाह-'पंचेत्यादि, स्थावरनामकर्मो
६. दयात् स्थावरा:-पृथिव्यादयः तेषां काया-राशयः स्थावरो वा कायः-शरीरं येषां ते स्थावर| ७ ८ ९ १० ११ ५ ६ कायाः, इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्मशिल्पसम्मतिप्राजापत्या १० ११ ५ ६ ७ ८
:: अपि अप्कायादित्वेन वाच्या इति । एतन्नायकानाह-पंचेदिये'त्यादि, स्थावरकायानां-पृथि
९ |६ ७ ८ ९ १० ११ ५ | ९ १० ११ ५ ६ ७ ८ व्यादीनामिति (मपि) सम्भाव्यन्तेऽधिपतयो-नायका दिशामिवेन्द्राग्यादयो नक्षत्राणामिवाश्वियमदहनादयो दक्षिणेतरलोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति । एते चावधिमन्त इत्यवधिस्वरूपमाह-पंचहीं'त्यादि व्यक्तं, नवरं अवधिना दर्शन-अवलोकनमर्थानामुत्सत्तुकाम-भवितुकामं तत्प्रथमतायां-अवधिदर्शनोसादप्रथमसमये 'खंभाएजत्ति स्कनीयात् क्षुभ्येत, चलतीत्यर्थः, अवधिदर्शने वा समुत्पत्तुकामे सति अवधिमानिति गम्यते क्षुभ्येद् अल्पभूतां-स्तोकसत्त्वां पृथिवीं दृष्ट्वा, वाशब्दा विकल्पार्थाः, अनेकसत्त्वव्याकुला भूरिति सम्भावनावान् अकस्मादल्पसत्त्वभूदर्शनात् आः किमेतदेवमित्येवं क्षुभ्येदेव अक्षीणमोहनीयत्वादिति भावः, अथवा भूतशब्दस्य प्रकृ
५स्थाना० उद्देश:१ प्रतिमाः स्थावरा अवधिकेवलानुत्पत्युत्पत्ती सू०३९२३९४
॥२९३॥
Jain Education Int!
For Personal & Private Use Only
Mainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
त्यर्थत्वादल्पभूता-अल्पा, पूर्व हि तस्य बह्वी पृथ्वीति सम्भावनाऽऽसीदिति १, तथाऽत्यन्तप्रचुरत्वात्कुन्थूनां कुन्थुरा|शिभूतां-कुन्थुराशित्वप्राप्तां पृथिवीं दृष्ट्वा अत्यन्तविस्मयदयाभ्यामिति २, तथा 'महइमहालय'ति महातिमहत् महोरगशरीरं-महाऽहितनुं बाह्यद्वीपवर्तियोजनसहस्रप्रमाणं दृष्ट्वा विस्मयाद् भयाद्वा ३, तथा देवं महर्द्धिकं महाद्युतिक महानुभाग महाबलं महासौख्यं दृष्ट्वा विस्मयादिति ४, तथा 'पुरेसु वत्ति नगराधेकदेशभूतानि प्राकारावृतानि पुराणीति प्रसिद्धं तेषु पुराणानि-चिरन्तनानि ओरालाई क्वचित्पाठः तत्र मनोहराणीत्यर्थः 'महइमहालयाईति विस्तीर्णत्वेन महानिधानानीति-महामूल्यरत्नादिमत्त्वेन, प्रहीणाः स्वामिनो येषां तानि तथा, तथा प्रहीणाः सेकारः-सेचकास्तेब्वेवोपर्युपरि धनप्रक्षेपकाः पुत्रादयो येषां तानि तथा, अथवा प्रहीणाः सेतवः-तदभिज्ञानभूताः पालयस्तन्मार्गा वाऽति-| चिरन्तनतया प्रतिजागरकाभावेन च येषां तानि प्रहीणसेतुकानि, किंबहुना?, निधायकानां यानि गोत्रागाराणि-कुलगृहाणि तान्यपि प्रहीणानि येषां । अथवा तेषामेव गोत्राणि-नामान्याकाराश्च-आकृतयस्ते प्रहीणा येषां तानि प्रहीणगोत्रा
गाराणि प्रहीणगोत्राकाराणि वा, एवमुच्छिन्नस्वामिकादीन्यपि, नवरमिह प्रहीणाः-किंचित्सत्तावन्तः उच्छिन्ना-निर्नष्टद्र सत्ताकाः, यानीमानि-अनन्तरोक्तविशेषणानि तथा ग्रामादिषु यानि, तत्र करादिगम्यो ग्रामः, आगत्य कुर्वन्ति यत्र स
आकरो-लोहाधुसत्तिभूमिरिति, नास्मिन् करोऽस्तीति नकर, धूलीप्राकारीपेतं खेटं, कुनगरं कर्बट, सर्वतोऽर्द्धयोजनात् परेण स्थितग्राम मडम्ब यस्य जलस्थलपथावुभावपि तद् द्रोणमुखं यत्र जलपथस्थलपथयोरन्यतरेण पर्याहारप्रवेशस्तत्पत्तनं तीर्थस्थानमाश्रमः यत्र पर्वतनितम्बादिदुर्गे परचक्रभयेन रक्षार्थ धान्यादीनि संवहन्ति स संवाहः, यत्र प्रभू
JainEducation.in
For Personal & Private Use Only
wilm.jainelibrary.org
Page #12
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
॥२९४॥
तानां भाण्डानां प्रवेशः स संनिवेशः, तथा शृङ्गाटक-त्रिकोणं रथ्यान्तरं स्थापना > त्रिक-यत्र रथ्यानां त्रयं मिलति चत्वरं-रथ्याष्टकमध्यं चतुष्क-यत्र रथ्याचतुष्टयं चतुर्मुख-देवकुलादि महापथो-राजमार्गः पथो-रथ्यामात्रं, एवंभूतेषु वा स्थानेषु, नगरनिर्द्धमनेषु-तत्क्षालेषु, तथा अगारशब्दसम्बन्धात् श्मशानागारं-पितृवनगृहं शून्यागारं-प्रतीतं तथा गृहशब्दसम्बन्धात् गिरिगृह-पर्वतोपरि गृहं कन्दरगृह-गिरिगुहा गिरिकन्दरं वा शान्तिगृह-यत्र राज्ञां शान्तिकर्म-होमादि क्रियते शैलगृह-पर्वतमुत्कीर्य यत्कृतं, उपस्थानगृहं-आस्थानमण्डपोऽथवा शैलोपस्थानगृह-पाषाणमण्डपः भवनगृह-यत्र कुटुम्बिनो वास्तव्या भवन्तीति, अथवा शान्त्यादिविशेषितानि भवनानि गृहाणि च, तत्र भवनं-चतुःशालादि गृहं तु-अपवरकादिमानं तेषु सन्निक्षिप्तानि-न्यस्तानि दृष्ट्वा क्षुभ्येद् अदृष्टपूर्वतया विस्मयाल्लोभाद्वेति, 'इच्चेएही'त्यादि निगमनमिति । केवलज्ञानदर्शनं तु न स्कन्नीयात् केवली वा याथात्म्येन वस्तुदर्शनात् क्षीणमोहनीयत्वेन भयविस्मयलोभाद्यभावेन अतिगम्भीरत्वाच्चेति, अत आह-पंचहीं'त्यादि सुगममिति । तथा नारकादिशरीराणि बीभत्सान्युदाराणि च दृष्ट्वाऽपि न केवलदर्शनं स्कनातीति शरीरप्ररूपणाय 'नेरइयाण'मित्यादि सूत्रप्रपञ्चः
णेरइयाणं सरीरगा पंचवन्ना पंचरसा पं० सं०-किण्हा जाव सुकिल्ला, तित्ता जाव मधुरा, एवं निरंतरं जाव वेमाणियाणं । पंच सरीरगा पं० तं०-ओरालिते वेउव्विते आहारते तेयते कम्मते, ओरालितसरीरे पंचवन्ने पंचरसे पं० तं० किण्हे जाव सुकिल्ले तित्ते जाव महुरे, एवं जाव कम्मगसरीरे, सब्वेवि णं बादरबोंदिधरा कलेवरा पंचवन्ना पंचरसा दुगंधा अट्ठफासा (सू० ३९५)
SARASॐ559
५ स्थाना० उद्देशः १ प्रतिमा स्थावरा अवधिकेवलानुत्पत्युत्पत्ती सू० ३९२३९५
।।२९४॥
Sain Education Interna
For Personal & Private Use Only
www.janelibrary.org
Page #13
--------------------------------------------------------------------------
________________
गतार्थश्चायं, नवरं पञ्चवर्णत्वं नारकादिवैमानिकान्तानां [शरीरिणां] शरीराणां निश्चयनयात् , व्यवहारतस्तु एकवर्णप्राचुर्यात् कृष्णादिप्रतिनियतवर्णतैवेति, 'जाव सुकिल्ल'त्ति किण्हा नीला लोहिता हालिद्दा सुकिल्ला 'जाव महर' त्ति तित्ता कडया कसाया अंबिला महुरा 'जाव वेमाणियाणं'ति चतुर्विंशतिदण्डकसूत्रम् । 'सरी'त्ति उत्पत्तिसमयादारभ्य प्रतिक्षणमेव शीर्यत इति शरीरं, 'ओरालिय'त्ति उदारं-प्रधानं उदारमेवौदारिक, प्रधानता चास्य तीर्थकरादिशरीरीपेक्षया, न हि ततोऽन्यत् प्रधानतरमस्ति, प्राकृतत्वेन च ओरालियंति १, अथवा उरालं नाम विस्तरालं विशालं सातिरेकयोजनसहस्रप्रमाणत्वादस्य अन्यस्य चावस्थितस्यैवमसम्भवात् , उक्तञ्च-"जोयणसहस्समहियं ओहे एगिदिए तरुगणेसु । मच्छजुयले सहस्सं उरगेसु य गन्भजाएसु ॥१॥” इति [ योजनसहस्रमधिकं ओघेनैकेन्द्रिये तरुगणे च । मत्स्ययुगले सहस्रं गर्भजातेषूरगेषु च ॥१॥] वैक्रियस्य लक्षप्रमाणत्वेऽप्यनवस्थितत्वात्, तदेव ओरालिकं २, अथवा उरलमल्पप्रदेशोपचितत्वाद्धृहत्त्वाच्च भिण्डवदिति तदेव ओरालिकं निपातनात् ३, अथवा ओरालं-मांसास्थिस्नाय्वाद्यवबद्धं तदेव ओरालिकमिति ४, उक्तञ्च-"तत्थोदार १ मुरालं २ उरलं ३ ओरालमहव ४ विन्नेयं । ओदारियंति पढम पडुच्च तित्थेसरसरीरं ॥१॥ भन्नइ य तहोरालं वित्थरवंतं वणस्सइं पप्प । पगईए नत्थि अन्नं एद्दहमेत्तं विसालंति ॥२॥ [उरलं थेवपएसोवचियपि महल्लगं जहा भिंडं । मंसटिण्हारुबद्धं ओरालं समयपरिभासा ॥३॥ इति [तत्रोदारमुरालमुरलमोरालमथवा विज्ञेयं प्रथम तीर्थेश्वरशरीरं प्रतीत्यौदारिकमिति ॥१॥ भण्यते च तथोरालं विस्तारवद्वनस्पति प्राप्य प्रकृत्यायदन्यन्नास्त्येतावन्मानं विस्तृतं ॥ २॥ स्तोकप्रदेशोपचितमपि भिंडवन्महत् उरलं मांसास्थिस्नायुबद्धमोरालं
Jain Education in
For Personal & Private Use Only
mm.jainelibrary.org
Page #14
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२९५॥
DOGAUSAURUSAUSAGRASS
समयपरिभाषा ॥३॥] 'वेउब्विय'त्ति विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियं, उक्तं च-"विविहा व वि- ५स्थाना० सिट्ठा वा किरिया विक्किरिय तीऍ जं भवं तमिह । वेउब्वियं तयं पुण नारगदेवाण पगईए ॥१॥” इति, विविधा वा उद्देशः१ विशिष्टा वा क्रिया विक्रिया तस्यां यद्भवं तदिह वैक्रियं तत्पुनः प्रकृत्या नारकदेवानां ॥१॥] विविधं विशिष्टं वा कु- | शरीरवन्ति तदिति, वैकुर्विकमिति वा, 'आहारए'त्ति तथाविधकार्योत्पत्तौ चतुर्दशपूर्वविदा योगबलेनाहियत इत्याहारकं, वर्णनं उक्तं च-"कजंमि समुप्पन्ने सुयकेवलिणा विसिठ्ठलद्धीए। जं एत्थ आहरिजइ भणंति आहारगं तं तु ॥१॥" [श्रुतके- सू० ३९५ वलिना विशिष्टलब्ध्या यदत्र कार्ये समुत्पन्ने आहियते तदेवाहारक भण्यते ॥१॥] कार्याणि चामूनि—“पाणिदयरिद्धिसंदरिसणथमत्थोवगहणहेउं वा । संसयवोच्छेयत्त्थं गमणं जिणपायमूलम्मि ॥१॥" [प्राणिदयसिंदर्शनार्थ अर्थावग्रहणाय वा संशयव्युच्छेदाय वा जिनपादमूले गमनं ॥१॥] कार्यसमाप्तौ पुनर्मुच्यते याचितोपकरणवदिति, 'तेयए'त्ति तेजसो भावस्तैजसं, उष्मादिलिङ्गसिद्धं, उक्तं च "सव्वस्स उम्हसिद्धं रसादिआहारपागजणगं च । तेयगलद्धिनिमित्तं च तेयगं होइ नायव्वं ॥१॥” इति [सर्वेषामुष्मतासिद्धं रसाद्याहारपाकजनकं च । तेजोलब्धिनिमित्तं च तेजःशरीरं भवति ज्ञातव्यं ॥१॥] 'कम्मए'त्ति कर्मणो विकारः कार्मणं, सकलशरीरकारणमिति, उक्तं च-"कम्मविगारो कम्मणमट्टविहविचित्तकम्मनिष्फन्नं । सबेसि सरीराणं कारणभूयं मुणेयव्वं ॥१॥” इति [कर्मविकारः कार्मणं अष्टविधवि-15 चित्रकर्मनिष्पन्नं । सर्वेषां शरीराणां कारणभूतं च ज्ञातव्यं ॥१॥] औदारिकादिक्रमश्च यथोत्तरं सूक्ष्मत्वात् प्रदेशबा
॥२९५॥ हुल्याच्चेति । तथा सर्वाण्यपि बादरबोन्दिधराणि-पर्याप्तकत्वेन स्थूराकारधारीणि कलेवराणि-शरीराणि मनुष्यादीनां
Jain Education in
For Personal & Private Use Only
O
nelibrary.org
Page #15
--------------------------------------------------------------------------
________________
पञ्चादिवर्णादीन्यवयवभेदेनेति, अक्षिगोलकादिषु तथैवोपलब्धेः, 'दो गंध'त्ति सुरभिदुरभिभेदात् , "अट्ट फास'त्ति कठिनमृदुशीतोष्णगुरुलघुस्निग्धरूक्षभेदादिति, अबादरबोन्दिधराणि तु न नियतवर्णादिव्यपदेश्यानि, अपर्याप्तत्वेनावयवविभागाभावादिति, अनन्तरं शरीराणि प्ररूपितानीति शरीरिविशेषगतान् धर्मविशेषान् पंचहिं ठाणेहीत्यादिनाऽऽर्जवसूत्रान्तेन ग्रन्येन दर्शयति ।
पंचहिं ठाणेहिं पुरिमपच्छिमगाणं जिणाणं दुग्गमं भवति, सं०-दुआइक्खं दुविभज दुपस्सं दुतितिक्खं दुरणुचरं। पंचहिं ठाणेहिं मझिमगाणं जिणाणं सुगमं भवति, तं०-सुआतिक्खं सुविभजं सुपस्सं सुतितिक्खं सुरणुचरं। पंच ठाणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णिचं वनिताई निच्चं कित्तिताई णिचं युतिताई णिचं पसत्थाई निश्चमब्भणुन्नाताई भवंति, वं०-खंती मुत्ती अजवे महवे लाघवे, पंच ठाणाई समणेणं भगवता महावीरेणं जाव अब्भणुन्नायाई भवंति, तं०-सच्चे संजमे तवे चिताते बंभचेरवासे, पंच ठाणाई समणाणं जाव अब्भणुन्नायाई भवंति, तं०-उक्खित्तचरते निक्खित्तचरते अंतचरते पंतचरते लूहचरते, पंच ठाणाई जाव अब्भणुण्णायाई भवंति, तं०-अन्नातचरते अनइलायचरे मोणचरे संसट्ठकप्पिते तज्जातसंसट्ठकप्पिते, पंच ठाणाई जाव अब्भणुन्नाताई भवंति, तं०-उवनिहिते सुद्धेसणिते संखादत्तिते दिट्ठलाभिते पुट्ठलाभिते, पंच ठाणाई जाव अब्भणुण्णाताई भवंति, तं०-आयंबिलिते निवियते पुरमड़िते परिमिते पिंडवाविते भिन्नपिंडवाविते, पंच ठाणाई० अन्भणुन्नायाई भवंति, तं०-अरसाहारे विरसाहारे अंताहारे पंताहारे लूहाहारे, पंच ठापाई० अब्भणुन्नायाई भवंति, तं०-अरसजीवी विरसजीवी अंतजीवी
ख्या ५०
dain Education in
For Personal & Private Use Only
H
ainelibrary.org
Page #16
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥२९६॥
1964955464
पंतजीवी लूहजीवी, पंच ठाणाई० भवंति, तं०-ठाणातिते उक्कडुआसणिए पडिमट्ठाती वीरासणिए णेसज्जिए, पंच ठाणाई० भवंति, तं०-दंडायतिते लगंडसाती आतावते अवाउडते अकंडूयते (सू० ३९६ ) पंचहिं ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तं०-अगिलाते आयरियवेयावञ्चं करेमाणे १ एवं उवज्झायवेयावञ्चं करेमाणे २ थेरवेयावच्चं० ३ तवस्सिवेयावच्च०४ गिलाणवेयावच्चं करेमाणे ५ । पंचहि ठाणेहिं समणे निग्गंथे महानिजरे महापज्जवसाणे भवति, तं०-अगिलाते सेवेयावच्चं करेमाणे १ अगिलाते कुलवेया० २ अगिलाए गणवे. ३ अगिलाए संघवे.
४ अगिलाते साहम्मियवेयावचं करेमाणे ५ (सू० ३९७) सुगमश्चार्य, नवरं पञ्चसु स्थानकेषु-आख्यानादिक्रियाविशेषलक्षणेषु पुरिमा-भरतैरावतेषु चतुर्विशतेरादिमास्ते च पश्चिमकाश्च-चरमाः पुरिमपश्चिमकास्तेषां जिनानां-अर्हतां 'दुग्गमं ति दुःखेन गम्यत इति दुर्गम भावसाधनोऽयं कृच्छ्रवृत्तिरित्यर्थः तद्भवति विनेयानामृजुजडत्वेन वक्रजडत्वेन च, तानि चेमानि तद्यथेत्यादि, इह चाख्यानं विभजनं दर्शन तितिक्षणमनुचरणं चेत्येवं वक्तव्येऽपि येषु स्थानेषु कृच्छ्रवृत्तिर्भवति तानि तद्योगात् कृच्छ्रवृत्तीन्येवोच्यन्ते इति कृच्छ्रवृ
त्तिद्योतकदुःशब्दविशेषितानि कर्मसाधनशब्दाभिधेयान्याख्याना(ख्येया)दीनि विचित्रत्वाच्छब्दप्रवृत्तेराह, 'दुआइक्ख'Mमित्यादि, तत्र दुराख्येयं-कृच्छ्राख्येयं वस्तुतत्त्वं, विनेयानां महावचनाटोपप्रबोध्यत्वेन भगवतामायासोत्पत्तेरित्येवमा
ख्याने कृच्छ्रवृत्तिरुक्का, एवं विभजनादिष्वपि भावनीया, तथा-व्याख्यातेऽपि तत्र दुर्विभज-कष्टविभजनीयं, ऋजुजडत्वादेरेव तद्भवति दुःशङ्क शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थापनमित्यर्थः, दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यं
५स्थाना० उद्देशः १ दुर्गमसुगमक्षान्तिसत्याधुक्षिप्तादिस्थानादि सू० ३९६ वैयावृत्त्यं सू० ३९७
dain Education Internations
For Personal & Private Use Only
Page #17
--------------------------------------------------------------------------
________________
दुःशका विभावना कर्तुं तस्येत्यर्थः, तथा 'दुप्पस्सं'ति दुःखेन दर्यते इति दुर्दर्श, उपपत्तिभिर्दुःशकं शिष्याणा प्रतीतावारोपयितुं तत्त्वमिति भावः, 'दुत्तितिक्खंति दुःखेन तितिक्ष्यते सह्यते इति दुस्तितिक्ष-परीषहादि दुःशक परीषहादिकमुत्पन्नं तितिक्षयितुं, शिष्यं तत्प्रति क्षमां कारयितुमिति भाव इति, 'दुरणुचरति दुःखेनानुचर्यते-अनुष्ठीयत इति दुरनुचरमन्तर्भूतकारितार्थत्वेन दुःशकमनुष्ठापयितुमित्यर्थः, [कातन्त्रे हि कारितसंज्ञयैव णिगन्तो ज्ञाप्यते ] अथवा | तेषां तीर्थे दुराख्येयं दुबिभजमाचार्यादीनां वस्तुतत्त्वं शिष्यान् प्रति, आत्मनापि दुईर्श दुस्तितिक्षं दुरनुचरमित्येवं कारितार्थ विमुच्य व्याख्येयं, तेषामपि ऋजुजडादित्वादिति । मध्यमानां तु सुगम-अकृच्छ्रवृत्तिः, तद्विनेयानामृजुप्रज्ञत्वेनाल्पप्रयत्नेनैव बोधनीयत्वाद् विहितानुष्ठाने सुखप्रवर्तनीयत्वाच्चेति, शेषं पूर्ववत् , नवरमकृच्छ्रार्थविशिष्टता आख्यानादीनां वाच्या, तथा 'सुरनुचरन्ति रेफः प्राकृतत्वादिति, नित्यं सदा वर्णितानि फलतः कीर्तितानि-संशब्दितानि ना४ मतः, 'बुइयाईति व्यक्तवाचोक्तानि स्वरूपतः 'प्रशस्तानि' प्रशंसितानि श्लाषितानि 'शंसु स्तुताविति वचनात् अ-2
भ्यनुज्ञातानि-कर्त्तव्यतया अनुमतानि भवन्तीति, अयं च सूत्रोत्क्षेपः प्रतिसूत्रं वैयावृत्यसूत्रं यावद् दृश्य इति, तत्र क्षान्त्यादयः क्रोधलोभमायामाननिग्रहाः तथा लाघवमुपकरणतो गौरवत्रयत्यागतश्चेति, तथाऽन्यानि पञ्च, सद्भ्यो हितं सत्यम्-अनलीकं, तच्चतुर्विधं, यतोऽवाचि-"अविसंवादनयोगः कायमनोवागजिह्मता चैव।सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१॥” इति, तथा संयमनं संयमो-हिंसादिनिवृत्तिः, स च सप्तदशविधः, तदुक्तम्-"पुढविदगअग-| |णिमारुय वणप्फइ बितिचउपणिंदि अज्जीवे । पेहोपेहपमजणपरिढवणमणोवई काए ॥ १॥" [पृथ्वीदकाग्निमारुतवन
Jain Education
a
l
For Personal & Private Use Only
PO
jalnelibrary.org
Page #18
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२९७॥
स्पतिद्वित्रिचतुःपंचेंद्रियाजीवेषु प्रेक्षोप्रेक्षप्रमार्जनपरिष्ठापनमनोवाक्कायेषु ॥१॥] अथवा-"पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः॥१॥” इति, तथा तप्यतेऽनेनेति तपः, यतोऽभ्यधायि"रसरुधिरमांसमेदोऽस्थिमज्जशुक्राण्यनेन तप्यन्ते । कर्माणि वाऽशुभानीत्यतस्तपो नाम नैरुक्तम् ॥१॥" [सान्वर्थमित्यर्थः> तच्च द्वादशधा, यथाऽऽह-"अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥१॥ पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽविय अभितरओ तवो होइ ॥२॥" इति [अनशनमवमौदर्य वृत्तिसंक्षेपो रसत्यागः कायक्लेशः संलीनतेति बाह्यं तपो भवति ॥१॥ प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायो ध्यानमुत्सर्गः अपि चाभ्यन्तरं तपो भवति ॥१॥] 'चियाए'त्ति त्यजनं त्यागः-संविग्नैकसाम्भोगिकानां भक्कादिदानमित्यर्थः, गाथे चात्र-"तो कयपच्चक्खाणो आयरियगिलाणबालवुड्डाणं । देजाऽसणाइ संते लाभे कयवीरियायारो॥१॥ संविग्गअन्नसंभोइयाण देसिज्ज सड्ढगकुलाणि । अतरंतो वा संभोइयाण देसे जहसमाही ॥२॥” इति [ ततः कृतप्रत्याख्यानः आचार्यग्लानबालवृद्धानां । सति लाभेऽशनादि दद्यात् कृतवीर्याचारः॥१॥] (कयपच्चक्खाणोऽविय आव०) संविग्नान्यसंभोगिकानां श्राद्धकुलानि दर्शयेत् । सांभोगिकानामप्यशको यथासमाधि देशयेत् ॥१॥] ब्रह्मचर्ये-मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवास इत्येष पूर्वोक्तैः सह दशविधः श्रमणधर्म इति, अ-1 न्यत्र त्वयमेवमुक्तः-"खंती य मद्दवऽजव मुत्ती तवसंजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥१॥” इति [क्षान्तिश्च माईवमार्जवं मुक्तिस्तपः संयमश्च बोद्धव्यः । सत्यं शौचमाकिंचन्यं च ब्रह्म च यतिधर्मः॥१॥]18
५ स्थाना० उद्देशः१ दुर्गमसुगमक्षान्तिसत्याधुक्षिप्तादिस्थानादि सू० ३९६ वैयावृत्त्यं सू० ३९७
॥२९७॥
Jain Education
For Personal & Private Use Only
emainelibrary.org
Page #19
--------------------------------------------------------------------------
________________
Cइतश्च साधुधर्मभेदस्य बाह्यतपोविशेषस्य वृत्तिसलेपाभिधानस्य भेदाः 'उक्खिस्तचरए'इत्यादिना अभिधीयन्ते, तत्र - |क्षिप्त-स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहविशेषाच्चरति-तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवं सर्वत्र, नवरं निक्षिप्तं-अनुद्वत्तं अन्ते भवमान्तं-भुक्तावशेष वल्लादि प्रकृष्टमान्तं प्रान्तं-तदेव पर्युषितं, रूक्षं-निःस्नेहमिति, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वमित्यादि द्रष्टव्यमेवमुत्तरत्रापि भावप्रधानता दृश्या, इह चाद्यौ भावाभिग्रहावितरे द्रव्याभिग्रहाः, यतोऽभाणि-"उक्खित्तमाइचरगा भावजुया खलु अभिग्गहा होति । गायंतो व रुयंतो जं देह निसण्णमाई वा ॥१॥" [उत्क्षिप्तादिचरकत्वादिका अभिग्रहा भावयुता भवंति । गायन वा रुदन निषण्णादि यद्ददाति ॥१॥] तथा "लेबडमलेवडं वा अमुर्ग दव्वं च अज्ज घेच्छामि । अमुगेण उ दब्वेणं अह दव्वाभिग्गहो नामं ॥२॥" इति [ लेपकृदलेपकृद्वाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि । अमुकेन तु द्रव्येणैष द्रव्याभिग्रहो नाम ॥१॥] एवमन्यत्रापि विशेष ऊह्य इति, अज्ञातः-अनुपदर्शितस्वाजन्यर्द्धिमत्प्रव्रजितादिभावः सन् चरति-भिक्षार्थमटतीत्यज्ञातचरकः, तथा 'अन्नइलायचरए'त्ति अन्नग्लानको दोषान्नभुगिति भगवतीटीप्पनके उक्तः, एवंविधः सन् , अथवा अन्नं विना ग्ला-- यकः-समुत्पन्नवेदनादिकारण एवेत्यर्थः अन्यस्मै वा ग्लायकाय भोजनार्थ चरतीति अन्नग्लानकचरकोऽन्नग्लायकचरकोऽन्यग्लायकचरको वा, क्वचित् पाठः 'अन्नवेल'त्ति तत्रान्यस्यां-भोजनकालापेक्षयाऽऽद्यावसानरूपायां वेलायां-समये चरतीत्यादि दृश्य, अयं च कालाभिग्रह इति, तथा मौनं-मौनव्रतं तेन चरति मौनचरकः, तथा संसृष्टेन-खरण्टितेनेत्यर्थो हस्तभाजनादिना दीयमानं 'कल्पिक' कल्पवत् कल्पनीयमुचितमभिग्रहविशेषाद्भक्तादि यस्य स संसृष्टकल्पिकः,
MADARASAMACARALABLEGA
Jain Education in
For Personal & Private Use Only
lainelibrary.org
Page #20
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
॥२९८॥
तथा 'तजातेन' देयद्रव्यप्रकारेण यत्संसृष्टं हस्तादि तेन दीयमानं कल्पिकं यस्येति विग्रह इति, उपनिधीयत इत्युप-31
४५स्थाना० |निधिः-प्रत्यासन्नं यद्यथाकथञ्चिदानीतं तेन चरति तद्ग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहण
उद्देशः१ | विषयतयाऽस्ति स प्रज्ञादेराकृतिगणत्वेन मत्वर्थीयाणप्रत्यये औपनिहित इति, तथा शुद्धा-अनतिचारा एषणा-शङ्कि
दुर्गमसुगतादिदोषवर्जनरूपा 'संसट्ठमसंसट्टे'त्यादिसप्तप्रकारा अन्यतरा वा तया चरतीत्युत्तरपदवृद्ध्या शुद्धैषणिकः, सन्ख्याप्र
मक्षान्तिधाना:-परिमिता एव दत्तयः-सकृद्भक्तादिक्षेपलक्षणा ग्राह्याः यस्य स सङ्ख्यादत्तिकः, दत्तिलक्षणश्लोकः-"दत्ती उ सत्याधुजत्तिए वारे, खिवई होति तत्तिया। अवोच्छिन्नणिवायाओ, दत्ती होइ दवेतरा ॥१॥” इति [यावतीवाराः क्षिपति तावत्यो
क्षिप्तादिदत्तयो भवन्ति । अव्युच्छिन्ननिपातावेतरयोर्दत्तिर्भवति ॥१॥] तथा दृष्टस्यैव भक्तादेलाभस्तेन चरतीति तथैव दृष्टला
| स्थानादि भिकः, पृष्टस्यैव साधो! दीयते ते? इत्येवं यो लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः, आचाम्लं-समयप्रसिद्धं तेन चर
सू० ३९६ तीत्याचाम्लिकः, निर्गतो घृतादिविकृतिभ्यो यः स निविकृतिकः, पुरिमार्द्ध-पूर्वाह्वलक्षणं प्रत्याख्यानविशेषोऽस्ति यस्य स |
| वैयावृत्त्यं तथा, परिमितो-द्रव्यादिपरिमाणतः पिण्डपातो-भक्तादिलाभो यस्यास्ति स परिमितपिण्डपातिकः, भिन्नस्यैव-स्फोटितस्यैव
सू० ३९७ पिण्डस्य सक्तुकादिसम्बन्धिनः पातो-लाभो यस्यास्ति स भिन्नपिण्डपातिकः । ग्रहणानन्तरमभ्यवहरणं भवतीत्यत एतदुच्यते-'अरसं' हिड्नवादिभिरसंस्कृतमाहारयतीत्यरसो वाऽऽहारो यस्यासावरसाहारः, एवं सर्वत्र, नवरं विरसं-विगतरसं | पुराणधान्यौदनादि, रूक्षं तैलादिवर्जितमिति, तथा अरसेन जीवितुं शीलमाजन्मापि यस्य स तथा, एवमन्यत्रापि ।
|॥२९८॥ 'ठाणाइए'त्ति स्थानं-कायोत्सर्गः तमतिददाति-प्रकरोति अतिगच्छति वेति स्थानातिदः स्थानातिगो वेति, उत्कुटुका
Jain Education andal
For Personal & Private Use Only
X
ainelibrary.org
Page #21
--------------------------------------------------------------------------
________________
सनं-पीठादौ पुतालगनेनोपवेशनरूपमभिग्रहतो यस्यास्ति स उत्कुटुकासनिकः, तथा प्रतिमया-एकरात्रिक्यादिकया कायोत्सर्गविशेषेणैव तिष्ठतीत्येवंशीलो यः स प्रतिमास्थायी 'वीरासनं' भून्यस्तपादस्य सिंहासने उपविष्टस्य तदपनयने या कायावस्था तद्रूपं, दुष्करं च तदिति, अत एव वीरस्य-साहसिकस्यासनमिति वीरासनमुक्तं तदस्यास्तीति वीरासनिकः, तथा निषद्या-उपवेशनविशेषः, सा च पञ्चधा, तत्र यस्यां समं पादौ पुतौ च स्पृशतः सा समपादपुता १ यस्यां तु गोरिवोपवेशनं सा गोनिषधिका २ यत्र तु पुताभ्यामुपविष्टः सन् एकं पादमुत्पाव्यास्ते सा हस्तिसुण्डिका ३ पर्यङ्कार्द्धपर्यङ्का च प्रसिद्धा, निषद्यया चरति नैषधिक इति, दण्डस्येवायतिः-दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः, तथा लगण्डं किल दुःसंस्थितं काष्ठं तद्वन्मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालगनेनेत्यर्थः यः शेते तथाविधाभिग्रहात् स लगण्डशायी, तथा आतापयति-आतापनां शीतातपादिसहनरूपां करोतीत्यातापकः, तथा न विद्यते प्रावृतं-बावरणं अस्येत्यप्रावृतकः, तथा न कण्डूयत इत्यकण्डूयकः, 'स्थानातिग' इत्यादिपदानां कल्पभाष्यव्याख्येयम्-"उद्धट्ठाणं ठाणाइयं तु पडिमा य होंति मासाई। पंचेव णिसेज्जाओ तासि विभासा उ कायव्वा ॥१॥ वीरासणं तु सीहासणेव्व जहमुक्कजाणुगणिविट्ठो । डंडे लगण्डउवमा आययकुजे य दोण्हपि ॥२॥ आयावणा य तिविहा उक्कोसा मज्झिमा जहन्ना य । उक्कोसा उ निवन्ना निसन्न मज्झा ठिय जहन्ना ॥३॥ तिविहा होइ निवन्ना ओमंथिय पास तइय उत्ताणा" इति [स्थानादिकमेवोलस्थानं प्रतिमा भवन्ति मासाद्याः । निषद्याः पंचैव तासां विभाषा तु कर्त्तव्या ॥१॥ अर्द्धजानुको (मुक्तजानुका) यथा सिंहासने निविष्टः वीरासनं दंडेन लगंडेन उपमा द्वयोरपि आयतकुब्जत्वयोः॥१॥ आता
Jain Education
For Personal & Private Use Only
ww.jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २९९ ॥
Jain Education
सत्याद्युत्क्षिप्तादि
पना च त्रिविधोत्कृष्टा मध्यमा जघन्या च सुप्तस्योत्कृष्टा निषण्णा मध्या स्थिता जघन्या ॥ १ ॥ निर्वर्णा त्रिविधा भ वति अवमंथिता पार्श्व तथा उत्ताना ] निषण्णापि त्रिविधा - " गोदुह उक्कडपलियंकमेस तिविहा य मज्झिमा होइ । तइया उ हत्थिसोंडगपायसमपाइया चेव ॥ ४ ॥” इति [ (निषण्णा) गोदोहिकोत्कुटपर्यंका एषा त्रिविधा च मध्यमा भवति तृतीया तु हस्तिसोंडिका पादसमपादिका चैव ॥ १ ॥] इयं च निषण्णादिका त्रिविधाऽप्यातापना स्वस्थाने पुनरप्युत्कृष्टादिभेदा ओमंथियादिभेदेनावगन्तव्या, इह च यद्यपि स्थानातिगत्वादीनामातापनायामन्तर्भावस्तथापि प्रधानेतरविवक्षया न पुनरुक्तत्वं मन्तव्यमिति । तथा महानिर्जरो - बृहत्कर्मक्षयकारी महानिर्जरत्वाच्च महद् - आत्यन्तिकं पुनरुद्भवाभावात् पर्यवसानं - अन्तो यस्य स तथा, 'अगिलाए' ति अग्लान्या- अखिन्नतया बहुमानेनेत्यर्थः, आचार्यः प- 8 स्थानादि चप्रकारः, तद्यथा- प्रज्ञाजनाचार्यो दिगाचार्यः सूत्रस्य उद्देशनाचार्यः सूत्रस्य समुद्देशनाचार्यो वाचनाचार्यश्चेति, तस्य वैयावृत्य - व्यापृतस्य - शुभव्यापारवतो भावः कर्म्म वा वैयावृत्त्यं भक्तादिभिर्धम्र्मोपग्रहकारिवस्तुभिरुपग्रहकरणमाचार्यवैयावृत्त्यं तत्कुर्वाणो विदधदिति, एवमुत्तरपदेष्वपि, नवरमुपाध्यायः - सूत्रदाता स्थविरः स्थिरीकरणात् अथवा जात्या षष्टिवार्षिकः पर्यायेण विंशतिवर्षपर्यायः श्रुतेन समवायधारी तपस्वी - मासक्षपकादिः ग्लानः- अशक्तो व्याध्यादिभिरिति, तथा 'सेह'त्ति शिक्षकोऽभिनवप्रब्रजितः 'साधर्मिकः' समानधर्मा लिङ्गतः प्रवचनतश्चेति, कुलं- चान्द्रादिकं साधु समुदाय विशेषरूपं प्रतीतं, गणः - कुलसमुदायः सङ्घो - गणसमुदाय इत्येवं सूत्रद्वयेन दशविधं वैयावृत्त्यमाभ्यन्तरतपोभेदभूतं प्रतिपादितमिति, उक्तं च-- " आयरियउवज्झाए थेरतवस्सी गिलाणसेहाणं । साहंमियकुलगणसंघ संगयं त
For Personal & Private Use Only
५ स्थाना०
उद्देशः १
दुर्गमसुग
मक्षान्ति
सू० ३९६ वैयावृत्त्यं सू० ३९७
॥ २९९ ॥
Page #23
--------------------------------------------------------------------------
________________
मिह कायव्वं ॥१॥" इति, [आचार्योपाध्यायस्थविरतपस्विशैक्षग्लानानां । साधर्मिककुलगणसंघस्य संगतं तदिह कर्तव्यम् ॥ १॥]
पंचहिं ठाणेहिं समणे णिग्गंथे साहम्मितं संभोतितं विसंभोतितं करेमाणे णातिकमति, तं०--सकिरितट्ठाणं पडिसेवित्ता भवति १ पडिसेवित्ता णो आलोएइ २ आलोइत्ता णो पटुवेति ३ पटुवेत्ता णो णिव्विसति ४ जाई इमाई थेराणं ठितिपकप्पाइं भवंति ताई अतियंचिय २ पडिसेवेति से हंदऽहं पडिसेवामि किं मं थेरा करिस्संति ? ५ । पंचहिं ठाणेहिं समणे निग्गंथे साहमितं पारंचितं करेमाणे णातिकमति, तं०-सकुले वसति सकुलस्स भेदाते अब्भुट्टित्ता भवति १ गणे वसति गणस्स भेताते अब्भुट्ठत्ता भवति २ हिंसप्पेही ३ छिद्दप्पेही ४ अभिक्खणं पसिणाततणाई पउंजित्ता भवति ५। (सू०३९८) आयरियउवज्झायस्स णं गणंसि पंच बुग्गहट्ठाणा पं० सं०-आयरियउवज्झाए णं गणंसि आणं वा धारणं वा नो सम्म पउंजेत्ता भवति १ आयरियउवज्झाए णं गणंसि आधारातिणियाते कितिकम्मं नो सम्मं पउंजित्ता भवति २ आयरियउवज्झाते गणंसि जे सुत्तपजवजाते धारेंति ते काले २ णो सम्ममणुप्पवातित्ता भवति ३ आयरियउवज्झाए गणंसि गिलाणसेहवेयावच्चं नो सम्ममन्भुद्वित्ता भवति ४ आयरियउवज्झाते गणंसि अणापुच्छितचारी यावि हवइ नो आपुच्छियचारी ५ । आयरियउवज्झायस्स णं गणंसि पंचावुग्गठ्ठाणा पं० २०-आयरियउवज्झाए गणंसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवमधारायणिताते सम्मं किइकम्मं पउंजित्ता भवइ आयरियउवज्झाए णं गणंसि जे सुतपज्जवजाते धारेति ते काले २ सम्म अणुपवाइत्ता भवइ आयरियउवज्झाए गणंसि गिलाणसेहवेतावच्चं सम्मं अब्भुद्वित्ता भवति आय
Jain Education interna
For Personal & Private Use Only
Page #24
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
॥३०॥
रियउवज्झाते गणंसि आपुच्छियचारी यावि भवति णो अणापुच्छियचारी (सू० ३९९) पंच निसिज्जाओ पं० तं०उकुडुती गोदोहिता समपायपुता पलितंका अद्धपलितंका । पंच अजवट्ठाणा पं० त०–साधुअज्जवं साधुमद्दवं साधुलाघवं
साधुखंती साधुमुत्ती (सू० ४००) ___ साम्भोगिक-एकभोजनमण्डलीकादिकं विसाम्भोगिक-मण्डलीबाह्यं कुर्वन्नातिकामति आज्ञामिति गम्यते, उचितत्वादिति, सक्रियं-प्रस्तावादशुभकर्मबन्धयुक्तं स्थानं-अकृत्यविशेषलक्षणं प्रतिषेविता भवतीत्येकं, प्रतिषेव्य गुरवे नालोचयति-न निवेदयतीति द्वितीयं, आलोच्य 'गुरूपदिष्टप्रायश्चित्तं न प्रस्थापयति-कर्तुं नारभत इति तृतीयं, प्रस्थाप्य न निर्विशति-न समस्तं प्रवेशयत्यथवा 'निर्वेशः परिभोग' इति वचनान्न परिभुळे-नासेवत इत्यर्थः इति चतुर्थ, यानीमानि सुप्रसिद्धतया प्रत्यक्षाणि 'स्थविराणां' स्थविरकल्पिकानां 'स्थिती' समाचारे' प्रकल्प्यानि-प्रकल्पनीयानि योग्यानि विशुद्धपिण्डशय्यादीनि स्थितिप्रकल्प्यानि अथवा स्थितिश्च-मासकल्पादिका प्रकल्प्यानि च-पिण्डादीनि स्थितिप्रकल्प्यानि तानि 'अइयंचिय अइयंचिय'त्ति अतिक्रम्यातिक्रम्येत्यर्थः, प्रतिषेवते तदन्यानीति गम्यते, अथ सहाटकादिः साधरेवं पर्यालोचयति-यथा नैतत्प्रतिषेवितुमुचितं गुरुनौं बाह्यौ करिष्यति, तत्रेतर आह-से' इति तदकल्प्यजातं 'हंदे'त्ति कोमलामन्त्रणं वचनं हमित्यकारप्रश्लेषादहं प्रतिषेवामि किं मम 'स्थविराः' गुरवः करिष्यन्ति ?, न किञ्चित्तै रुष्टैरपि मे कत्तुं शक्यते इति बलोपदर्शनं पञ्चममिति । 'पारंचियंति दशमप्रायश्चित्तभेदवन्तमपहृतलिङ्गादिकमित्यर्थः कुर्वन्नातिकामति सामायिकमिति गम्यते, कुले-चान्द्रादिके वसति गच्छवासीत्यर्थस्तस्यैव कुलस्य भेदा
५ स्थाना० उद्देशः १ | विसंभोगपाराञ्चिते व्युद्हेतरौ निषद्यावे सू०३९८
४००
॥३०
॥
Jain Education
A
nal
For Personal & Private Use Only
Ww.jainelibrary.org
Page #25
--------------------------------------------------------------------------
________________
यान्योऽन्यमधिकरणोत्सादनेनाभ्युत्थाता भवति यतत इत्यर्थः इत्येकं, एवं गणस्यापीति द्वितीयं, तथा हिंसां-वधं साध्वादेः प्रेक्षते-गवेषयतीति हिंसाप्रेक्षीति तृतीयं, हिंसार्थमेवापभ्राजनार्थ वा 'छिद्राणि'प्रमत्ततादीनि प्रेक्षत इति छिद्रप्रेक्षीति चतुर्थ, अभीक्ष्णमितीह पुनःशब्दार्थः ततश्चाभीक्ष्णमभीक्ष्णं पुनः पुनरित्यर्थः प्रश्ना-अङ्गुष्ठ कुड्यप्रश्नादयः सावद्यानुष्ठानपृच्छा वा त एवायतनान्यसंयमस्य प्रश्नायतनानि प्रयोक्ता भवति, प्रयुत इत्यर्थः इति पञ्चमं । तथा आचार्यो|पाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा, ततश्चाचार्यस्योपाध्यायस्य 'गणंसित्ति गणे 'विग्रहस्थानानि' कलहाश्रयाः, आचार्योपाध्यायौ द्वयं वा 'गणे' गणविषये 'आज्ञा' हे साधो! भवतेदं विधेयमित्येवंरूपामादिष्टिं 'धारणां' न विधेयमिदमित्येवंरूपां 'नो'नैव सम्यग्-औचित्येन प्रयोक्ता भवतीति साधवः परस्परं कलहायन्ते असम्यग्नियोगात् दुनियत्रितत्वाच्च, अथवा अनौचित्यनियोक्तारमाचार्यादिकमेव कलहायन्ते इत्येवं सर्वत्रेति, अथवा गूढार्थपदैरगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थो यदतिचारनिवेदनं करोति साऽऽज्ञा, असकृदालोचनादानेन यत्प्रायश्चित्तविशेषावधारणं सा धारणा, तयोर्न सम्यक् प्रयोक्तेति स कलहभागिति प्रथम, तथा स एव 'आहाराइणियाए'त्ति रत्नानि द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि भावतो ज्ञानादीनि, तत्र रत्नैः-ज्ञानादिभिर्व्यवहरतीति रा-15 निकः-बृहत्पर्यायो यो यो रात्निको यथारानिकं तद्भावस्तत्ता तया यथारानिकतया-यथाज्येष्ठं कृतिकर्म-वन्दनक विनय एव वैनयिकं तच्च न सम्यक् प्रयोक्ता, अन्तर्भूतिकारितार्थत्वाद्वा प्रयोजयिता भवतीति द्वितीयं, तथा स एव यानि श्रुतस्य पर्यवजातानि-सूत्रार्थप्रकारान् 'धारयति' धारणाविषयीकरोति तानि काले काले-यथावसरं न सम्यग
JainEducation.in
For Personal & Private Use Only
mjanelibrary.org
Page #26
--------------------------------------------------------------------------
________________
सव-ला
आसीविस तहा अरुणास विवाहो
का
श्रीस्थाना- नुप्रवाचयिता भवति-न पाठयतीत्यर्थः इति तृतीयं, काले अनुप्रवाचयितेत्युक्तं तत्र गाथा:-"कालक्कमेण पत्तं संव
५ स्थाना० गसूत्र
च्छरमाइणा उ जं जंमि । तं तंमि चेव धीरो वाएजा सो य कालोऽयं ॥१॥ तिवरिसपरियागस्स उ आयारपकप्प- उद्देशः१ वृत्तिः
नाममज्झयणं । चउवरिसस्स य सम्मं सूयगडं नाम अंगंति ॥२॥ दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सव । | विसंभोग
ठाणं समवाओऽविय अंगे ते अट्ठवासस्स ॥ ३॥ दसवासस्स विवाहो एक्कारसवासयस्स य इमे उ । खुड्डियविमाणमाई पाराञ्चिते ॥३०१॥
अज्झयणा पंच नायव्वा ॥ ४ ॥ बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसुयाइया व्युद्भहेतचउरो ॥५॥ चोदसवासस्स तहा आसीविसभावणं जिणा बिन्ति । पन्नरसवासगस्स य दिट्ठीविसभावणं तहय ॥६॥
रौ निषसोलसवासाईसु य एक्कोत्तरवुड्डिएसु जहसंखं । चारणभावणमहासुविणभावणा तेयगनिसग्गा ॥७॥ एगूणवीसवासगस्स | द्यार्जवे उ दिठिवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स ॥८॥"त्ति, [संवत्सरादिना कालक्रमेण यस्मिन्
सू० ३९८ यदेव प्राप्तं तत्तस्मिन्नेव धीरो वाचयेत् सोऽयं कालः ॥१॥ त्रिवर्षपर्यायकस्याचारप्रकल्पनामाध्ययनं चतुर्वर्षस्य च सूत्रदाकृन्नामाङ्गमिति सम्यग्वाचयेत् ॥ २॥ दशाकल्पव्यवहाराः संवत्सरपंचकदीक्षितस्यैव स्थानांगं समवायोऽपि ते अष्टवणे
स्यांगे ॥३॥ दशवर्षस्य विवाहः एकादशवर्षस्येमानि क्षुल्लकविमानप्रविभक्त्यादीन्यध्ययनानि पंच ज्ञातव्यानि ॥ ४॥ 18द्वादशवर्षस्य तथाऽरुणोपपातादीनि पंचाध्ययनानि त्रयोदशवर्षस्य तथोत्थानश्रुतादिकानि चत्वारि ॥ ५॥ चतुर्दशवर्ष-18| स्याशीविषभावनां जिना युवन्ति पंचदशवर्षकस्य च दृष्टिविषभावनां तथा च ॥६॥ षोडशवर्षादिषु चैकैकोत्तरवर्द्धितेषु
॥३०१॥ यथासंख्यं चारणभावनां महास्वप्नभावनां तेजोनिसर्ग॥७॥ एकोनविंशतिकस्य तु दृष्टिवादो द्वादशममंगं संपूर्णविं
CAR
Jain Education in
For Personal & Private Use Only
Harjainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
स्था० ५१
शतिवर्षोऽनुपाती सर्वश्रुतस्य ॥ १ ॥ ] तथा स एव ग्लान शैक्षवैयावृत्त्यं प्रति न सम्यक् स्वयमभ्युत्थाता - अभ्युपगन्ता भवतीति चतुर्थे, तथा स एव गणं अनापृच्छय चरति - क्षेत्रान्तरसङ्गमादि करोतीत्येवंशीलोडनापृच्छयचारी, किमुक्तं भवति ? - नो आपृच्छयचारीति पञ्चमं विग्रहस्थानं । एतदेव व्यतिरेकेणाह - अविग्रहसूत्रं गतार्थं । निषद्यासूत्रे निषदनानि निषद्या:- उपवेशनप्रकारास्तत्रासन लग्नपुतः पादाभ्यामवस्थित उत्कुटुकस्तस्य या सा उत्कुटुका, तथा गोर्दोहनं गोदोहिका तद्वद्याऽसौ गोदोहिका, तथा समौ -समतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यङ्का-जिनप्रति|मानामिव या पद्मासनमिति रूढा, तथा अर्द्धपर्यङ्का - ऊरावेकपादनिवेशनलक्षणेति । तथा ऋजोः - रागद्वेषवक्रत्ववर्जितस्य सामायिकवतः कर्म्म भावो वा आर्जवं संवर इत्यर्थः तस्य स्थानानि भेदा आर्जवस्थानानि, साधु-सम्यग्दर्शनपूर्वक त्वेन शोभनमार्जवं - मायानिग्रहस्ततः कर्म्मधारयः साधोर्वा यतेरार्जवं साध्वार्जवं, एवं शेषाण्यपि । आर्जवयुक्ताश्च मृत्वा प्रायो देवा भवन्तीति पंचविहा जोइसिएत्यादिना ईसाणस्स णमेतदन्तेन ग्रन्थेन देवाधिकारमाह
पंचविद्दा जोइसिया पं० तं० - चंदा सूरा गहा नक्खत्ता ताराओ, पंचविहा देवा पं० तं० भवितदव्वदेवा णरदेवा धम्मदेवा देवातिदेवा भावदेवा (सू० ४०१ ) पंचविहा परितारणा पं० तं० - कातपरिचारणा फासपरितारणा रुवपरितारणा सहपरितारणा मणपरितारणा ( सू० ४०२ ) चमरस्स णं असुरिंदस्स असुरकुमाररन्नो पंच अग्गमहिसीओ पं० तं० काले राती रतणी बिज्जू मेहा, बलिस्स णं वतिरोतणिंदस्स वतिरोतणरन्नो पंच अग्गमहिसीओ पं० तं०सुभा णिसुभा रंभा णिरंभा मतणा ( सू० ४०३) चमरस्स णमसुरिंदस्स असुरकुमाररण्णो पंच संगामिता अणिता पंच
For Personal & Private Use Only
> % % %
ww
Page #28
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥३०२॥
संगामिया अणियाधिवती पं० तं०-पायत्ताणिते पीढाणिते कुंजराणिते महिसाणिते रहाणीते, दुमे पायत्ताणिताधिवती सोदामी आसराया पीढाणियाधिवती कुंथू हत्थिराया कुंजराणिताधिवती लोहितक्खे महिसाणिताधिवती किन्नरे रधाणिताधिवती । बलिस्स णं वतिरोतणिंदुस्स वतिरोतणरन्नो पंच संगामिताणिता पंच संगामिताणीयाधिवती पं० २०पायत्ताणिते जाव रधाणिते, महङमे पायत्ताणिताधिवती महासोतामो आसराता पीढाणिताधिवती मालंकारो हत्थिराया कुंजराणिताधिपती महालोहिअक्खो महिसाणिताधिवती किंपुरिसे रधाणिताधिपती । धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो पंच संगामिता अणिता पंच संगामिताणीयाधिपती पं० सं०-पायत्ताणिते जाव रहाणीए, भद्दसेणे पायत्ताणिताधिपती जसोधरे आसराया पीठाणिताधिपती सुदंसणे हत्थिराया कुंजराणिताधिपती नीलकंठे महिसाणियाधिपती आणंदे रहाणिताहिवई । भूयाणंदस्स नागकुमारिंदस्स नागकुमाररन्नो पंच संगामियाणिया पंच संगामियाणीयाहिवई पं० २०-पायत्ताणीए जाव रहाणीए दक्खे पायत्ताणियाहिवई सुग्गीवे आसराया पीढाणियाहिवई सुविक्कमे हत्थिराया कुंजराणिताहिवई सेयकंठे महिसाणियाहिवई नंदुत्तरे रहाणियाहिवई । वेणुदेवस्स णं सुवन्निंदस्स सुवन्नकुमाररन्नो पंच संगामियाणिता पंच संगामिताणिताहिपती पं० २०-पायत्ताणीते एवं जधा धरणस्स तधा वेणुदेवस्सवि, वेणुदालियस्स जहा भूताणंदस्स, जधा धरणस्स तहा सव्वेसि दाहिणिल्लाणं जाव घोसस्स, जधा भूताणंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स । सक्कस्स णं देविंदस्स देवरन्नो पंच संगामिता अणिता पंच संगामिताणिताधिवती पं० २० -पायत्ताणिते जाव उसमाणिते, हरिणेगमेसी पायत्ताणिताधिवती वाऊ आसराता पीढाणिताधिवई एरावणे हत्थिराया
५स्थाना० | उद्देशः१ ज्योतिष्कभव्यदेवादिपरिचारणाऽग्रमहिषीचमराद्यनीकानिद्विकल्पाभ्यन्तरपर्षस्थितिः सू०४०१
Jain Education
For Personal & Private Use Only
jainelibrary.org
Page #29
--------------------------------------------------------------------------
________________
*
कुंजराणिताधिपई दामड़ी उसमाणिताधिपती माढरो रधाणिताधिपती, ईसाणस्स णं देविंदस्स देवरन्नो पंच संगामिया अणिता जाव पायत्ताणिते पीढाणिए कुंजराणिए उसमाणिए रधाणिते, लहुपरकमे पायत्ताणिताधिवती महावाऊ आसराया पीढाणियाहिवई पुप्फदंते हत्थिराया कुंजराणियाहिवती महादामड्डी उसभाणियाहिवई महामाढरे रधाणियाहिवती, जधा सक्कस्स तहा सव्वेसिं दाहिणिल्लाणं जाव आरणस्स जधा ईसाणस्स तहा सव्वोर्स उत्तरिल्लाणं जाव अचुतस्स (सू०४०४) सकस्स णं देविंदस्स देवरन्नो अब्भंतरपरिसाए देवाणं पंच पलिओवमाई ठिती पं०, ईसाणस्स णं देविंदस्स देवरन्नो अ
भंतरपरिसाते देवीणं पंच पलिओवमाई ठिती पं०, (सु० ४०५) सुगमश्चार्य, नवरं ज्योतींषि-विमानविशेषास्तेषु भवा ज्योतिष्का इति, तथा दीव्यन्ति-क्रीडादिधर्मभाजो भवन्ति दीव्यन्ते वा-स्तूयन्ते ये ते देवाः, भव्या-भाविदेवपर्याययोग्या अत एव द्रव्यभूताः ते च ते देवाश्चेति भव्यद्रव्यदेवाः-वैमा|निकादि ४, देवत्वेनानन्तरभवे ये उत्पत्स्यन्त इत्यर्थः, नराणां देवा नरदेवाश्चक्रवर्तिन इत्यर्थः, धर्मप्रधाना देवा धर्मदेवाः-चारित्रवन्तो देवानां मध्ये अतिशयवन्तो देवाः देवाधिदेवाः-अर्हन्तः भावदेवा-देवायुष्काद्यनुभवन्तो वैमानिकादयः ४ इत्यर्थः । 'परितारण'त्ति वेदोदयप्रतीकारः, तत्र स्त्रीपुंसयोः कायेन परिचारणा-मैथुनप्रवृत्तिः कायपरिचारणा ईशानकल्पं यावद् , एवमन्यत्रापि समासः, नवरं स्पर्शेन तदुपरि द्वयोः ४ रूपेण द्वयोः ६ शब्देन द्वयो ८ मनसा
चतुर्यु १२ ग्रैवेयकादिषु परिचारणव नास्तीति । 'साङ्ग्रामिकाणि' सङ्ग्रामप्रयोजनानि, एतच्च गान्धर्वनाव्यानीकयोर्व्यव|च्छेदार्थ विशेषणमिति, अनीकाधिपतयः-सैन्यमध्ये प्रधानाः पदात्यादयः, एवं पदातीना-पत्तीनां समूहः पादातं तदे-18
*
*
dainEducation
For Personal & Private Use Only
M
anelbrary.org
Page #30
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३०३ ॥
Jain Education
वानीकं पादातानीकं पीठानीकं - अश्वसैन्यं, पादातानीकाधिपतिः पदातिरेवोत्तमः, अश्वराजः प्रधानोऽश्वः, एवमन्येऽपि, 'दाहिणिल्लाणं'ति सनत्कुमारब्रह्मशुक्रानतारणानां, 'उत्तरिल्लाणं ति माहेन्द्रलान्तकसहस्र र वाणताच्युतानामिति, इह च दाक्षिणात्याः सौधर्मादयो विषमसङ्ख्या इति विषमसङ्ख्यत्वं शब्दस्य प्रवृत्तिनिमित्तीकृत्य ब्रह्मलोकशुक्रौ दा क्षिणात्यावुक्तौ, समसङ्ख्यत्वं तु प्रवृत्तिनिमित्तीकृत्य लान्तकसहस्रारावुत्तराविति, तथा देवेन्द्रस्तवाध्ययनाभिधानप्रकीर्णकश्रुत इव द्वादशानामिन्द्राणां विवक्षणादारणस्येत्याद्युक्तमिति सम्भाव्यते, अन्यथा चतुषु द्वावेवेन्द्रावत आरणस्येत्याद्यनुपपन्नं स्यादिति । इहानन्तरं देवानां वक्तव्यतोक्ता, दुष्टाध्यवसायस्य च प्राणिनस्तद्ग ते स्थित्यादिप्रतिघातो भवतीति तन्निरूपणायाह
पंचविधा पडिहा पं० तं० – गतिपडिहा ठितीपडिहा बंधणपडिहा भोगपडिहा बलवीरितपुरिसयारपरकम पडिहा ( सू० ४०६ ) पंचविधे आजीविते पं० तं० – जातिआजीवे कुलाजीवे कम्माजीवे सिप्पाजीवे लिंगाजीवे ( सू० ४०७ ) पंच रातककुहा पं० तं० खग्गं छत्तं उप्फेसं उपाणहाओ वालवीअणी ( सू० ४०८ ) 'पंचविहा पडिहे 'त्यादि सुगमं, नवरं 'पडिह'त्ति प्राकृतत्वात् उप्पा इत्यादिवत्प्रतिघातः प्रतिहननमित्यर्थः, तत्र गतेः - देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातः- तत्प्राप्तियोग्यत्वे सति विकर्मकरणादप्राप्तिर्गतिप्रतिघातः, प्रत्रज्यादिपरिपालनतः प्राप्तव्यशुभदेवगतेर्नरकप्राप्तौ कण्डरीकस्येवेति, तथा स्थितेः- शुभदेवगतिप्रायोग्यकर्म्मणां व प्रतिघातः स्थितिप्रतिघातः, भवति चाध्यवसायविशेषात्स्थितेः प्रतिघातो, यदाह - "दीहकालठिइयाओ इस्सकालठियाओ पकरेइ"
For Personal & Private Use Only
५ स्थाना०उद्देशः १ प्रतिघाताआजीव
काराज
चिह्नानि
सू० ४०६०
४०८
॥ ३०३ ॥
Page #31
--------------------------------------------------------------------------
________________
इति, [दीर्घकालस्थितिकाः इस्वकालस्थितिकाः प्रकरोति प्रकृती ॥ तथा बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधं तस्य प्रक्रमात् प्रशस्तस्य प्राग्वत प्रतिघातो बन्धनप्रतिघातो, बन्धनग्रहणस्योपलक्षणत्वात् तत्सहचरप्रशस्तशरीरतदङ्गोपाङ्गसंहननसंस्थानानामपि प्रतिघातो व्याख्येयः, तथा प्रशस्तगतिस्थितिबन्धनादिप्रतिघाताद् भोगाना-प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातो, भवति हि कारणाभावे कायर्याभाव इति, तथा प्रशस्तगत्यादेरभावादेव बलवीर्यपुरुषकारपराक्रमप्रतिघातो भवतीति प्रतीतं, तत्र बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार:-अभिमानविशेषः पराक्रमः स एव निष्पादितस्वविषयोऽथवा पुरुषकार:-पुरुषकर्त्तव्यं पराक्रमो-बलवीययोव्योपारणमिति । |देवगत्यादिप्रतिघातश्च चारित्रातिचारकारिणो भवतीत्युत्तरगुणानाश्रित्य तद्विशेषमाह-पंचविहे'त्यादि, जाति-ब्रा| ह्मणादिकामाजीवति-उपजीवति तज्जातीयमात्मानं सूचादिनोपदय ततो भक्तादिकं गृह्णातीति जात्याजीवकः, एवं सर्वत्र, नवरं कुलम्-उग्रादिकं गुरुकुलं वा कर्म-कृष्याद्यनाचार्यकं वा शिल्प-तूर्णनादि साचार्यकं वा लिङ्ग-साधुलिङ्गं तदाजीवति, ज्ञानादिशून्यस्तेन जीविकां कल्पयतीत्यर्थः, लिङ्गस्थानेऽन्यत्र गणोऽधीयते, यत उक्तम्-"जाईकुलगणकम्मे सिप्पे आजीवणा उ पंचविहा । सूयाए असूयाए अप्पाण कहेइ एक्केके ॥१॥" त्ति, [आत्मनो जातिकुलगणकर्माणि शिल्पं वा सूचयाऽसूचया वैकैकं कथयतीति पंचविधा आजीवकाः॥१॥] तत्र गणो-मल्लादिः, सूचया-व्याजेनासू-1 चया-साक्षात् । अनन्तरं साधूनां रजोहरणादिकं लिङ्गमुक्तं, अधुना खड्गादिरूपं राज्ञां तदेवाह-पंच रायककुभा' इत्यादि व्यक्तं, नवरं राज्ञां-नृपतीनां ककुदानि-चिह्नानि राजककुदानि, 'उप्फेसित्ति शिरोवेष्टनं शेखरक इत्यर्थः,
dain Education
For Personal & Private Use Only
NKMlainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
५ स्थाना० उद्देशः१ छद्मस्थकेवेलिपरिषहाः सू०४०९
॥३०४॥
5453
|'पाहणाउ'त्ति उपानही, वालव्यजनी चामरमित्यर्थः, श्रूयते च-"अवणेइ पंच ककुहाणि जाणि रायाण चिंधभू-I याणि । खग्गं छत्तोवाणह मउडं तह चामराओय ॥१॥” इति, [ख छत्रं उपानही मुकुटं तथा चामराणि पंचापनयति यानि राज्ञः चिह्नभूतानि ॥१॥] अनन्तरोदितककुदयोग्यश्चैश्वाकादिप्रव्रजितः सरागोऽपि सन् सत्त्वाधिकत्वाद्यानि वस्तून्यालम्ब्य परीषहादीनपगणयति तान्याह
पंचहिं ठाणेहिं छउमत्थे णं उदिन्ने परिस्सहोवसग्गे सम्मं सहेजा खमेजा तितिक्खेजा अहियासेज्जा, तं०-उदिन्नकम्मे खलु अयं पुरिसे उम्मत्तगभूते, तेण मे एस पुरिसे अक्कोसति वा अवहसति वा णिच्छोढेति वा णिभंछेति वा बंधति वा रंभति वा छविच्छेतं करेति वा पमारं वा नेति उद्दवेइ वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणमच्छिदति वा विच्छिदति वा भिंदति वा अवहरति वा १, जक्खातिढे खलु अयं पुरिसे, तेणं मे एस पुरिसे अकोसति वा तहेव जाव अवहरति वा २, ममं च णं तब्भववेयणिजे कम्मे उतिन्ने भवति, तेण मे एस पुरिसे अक्कोसति वा जाव अवहरति वा ३, ममं च णं सम्ममसहमाणस्स अखममाणस्स अतितिक्खमाणस्स अणधितासमाणस्स किं मन्ने कजति !, एगंतसो मे पावे कम्मे कजति ४, ममं च णं सम्म सहमाणस्स जाव अहियासेमाणस्स किं मन्ने कजति ?, एगंतसो मे णिज्जरा कजति ५, इच्चेतेहिं पंचहिं ठाणेहिं छउमत्थे उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेजा। पंचहिं ठाणेहिं केवली उदिन्ने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेजा, तं०-खित्तचित्ते खलु अतं पुरिसे तेण मे एस पुरिसे अक्कोसति वा तहेव जाव अवहरति वा १ दित्तचित्ते खलु अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा० २ जक्खातिढे खलु
॥३०४॥
in Educa
For Personal & Private Use Only
Jjainelibrary.org
Page #33
--------------------------------------------------------------------------
________________
Jain Education Int
अयं पुरिसे तेण मे एस पुरिसे जाव अवहरति वा ३ ममं च णं तब्भववेयणिज्जे कम्मे उदिने भवति तेण मे एस पुरिसे जाव अवहरति वा ४ ममं च णं सम्मं सहमाणं खममाणं तितिक्खमाणं अहियासेमाणं पासेत्ता बहवे अन्ने छउ - मत्था समणा णिग्गंथा उदिने २ परीसहोवसग्गे एवं सम्मं सहिस्संति जाव अहियासिस्संति ५, इचेतेहिं पंचहि ठाहिं केवल उदिने परीसहोवसग्गे सम्मं सहेजा जाव अहियासेज्जा ( सू० ४०९ )
स्फुटं, किन्तु छाद्यते येन तच्छद्म-ज्ञानावरणादिघातिकर्म्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थः सकषाय इत्यर्थः, उदीर्णान- उदितान् परीषहोपसर्गान् - अभिहितस्वरूपान् सम्यक् - कषायोदय निरोधादिना सहेत - भयाभावेनाविचलनाद् भटं भटवत् क्षमेत क्षान्त्या तितिक्षेत अदीनतया अध्यासीत परीषहादावेवाधिक्येनासीत न चलेदिति, उदीर्ण- उदितं प्रबलं वा कर्म्म - मिथ्यात्वमोहनीयादि यस्य स उदीर्णकर्मा खलुर्वाक्यालङ्कारे अयं - प्रत्यक्षः पुरुषः उन्मत्तको - मदिरादिना विप्लुतचित्तः स इव उन्मत्तकभूतो, भूतशब्दस्योपमानार्थत्वात्, उन्मत्तक एव वा उन्मत्तकभूतो, भूतशब्दस्य प्रकृत्यर्थ - त्वात्, उदीर्णकर्म्मा यतोऽयमुन्मत्तकभूतः पुरुषः तेन कारणेन 'मे' इति मां एष:-अयमाक्रोशति - शपति अपहसतिउपहासं करोति अपघर्षति वा — अपघर्षणं करोति निश्छोटयति-सम्बन्ध्यन्तरसम्बद्धं हस्तादौ गृहीत्वा बलात् क्षिपति निर्भर्त्सयति दुर्वचनैः बध्नाति रज्वादिना रुणद्धि कारागारप्रवेशादिना छवेः - शरीरावयवस्य हस्तादेः छेदं करोति मरण| प्रारम्भः प्रमारो - मूर्च्छाविशेषो मारणस्थानं वा तं नयति-प्रापयतीति अपद्रावयति मारयति अथवा प्रमारं - मरणमेव 'उवद्दवेइ'त्ति उपद्रवयति उपद्रवं करोतीति, पतग्रहं पात्रं कम्बलं - प्रतीतं पादप्रोञ्छनं-रजोहरणं आच्छिनत्ति - बलादु
For Personal & Private Use Only
ainelibrary.org
Page #34
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३०५ ॥
Jain Education In
द्दालयति 'विच्छिनत्ति' विच्छिन्नं करोति, दूरे व्यवस्थापयतीत्यर्थः, अथवा वस्त्रमीषच्छिनत्ति आच्छिनत्ति, विशेषेण छिनत्ति विच्छिनत्ति, भिनत्ति - पात्रं स्फोटयति अपहरति - चोरयति, वाशब्दाः सर्व्वे विकल्पार्था इत्येकं परीषहादिसहनालम्बनस्थानं, इदं चाक्रोशादिकं, इह प्राय आक्रोशवधाभिधानपरीषहद्वयरूपं मन्तव्यमुपसर्गविवक्षायां तु मानुष्यकप्राद्वेषिकाद्युपसर्गरूपमिति १ । तथा यक्षाविष्टो देवाधिष्ठितोऽयं तेनाक्रोशतीत्यादि द्वितीयं २, तथा अयं हि परीषहोपसर्गकारी मिथ्यात्वादिकर्म्मवशवर्त्ती 'ममं च पंति मम पुनस्तेनैव - मानुष्यकेण भवेन-जन्मना वेद्यते - अनुभूयते | यत्तत्तद्भववेदनीयं कर्म्म उदीर्ण भवति-अस्ति तेनैष मामाक्रोशतीत्यादि तृतीयं ३, तथा एष बालिशः पापाभीतत्वात्करोतु नामाक्रोशनादि मम पुनरसहमानस्य 'किं मन्ने त्ति मन्ये इति निपातो वितर्कार्थः 'कज्जइ'त्ति सम्पद्यते, इह वि - ४ निश्चयमाह - 'एगंतसो'त्ति एकान्तेन सर्वथा पापं कर्म - असातादि 'क्रियते' संपद्यत इति चतुर्थं, तथा अयं तावत् पापं बध्नाति मम चेदं सहतो निर्जरा क्रियत इति पञ्चमं, 'इच्चे ही' त्यादि निगमनमिति, शेषं सुगमं । छद्मस्थ विपर्ययः केवलीति तत्सूत्रं, तत्र च क्षिप्तचित्तः - पुत्रशोकादिना नष्टचित्तः, दृप्तचित्तः - पुत्रजन्मादिना दवच्चित्त उन्मत्त एवेति, मां च सहमानं दृष्ट्वा अन्येऽपि सहिष्यन्ति, उत्तमानुसारित्वात् प्राय इतरेषां, यदाह - " जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । आयरियंमि जयंते तयणुचरा केण सीएज्जा ? ॥ १ ॥” इति, [ यो मार्ग उत्तमैः प्रहतः स शेषाणां न दुष्करः आचार्ये यतमाने तदनुचराः केन सीदेयुः १ ॥ १ ॥ ] 'इचेही त्याद्यत्रापि निगमनं, शेषं सुगममिति । छद्मस्थकेवलिनोरनन्तरं स्वरूपमुक्तमिदानीमपि तयोरेव तदाह
For Personal & Private Use Only
५ स्थाना०
उद्देशः १ छद्मस्थके
वेलिपरि
पहाः सू० ४०९
॥ ३०५ ॥
ainelibrary.org
Page #35
--------------------------------------------------------------------------
________________
पंच हेऊ पं० २०-हेउं न जाणति हे ण पासति हेउं ण बुज्झति हेउं णाभिगच्छति हेउं अन्नाणमरणं मरति १ पंच हेऊ पं० तं० हेउणा ण जाणति जाव हेउणा अन्नाणमरणं मरति ५, २, पंच हेऊ पं० तं०-हेउं जाणइ जाव हेउं छउमत्थमरणं मरइ ३, पंच हेऊ पं० तं०-हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ, पंच अहेऊ पं० २०-अहेउं ण याणति जाव अहेउं छउमत्थमरणं मरति ५, पंच अहेऊ पं० तं०-अहेउणा न जाणति जाव अहेउणा छउमस्थमरणं मरति ६, पंच अहेऊ पं० सं०-अहेउं जाणति जाव अहेउं केवलिमरणं मरति ७, पंच अहेऊ पं० २०
-अहेउणा ण जाणति जाव अहेउणा केवलिमरणं मरति ८, केवलिस्स णं पंच अणुत्तरा पं० २०-अणुत्तरे नाणे
अणुत्तरे दसणे अणुत्तरे चरित्ते अणुत्तरे तवे अणुत्तरे वीरिते ९ (सू० ४१०) "पंच हेऊ' इत्यादि सूत्रनवकं, तत्र भगवतीपञ्चमशतसप्तमोद्देशकचूर्ण्यनुसारेण किमपि लिख्यते, पञ्च हेतवः, इह यः छद्मस्थतयाऽनुमानव्यवहारी अनुमानाङ्गतया हेतुं-लिङ्गं धमादिकं जानाति स हेतुरेवोच्यते, एवं यः पश्यति २| श्रद्धत्ते ३ प्राप्नोति चेति ४, तदेव हेतुचतुष्टयं मिथ्यादृष्टिमाश्रित्य कुत्साद्वारेणाह-हेतुं न जानाति-न सम्यग्विशेषतो गृह्णाति, नञः कुत्सार्थत्वादसम्यगवैतीत्यर्थः, एवं न पश्यति सामान्यतः, न बुद्यते-न श्रद्धत्ते, बोधेः श्रद्धानपयोयत्वात् , तथा न समभिगच्छति-भवनिस्तरणकारणतया न प्राप्नोति, एवं चायं चतुर्विधो हेतुर्भवतीति, तथा हेतुम्-अध्य| वसानादिमरणहेतुजन्यत्वेनोपचाराद् अज्ञानमरणं मिथ्यादृष्टित्वेनाज्ञातहेतुतद्गम्यभावस्य मरणं तन्धियते-करोति यश्चैवंविधः सोऽपि हेतुरेवेति पञ्चमो हेतुर्विधित एवोक्त इति १ तथा पंच हेतवस्तत्र यो हेतुना-धूमादिनाऽनुमेयमर्थ जा
Jain Education
For Personal & Private Use Only
A
mr.jainelibrary.org
Page #36
--------------------------------------------------------------------------
________________
गसूत्रवृत्तिः
नाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेव कुत्साद्वारेण मिथ्यादृष्टिमाश्रित्य हेतुचतुष्टयमाह-हेतुना न जानात्यनुमेयं, ५स्थाना० नञः कुत्सार्थत्वादेवासम्यगवगच्छतीत्यर्थः ,एवं न पश्यतीत्यादि, तथा हेतुना-मरणकारणेन योऽज्ञानमरणं म्रियते स उद्देशः १ हेतुरेवेति पञ्चमो हेतुरिति २। तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्यग्जानाति स हेतुरेवेत्येवमन्येऽपि, नवरं हेत्वहेतवः हेतु-हेतुमत् छद्मस्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिमरणमिति, एवं तृतीयान्तसूत्रमपि ३॥ इह सूत्रद्वयेऽपि हेतवः स्वरूपत उक्ताः ४, [मिथ्यादृष्टिसम्यग्दृष्टियुग्मापेक्षया सूत्रयुगलता अन्यथा सूत्रचतुष्टयं]
णि च केतथा पश्चाहेतवः यः सर्वज्ञतया अनुमानानपेक्षः स धूमादिकं हेतुं नार्य हेतुर्ममानुमानोत्थापक इत्येवं जानाती-II वेलिनः त्यतोऽहेतुभूतं तं जानन्नहेतुरेवासावुच्यते, एवं दर्शनबोधाभिसमागमापेक्षयाऽपि । तदेवम (व अ) हेतुचतुष्टयं सू०४१० छद्मस्थमाश्रित्य देशनिषेधत आह–'अहेतु मिति, धूमादिकं हेतुमहेतुभावेन न जानाति-न सर्वथाऽवगच्छति, कथश्चिदेवावगच्छतीत्यर्थः, नो देशनिषेधार्थत्वात् , ज्ञातुश्चावध्यादिकेवलित्वेनानुमानाव्यवहर्तृत्वादित्येकोऽयमहेतुर्देश-IK
प्रतिषेधत उक्तः, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयो, न बुध्यत्ते-न श्रद्धत्ते इति तृतीयो, नाभिसमागच्छलातीति चतुर्थः, तथा अहेतुं-अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम्-अनुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् ४
तस्य, अयं च स्वरूपत एव पञ्चमोऽहेतुरुक्तः ५ । तथा पञ्चाहेतवो योऽहेतुना-हेत्वभावेन केवलित्वात् जानात्यसावहेतुरेवेत्येवं पश्यतीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं देशप्रतिषेधत आह-तथा अहे-1 ॥३०६॥ तुना-उपक्रमाभावेन छद्मस्थमरणं म्रियत इति पञ्चमोऽहेतुः स्वरूपत एवोक्तः ६ । तथा पञ्चाहेतवः अहेतुं न हेतुभावेन
Jain Education
For Personal & Private Use Only
Kinjalinelibrary.org
Page #37
--------------------------------------------------------------------------
________________
विकल्पितं धूमादिकं जानाति केवलितया योऽनुमानाव्यवहारित्वात् सोऽहेतुरेव, एवं यः पश्यतीत्यादि, तथा अहेतुंनिर्हेतुकमनुपक्रमत्वात् केवलिमरणमनुमानाव्यवहारित्वान्नियते-यात्यसावहेतुः पञ्चमः, एते पञ्चापीह स्वरूपत उक्ताः, ७। एवं तृतीयान्तसूत्रमप्यनुसर्त्तव्यमिति ८ । गमनिकामात्रमेतत् , तत्त्वं तु बहुश्रुता विदन्तीति । तथा न सन्त्युत्तराणि-प्रधानानि येभ्यस्तान्यनुत्तराणि, यथास्वं सर्वथाऽऽवरणक्षयात् , तत्राद्ये ज्ञानदर्शनावरणक्षयाद्, अनन्तरे मोहक्षयात्, तपसश्चारित्रभेदत्वात् , तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायां शुक्लध्यानभेदस्वरूपं, ध्यानस्याभ्यन्तरतपोभेदत्वात् , वीर्य तु वीर्यान्तरायक्षयादिति ९ । केवल्यधिकारात् तीर्थकरसूत्राणि चतुर्दश,
पउमप्पहे णमरहा पंचचित्ते हुत्था, तं०-चित्ताहिं चुते चइत्ता गम्भं वकते चित्ताहिं जाते चित्ताहिं मुंडे भवित्ता अगाराओ अणगारितं पव्वइए चित्ताहिं अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुन्ने केवलवरनाणदंसणे समुप्पन्ने चित्ताहिं परिणिव्वुते, पुप्फदंते णं अरहा पंचमूले हुत्था, मूलेणं चुते चइत्ता गब्भं वकंते, एवं चेव एवमेतेणं अभिलावेणं इमातो गाहातो अणुगंतव्वातो, पउमप्पभस्स चित्ता १ मूले पुण होइ पुप्फदंतस्स २ । पुव्वाइं आसाढा ३ सीयलस्सुत्तर विमलस्स भद्दवता ४ ॥१॥ रेवतिता अणंतजिणो ५ पूसो धम्मस्स ६ संतिणो भरणी ७ । कुंथुस्स कत्तियाओ ८ अरस्स तह रेवतीतो य ९॥२॥ मुणिसुव्वयस्स सवणो १० आसिणि णमिणो ११ य नेमिणो चित्ता १२ । पासस्स विसाहाओ १३ पंच य हत्थुत्तरो वीरो १४ ॥ ३ ॥ समणे भगवं महावीरे पंचहत्थुत्तरे होत्था-हत्थुत्तराहिं चुए चइत्ता गभं वक्रते हत्थुत्तराहिं गम्भाओ गभं साहरिते हत्थुत्तराहिं जाते हत्थुत्तराहिं मुंडे भवित्ता जाव
Sain Education
For Personal & Private Use Only
nelibrary.org
Page #38
--------------------------------------------------------------------------
________________
५स्थाना० उद्देशः१ पद्मप्रभा| दिस्थान| कानि सू० ४११
श्रीस्थाना- पव्वइए हत्थुत्तराहिं अणंते अणुत्तरे जाव केवलवरनाणदसणे समुप्पन्ने ॥ (सू० ४११) इति पंचमट्ठाणस्स पढमो सूत्र
उद्देसओ समत्तो॥ वृत्तिः कण्ठ्यानि चैतानि नवरं पद्मप्रभः-ऋषभादिषु षष्ठः, पञ्चसु च्यवनादिदिनेषु चित्रा नक्षत्रविशेषो यस्य स पञ्चचित्रः,
चित्राभिरिति रूढ्या बहुवचनं, च्युतः-अवतीर्णः उपरिमोपरिमग्रैवेयकादेकत्रिंशत्सागरोपमस्थितिकात् च्युत्वा च 'गभं'ति ॥३०७॥
गब्र्भे कुक्षौ व्युत्क्रान्तः-उत्पन्नः, कौशाम्ब्यां धराभिधानमहाराजभार्यायाः सुसीमानामिकायाः माघमासबहुलषष्ट्यां, जातो गर्भनिर्गमनेन कार्तिकबहुलद्वादश्यां, तथा मुण्डो भूत्वा केशकषायाद्यपेक्षया अगारान्निष्क्रम्यानगारितां-श्रमणतां प्रवजितो-गतः अनगारितया वा प्रव्रजितः कार्तिकशुद्धत्रयोदश्यां, तथाऽनन्तं पर्यायानन्तत्वात् अनुत्तरं सर्वज्ञानोत्तमत्वात् निर्व्याघातमप्रतिपातित्वात् निरावरणं सर्वथा स्वावरणक्षयात् कटकुड्याद्यावरणाभावाद्वा कृत्स्नं सकलपदार्थविषयत्वात् परिपूर्ण स्वावयवापेक्षया अखण्डं पौर्णमासीचन्द्रबिम्बवत् , किमित्याह-केवलं ज्ञानान्तरासहायत्वात् संशुद्धत्वाद्वा अत एव वरं-प्रधानं केवलवरं ज्ञानं च-विशेषावभासं दर्शनं च-सामान्यावभासं ज्ञानदर्शनं तच्च तत्तच्चेति केवलवरज्ञानदर्शनं समुत्पन्नं-जातं चैत्रशुद्धपञ्चदश्यां, तथा परिनिर्वृतो-निर्वाणं गतः मार्गशीर्षबहुलैकादश्यामादेशान्तरेण फाल्गुनबहुलचतुर्थ्यामिति । एवं चेव'त्ति पद्मप्रभसूत्रमिव पुष्पदन्तसूत्रमप्यध्येतव्यं, 'एवं' अनन्तरोक्तस्वरूपेण
एतेन-अनन्तरत्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेनेमास्तिस्रः सूत्रसङ्ग्रहणिगाथा अनुगन्तव्याः-अनुसतव्याः, शेषसूत्रामामिलापनिष्पादनार्थ 'पउमप्पभस्सेत्यादि, तत्र पद्मप्रभस्य चित्रानक्षत्रं च्यवनादिषु पञ्चसु स्थानकेषु भवतीत्यादि गा.
dain Education Inte ll
For Personal & Private Use Only
Mallainelibrary.org
Page #39
--------------------------------------------------------------------------
________________
थाक्षरार्थो वक्तव्यः, सूत्राभिलापस्त्वाद्यसूत्रद्वयस्य साक्षाद्दर्शित एव, इतरेषां त्वेवं-'सीयले णं अरहा पंचपुवासा होत्था, तंजहा-पुवासाढाहिं चुए चइत्ता गभं वकते, पुव्वासाढाहिं जाए' इत्यादि, एवं सर्वाण्यपि इति, व्याख्या त्वेवं |-पुष्पदन्तो-नवमतीर्थकरः आनतकल्पादेकोनविंशतिसागरोपमस्थितिकात् फाल्गुनबहुलनवम्यां मूलनक्षत्रे च्युत-5 श्युत्वा काकन्दीनगर्या सुग्रीवराजभार्यायाः रामाभिधानाया गर्भत्वेन व्युत्क्रान्तः?, मूलनक्षत्रे मार्गशीर्षबहुलपञ्चम्यांत जातः, तथा मूल एव ज्येष्ठशुद्धप्रतिपदि मतान्तरेण मार्गशीर्षबहुलषष्ठयां निष्क्रान्तः, तथा मूल एव कार्तिकशुद्धतृतीयायां केवलज्ञानमुत्खन्नं, तथा अश्वयुजः शुद्धनवम्यामादेशान्तरेण वैशाखबहुलषष्ठयां निर्वृत इति २, तथा शीतलोदशमजिनः प्राणतकल्पाविंशतिसागरोपमस्थितिकाद्वैशाखबहुलपष्ठयां पूर्वाषाढानक्षत्रे च्युतः च्युत्वा च भद्दिलपुरे दृढरथनृपतिभाया नन्दाया गर्भतया व्युत्कान्तः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां जातः, तथा पूर्वाषाढास्वेव माघबहुलद्वादश्यां निष्क्रान्तः, तथा पूर्वाषाढास्वेव पौषस्य शुद्ध मतान्तरेण बहुले पक्षे चतुर्दश्यां ज्ञानमुत्पन्नं, तथा तत्रैव नक्षत्रे श्रावणशुद्धपञ्चम्यां मतान्तरेण श्रावणबहुलद्वितीयायां निवृत इति, एवं गाथात्रयोक्तानां शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तद्दर्शनार्थमाह|'समत्यादि, हस्तोपलक्षिता उत्तरा हस्तो वोत्तरो यासां ता हस्तोत्तराः-उत्तराः फाल्गुन्यः, पञ्चसु च्यवनगर्भहरणादिषु हस्तोत्तरा यस्य स तथा 'गर्भात्' गर्भस्थानात् 'गर्भ'न्ति गर्भे गर्भस्थानान्तरे संहतो-नीतः, निवृतस्तु स्वातिनक्षत्रे कार्तिकामांबास्यायामिति ॥ इति पञ्चमस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥
स्था०५२
dain Education Intel
For Personal & Private Use Only
JAIMinelibrary.org
Page #40
--------------------------------------------------------------------------
________________
4
-
श्रीस्थाना
सूत्रवृत्तिः
॥३०८॥
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके विविधा जीववक्तव्यतोक्ता इहापि सैवोच्यत इत्येवमभिसम्बन्धस्यास्येदमादिसूत्रम्
नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ उद्दिट्ठाओ गणियाओ वितंजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तं०-गंगा जउणा सरऊ एरावती मही, पंचहिं ठाणेहिं कप्पति, तं०-भतंसि वा १ दुभिक्खंसि वा २ पव्वहेज व णं कोई ३ दओघंसि वा एजमाणंसि महता वा ४ अणारितेसु ५। (सू०४१२) णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा पढमपाउसंसि गामाणुगाम दूइजित्तए, पंचहिं ठाणेहिं कप्पइ, तं०-भयंसि वा दुभिक्खंसि वा जाव महता वा अणारितेहिं ५ । वासावासं पजोसविताणं णो कप्पइ णिग्गंथाण वा २ गामाणुगाम दूइजित्तए, पंचहिं ठाणेहिं कप्पइ, तं०-णाणट्ठयाए दंसणट्ठयाए चरित्तट्ठयाए आयरियउवज्झाया वा से वीसुंभेजा आयरितउज्झायाण वा बहिता वेआवचं करणताते (सू० ४१३) अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे केवलिनिर्ग्रन्थगतं वस्तुक्तमिह तु छद्मस्थनिर्ग्रन्थगतं तदुच्यत इत्ये-| वमस्याराद्गर्भसूत्राद् अन्येषां च सम्बन्धानां नो कप्पईत्यादीनां व्याख्या सुकरैव, नवरं 'नो कप्पड़'त्ति न कल्पन्ते-न युज्यन्ते, एकवचनस्य बहुवचनार्थत्वात् 'वत्थगन्धमलङ्कार'मित्यादाविवेति, निर्गता ग्रन्थादिति निर्ग्रन्थाः-साधवस्तेषां, तथा निग्रेन्थीना-साध्वीनां, इह प्रायस्तुल्यानुष्ठानत्वमुभयेषामपीतिदर्शनार्थी वाशब्दो, 'इमा' इति वक्ष्यमाणनामतः प्रत्यक्षासन्ना उद्दिष्टाः-सामान्यतोऽभिहिता यथा महानद्य इति गणिताः यथा पञ्चेति व्यञ्जिता-व्यक्तीकृताः यथा गङ्गे
५स्थाना० उद्देशः२ महानद्युत्तारेतरौप्रथमप्रावृट्पर्युषणाविहारेतरी सू०४१२. ४१३
ॐॐॐॐ
॥३०८॥
Jain Education Internal
For Personal & Private Use Only
Page #41
--------------------------------------------------------------------------
________________
Jain Education
त्यादि विशेषणोपादानाद्वा यथा महार्णवा इति, तत्र महार्णव इव या बहूदकत्वात् महार्णवगामिन्यो वा यास्ता वा महार्णवा महानद्यो - गुरुनिम्नगाः अन्तः - मध्ये मासस्य द्विकृत्वो वा द्वौ वारौ त्रिकृत्वो वा - त्रीन्वारान् उत्तरीतुं लङ्घयितुं बाहुजङ्घादिना सन्तरीतुं - साङ्गत्येन नावादिनेत्यर्थः लङ्घयितुमेव, सकृद्वोत्तरी तुमनेकशः सन्तरीतुमिति, अकल्प्यता चात्मसंयमोपघातसम्भवात् शबलचारित्रभावाद्, यत आह - " मासभंतर तिन्नि दगलेवा उ करेमाणे "त्ति [ मासान्त | स्त्रीणि दकलेपनानि नाभिप्रमाणजलोत्तरणानि कुर्वन् ] [ उदकलेपो - नाभिप्रमाणजलावतरणमिति > इह सूत्रे कल्पभाष्यगाथा - " इम उत्ति सुत्तउत्ता १ उद्दिट्ठ नईओ २ गणिय पंचैव ३ । गंगादि वंजियाओ ४ बह्रदय महन्नवाओ ५ ॥ १ ॥ पंचन्हं गहणेणं सेसावि उ सूइया महासलिला ॥” इति [ इमां इति सूत्रोक्ता उद्दिष्टा नद्यः गणिताः पंचैव व्यंजिताः गंगादिकाः बहूदका महार्णवाः ॥ १ ॥ पंचानां ग्रहणेन शेषा अपि महासलिला: सूचिताः ] प्रत्यपायाश्चेह“ओहारमगराइया, घोरा तत्थ उ सावया । सरीरोवाहिमाईया, णावातेणा व कत्थइ ॥ १ ॥” इति [ अपहारः ( मत्स्यः ) मकरादिका घोरास्तत्र श्वापदाः एवं शरीरोपधिस्तेना वा नौस्तेना वा कुत्रचित् ॥ १ ॥ ] अपवादमाह - 'पंचे 'त्यादि, भये - राजप्रत्यनीकादेः सकाशादुपध्याद्यपहारविषये सति १ दुर्भिक्षे वा - भिक्षाऽभावे सति २, 'पव्वहेज' त्ति प्रव्यथतेबाधते अन्तर्भूतकारितार्थत्वाद्वा प्रवाहयेत् कश्चित् प्रत्यनीकः, तत्रैव गङ्गादौ प्रक्षिपेदित्यर्थः ३ 'दओघंसि'त्ति उदकौघे वा गङ्गादीनामुन्मार्गगामित्वेनागच्छति सति तेन प्लाव्यमानानामित्यर्थः, महता च आटोपेनेति शेषः ४, 'अणारिए - सु'त्ति विभक्तिव्यत्ययादनार्यैः - म्लेच्छादिभिर्जीवितचारित्रापहारिभिरभिभूतानामिति शेषः, म्लेच्छेषु वा आगच्छत्स्विति
For Personal & Private Use Only
jainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
PLOALCALC
वृत्तिः
धीस्थाना-दा
शेषः, एतानि पुष्टालम्बनानीति तत्तरणेऽपि न दोष इति, उक्तं च-“सालंबणो पडतोवि अप्पयं दुग्गमेऽवि धारेइ । गसूत्र
इय सालंबणसेवी धारेइ जई असढभावं ॥१॥ आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे । इय निकारणसेवी पडइ भवोहे अगाहम्मि ॥२॥” इति, [पतन्नपि सालम्बन आत्मानं दुर्गमेऽपि धारयति एवं सालंबनसेवी यतिरश
ठभावं धारयति ॥१॥ आलम्बनहीनः पुनः स्खलितोऽधो दुरुत्तरे निपतति एवं निष्कारणसेवी अगाधे भवौघे पतति 13॥१॥] तथा, 'पढमपाउसंसित्ति इह आषाढश्रावणौ प्रावृद्, आषाढस्तु प्रथमप्रावृट, ऋतूनां वा प्रथमेति प्रथ-
मप्रावृट् , अथवा चतुर्मासप्रमाणो वर्षाकालः प्रावृडिति विवक्षितः, अत्र सप्ततिदिनप्रमाणे प्रावृषो द्वितीये भागे तावन्न कल्पत एव गन्तुं, प्रथमभागेऽपि पञ्चाशदिनप्रमाणे विंशतिदिनप्रमाणे वा न कल्पते जीवव्याकुलभूतत्वाद्, उक्तंच| "एत्थ य अणभिग्गहियं वीसइराइं सवीसयं मासं । तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ॥१॥" त्ति, [विंशतिं रात्रिंदिवानां सविंशतिरात्रिंदिवं मासं । अत्रानभिगृहीतं ततः परमभिगृहीतं गृहिज्ञातं कार्तिकं यावत् ॥१॥] अनभिगृहीतं-अनिश्चितमशिवादिभिर्निर्गमभावाद्, आह च-"असिवादिकारणेहिं अहवा वासं न सुटु आरद्धं । अभिवड्डियंमि वीसा इयरेसु सवीसई मासो॥१॥" इति, [ अशिवादिभिः कारणैरथवा वर्षणं न सुष्टु आरब्धं । अभिवर्द्धिते |विंशतिः इतरेषु सविंशतिर्मासः॥१॥] यत्र संवत्सरे अधिकमासो भवति तत्र आषाढ्या विंशतिदिनानि यावदनभिग्रहिक आवासोऽन्यत्र सविंशतिरात्रं मासं-पञ्चाशतं दिनानीति, अत्र चैते दोषाः-"छक्कायविराहणया आवडणं विसमखाणुकंटेसु । वुझण अभिहण रुक्खोल्लसावए तेण उवचरए ॥१॥ अक्खुन्नेसु पहेसु पुढवी उदगं च होइ दुविहं तु ।
554ॐ54545455
५ स्थाना० उद्देशः२ महानद्युतारेतरौMAITA ट्पर्युषणाविहारेतरौ सू०४१२
४१३
॥३०९॥
Jain Educational
For Personal & Private Use Only
X
n
elibrary.org
Page #43
--------------------------------------------------------------------------
________________
उल्लपयावणअगणी इहरा पणओ हरियकुंथू ॥२॥” इति, [षट्रायविराधनाऽऽपतनं विषमस्थाणुकण्टकेषु वहनमभिहननं वृक्षादावार्द्रताश्वापदाः स्तेनो उपचरकशंका ॥१॥ अक्षुण्णेषु पथिषु पृथव्युदकं (भौमांतरिक्षभेदं) भवति द्विविघं आर्द्रप्रतापनेऽग्निः इतरथा पनको हरिते कुंथुस्त्रसे ॥१॥] ततस्तत्र प्रावृषि किमत आह-एकस्माद् प्रामादवधिभूतादुत्तर-15 ग्रामाणामनतिक्रमो ग्रामानुग्राम तेन ग्रामपरम्परयेत्यर्थः, अथवा एकग्रामाल्लघुपश्चादुभावाभ्यां ग्रामोऽणग्रामो, गामो य अणुगामो य गामाणुगाम, तत्र 'दूइजित्तए'त्ति द्रोतुं-विहर्तुमित्युत्सर्गः, अपवादमाह-पंचे'त्यादि, सथैव, नवरमिह प्रव्यथेत-ग्रामाच्चालयेन्निष्काशयेत् कश्चित् उदकौघे वा आगच्छति ततो नश्यदिति, उक्तंच-"आवाहे दुभिक्खे भए दोघंसि वा महंतंसी।परिभवणतालणं वा जया परो वा करेजासि ॥१॥” इति, [आवाहे दुर्भिक्षे भये महति दकौघे परिभवनं ताडनं वा यदा परः करिष्यति ॥१॥] तथा वर्षासु-वर्षाकाले वर्षो-वृष्टिवर्षावर्षो वर्षासु वा आवास:अवस्थानं वर्षावासस्तं, स च जघन्यतः आकार्तिक्याः दिनसप्ततिप्रमाणो मध्यवृत्त्या चतुर्मासप्रमाणः उत्कृष्टतः षण्मासमानः, तदुक्तम्-"इअ सत्तरी जहन्ना असिइ नउई वीसुत्तरसयं वाजइ वासे मग्गसिरे दस राया तिन्नि उक्कोसा ॥१॥" I[मासमित्यर्थः> “काऊण मासकप्पं तत्थेव ठियाण तीत मग्गसिरे । सालंबणाण छम्मासिओ उ जेट्टागहो होइ ॥१॥" इति, [इति सप्ततिर्जघन्योऽशीतिर्नवतिविशत्युत्तरं शतं च यदि मार्गशीर्षे वर्षेत् दशरात्राणि त्रीणि यावदुत्कृष्टः॥१॥ कृत्वा मासकल्पं तत्रैव स्थितानां मार्गशीर्षेऽतीते सालंबनानां पाण्मासिकस्तु ज्येष्ठावग्रहो भवति ॥१॥] 'पजोसवि-IN याणं ति परीति-सामस्त्येनोषितानां पर्युषणाकल्पेन नियमवद्वस्तुमारब्धानामित्यर्थः, पर्युषणाकल्पश्च म्यूनोदरताकरणं
HASSASSSAANSERAS
dain Education
For Personal & Private Use Only
nelibrary.org
Page #44
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३१० ॥
विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रत्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादिकः, उक्तंच - " दव्वद्ववणाऽऽहारे विगई संथारमत्तए लोए । सच्चित्ते अच्चित्ते वोसिरणं गहणधराइ ॥ १ ॥” इति [ द्रव्यस्थापनाऽऽहारे विकृतिः संस्तारकमात्र कलोचाः सचित्तेऽचित्ते व्युत्सर्जनं ग्रहणं धारणं इत्यादि | ॥ १ ॥ ] 'दव्वट्ठवण' त्ति निशीथे द्वारपरामर्श इति ॥ ज्ञानमेवार्थो यस्य स ज्ञानार्थस्तद्भावस्तत्ता तया ज्ञानार्थतया - ज्ञानार्थत्वेन तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान्न गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया - दर्शनप्रभावकशास्त्रार्थित्वेन, चा|रित्रार्थतया तु तस्य क्षेत्रस्यानेषणाख्यादिदोषदुष्टतया तद्रक्षणार्थ, तथा 'आयरियउवज्झाए'त्ति समाहारद्वन्द्वत्वादाचार्योपाध्यायं वा 'से' तस्य भिक्षोः 'वीसुंभेज'त्ति विष्वक्- शरीरात् पृथग्भवेत् जायेत म्रियेतेत्यर्थः, ततस्तत्र गच्छे अन्यस्याचार्यादेरभावाद् गणान्तराश्रयणार्थं अथवा 'वीसुंभेज्ज'त्ति विश्रम्भेत तस्य साधोराचार्यादिर्विश्रन्धो |भवेत् ततोऽत्यन्तरहस्य कार्य करणायेति, तथा आचार्योपाध्यायानां वा वहिस्ताद् वर्षाक्षेत्रस्य वर्त्तमानानां वैयावृत्त्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पत इति उक्तंच - " असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । नाणाइतिगसट्टा ३ वीसुंभण ४ पेसणेणं च ५ ॥ १ ॥” इति । [ अशिवेऽवमौदर्ये राजद्विष्टे भये ग्लानत्वे वा ज्ञानादित्रिकार्थं विध्वगभवनेन प्रेषणेन च ॥ १ ॥ ]
For Personal & Private Use Only
५ स्थाना० उद्देशः २
महानद्यु
तारेतरौ
प्रथमप्रावृ
टूपर्युषणा
विहारेतरौ
सू० ४१२
४१३
॥ ३१० ॥
Page #45
--------------------------------------------------------------------------
________________
तेषेवाविशेषतोऽस्ति तेऽनुपालरात्रिभोजनं तच्च द्रव्यतोऽशा रात्री मुक्तमित्येवं चतुर्भ
%ESARI
पंच अणुग्घातिता पं० त०-हत्थाकम्मं करेमाणे मेहुणं पडिसेवेमाणे रातीभोयणं भुंजेमाणे सागारितपिंडं मुंजेमाणे
रायपिंडं मुंजेमाणे (सू०४१४) । 'अणुघाइय'त्ति न विद्यते उद्घातो-लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः तद्येषां माप्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिकाः, 'हस्तकर्म'समयप्रसिद्धं तत्कुर्वाणः, मैथुनम्-अब्रह्म अतिक्रमादिना सेवमानः,
तथा भुज्यत इति भोजनं रात्री भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपं भावतो रागद्वेषाभ्यां तद्भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषाः-"संतिमे सुहुमा पाणा" इत्यादिश्लोकत्रयं, तथा-"जइवि हु फासुगदव्वं कुंथू पणगा तहावि दुप्पस्सा । पच्चक्खं नाणीविहु राईभत्तं परिहरंति ॥१॥ जइवि य पिवीलिगाइ दीसंति पईवजोइउज्जोए। तहवि खलु अणाइन्नं मूलवयविराहणा जेणं ॥२॥" [यद्यपि द्रव्यं प्रासुकमेव तथापि कुंथुपनका दुर्दर्शाः । प्रत्यक्षज्ञान्यपि रात्रिभक्तं परिहरति ॥१॥ यद्यपि च पिपीलिकादयो दृश्यन्ते प्रदीपज्योतिष उद्योते तथापि अनाचीर्णमेव मूलव्रतविराधना येन ॥१॥] तथा अगारं-गृहं सह तेन वर्त्तत इति सागारः स एव सागारिकः-शय्यातरस्तस्य पिण्डः-आहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तं च-"तणछारडगलमल्लगसेज्जासंथारपीढलेवाई। सेजायरपिंडो सो न होइ सेहो य सोवहिओ ॥१॥” इति, [तृणक्षारडगलमल्लकशय्यासंस्तारकपीठलेपादिः शय्या-12 तरपिंडो न स भवति सोपधिकः शैक्षश्च ॥१॥] सागारिकपिण्डस्तं भुञ्जानः, तद्भोजने चामी दोषाः-"तित्थकरपडिक्कुट्ठो|
Jain Educationary
For Personal & Private Use Only
lainetbrary.org
Page #46
--------------------------------------------------------------------------
________________
श्रीस्थाना- अन्नायं [अज्ञातोंछो न भवतीत्यर्थः > उग्गमोऽवि य न सुज्झे [परिचयात् > । अविमुत्तियऽलाघवया दुल्लहसेज्जा य31 ५स्थाना०
दिवोच्छेदो ॥१॥पडिबंधनिराकरणं केई अन्ने उ गिही अगहणस्स । तस्साउट्टण [शय्यातरावर्जनमित्यर्थः > आणं उद्देशः २ वृत्तिः इत्थऽवरे बेंति भावत्थं ॥१॥” इति, [तीर्थकरप्रतिकुष्टोऽज्ञातत्वमुद्गमोऽपि च न शुद्ध्येत् लोभिताडलाघवता दुर्लभ- पश्चानुद्र शय्या च व्युच्छेदो वा ॥१॥ केचित् प्रतिबन्धनिराकरणं अन्ये तु अग्रहणस्य गृद्धिः शय्यातरस्यावर्जनं अपरेऽत्राज्ञां |
घातिमा ॥३११॥
भावार्थ ब्रुवन्ति ॥१॥] तथा राज्ञः पिण्डो राजपिण्डः तं भुञ्जानः, राजा चेह चक्रवर्त्यादिर्यत आह-"जो मुद्धा- अन्तःपुरअभिसित्तो पंचहिं सहिओ य भुंजए रज्ज । तस्स उ पिंडो वज्जो तन्विवरीयंमि भयणा उ॥१॥" पिंडस्वरूपं च-11 प्रवेशः "असणाईया चउरो वत्थे पाए य कंबले चेव । पाउंछणए य तहा अट्टविहो रायपिंडो तु ॥२॥" [यो मूर्धाऽभि- सू०४१४षिक्तः पंचभिः सहितश्च राज्यं भुंक्त । तस्यैव पिंडो पय॑स्तद्विपरीते भजनैव ॥१॥ अशनादिकाश्चत्वारो वस्त्रं पात्रंट ४१५ कंबलश्चैव । पादप्रोञ्छनं च तथाऽष्टविध एव राजपिण्डः॥१॥] दोषा आज्ञादयः, ईश्वरादिप्रवेशादौ व्याघातः अमगलधिया प्रेरणा लोभ एषणाव्याघातश्चौराविशङ्का चेत्यादय इति ।
पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तं०-नगरं सिता सब्बतो समंता गुत्ते गुत्तदुवारे, . बहवे समणमाहणा णो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा तेसिं विनवणढताते रातंतेज
॥३११॥ रमणुपब्बिसेजा १ पाडिहारितं वा पीढफलगसेज्जासंथारगं पञ्चप्पिणमाणे रायंतेउरमणुपवेसेज्जा २ हतस्स वा गयस्स वा दुट्ठस्स आगच्छमाणस्स भीते रातेउरमणुपवेसिज्जा ३ परो व णं सहसा वा वलसा वा बाहाते गहाय अंतेउरमणु
SAMOSTOSOSASTOLA
dain Education 1211
For Personal & Private Use Only
jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
Jain Education
पवेसेज्जा ४ बहिता व णं आरामगयं वा उज्जाणगयं वा रायंतेडरजणो सव्वतो समंता संपरिक्खिवित्ता णं निवेसिज्जा । इजेहिं पंचहिं ठाणेहिं समणे निग्गंथे जाव णातिकमइ ( सू० ४१५ )
नाइक्कमति आज्ञामाचारं वेति, नगरं स्यात् भवेत् सर्वतः - सर्वासु दिक्षु समन्ताद् - विदिक्षु, अथवा सर्वतः किमुक्तं भवति ? - समन्तादिति, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात् श्राम्यन्ति-तपस्यन्तीति श्रमणाः मा वधीरिति प्रवृत्तिर्येषा ते माहनाः - उत्तरगुणमूलगुणवन्तः संयता इत्यर्थः अथवा श्रमणाः - शाक्यादयः माहना - ब्राह्मणा 'नो संचाएन्ति' सि न शक्नुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तद्बहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं चेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तःपुरस्थस्य प्रमाणभूतराज्ञ्या वा राजान्तःपुरमनुप्रविशेद्, इह च शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनं तदपवादापवादरूपं, असंयताविरतत्वात्तेषां एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजनमवलम्बमानानां भवतीति समवसेयमित्येकं, तथा कृतप्रयोजनैः प्रतिहियते - प्रतिनीयते यत्तत्प्रतिहारप्रयोजनत्वात् प्रातिहारिकं पीठं पट्टादिकं फलकं - अवष्टम्भफलकं शय्या-सर्व्वाङ्गीणा फलकादिरूपा संस्तारको - लघुतरोSथवा शय्या - शयनं तदर्थः संस्तारकः शय्यासंस्तारको द्वन्द्वैकवद्भावात् पीठफलकशय्यासंस्तारकं 'पच्चप्पिणमाणे'त्ति आर्षत्वात् प्रत्यर्पयितुं तत्प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेप्तव्यमिति कृत्वेति द्वितीयं, हयादेर्दुष्टादागच्छतो भीत इति तृतीयं परः - आत्मव्यतिरिक्तः 'सहस'त्ति अकस्मात् 'बलस'त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीस्वेति चतुर्थ, 'बहिया वत्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थं तत्र आरामो विविधपुष्पजात्युपशोभित
For Personal & Private Use Only
jainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
प्रवेशः
श्रीस्थाना-13उद्यानं तु चम्पकवनाद्युपशोभितमिति, 'संपरिक्खिवित्त'त्ति संपरिक्षिष्य परिवार्य सन्निविशेत्-क्रीडाद्यर्थ गत आवासस्थाना० ङ्गसूत्र- कुर्यादिति पञ्चममिति, 'इच्चेही त्यादिना निगमनं, इह च पीठादीनामर्पणस्य ग्रहणव्यतिरेकेणासम्भवात् तद्रहणमप्य- उद्देशः २ वृत्ति नेनैव सङ्ग्रहीतं द्रष्टव्यमिति, भवन्ति चात्र गाथाः-"थंतेउरं च तिविहं जुन्नं नवयं च कन्नगाणं च । एकेकंपि य दु- अन्तःपुर
विहं सहाणे चेव परठाणे ॥१॥ एतेसामन्नयरं रन्नो अंतेउरं तु जो पविसे । सो आणाअणवत्थं मिच्छत्तविराहणं पावे ॥३१२॥XIMES
॥२॥ सद्दाइइंदियत्थोवओगदोसा न एसणं सोहे । सिंगारकहाकहणे एगयरुभए य बहुदोसा ॥ ३ ॥ बहियावि[नि-13 सू० ४१५ गतस्येत्यर्थः> होति दोसा केरिसिगा कहणगिण्हणाईआ । गब्बो बाउसिअत्तं सिंगाराणं च संभरणं ॥४॥ [स्यन्तःपुरं च त्रिविधं जीर्ण तारुणं च कन्यकानां च । एकैकमपि च द्विविधं स्वस्थाने परस्थाने चैव ॥१॥ एतेषामन्यतर-13 द्राज्ञोन्तःपुरं य एव प्रविशेत् स आज्ञानवस्थामिथ्यात्वविराधनाः प्राप्नुयात् ॥ २॥ शब्दादिष्विन्द्रियार्थेषूपयोगदोषेनै-18
षणां न शोधयेत् श्रृंगारकथाकथने एकतरोभयदोषाः बहुदोषाश्च ॥ ३ ॥ बहिरपि दोषा भवन्ति कीदृशाः कथनग्रहप्रणादिकाः गर्वो वाकुशिकत्वं श्रृंगाराणां स्मरणं च ॥४॥] "वितियपद [अपवाद इत्यर्थः> मणाभोगा १ वसहि 3
परिक्खेव २ सेजसंथारे ३ । हयमाई दुहाणं आवयमाणाण ४ कजेसु ५ ॥५॥” इति । [अनाभोगाद्वसतिपरिक्षेपात् |शय्यासंस्तारकार्थाय दुष्टानां हयादीनां आपतता (रक्षार्थ) कार्येषु प्रवेशे द्वितीयं पदं ॥१॥] अनन्तरमन्तःपुरसूत्रत्वात् स्त्रीगतमुक्तमधुनाऽपि तद्गतमेव क्रियाविशेषमाह
R॥३१२॥ पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गभं धरेजा, तं०--इत्थी दुब्बियडा दुन्निसण्णा सुक्कपोग्गले अ
For Personal & Private Use Only
Page #49
--------------------------------------------------------------------------
________________
धिद्विज्जा, सुक्कपोग्गलसंसिट्टे व से वत्थे अंतो जोणीते अणुपवेसेज्जा, सई वा सा सुकपोग्गले अणुपवेसेज्जा, परो व से सुक्कपोग्गले अणुपवेसेज्जा, सीओदगवियडेण वा से आयममाणीते सुकपोग्गला अणुपवेसेज्जा, इचेतेहिं पंचहिं ठाणेहिं जाव धरेज्जा १ । पंचहिं ठाणेहिं इत्थी पुरिसेण सद्धिं संवसमाणावि गन्धं नो धरेज्जा, तं०—अप्पत्तजोवणा १ अतिकंतजोवणा २ जातिवंझा ३ गेलन्नपुट्ठा ४ दोमणंसिया ५ इच्चेतेहिं पंचहिं ठाणेहिं जाव नो धरेज्जा २ । पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि नो गब्भं घरेजा, तं० – निञ्चोउया अणोउया वावन्नसोया वाविद्धसोया अनंगपडिसेवणी, इच्चेतेहि पंचहि ठाणेहिमित्थी पुरिसेण सद्धिं संवसमाणीवि गब्भं णो धरेजा ३ । पंचहिं ठाणेहिं इत्थी ० सं० — उउंमिणो णिगामपडिसेविणी तावि भवति, समागता वा से सुक्कपोग्गला पडिविद्धंसंति उदिने वा से पित्तसो - णिते पुरा वा देवकम्मणा पुत्तफले वा नो निद्दिट्ठे भवति, इश्वेतेहिं जाव नो घरेज्जा ४ । ( सू० ४१६ )
'पंचहिं' इत्यादि सूत्रचतुष्टयं कण्ठ्यं, नवरं 'दुब्वियड' त्ति विवृता - अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुःशब्देन | विशेष्यते दुष्ठु विवृता दुर्विवृता परिधानवर्जितेत्यर्थः अथवा विवृतोरुका - दुर्व्विवृता, दुबिवृता या सती दुर्भिषण्णा- दुष्ठु | विरूपतयोपविष्टा गुह्यप्रदेशेन कथञ्चित्पुरुषनिसृष्टशुक्रपुद्गलवद्भूमिपट्टादिकमासनमाक्रम्य निविष्टा सा दुविवृत दुर्न्निषण्णेति शुक्रपुद्गलान् कथञ्चित्पुरुषनिसृष्टानासनस्थानधितिष्ठेत् -योन्याकर्षणेन संगृह्णीयात्, तथा शुक्रपुद्गलसंसृष्टं ' से' तस्याः स्त्रिया वस्त्रमन्तः - मध्ये योनावनुप्रविशेत्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि केशिमातुः केशवत्कण्डूयनार्थं रक्तनिरोधनार्थ वा तया प्रयुक्तं सदनुप्रविशेद् अनाभोगेन वा तथाविधं वस्त्रं परिहितं सद् योनिमनुप्रविशेत्, तथा 'स्वयं' मिति
For Personal & Private Use Only
Page #50
--------------------------------------------------------------------------
________________
श्रीस्थाना- पुत्रार्थिनीत्वाच्छीलरक्षिकत्वाच्च 'से'ति सा शुक्रपुद्गलान् योनावनुप्रवेशयेत्, तथा 'परो वत्ति श्वश्रुप्रभृतिकः पुत्रा- ५ स्थाना० गसूत्र- र्थमेव 'से' तस्या योनाविति गम्यते, तथा 'वियडंति समयभाषया जलं तच्चानेकधेत्यत उच्यते-शीतोदकलक्षणं यद्वि- उद्देशः २ वृत्तिः कट-पल्वलादिगतमित्यर्थः तेन वा 'से' तस्या आचमत्याः पूर्वपतिता-उदकमध्यवर्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति, गर्भधर
इच्चेएही'त्यादि निगमनमिति । अप्राप्तयौवना प्राय आवर्षद्वादशकादातवाभावात् तथाऽतिक्रान्तयौवना वर्षाणां पञ्च- णाधरणे ॥३१३॥
पञ्चाशतः पञ्चाशतो वा आर्त्तवाभावादेव, यतोऽवाचि-"मासि मासि रजः स्त्रीणामजस्रं स्रवति व्यहम् । वत्सराद् द्वा- सू०४१६ दशावं, याति पञ्चाशतः क्षयम् ॥१॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये १ मार्गे २, रक्त ४४ शुक्रे ५ ऽनिले ५ हृदि ६॥२॥ वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव । वा ॥३॥” इति, शुद्ध-निर्दोषे गर्भाशयादिषट इत्यर्थः, तथा जातेः-जन्मत आरभ्य वन्ध्या-निर्बीजा जातिवन्ध्या, तथा ग्लान्येन-लानत्वेन स्पृष्टा ग्लान्यस्पृष्टा-रोगाहिता, तथा दौर्मनस्य-शोकाद्यस्ति यस्याः सा दौर्मनस्यिका तद्वा सञ्जा
तमस्या इति दौर्मनस्थितेति, 'इच्चेएही'त्यादि निगमनं । 'नित्यं सदा न व्यहमेव ऋतू-रक्तप्रवृत्तिलक्षणो यस्याः सा भनित्यतुका, तथा न विद्यते ऋतू-रक्तरूपः शास्त्रप्रसिद्धो वा यस्याः सा अनृतुका, तथाहि-"ऋतुस्तु द्वादश निशाः,
पूर्वास्तिस्रोऽत्र निन्दिताः। एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥१॥ पद्मं सङ्कोचमायाति, दिनेऽतीते 3 यथा तथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥२॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः । ईषत्कृष्णं ॥ ३१३॥ विगन्धं च, वायुर्योनिमुखानुदेद् ॥ ३॥” इति, तथा व्यापन्नं-विनष्टं रोगतः श्रोतो-गर्भाशयश्छिद्रलक्षणं यस्याः सा
। तथाहि रकमवृत्तिलक्षण हा सञ्जा
Jain Education
For Personal & Private Use Only
mainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
व्यापन्नश्रोताः, तथा व्यादिग्धं व्याविद्धं वा-वातादिव्याप्तं विद्यमानमप्युपहतशक्तिक श्रोतः-उक्तरूपं यस्याः सा व्यादिग्धश्रोता व्याविद्धश्रोता ना, तथा मैथुने प्रधानमङ्ग मेहनं भगश्च तत्प्रतिषेधोऽनङ्गं तेनानङ्गेन-अहार्यलिङ्गादिना अनङ्गे वा-मुखादौ प्रतिषेवाऽस्ति यस्याः अनङ्ग वा-काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिविणी, तथाविधवेश्यावदिति, ऋतौ-ऋतुकाले नो-नैव निकामम्-अत्यर्थ बीजपातं यावत् पुरुष प्रतिषेवत इत्येवंशीला निकामप्रतिषेविणी 'वाऽपी'ति उत्तरविकल्पापेक्षया समुच्चये समागता वा 'से' तस्यास्ते प्रतिविध्वंसन्ते-योनिदोषादुपहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो विध्वंसन्ते इति, उदीर्ण च-उत्कटं तस्याः पित्तप्रधानं शोणितं |
स्यात् तच्चाबीजमिति, पुरा वा-पूर्व वा गर्भावसरात् देवकर्मणा-देवक्रियया देवतानुभावेन शक्त्युपघातः स्यादिति | दशेषः, अथवा देवश्च कार्मणं च-तथाविधद्रव्यसंयोगो देवकार्मणं तस्मादिति, पुत्रलक्षणं फलं पुत्रो वा फलं
यस्य कर्मणस्तत्पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धं अनुपात्तं स्यादित्यर्थः, 'थेवं बहुनिव्वेसं' इत्यादौ निर्वेशशब्दस्य लाभार्थस्य दर्शनादथवा पुत्रः फलं यस्य तत्पुत्रफलं-दानं तजन्मान्तरेऽनिर्विष्ट-अदत्तं भवति, निर्विष्टस्य दत्तार्थत्वात् , यथा 'नानिविटुं लब्भईत्ति । त्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह
पंचहिं ठाणेहिं निग्गंथा निग्गंधीओ य एगतओ ठाणं वा सिजं वा निसीहियं वा चेतेमाणे णातिकमंति, तं०-अत्थेगइया निग्गंथा निग्गंथीओ य एणं महं अगामितं छिन्नावार्य दीहमद्धमडविमणुपविट्ठा तत्थेगयतो ठाणं वा सेजं वा निसीहियं वा चेतेमाणे णातिकमति १, अत्थेगइया णिग्गंथा २ गामंसि वा णगरंसि वा जाव रायहाणिसि वा वासं उवा
स्था०५३
Jain Education
For Personal & Private Use Only
Mr.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
५स्थाना
श्रीस्थानाङ्गसूत्रवृत्तिः
उद्देशः२
॥३१४॥
निर्ग्रन्थाना निर्ग्रन्थीभिः सह | स्थानादि | सू०४१७
गता एगतिया यत्थ उवस्सयं लभंति एगतिता णो लभंति तत्थेगतितो ठाणं वा जाव नातिकमंति २, अत्थेगतिता निग्गंथा य २ नागकुमारावासंसि वा (सुवण्णकुमारावासंसि वा). वासं उवागता तत्थेगयओ जाव णातिकमंति ३,आमोसगा दीसंति ते इच्छंति निग्गंधीओ चीवरपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव णातिकमंति ४, जुवाणा दीसंति ते इच्छंति निग्गंधीओ मेहुणपडिताते पडिगाहित्तते तत्थेगयओ ठाणं वा जाव णातिकमंति ५, इच्छेतेहिं पंचहिं ठाणेहिं जाव नातिकमंति । पंचहिं ठाणेहिं समणे निगथे अचेलए सचेलियाहिं निग्गंधीहिं सद्धिं संवसमाणे नाइक्कमति, तं०-खित्तचित्ते समणे णिग्गंथे निग्गंथेहिमविजमाणेहिं अचेलए सचेलियाहिं निग्गंथीहिं सद्धिं संवसमाणे णातिकमति १, एवमेतेणं गमएणं दित्तचित्ते जक्खातिढे उम्मायपत्ते निग्गंथीपव्वावियते समणे णिग्गंथेहिं अविजमाणेहिं अचेलए
सचेलियाहिं णिग्गंथीहिं सद्धिं संवसमाणे णातिकमति (सू० ४१७) 'पंचहि'इत्यादि, सुगम, नवरं 'एगयओ'त्ति एकत्र 'ठाणंति कायोत्सर्ग उपवेशनं वा सेजति शयनं 'निसीहिय'ति स्वाध्यायस्थानं 'चेतयन्तः' कुर्वन्तो 'नातिनामन्ति' न लडयन्ति, आज्ञामिति गम्यते, 'अत्थि'त्ति सन्ति भवन्ति 'एगययत्ति एके केचन 'एकां' अद्वितीयां 'महती' विपुलामग्रामिकामकामिकां वा-अनभिलपणीयां छिन्ना आपाताः सार्थगोकुलादीनां यस्यां सा तथा तां दीर्घोऽध्या-मार्गो यस्यां सा तथा तां दीर्घावानं, मकारस्त्वागमिकः, दीर्घोऽद्धा वा-कालो निस्तरणे यस्याः सा दीर्घाद्धा तामटवीं-कान्तारमनुप्रविष्टा दुर्भिक्षादिकारणवशात् 'तत्र' अटव्यां' 'एगय'त्ति एकतः एकत्रेत्यर्थः स्थानादि कुर्वन्तः आगमोक्तसामाचार्या नातिकामन्ति १, तथा राजधानी यत्र राजा अभिषिच्यते वासमुप
॥३१४॥
For Personal & Private Use Only
Page #53
--------------------------------------------------------------------------
________________
लगताः-निवासं प्राप्ता इत्यर्थः, 'एगइया यत्यत्ति एकका-एकतरा निर्ग्रन्था निर्ग्रथिका वा चः पुनरर्थः अत्र-ग्रामादौ
उपाश्रयं-गृहपतिगृहादिकमिति, तथा 'अत्थे'ति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा 'एगइया' एके केचन नागकु
मारावासादौ वासमुपागताः अथवा 'अत्थेति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति, तस्य च ना-12 &ागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थमेकत एव स्थानादि कुर्वाणा नाति-14
क्रामन्तीति, तथा आमुष्णन्तीत्यामोषकाः-चौरा दृश्यन्ते ते च इच्छन्ति निग्रन्थिकाः 'चीवरवडियाए'त्ति चीवरमतिज्ञया-वस्त्राणि गृहीष्याम इत्यभिप्रायेण प्रतिगृहीतुं यत्रेति गम्यते तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति ४ तथा मैथुनप्रतिज्ञया-मैथुनार्थमिति ५ । इदमपवादसूत्रम् , उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्चेमाः-"भयणपयाण चउण्हं [एकः साधुरेका स्त्रीत्यादिभङ्गकानामित्यर्थः> अन्नतरजुए उ संजए संते । जे भिक्खू विहरेजा अहवावि करेज सज्झायं ॥१॥ असणादिं वाऽऽहारे उच्चारादिं च आचरेजाहि । निट्ठरमसाधुजुत्तं अन्नतरकहं च जो कहए ॥२॥[चतुर्णा भजनापदानामन्यतरयुतः सन् संयतो यो भिक्षुर्विहरेत् अथवा स्वाध्यायमपि कुर्यात् ॥१॥ अशनादि वाऽऽहरेदुच्चारादि वाऽऽचरेत् असाधुयुक्तां निष्ठुरामन्यतरां कथां च कथयेद्यः ॥२॥] [स्त्रीभिः सहेति >
“सो आणाअणवत्थं मिच्छत्तविराहणं तहा दुविहं । पावइ जम्हा तेणं एए उ पए विवजेजा ॥ ३॥” इति [स आज्ञाभं-12 है गमनवस्थां मिथ्यात्वं विराधनां तथा द्विविधां । प्राप्नोति. यस्मात्तत एतानि स्थानानि वर्जयेत् ॥३॥] "बीयपयमणप्पज्जे
[ अपवादोऽनात्मवशे इत्यर्थः > गेलन्नुवसग्गरोहगद्धाणे । संभमभयवासासु य खंतियमाईण निक्खमणे ॥ ४ ॥” इति,
COURSCACASSACR
Jain Education
a
l
For Personal & Private Use Only
V
w.jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
मानवासा५स्थाना
श्रीस्थाना- अनात्मीयत्वे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । संभ्रमे भये वर्षासु च क्षान्तिक (वृद्ध) प्रभृतीनां निष्क्रमणे द्वितीयपदं सूत्र- man] अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तः शोकेन, तत्प्रतिजागरकाः साधवो न विद्यन्ते ततो निर्ग्रन्धिकाः पुत्रादिकमिव
| उद्देशः२ वृत्तिः 181 सङ्गोपायन्तीति न ततोऽप्यसावाज्ञामतिकामति १, दृप्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो-देवाधिष्ठितः ३, उन्माद-दूनियान
प्राप्तो वातादिक्षोभात् ४, निर्ग्रन्थिकया कारणवशात्पुत्रादिः प्रत्राजितः, स च बालत्वादचेलो महानपि वा तथाविध- धी ॥३१५॥ वृद्धत्वादिनेति । अत्र चोत्सर्गापवादौ भाष्याभिहितावेवम्-'जे भिक्खू य सचेले ठाणनिसीयण तुयट्टणं वावि । चेएज
भिः सह सचेलाणं मज्झमि य आणमाईणि ॥१॥ इय संदंसणसंभासणेहिं भिन्नकहविरहजोगेहि ॥[दोषा भवन्तीति > तथा
स्थानादि सिज्जातरादिपासण वोच्छेय दुदिद्वधम्मत्ति ॥२॥' [यो भिक्षुः सचेलोऽपि स्थानं निषीदनं त्वग्वर्त्तनं वा चेतयेत्
सू० ४१७ सचेलानां साध्वीनां मध्ये तस्याज्ञादीनि ॥१॥ इह दर्शनसंभाषणैः भिन्नकथाभिर्विरहयोगैः । शय्यातरादिभिर्दर्शनं व्युइच्छेदः दुर्दृष्टधर्म इति (अवज्ञा) ॥२॥] तथा-"संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा । दिट्ठमदिट्ठवं
मे दिद्विपयारे भवे खोभो ॥ ३॥" [संवृतेऽपि दोषा एव किं पुनरेकतरस्मिन्नग्ने उभयस्मिन् वा । ममाद्रष्टव्यं दृष्टमिति दृष्टिप्रचारे भवेत् क्षोभः॥१॥] इत्युत्सर्गः-"बीयपदमणप्पजे गेलन्नुवसग्गरोहगद्धाणे । समणाणं असईए समणीपव्वाविए चेव ॥१॥” इति ।[द्वितीयं पदमनात्मवशे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । श्रमणानामसति श्रमणीप्रव्राजिते |चैव ॥१॥] धर्म नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुन-4॥३१५॥ राश्रवविशेषांश्च दण्डक्रियालक्षणानापरिज्ञासूत्रादाह
For Personal & Private Use Only
Page #55
--------------------------------------------------------------------------
________________
पंच आसवदारा पं० २०-मिच्छत्तं अविरती पमादे कसाया जोगा । पंच संवरदारा पं० २०-सम्मत्तं विरती अपमादो अकसातित्तमजोगित्तं । पंच दंडा पं० २०-अट्ठावंडे अणट्ठादंडे हिंसादंडे अकम्हा(स्मात् )दंडे दिट्ठीविप्परियासितादंडे (सू० ४१८) आरंभिया पंच किरिताओ पं० २०-आरंभिता १ परिग्गहिता २ मातावत्तिता ३ अपञ्चक्खाणकिरिया ४ मिच्छादसणवत्तिता ५, मिच्छदिट्टियाण नेरइयाणं पंच किरियाओ पं० २०-जाव मिच्छादसणवत्तिया, एवं सव्वेसिं निरन्तरं जाव मिच्छद्दिहिताणं वेमाणिताणं, नवरं विगलिंदिता मिच्छहिट्ठी ण भन्नंति, सेसं तहेव । पंच किरियातो पं० तं०-कातिता १ अहिगरिणता २ पातोसिया ३ पारितावणिया ४ पाणातिवातकिरिया ५, णेरइयाणं पंच एवं चेव निरन्तरं जाव वेमाणियाणं १ । पंच किरिताओ पं० २०-आरंभिता १ जाव मिच्छादसणवत्तिता ४, रइयाणं पंच किरिता, निरंतरं जाव वेमाणियाणं २ । पंच किरियातो पं० सं०-दिहिता १ पुहिता २ पाडोचिता ३ सामंतोबणिबाइया ४ साहत्थिता ५, एवं णेरइयाणं जाव वेमाणियाणं २४,३ । पंच किरियातो पं० २०
-णेसत्थिता १ आणवणिता २ बेयारणिया ३ अणाभोगवत्तिता ४ अणवकंखवत्तिता ५, एवं जाव वेमाणिया णं २४, ४। पंच किरियाओ पं० तं०-पेज्जवत्तिता १ दोसवत्तिया २ पओगकिरिया ३ समुदाणकिरिया ४ ईरियावहिया ५,
एवं मणुस्साणवि, सेसाणं नस्थि ५। (सू० ४१९) 'पंचे'त्यादि सुगम, नवरं आश्रवणं-जीवतडागे कर्मजलस्य सङ्गलनमाश्रवः, कर्मनिबन्धनमित्यर्थः, तस्य द्वाराणीच द्वाराणि-उपाया आश्रवद्वाराणीति । तथा संवरणं-जीवतडागे कर्मजलस्य निरोधनं संवरस्तस्य द्वाराणि-उपायाः सं
SARKASARAN
Jain Education irala
For Personal & Private Use Only
L
ainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३१६ ॥
Jain Education In
वरद्वाराणि - मिथ्यात्वादीनामाश्रवाणां क्रमेण विपर्ययाः सम्यक्त्वविरत्यप्रमादाकषायित्वायोगित्वलक्षणाः प्रथमाध्ययनवद्वाच्या इति । दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डः, तत्र त्रसानां स्थावराणां वा आत्मनः परस्य वोपकाराय हिंसाऽर्थदण्डः विपर्ययादनर्थदण्डः हिंसितवान् हिनस्ति हिंसिष्यत्ययमित्यभिसन्धेर्यः सर्पवैरिकादिवधः स हिंसादण्ड | इति 'अकस्माद्दंड' त्ति मगधदेशे गोपालबालाबलादिप्रसिद्धोऽकस्मादिति शब्दः स इह प्राकृतेऽपि तथैव प्रयुक्त इति तत्रान्यवधार्थं प्रहारे मुक्तेऽन्यस्य वधोऽकस्माद्दण्ड इति यो मित्रस्याप्यमित्रोऽयमितिबुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति । एते हि दण्डास्त्रयोदशानां क्रियास्थानानां मध्येऽधीता इति प्रसङ्गतः शेषाण्यष्टौ क्रियास्थानान्यभिधीयन्ते तत्र | मृषाक्रिया - आत्मज्ञात्याद्यर्थं यदलीकभाषणं १ तथा अदत्तादानक्रिया आत्माद्यर्थमदत्तग्रहणं २ तथा अध्यात्मक्रिया यत्केनापि कथञ्चनाप्यपरिभूतस्य दौर्मनस्यकरणं ३ तथा मानक्रिया यज्जात्यादिमदमत्तस्य परेषां हीलनादिकरणं ४ तथा अमित्रक्रिया यत् मातापितृस्वजनादीनामल्पेऽप्यपराधे तीत्रदण्डस्य दहनाङ्कनताडनादिकस्य करणं ५ तथा मायाक्रिया यच्छठतया मनोवाक्कायप्रवर्तनं ६ तथा लोभक्रिया यल्लोभाभिभूतस्य सावद्यारम्भपरिग्रहेषु महत्सु प्रवर्त्तनं ७ तथेर्यापथिकक्रिया यदुपशान्तमोहादेरे कविध कर्म्मबन्धनमिति ८, अत्र गाथा - " अट्ठा १ णट्ठा २ हिंसा ३ कम्हा ४ दिट्ठी य ५ मोस ६ दिने य ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ॥ १ ॥” इति [ अर्थोऽनर्थो हिंसाऽकस्माद् दृष्टिर्मृषाऽदत्तं च । अध्यात्मस्था मानः मित्रं माया लोभ इर्यापथिकी (इति क्रियाः) १२ ॥ १ ॥ ] नवरं 'विगलिंदिए "त्यादि एकद्वित्रिचतुरिन्द्रियेषु मिथ्यादृष्टिविशेषणं न वाच्यं तेषां सदैव सम्यक्त्वाभावेन व्यवच्छेद्याभावात्,
For Personal & Private Use Only
५ स्थाना०
उद्देशः २ आश्रवसं
वरदण्डाः
क्रियाः
सू०४१८४१९
॥ ३१६ ॥
Page #57
--------------------------------------------------------------------------
________________
सासादनस्य चाल्पत्वेनाविवक्षितत्वादिति । कायिकी-कायचेष्टा १ अधिकरणिकी-खगादिनिर्वर्तनी २ प्राद्वेषिकी-मत्सरजन्या ३ पारितापनिकी-दुःखोसादनरूपा ४ प्राणातिपातः प्रतीतः ५। 'दिहिया अश्वादिचित्रकर्मादिदर्शनार्थ गमनरूपा १ 'पुट्टिया' जीवादीन् रागादिना पृच्छतः स्पृशतो वा २ 'पाडुचिया' जीवादीन् प्रतीत्य या ३ 'सामंतोवणिवाइया' अश्वादिरथादिकं लोके श्लाघयति हृष्यतो अश्वादिपतेरिति ४ 'साहत्थिया' स्वहस्तगृहीतजीवादिना जीवं मारयतः ५। 'नेसत्थिया' यन्त्रादिना जीवाजीवान् निसृजतः १ 'आणवणिया' जीवाजीवानानाययतः २ 'वियारणिया' तानेव विदारयतः ३ 'अणाभोगवत्तिया' अनाभोगेन पात्राद्याददतो निक्षिपतो वा ४ 'अणवकखवत्तिया' इहपरलोकापायानपेक्षस्येति ५। 'पेजवत्तिया' रागप्रत्यया १ 'दोसवत्तिया द्वेषप्रत्यया २'प्रयोगक्रिया' कायादिव्यापाराः ३ 'समुदानक्रिया' कर्मोपादानं ४'ईरियावहिया' योगप्रत्ययो बन्धः ५। इदं च प्रेमादिक्रियापञ्चक सामान्यपदे, चतुर्विंशतिदण्डके तु मनुष्यपद एव सम्भवति, ईर्यापथक्रियाया उपशान्तमोहादित्रयस्यैव भावादित्याह'एव'मित्यादि, इहैकेन्द्रियादीनामविशेषेण क्रियोक्ता, सा च पूर्वभवापेक्षया सर्वापि सम्भवतीति भावनीयं, द्विस्थानके द्वित्वेन क्रियाप्रकरणमुक्तमिह तु पञ्चकत्वेन नारकादिचतुर्विंशतिदण्डकाश्रयेण चेति विशेषः, क्रियाणां च विस्तरव्याख्यानं द्विस्थानकप्रथमोद्देशकाद् वाच्यमिति । अनन्तरं कर्मणो बन्धनिबन्धनभूताः क्रिया उक्ताः, अधुना तस्यैव निर्जरोपायभूतां परिज्ञामाह
पंचविहा परिन्ना पं० २०-उवहिपरिना उवस्सयपरिन्ना कसायपरिन्ना जोगपरिन्ना भत्तपाणपरिन्ना (सू० ४२०) पं
dain Education
For Personal & Private Use Only
Aw.jainelibrary.org
Page #58
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
॥३१७॥
चविहे ववहारे पं० २०-आगमे सुते आणा धारणा जीते, जहा से तत्व आगमे सिता आगमेणं ववहारं पटुवैजा
५ स्थाना० णो से तत्थ आगमे सिया जहा से तत्थ सुते सिता सुतेणं ववहारं पट्टवेज्जा णो से तत्थ सुते सिता एवं जाव जहा से उद्देशः२ तत्थ जीए सिया जीतेणं ववहारं पठ्ठवेजा, इच्चेतेहिं पंचहिं ववहारं पठुवेज्जा आगमेणं जाव जीतेणं, जधा २ से तत्थ
परिज्ञाः आगमे जाव जीते तहा २ ववहारं पढ़वेज्जा, से किमाहु भंते ! आगमबलिया समणा निग्गंथा ?, इच्चेतं पंचविधं ववहार आगमाजता जता जहिं जहिं तया तता तहिं तहिं अणिस्सितोवस्सितं सम्मं ववहरमाणे समणे णिग्गंथे आणाते आराधते दिव्यवभवति (सू० ४२१)
हाराः 'पंचविहे'त्यादि, सुगम, नवरं परिज्ञानं परिज्ञा-वस्तुस्वरूपस्य ज्ञानं तत्पूर्वक प्रत्याख्यानं च, इयं च द्रव्यतो भाव-3|सू०४२०तश्च, तत्र द्रव्यतोऽनुपयुक्तस्य भावतस्तूपयुक्तस्येति, आह च-"भावपरिन्ना जाणण पच्चक्खाणं च भावेणं" इति, [ज्ञानंद ४२१ |भावेन प्रत्याख्यानं च भावपरिज्ञा ॥] तत्रोपधी-रजोहरणादिस्तस्यातिरिक्तस्याशुद्धस्य सर्वस्य वा परिज्ञा उपधिपरिज्ञा,* जा एवं शेषपदान्यपि, नवरमुपाश्रीयते-सेव्यते संयमात्मपालनायेत्युपाश्रयः॥ परिज्ञा च व्यवहारवतां भवतीति व्यवहारं 8 प्ररूपयन्नाह-पंचे'त्यादि, व्यवहरणं व्यवहारः, व्यवहारो-मुमुक्षुप्रवृत्तिनिवृत्तिरूपः, इह तु तन्निबन्धनत्वात् ज्ञानवि-16 शेषोऽपि व्यवहारः, तत्र आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः १ तथा शेषं श्रुतं-आचारप्रकल्पादिश्रुतं, नवादिपूर्वाणां श्रुतत्वेऽप्यतीन्द्रियार्थज्ञानहेतुत्वेन सातिशयत्वादागमव्य-8 |पदेशः केवलवदिति २ यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायाविचारालोचनमितरस्यापि तथैव
॥३१७
JainEducation
For Personal & Private Use Only
ainelibrary.org
Page #59
--------------------------------------------------------------------------
________________
शुद्धिदानं साऽऽज्ञा ३ गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते सा धारणा वैयावृत्त्यकरादेव गच्छोपग्रहकारिणो अशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति ४ तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमपेक्ष्य यत्प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्वानुवर्त्तितस्तज्जीतमिति, अत्र गाथा: - " आगमसुयववहारो मुणह जहा धीरपुरिसपन्नत्तो । पच्चक्खो य परोक्खो सोऽविअ दुविहो मुणेयव्वो ॥ १ ॥ पञ्चखोवि य दुविहो इंदियजो चेव नो य इंदियओ । इंदियपच्चक्खोविय पंचसु विसएसु नेयब्वो ॥ २ ॥ नोइंदियपञ्चक्खो ववहारो सो समासओ तिविहो । ओहिमणपज्जवे या केवलनाणे य पच्चक्खो ॥ ३ ॥ पञ्चवक्खागमसरिसो होइ परोक्खोवि आगमो जस्स । चंदमुहीव उ सोविहु आगमववहारवं होइ ॥ ४ ॥ पारोक्खं ववहारं आगमओ सुयहरा ववहरति । चोदसदसपुव्वधरा नवपुव्विग गंधहत्थी य ॥ ५ ॥ [ शृणुत यथा धीरपुरुषप्रज्ञप्तं आगमश्रुतव्यवहारं सोऽपि च द्विविधः प्रत्यक्षः परोक्षश्च ज्ञातव्यः ॥ १ ॥ प्रत्यक्षोऽपि च द्विविधः इंद्रियजश्चैव नोइंद्रियजश्चैव इंद्रियप्रत्यक्षोऽपि च पंचसु विषयेषु ज्ञातव्यः ॥ २ ॥ स नोइंद्रियप्रत्यक्षो व्यवहारः संक्षेपतस्त्रिविधः अवधिमनः पर्यवौ च केवलज्ञानं च प्रत्यक्षः ॥ ३ ॥ प्रत्यक्षागमसदृशो भवति परोक्षेऽप्यागमो यस्य चंद्रमुखीव सोऽपि आगमव्यवहारवानेव भवति ॥ ४ ॥ श्रुतधरा आगमतः परोक्षं व्यवहारं व्यवहरन्ति चतुर्दशदशपूर्वधरा नवपूर्वी गंधहस्ती च ॥ ५ ॥ ] ( एते गन्धहस्तिसमाः ) "जं जहमोल्लं रयणं तं जाणइ रयणवाणिओ निउणं । इय जाणइ पञ्चक्खी जो सुज्झइ जेण दिन्नेणं ॥ ६ ॥ कप्परस य निज्जुतिं
dain Educational
For Personal & Private Use Only
w.jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३१८ ॥
ववहारस्सेव परमनिउणस्स । जो अत्थओ वियाणइ सो ववहारी अणुन्नाओ ॥ ७ ॥ तं चेवऽणुसजंते [ अनुसरन् > ववहारविहिं पउंजड़ जहुत्तं । एसो सुयववहारो पन्नत्तो वीरागेहिं ॥ ८ ॥ अपरक्कमो तवस्सी गंतुं जो सोहिकारगसमीवे । न चएई आगंतुं सो सोहिकरोऽवि देसाओ ॥ ९ ॥ अह पट्टवेइ सीसं देसंतरगमणनट्टचेट्ठाओ । इच्छामऽज्जो ! काउं सोहिं तुब्भं सगासंमि ॥ १० ॥ सो ववहारविहिन्नू अणुसज्जित्ता सुअवएसेणं । सीसस्स देइ आणं तस्स इमं देह पच्छित्तं ॥ ११॥ [ गूढपदैरुपदिशतीति > ३ । जेणऽन्नयाइ दिट्ठ सोहीकरणं परस्स कीरंतं । तारिसयं चैव पुणो उप्पन्नं कारणं तस्स ॥ १२ ॥ सो तंमि चेव दव्वे खेत्ते काले य कारणे पुरिसे । तारिसयं चैव पुणो करिंतु आराहओ होइ ॥ १३ ॥ वेयावच्चकरो वा सीसो वा देसहिंडओ वावि । देसं अवधारेन्तो चउत्थओ होइ ववहारो ॥ १४ ॥ इति ४, बहुसो बहुस्सुएहिं जो वत्तो नो निवारिओ होइ । वत्तणुवत्तपमाणं ( वत्तो ) जीएण कथं हवइ एयं ॥ १५ ॥ [ यथा यावन्मूल्यं यद्रत्नं तन्निपुणो रत्नवणिग्जानाति एवं प्रत्यक्षवान् यो येन दत्तेन शुद्ध्यति तज्जानाति ॥ ६ ॥ कल्पस्य नियुक्तिं व्यवहारस्यैव च परमनिपुणस्य योऽर्थतो विजानाति स व्यवहारी अनुज्ञातः ॥ ७ ॥ तमेवानुसरन् यथोक्तं व्यवहारविधिं प्रयुक्ते एष श्रुतव्यवहारो वीतरागैः प्रज्ञप्तः ॥ ८ ॥ अपराक्रमस्तपस्वी गंतुं यः शोधिकारकसमीपे न शक्नोति आगंतुं यः शोधिकरोऽपि देशात् ॥ ९ ॥ अथ प्रस्थापयति शिष्यं देशान्तरगमननष्टचेष्टाः इच्छाम आर्य ! तव सकाशे शोधिं कर्त्तुं ॥ १० ॥ स व्यवहारविधिज्ञः श्रुतोपदेशमनुसृत्य शिष्यस्याज्ञां ददाति ( गूढपदैः ) तस्यैतत् प्रायश्चित्तं दद्याः ॥ ११ ॥ येन परस्य क्रियमाणं शोधिकरणमन्यदा दृष्टं पुनरपि तस्य कारणमुत्पन्नं तादृशं चैव ॥ १२ ॥ स तस्मिंश्चैव
For Personal & Private Use Only
५ स्थाना०
उद्देशः २ आगमादि
व्यवहाराः
सु० ४२१
॥ ३१८ ॥
Page #61
--------------------------------------------------------------------------
________________
द्रव्ये क्षेत्रे काले कारणे पुरुषे च तादृशीचैव पुनः कारयन्नाराधको भवति ॥ १३ ॥ वैयावृत्त्यकरो वा देशहिंडको वापि शिष्यः देशमवधारयन् चतुर्थको भवति व्यवहारः॥ १४ ॥ बहुश्रुतैर्बहुशो वृत्तो न निवारितश्च भवति वृत्तानुवृत्तप्रवृत्तः एतज्जीतेन कृतं भवति ॥ १५॥] तथा-'जं जस्स उ पच्छित्तं आयरिअपरंपराएँ अविरुद्धं । जोगा य बहुविहीया एसो खलु जीयकप्पो उ ॥१६॥” इति यद् यस्याचार्यपरम्परयाऽविरुद्धं प्रायश्चित्तं योगाश्च बहुविधिकाः एष खलु जीतकल्प | एव ॥१६॥] जीत-आचरितं इदं चास्य लक्षणं-"असढेण समाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं| बहुमणुमयमेयमायरियं ॥ १७ ॥” इति, [अशठेन समाचीर्ण यत्कुत्रचित्केनचिदसावा । अन्यैर्न निवारितं अनुमतं बहुगुणमेतदाचरितं ॥१॥] आगमादीनां व्यापारणे उत्सर्गापवादावाह-'यथेति यत्प्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्नुः स च उक्तलक्षणः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगम:-केवलादिः स्याद्-भवेत् तादृशेनेति शेषः आगमेन 'व्यवहारं' प्रायश्चित्तदानादिकं 'प्रस्थापयेत्' प्रवर्त्तयेत् , न शेषैः, आगमेऽपि पडिधे केवलेनावन्ध्यबोधत्वात् तस्य तदभावे च मनःपर्यायेणैवं | प्रधानतराभावे इतरेणेति, अथ 'नो' नैव 'सें तस्य स वा 'तत्र' व्यवहर्त्तव्यादावागमः स्यात् 'यथा' यत्प्रकारं तत्र | श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इच्चेएहिं' इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्रागमादि स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनं इति । एतैर्व्यवहतः प्रश्नद्वारेण फलमाह-'से किमे'त्यादि, अथ किं हे भदन्त!-भट्टारका आहुः-प्रतिपादयन्ति, के ?-आगमबलिका-उक्तज्ञानविशेषबलवन्तः श्रमणा नि
Jain Educa
For Personal & Private Use Only
Siainelibrary.org
Page #62
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ३१९ ॥
ग्रन्थाः केवलिप्रभृतयः 'इच्चेयं' ति इत्येतद्वक्ष्यमाणं, अथवा किं तदित्याह – 'इत्येवं' इति उक्तरूपं एतं - प्रत्यक्षं कं ? - पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं 'संमं ववहरमाणे ति सम्बध्यते व्यवहरन् - प्रवर्त्तयन्नित्यर्थः कथं ? - 'संमं' ति || सम्यक् तदेव कथमित्याह - 'यदा यदा' यस्मिन् यस्मिन्नवसरे 'यत्र यत्र' प्रयोजने क्षेत्रे वा यो यः उचितस्तमिति शेषः तदा तदा काले तस्मिंस्तस्मिन् प्रयोजनादौ कथंभूतमित्याह - 'अनिश्रितैः' सर्वाशंसारहितैरुपाश्रितः - अङ्गीकृतोऽनि| श्रितोपाश्रितस्तं अथवा निश्रितश्च-शिष्यत्वादिप्रतिपन्नः उपाश्रितश्च स एव वैयावृत्त्यकरत्वादिना प्रत्यासन्नतरस्तौ अथवा निश्चितं च रागः उपाश्रितं च द्वेषस्ते अथवा निश्रितं च- आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छककुलाद्य| पेक्षा ते न स्तो यत्र तत्तथेति क्रियाविशेषणं, सर्वथा पक्षपातवर्जितत्वेन यथावदित्यर्थः, इह पूज्यव्याख्या - " रागो उ होइ निस्सा उबस्सिओ दोससंजुत्तो ॥ १ ॥ अहब ण आहाराई दाही मज्झं तु एस निस्सा उ । सीसो पडिच्छओ वा | होइ उवस्सा कुलाईया ॥ १ ॥” इति [ रागस्तु भवति निश्चा द्वेषसंयुक्त उपाश्रितः । अथवा आहारादि मह्यं न दास्यति एष मिश्रा तु १ शिष्यः प्रतीच्छको वा भविष्यत्युपश्रा कुलादिका ] | आज्ञाया- जिनोपदेशस्याराधको भवतीति हन्त आहुरेवेति गुरुवचनं गम्यमिति । श्रमणप्रस्तावात् तद्व्यतिकरमेव सूत्रद्वयेनाह -
संजतमणुस्साणं मुत्ताणं पंच जागरा पं० वं० सहा जाब फासा, संजतमणुस्साणं जागराणं पंच सुत्ता पं० [सं० सहा जब फासा । असंजयमपुस्साणं सुत्ताणं वा जागराणं वा पंच जामरा पं० वं०- सदा जान फासा ( सू० ४२२ ) पंचहिं ठाणेहिं जीवा रतं आदिज्जंति, तं० पाणातिवातेणं जाव परिम्गणं । पंचहि ठाणेहिं जीवा रतं वमंति, तं०
Jain Educationonal
For Personal & Private Use Only
५ स्थाना०
उद्देशः २
व्यवहाराः
सुप्तजाग
राः रज
आदाने
सू० ४२१
४२२४२३
॥ ३१९ ॥
jainelibrary.org
Page #63
--------------------------------------------------------------------------
________________
पाणातिवातवेरमणेणं जाव परिग्गहवेरमणणं (सू०४२३) पंचमासियं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पति पंच दत्तीओ भोयणस्स पडिगाहेत्तते पंच पाणगस्स (सू० ४२४ ) पंचविधे उवघाते पं० तं०-उग्गमोवघाते उप्पायणोवघाते एसणोवघाते परिकम्मोवघाते परिहरणोवघाते । पंचविहा विसोही पं० तं०-उग्गमविसोही उप्पायणविसो.धी एसणाविसोही परिकम्मविसोही परिहरणविसोधी (सू० ४२५) व्यक्तं, नवरं 'संजये'त्यादि 'संयतमनुष्याणां साधूनां 'सुप्तानां निद्रावतां जाग्रतीति जागरा:-असुप्ता जागरा इव जागराः, इयमत्र भावना-शब्दादयो हि सुप्तानां संयतानां जाग्रद्वह्निवदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं भवन्तीत्यर्थः। द्वितीयसूत्रभावना तु जागराणां शब्दादयः सुप्ता इव सुप्ताः भस्मच्छन्नाग्निवत् प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं न भवन्तीत्यर्थः। संयतविपरीता ह्यसंयता इति तानधिकृत्याह-'असंजए'त्यादि व्यक्तं, नवरमसंयतानां प्रमादितया अवस्थाद्वयेऽपि कर्मवन्धकारणतया अप्रतिहतशक्तित्वाच्छन्दादयो जागरा इव जागरा भवन्तीति भावना । संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगम, नवरं 'जीव'त्ति असंयतजीवाः 'रयति जीवस्वरूपोपरञ्जनाद्रज इव रजः-कर्म 'आइयंति'त्ति आददति गृह्णन्ति बनन्तीत्यर्थः, 'जीव'त्ति संयतजीवाः 'वमंति'त्ति त्यजन्ति क्षपयन्तीत्यर्थः । संयताधिकारादेवापरं सूत्रद्वयं 'पंचमासिए'त्यादि व्यक्तं, नवरं उपघात:-अशुद्धता, उद्गमोपघातः उद्गम
१ खाभाविकाः शब्दादयः सुप्तदशायां खतन्त्रतया प्रवर्तन्ते जामतां तु यतनयेति शब्दादीनां सुप्ते जाग्रदितरते अथवा खप्नजाग्रत्ते अवबोधानबोधी.
स्था०५४
Jan Educon
For Personal & Private Use Only
vainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
4
-15
श्रीस्थाना- गसूत्रवृत्तिः
॥३२०॥
दोषैराधाकर्मादिभिः षोडशप्रकारभक्तपानोपकरणालयानामशुद्धता, एवं सर्वत्र, नवरं उत्पादनया-उत्पादनादोषैः पो- डशभिः धाच्यादिभिः एषणया-तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म-वस्त्रपात्रादेः छेदनसीवनादि तेन तस्योपघातः-अकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघातो यथा-"तिण्हुवरि फालियाणं वत्थं जो फालियं तु संसीवे । पंचण्हं एगतरं [अर्णिकाद्यन्यतरत् > सो पावइ आणमाईणि ॥१॥[यस्तिसृणां थिग्गलिकानां उपरि थिग्गलिकां वस्त्रे संसीव्येत् पंचविधानामेकतरस्मिन् स प्राप्नोत्याज्ञादीनि ॥१॥] तथा पात्रस्य "अवलक्खणेगबंधे दुगतिगअइरेगबंधणं वावि । जो पायं परियट्टइ [परिभुते> परं दिवड्डाओ मासाओ॥१॥” [अपलक्षणमेकबंधं द्वित्रिविशेषबन्धनं वापि । य एतत् पात्रं परिभुते सार्धात् मासासरतः॥१॥] स आज्ञादीनामोतीति, तथा वसतेः “दूमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ता य । सित्ता संमहाविय विसोहिकोडिं गया वसही ॥१॥” इति [दूमिता धवलिता वासितोद्योतिता बलिकृताऽव्यक्ता च सिक्ता संमृष्टापि च वसतिर्विशोधिकोटिं गता ॥१॥] [दूमिता धवलिता बलिकृता कूरादिना अव्यक्ता छगणादिना लिप्ता संमृष्टा सम्मार्जितेत्यर्थः>, तथा परिहरणा-आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, "जग्गण अप्पडिबज्झण जइवि चिरेणं न उवहमे" [जागरणमप्रतिबन्धः (स्तस्तदा) यद्यपि चिरेणागच्छति गच्छे न तथाप्युपहन्यात् ॥] इति वचनाद्, अस्य चायमर्थः-एकाकी गच्छभ्रष्टो यदि जागर्ति दुग्धादिषु च न प्रतिबद्ध्यते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति, वसतेरपि मासचतुर्मासयोरुपरि कालातिक्रान्तेति तथा मासद्वयं
५ स्थाना० | उद्देशः२ पञ्चमासिकी प्रतिमा उपघातविशुद्धो सू०४२४. ४२५
355555
॥३२॥
Jain Education Mein
For Personal & Private Use Only
Page #65
--------------------------------------------------------------------------
________________
चतुर्मासदयं चावर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेति च तदोषाभिधानात् , उक्तं च-"उउवासा समईता कालातीता उ सा भवे सेजा। सा चेव उवट्ठाणा दुगुणा दुगुणं अवजित्ता ॥१॥” इति [ऋतुवर्षयोर्मासचतुर्मास्योरग्रतः कालातीता भवेच्छय्या। सा चैवोपस्थाना द्विगुणं २ अवर्जयित्वा ॥१॥] तथा भक्तस्यापि पारिष्ठापनिकाकारं प्रत्यकल्प्यता, तदुक्तम्-"विहिगहियं विहिभुत्तं अइरेग भत्तपाण भोत्तव्वं । विहिगहिए विहिभुत्ते एत्थ य चउरो भवे भंगा ॥१॥ अहवाविय विहिगहियं विहिभुत्तं तं गुरूहऽणुन्नायं । सेसा नाणुन्नाया गहणे दिन्ने च निजुहणं ॥२॥"[विधिगृहीतं विधिभुक्तमतिरेक भक्तपानं भोक्तव्यं विधिगृहीते विधिभुक्ते अत्र च भवेयुः चत्वारो भंगाः॥१॥ अथवा विधिगृहीतं विधिभुक्तं तद्गुरुभिरनुज्ञातं शेषा नानुज्ञाता गृहीते दत्ते वा नि!हणा (त्यागः)॥२॥] उद्गमादिभिरेव भक्तानां कल्प्यताः-विशुद्धय इति। | उपघातविशुद्धिवृत्तयश्च जीवा निर्द्धर्मधार्मिकत्वाभ्यां बोधेरलाभलाभस्थानेषु प्रवर्त्तन्त इति तत्प्रतिपादनाय सूत्रद्वयम्
पंचहिं ठाणेहिं जीवा दुल्लभबोधियत्ताए कम्मं पकरेंति, तं०-अरहताणं अवन्नं बदमाणे . १ अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २ आयरियउवज्झायाण अवन्नं वदमाणे ३ चाउवन्नस्स संघस्स अवन्नं वयमाणे ४ विवक्तवबंभचेराणं देवाणं अवन्नं वदमाणे ५ । पंचहिं ठाणेहिं जीवा सुलभबोधियत्ताए कम्मं पगरेंति, तं०-अरहंताणं वन्नं वदमाणे जाव विवकतवबंभचेराणं देवाणं वन्नं वदमाणे (सू०४२६) 'पंचही'त्यादि सुगम, नवरं दुर्लभा बोधिः-जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभबोधिकतया तस्यै वा & कर्म-मोहनीयादि प्रकुर्वन्ति-बध्नन्ति, अर्हतामवर्ण-अश्लाघां वदन् , यथा-"नत्थी अरहंतत्ती जाणं वा कीस भुंजए
Jain Ede
For Personal & Private Use Only
anbrary.org
Page #66
--------------------------------------------------------------------------
________________
श्रीस्थाना- गसूत्रवृत्तिः
५ स्थाना० उद्देशः २
अहंदव
॥३२१॥
CREASEANINGASCARSA
भोए? । पाहुडियं तुवजीवइ[समवसरणादिरूपां > एमाइ जिणाण उ अवन्नो ॥१॥"[नास्त्यर्हन् जानानो वा कथं है भोगान् भुनक्ति? प्राभृतिका वोपजीवति इत्यादितु जिनानामवर्णः॥१॥] न च ते नाभूवन तत्प्रणीतप्रवचनोपलब्धेः, |नापि भोगानुभवनादिर्दोषः, अवश्यवेद्यसातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वात् तस्य, तथा वीतरागत्वेन समवसरणादिषु प्रतिबन्धाभावादिति, तथा अर्हत्प्रज्ञप्तस्य धर्मस्य-श्रुतचारित्ररूपस्य प्राकृतभाषानिबद्धमेतत् तथा किं चारित्रेण दानमेव श्रेय इत्यादिकमवर्ण वदन् , उत्तरं चात्र प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात् , तथा चारित्रमेव श्रेयो, निर्वाणस्यानन्तरहेतुत्वादिति, आचार्योपाध्यायानामवर्ण वदन् यथा बालोऽयमित्यादि, न च बालत्वादिर्दोषो बुद्ध्यादिभिर्वृद्धत्वादिति, तथा चत्वारो वर्णाः-प्रकारा श्रमणादयो यस्मिन् स तथा स एव स्वार्थिकाण्विधानाच्चातुवर्णस्तस्य सङ्घस्यावर्ण वदन् , यथा-कोऽयं सङ्घो? यः समवायबलेन पशुसङ्घ इवामार्गमपि मार्गीकरोतीति, न चैतत्साधु, ज्ञानादिगुणसमुदायात्मकत्वात् तस्य, तेन च मार्गस्यैव भार्गीकरणादिति, तथा विपक्कं |-सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः तपश्च ब्रह्मचर्य च भवान्तरे येषां विपक्कं वा-उदयागतं तपोब्रह्मचर्य तद्धेतुक देवायुष्कादि कर्म येषां ते तथा तेषामवर्ण वदन्, न सन्त्येव देवाः, कदाचनाप्यनुपलभ्यमानत्वात् , किं वा तैर्विटैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेषेरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगिभिश्चेत्यादिकं ?, इहोत्तरं-सन्ति देवाः, तत्कृतानुग्रहोपघातादिदर्शनात्, कामासक्तता च मोहसातकर्मोदयादित्यादि, अभिहितं च-"एत्थ पसिद्धी
१ज्ञानादिहेतोरेवाचरणायां समुपादानात्. २ पूर्वपुरुषाणां तथाविधकारणाभावात् तथाविधाचरणाभावात् अमार्गत्वं तथा च्वावपि व्युत्पत्तौ विरोधो न.
र्णादिना दुर्लभसुलभबोधिता सू०४२६
॥३२१॥
Education interne
For Personal & Private Use Only
Page #67
--------------------------------------------------------------------------
________________
मोहणीय सायवेयणिय कम्मउदयाओ । कामपसत्ता विरई कम्मोदयओ चिय न तेसिं ॥ १ ॥ अणिमिस देवसहावा निच्चेट्ठाऽणुत्तरा उ कयकिच्चा । कालणुभावा तित्थुन्नईपि अन्नत्थ कुब्वंति ॥ २ ॥” [ अत्र समाधानं मोहनीयसात वेदनीयकर्मणोरुदयात् कामप्रसक्ता इति तेषां कर्मोदयतो विरतिरपि न ॥ १ ॥ देवस्वभावादनिमेषाः निश्चेष्टा अनुत्तरास्तु कृतकृत्याः । कालानुभावा तीर्थोन्नतिमप्यन्यत्र कुर्वन्ति ॥ २ ॥] तथा अर्हतां वर्णवादो यथा - " जियरागदोसमोहा सब्वन्नू तियसनाहकयपूया । अच्चंतसच्चवयणा सिवगइगमणा जयंति जिणा ॥ १ ॥” इति [ जितरागद्वेषमोहाः सर्वज्ञाः त्रिदशनाथकृतपूजाः । अत्यंतसत्यवचनाः शिवगतिगामिनो जयंति जिनाः ॥ १ ॥ ] अर्हमणीतधर्म्मवर्णो यथा - "वत्थु - पयासणसूरो अइसयरयणाण सायरो जयइ । सब्वजयजीवबंधुरबंधू दुविहोऽवि जिणधम्मो ॥ १ ॥” [ वस्तुप्रकाशनसूर्यः अतिशयरत्नानां सागरो जयति । सर्वजगज्जीवस्नेहल बंधुर्द्विविधोऽपि जिनधर्म्मः ॥ १ ॥ ] आचार्यवर्णवादो यथा"तेसिं नमो तेसिं नमो भावेण पुणोवि तेसि चैव नमो । अणुवकयपरहियरया जे नाणं देति भव्वाणं ॥ १ ॥” [ तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्य एव नमः अनुपकृतपरहितरता ये ज्ञानं ददति भव्येभ्यः ॥ १ ॥ ] चतुर्वर्णश्रमणसङ्घवर्णो यथा - " एयंमि पूइयंमि नत्थि तयं जं न पूइयं होइ । भुवणेवि पूअणिजो न गुणी संघाओ जं अन्नो ॥ १ ॥” [ एतस्मिन् पूजिते नास्ति तद्यत्पूजितं न भवति यद्भुवनेऽपि संघादन्यो गुणी न पूजनीयः ॥ १ ॥ " ] देववर्णवादो यथा - " देवाण अहो सीलं विसयविसमोहियावि जिणभवणे । अच्छरसाहिंपि समं हासाई जेण न करिति ॥ १ ॥ "
For Personal & Private Use Only
Page #68
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ३२२ ॥
इति । [ देवानामहो शीलं विषयविषमोहिता अपि जिनभवने । अप्सरोभिरपि समं येन हास्यादि न कुर्वति ॥ १॥] संयतासंयतव्यतिकरमेव पंचपडिसंलीणेत्यादिना आरोपणसूत्रपर्यन्तेन ग्रन्थेनाह
पंच पडिसंलीणा पं० तं ० सोइंदियपडिसंलीणे जाव फासिंदियपडिसंलीणे । पंच अप्पडिसंलीणा पं० तं० सोर्तिदियअप्पडिसंलीणे जाव फासिंदियअप्पडिसंलीणे । पंचविधे संवरे पं० तं० – सोतिंदियसंवरे जाव फासिंदियसंवरे, पंचविहे असंवरे पं० तं०—सोइंदियअसंवरे जाव फासिंदियअसंवरे । ( सू० ४२७) पंचविधे संजमे पं० तं० – सामातितसंजमे छेदोवट्ठावणियसंजमे परिहारविसुद्धितसंजमे सुहुमसंपरागसंजमे अहक्खायचरित्तसंजमे (सू० ४२८) एगिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं० – पुढविकातियसंजमे जाव वणस्सतिकातितसंजमे । एगिंदिया णं जीवा समारभमाणस्स पंचविहे असंजमे कज्जति, तं० – पुढविकातितअसंजमे जाव वणस्सतिकातितअसंजमे । ( सू० ४२९ ) पंचिंदिया णं जीवा असमारभमाणस्स पंचविधे संजमे कज्जति, तं० – सोतिंदितसंजमे जाव फासिंदियसंजमे, पंचिंदिया णं जीवा समारंभमाणस्स पंचविधे असंजमे कज्जति, तं० – सोतिंदियअसंजमे जाव फासिंदियअसंजमे, सव्वपाणभूयजीवसत्ता णं असमारभमाणस्स पंचविधे संजमे कज्जति, तं० एगिंदितसंजमे जाव पंचिंदियसंजमे । सव्वपाणभूतजीवसत्ता णं समारंभमाणस्स पंचविधे असंजमे कज्जति, तं० एगिदितअसंजमे जाव पंचिंदियअसंजमे ( सू० ४३० ) पंचविधा तणवणस्सतिकातिता पं० तं० अग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा ( सू० ४३१ )
For Personal & Private Use Only
५ स्थाना०
उद्देशः २ प्रतिसंलीनसंवरेत
राः सामा
यिकाद्याः
एकेन्द्रियसंयमेतरौ
पञ्चेन्द्रि यसंयमेत
रौ तृणव
नस्पतिः
सू०४२७
४३१
॥ ३२२ ॥
Page #69
--------------------------------------------------------------------------
________________
गतार्थश्चार्य, नवरं श्रोत्रेन्द्रियादिक्रमो यथाप्राधान्यात्, प्राधान्यं च क्षयोपशमबहुत्वकृतं । तथा प्रतिसंलीनेतरसूत्रयोः पुरुषो धम्मी उक्तः, संवरेतरसूत्रयोस्तु धर्म एवेति । तथा संयमनं संयमः पापोपरम इत्यर्थः, तत्र, समो-रागादिरहितस्तस्य अयो-गमनं प्रवृत्तिरित्यर्थः समायः समाय एव समाये भवं समायेन निवृत्तं समायस्य वि-12
कारोऽशो वा समायो वा प्रयोजनमस्येति सामायिकं, उक्तं च-"रागद्दोसविरहिओ समोत्ति अयणं अउत्ति गमणंति । द समगमणंति समाओ स एव सामाइयं नाम ॥१॥ अहवा भवं समाए निव्वत्तं तेण तंमयं वावि । जं तप्पओयणं वा
तेण व सामाइयं नेयं ॥ २॥" इति, [रागद्वेषविरहितः सम इति अयनमय इति गमनमिति समगमनमिति समायः स | एव सामायिक नाम ॥२॥ अथवा समाये भवं तेन निवृत्तं तन्मयं वापि यत्तत्प्रयोजनं वा तेन वा सामायिक ज्ञेयं ॥२॥ml अथवा समानि-ज्ञानादीनि तेषु तैर्वा अयनमयः समायः स एव सामायिकमिति, अवादि च-“अहवा समाइ सम्मत्तनाणचरणाइ तेसु तेहिं वा । अयणं अओ समाओ स एव सामाइयं नामा ॥१॥” इति, [अथवा समानि सम्यक्त्वज्ञानचरणानि तेषु तैर्वाऽयनं अयः समायः स एव सामायिकं नाम ॥१॥] अथवा समस्य-रागादिरहितस्याऽऽयो-गुणानां लाभः समानां वा-ज्ञानादीनामायः समायः स एव सामायिकं, अभाणि च-अहवा समस्स आओ गुणाण लाभोत्ति जो समाओ सो। अहवा समाणमाओणेओ सामाइयं नाम ॥१॥" इति, [अथवा समस्यायस्तु गुणानां लाभ इति यः स समायः अथवा समानामायो ज्ञेयः सामायिकं नाम ॥१॥] अथवा साम्नि-मैत्र्यां साम्ना वा अयस्तस्य
१ श्रोत्रस्य शब्दवर्गणापुद्गलानां चतुःस्पर्शानां ग्रहणसामोपेतत्वात् शेषाणि सर्वाणि त्वष्टस्पर्शग्राहीणि तेषु तु चक्षुरादिक्रमेण प्राधान्य
ॐॐॐॐॐ554
an Education
mana
For Personal & Private Use Only
anelibrary.org
Page #70
--------------------------------------------------------------------------
________________
आस्थानाङ्गसूत्र
वृत्तिः
॥ ३२३ ॥
Jain Education I
वा आयः सामायः स एव सामायिकं, अभ्यधायि च - " अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ | अहवा सामस्साओ लाभो सामाइयं नाम ॥ १ ॥” इति [ अथवा साम मैत्री तत्रायस्तेन वाड्य इति सामायः अथवा साम्न आयो लाभः सामायिकं नाम ॥ १ ॥ ] सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशिष्यमाणमर्थतः शब्दतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा - इत्वरकालिकं यावज्जीविकं च तत्रेत्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकर तीर्थेष्वनारोपितव्रतस्य यावज्जीविकं तु मध्यमविदेहतीर्थकर तीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत्संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथाः - " सव्वमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं । | अविसेसियमादिमयं ठियमिह सामन्नसन्नाए ॥ १ ॥ सावज्जजोगविरइति तत्थ सामाइयं दुहा तं च । इत्तरमावकतिय पढमं पढमंतिमजिणाणं ॥ २ ॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥३॥” इति [सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्विभिन्नं अविशेषितमादिमं स्थितं चैतदिह सामान्यसंज्ञया ॥ १ ॥ सावद्ययोगविरतिरिति तत्र सामायिकं द्विधा तच्च इत्वरं यावत्कथिकमिति च प्रथमं प्रथमान्तिमजिनयोः ॥ २ ॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालीनं । शेषाणां यावत्कथिकं तीर्थेषु विदेहगानां च ॥ ३ ॥ ] तथा छेदश्च पूर्वपर्यायस्योपस्थापनं च व्रतेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं ते वा विद्येते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते - आरोप्यते यन्महात्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयं तदपि द्विधा - अनतिचारं साति
For Personal & Private Use Only
५ स्थाना० उद्देशः २ सामायि
काद्याः
सू० ४३१
॥ ३२३ ॥
ainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
चारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिपत्तौ, सातिचार तु यन्मूलप्रायश्चित्तप्राप्तस्येति, इहापि गाथे-"परियायस्स उ छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारेतरं दुविहं ॥१॥ सेहस्स निरइयारं तित्थंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥२॥"* पर्यायस्य छेदः यत्रोपस्थापनं च व्रतेषु छेदोपस्थापनमिह तदनतिचारतरत्वाभ्यां द्विविधं ॥१॥ शिष्यस्य निरतिचारं तीर्थान्तरसंक्रमे वा तद्भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥१॥] (प्रथमपश्चिमतीर्थयोरित्यर्थः>, तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत्सरिहारविशुद्धं तदेव परिहारविशु|द्धिक, परिहारेण वा विशुद्धियस्मिंस्तत्सरिहारविशुद्धिकं, तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकानां च तदासेवकानां यत्तनिर्विशमानकं, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानां तन्निर्विष्टकायिकमिति, इहापि गाथे—“परिहारेण विसुद्धं सुद्धो य तवो जहिं विसेसेणं । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥१॥ तं दुविकप्पं निविस्समाणनिविट्ठकाइयवसेणं । परिहारियाणुपरिहारियाण कप्पट्टियस्सऽविय ॥२॥” इति, [परिहारेण विशुद्धं यत्र विशेषेण शुद्धं च तपः। तत्परिहारविशुद्धं परिहारविशुद्धिकं नाम ॥१॥ तद् द्विविकल्पं निर्विशमाननिर्विष्टकायिकवशात् परिहारिकानुपरिहारिकाणां कल्पस्थितस्यापि च ॥२॥] इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः-ग्रीष्मे जघन्यादीनि चतुर्थषष्ठाप्टमादीनि शिशिरे तु षष्ठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पा
यत्र विशेषणवासमाणनिविद्वकाइयवसणी तो जहिं विसेसेणं । तं पारातचारित्रकायानां तनिष्ट
For Personal & Private Use Only
Page #72
--------------------------------------------------------------------------
________________
श्रीस्थाना
रणके चायाम, इतरेषा सर्वेषामायाममेव, एवमेते चत्वारः षण्मासान् पुनरन्ये चत्वारः षडेव पुनर्वाचनाचार्यः पडितिस्थाना० नसूत्र
& सर्व एवायमष्टादशमासिकः कल्प इति । तथा सूक्ष्मा-लोभकिट्टिकारूपाः सम्पराया:-कषाया यत्र तत्सूक्ष्मसम्परायं, | उद्देशः२ वृत्तिः तदपि द्विधा-विशुद्ध्यमानकं सङ्क्तिश्यमानकं च, तत्राद्यं क्षपकोपशमश्रेणिद्वयं समारोहतः, सङ्क्तिश्यमानकं तूपशमश्रे- | सामायिणितः प्रच्यवमानस्येति, तत्रोक्तम्-"कोधाइ संपराओ तेण जओ संपरीई संसारं । तं सुहुमसंपरायं सुहुमो जत्थाव
काद्याः ॥३२४॥ सेसो से ॥१॥ सेटिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥२॥" सू०४३१
इति [क्रोधादिः संपरायो यतस्तेन संसारं संपरैति यत्र स सूक्ष्मोऽवशिष्टः तत्सूक्ष्मसंपरायं ॥१॥श्रेणिं विलगतस्तद्विशुद्ध्यमानं ततश्चयवमानस्य तथा संक्लिश्यमानं परिणामवशेन विज्ञेयं ॥२॥] अथशब्दो यथार्थः, यथैवाकषायतयेत्यर्थः, आख्यातं-अभिहितं अथाख्यातं तदेव संयमोऽथाख्यातसंयमः, अयं च छद्मस्थस्योपशान्तमोहस्य क्षीणमोहस्य च स्यात् केवलिनः सयोगस्यायोगस्य च स्यादिति, इहाभ्यधायि-"अहसदो जाहत्थो आडनेऽभिविहीऍ कहियमक्खायं । चरणमकसायमुदियं तमहक्खायं अहक्खायं ॥१॥ तं दुविगप्पं छउमत्थकेवलिविहाणओ पुणेकेक । खयसमजसजोगाजोगि केवलिविहाणओ दुविहं ॥२॥” इति [अथशब्दो याथार्थ्ये आङभिविधौ कथितं आख्यातं चरणमकषायमुदितं तद्यथाख्यातं अथाख्यातं ॥१॥ तद् द्विविकल्पं छद्मस्थकेवलिविधानतः पुनरेकैकं क्षयशमजसयोग्ययोगिकेवलिविधानाद् द्विविधम् ॥२॥] 'एगिंदिया णं जीव'त्ति एकेन्द्रियान् णमित्यलङ्कारे जीवान् असमारभमाणस्य-संघट्टा
॥३२४॥ दीनामविषयीकुर्वतः सप्तदशप्रकारस्य संयमस्य मध्ये पञ्चविधः संयमो-व्युपरमोऽनाश्रवः 'क्रियते' भवति, तद्यथा
For Personal & Private Use Only
Page #73
--------------------------------------------------------------------------
________________
पृथिवीकायिकेषु संयमः-सट्टाधुपरमः पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रवद् विपययेण व्याख्येयमिति । 'पंचेंदियाण'मित्यादि, इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वं, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः, असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । 'सव्वपाणे'त्यादि, पूर्वमेकेन्द्रियपश्चेन्द्रियजीवाश्रयेण संय|मासंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां चायं विशेषः-"प्राणा द्वित्रिचतुःप्रोक्ता, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥” इति, इह सप्तदशप्रकारसंयमस्याद्या नव भेदाः सङ्गहीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति एतद्व्यत्ययेनासंयमसूत्रं । 'तणवणस्सइत्ति तृणवनस्पतयो-बादरा वनस्पतयोऽग्रबीजादयः क्रमेण कोरण्टका उत्सलकन्दा वंशाः शल्लक्यो वटा एवमादयो, व्याख्यातं चैतनागिति।।
पंचविधे आयारे पं० २०–णाणायारे दसणायारे चरित्तायारे तवायारे वीरियायारे (सू० ४३२) पंचविधे आयारपकप्पे पं० २०-मासिते उग्घातिते मासिए अणुग्घाइए चउमासिए उग्घाइए चाउम्मासिए अणुग्घातीते आरोवणा । आरोवणा पंचविहा पं० २०-पट्टविया ठविया कसिणा अकसिणा हाडहडा (सू० ४३३) १ पुढविदगअगणिमारुय वगस्सइथितिचउपणिदिअज्जीवा । पेहुप्पेहपमजण परिवणमणोवईकाए ॥ १॥ इत्यत्रैकभेदत्वात् पश्चेन्द्रियसंयमस्य. २ विकलेन्द्रियत्रिकपञ्चेन्द्रियैः सह नव भेदा पृथ्व्यायेकेन्द्रियादिसंयमानां.
Jain Education
For Personal & Private Use Only
Hijainelibrary.org
Page #74
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
।। ३२५ ।।
आचरणमाचारो - ज्ञानादिविषयाऽऽ सेवेत्यर्थः ज्ञानाचारः - कालादिरष्टधा दर्शनं - सम्यक्त्वं तदाचारो - निःशङ्कितादिरष्टधैव चारित्राचारः - समितिगुप्तिभेदोऽष्टधा तपआचारोऽनशनादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेष्वेवेति । आचारस्य - प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्पः - निशीथाध्ययनं स च पञ्चविधः-पश्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते १ केषुचिच्च गुरुमासापत्तिः २ एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ssरोपणाश्चेति ५, तत्र मासेन निष्पन्नं मासिकं तपः, तच्च उद्घातो - भागपातो यत्रास्ति तदुद्धातिकं लध्वित्यर्थः, यत उक्तम् — “अद्वेण छिन्नसेसं पुत्रद्वेण तु संजुयं काउं । देज्जाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥ १ ॥” इति एतद्भावना मासिकतपोऽधिकृत्योपदश्यते-मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य - पञ्चविंशतिकस्यार्द्धेन - सार्धद्वादशकेन संयुतं कृतं सार्द्धासप्तविंशतिर्भवतीति । आरोपणा तु चडावणत्ति भणियं होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेवानिष्पन्न| मेव मासलघुमासगुरुप्रभृतिकं दीयते यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति । 'आरोवणे 'ति आरोपणोकस्वरूपा, तत्र 'पट्ठविय'त्ति बहुष्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति- वोढुमारभते तदपेक्षयाऽसौ प्रस्थापितेत्युक्ता १, 'ठविय'त्ति यत्प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतं न वाहयितुमारब्ध इत्यर्थः, आचार्यादिवैयावृत्त्यकरणार्थं, तद्धि वहन्न शक्नोति वैयावृत्त्यं कर्त्तु, वैयावृत्त्यसमाप्तौ तु तत्करिष्यतीति स्थापितोच्यत इति २, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोपस्त्वयं-इह तीर्थे षण्मासान्तमेव तपस्ततः पण्णां मासानामुपरि यान् मा
Jain Education!!
For Personal & Private Use Only
५ स्थाना० उद्देशः २
आचाराः
उद्धातिकाद्यारोपणाः
सू० ४३२
४३३
॥ ३२५ ॥
ainelibrary.org
Page #75
--------------------------------------------------------------------------
________________
सानापन्नोऽपराधी तेषां क्षपणं-अनारोपणं प्रस्थे चतुःसेतिकाऽतिरिक्तधान्यस्येव झाटनमित्यर्थः, झोषाभावेन सा परिपू-18 ऐति कृत्स्नेत्युच्यत इति भावः ३, अकृत्स्ना तु यस्यां षण्मासाधिकं झोष्यते, तस्या हि तदतिरिक्तझाटनेनापरिपूर्णत्वादिति ४, 'हाडहडे ति यत् लघुगुरुमासादिकमापन्नस्तत् सद्य एव यस्यां दीयते सा हाडहडोक्तेति ५। एतत्स्वरूपं च विशेषतो निशीथविंशतितमोद्देशकादवगन्तव्यमिति । अयं च संयतासंयतगतवस्तुविशेषाणां व्यतिकरो मनुष्यक्षेत्र एव भवतीति मनुष्यक्षेत्रवर्तिनो वस्तुविशेषान् 'जंबुद्दीवे'त्यादिना 'उसुयारा नत्थि'त्ति पर्यवसानेन ग्रन्थेनाह
जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरथिमे णं सीयाए महानईए उत्तरेणं पंच वक्खारपव्वता पं० २०-मालवंते चित्तकडे पम्हकडे णलिणकुडे एगसेले १ जंबूमंदरस्स पुरओ सीताए महानदीए दाहिणेणं पंच वक्खारपव्वता पं० तं०तिकडे वेसमणकूडे अंजणे मायंजणे सोमणसे २ जंबूमंदरस्स पञ्चत्थिमेणं सीओताते महाणदीए दाहिणेणं पंच वक्खारपव्वता पं० ०-विजुप्पभे अंकावती पम्हावती आसीविसे सुहावहे ३ जंबूमंदरपञ्चत्थिमेणं सीतोताते महानदीते उत्तरेणं पंच वक्खारपव्वता पं० तं०-चंदपव्वते सूरपव्वते णागपव्वते देवपव्वते गंधमादणे ४ जंबूमंदरदाहिणणं देवकुराए कुराए पंच महद्दहा पं० सं०-निसहदहे देवकुरुदहे सूरदहे सुलसदहे विजुप्पभदहे ५ जंबूमंदरउत्तरकुराते कुराए पंच महदहा पं० २०-नीलवंतदहे उत्तरकुरुदहे चंददहे एरावणदहे मालवंतदहे ६ सव्वेऽवि णं वक्खरपव्वया ( तेणं) सीया सीओयाओ महाणईओ मंदरं वा पव्वतंतेणं पंच जोयणसताई उडूं उच्चत्तेणं पंचगाउयसताई उव्वेहेणं ७ । धायइसंडे दीवे पुरच्छिमद्वेणं मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महाणतीते उत्तरेणं पंच वक्खारपव्वता पं० सं०-मालवंते
स्था०५९ ॥
R
dain Education C
a
For Personal & Private Use Only
G
Uw.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________
श्रीस्थाना
एवं जधा जंबुद्दीवे तधा जाव पुक्खरवरदीवड़पञ्चत्थिमद्धे वक्खारा दहा य उच्चत्तं भाणियब्वं । समयक्खेत्ते णं पंच
भरहाई पंच एरवताई, एवं जधा चउहाणे बितीयउद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, वृत्तिः
णवरं उसुयारा णत्थि (सू० ४३४) उसभे णं अरहा कोसलिए पंचधणुसताई उडू उच्चत्तेणं होत्था १ । भरहे थे
राया चाउरंतचक्कवट्टी पंच धणुसयाई उडू उच्चत्तेणं हुत्था २ । बाहुबली णमणगारे एवं चेव ३ बंभीणामज्जा एवं चेव ४ ॥३२६॥
एवं सुंदरीवि ५, (सू० ४३५) कण्ठ्यश्चार्य, नवरं मालव(व)तो गजदन्तकात प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयोऽवगन्तव्या इति, इह च देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य शीतोदाया महानद्याः पूर्वापरकूलयोर्विचित्रकूटचित्रकूटाभिधानी योजनसहस्रोच्छ्रितौ मूले सहस्रायामविष्कम्भावुपरि
पञ्च योजनशतायामविष्कम्भौ प्रासादमण्डितौ स्वसमाननामदेवनिवासभूतौ पर्वतौ स्तः, ततस्ताभ्यामुत्तरतोऽनन्तरोदिमतान्तरः शीतोदामहानदीमध्यभागवत्ती दक्षिणोत्तरतो योजनसहनमायतः पूर्वापरतः पञ्च योजनशतानि विस्तीर्णः वे
दिकावनखण्डद्वयपरिक्षिप्तोदश योजनावगाहो नानामणिमयेन दशयोजननालेनाद्धयोजनबाहल्येन योजनविष्कम्भेनार्द्धयोजनविस्तीर्णया क्रोशोच्छ्रितया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदर्द्धप्रमाणाष्टोत्तर
शतसङ्ख्यपझैस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापद्मन विराजमानलामध्यभागो निषधो महाहूदः, एवमन्येऽपि निषधसमानवक्तव्यताः स्वसमानाभिधानदेवनिवासा उक्तान्तराः समवसेयाः,
५स्थाना० | उद्देशः२ मालवदक्षस्काराद्याः ऋषभादीनामुच्चत्वं सू०४३४४३५
For Personal & Private Use Only
Page #77
--------------------------------------------------------------------------
________________
4%95%
नवरं नीलवन्महाह्रदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्या यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतः शेषाश्चत्वार इति, एते च सर्वेऽपि प्रत्येक दशभिर्दशभिः काञ्चनकाभिधानः योजनशतोच्छ्रितैर्योजनशतमूलविष्कम्भैः पञ्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येक दशयोजनान्तरैः पूर्वापरव्यवस्थितैः गिरिभिरुपेताः, एतेषां च विचित्रकूटादिपर्वतहूदनिवासिदेवानामसङ्ख्येयतमजम्बूद्वीपे द्वादशयोजनसहसप्रमाणास्तन्नामिका नगर्यो भवन्तीति, 'सव्वेवि ण'मित्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिनः, तेणं'ति शीताशीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः,मन्दरं वा-मेरुं वा पर्वतं प्रति तद्दिशीत्यर्थः, तत्र मालवत्सौमनसविद्युत्प्रभगन्धमादनागजदन्ताकारपर्वता मेरुं प्रति यथोक्तस्वरूपाः, शेषास्तु वक्षारपर्वता महानद्यौ प्रतीति, इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापरार्द्धयोदृश्येत्यत एवोक्तम्-एवं जहा जंबू' इत्यादि । समयः-कालस्तद्विशिष्टं क्षेत्रं समयक्षेत्रं-मनुष्यक्षेत्रं तस्यैवादित्यगतिसमभिव्यङ्गयऋत्वयनादिकालयुक्तत्वात् , 'जाव पंच मंदर'त्ति इह यावत्करणात् पञ्च हैमवतानि पञ्च हैरण्यवतानीत्यादि पञ्च शब्दापातिन इत्यादि चोपयुज्य सर्व चतुःस्थानकद्वितीयोहे|शकानुसारेण वाच्यं, नवरं 'उसुयार'त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्ताः इह तु ते न वाच्या, पञ्चस्थानकत्वादस्येति । अनन्तरं मनुष्यक्षेत्रे वस्तून्युक्तानीति तदधिकाराद्भरतक्षेत्रवर्त्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तु तत्सम्बन्धादन्यानि च पञ्चस्थानकेऽवतारयन् सूत्रपञ्चकमाह-'उसमे 'मित्यादिः कण्ठ्यं, नवरं 'कोसलिए'त्ति
ERSARAKAS
Jan Education
For Personal & Private Use Only
Page #78
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
CROCOCC
॥३२७॥
कोशलदेशोत्पन्नत्वात् कौशलिको, भरतादयश्च ऋषभापत्यानि । बुद्धाश्चैते, बुद्धश्च भावतो मोहक्षयाद् द्रव्यतो निद्राक्ष- ५ स्थानाः यादिति द्रव्यबोधं कारणत उपदर्शयन्नाह
| उद्देशः२ पंचहिं ठाणेहिं सुत्ते विबुझेजा, तं०-सद्देणं फासेणं भोयणपरिणामेणं णिद्दक्खएणं सुविणदसणेणं (सू० ४३६) पं.
द्रव्यबोधचहिं ठाणेहिं समणे णिग्गंथे णिग्गंथि गिण्हमाणे वा अवलंबमाणे वा णातिकमति, सं०-निग्गथिं च णं अन्नयरे पसु
हेतवः निजातिए वा पक्खिजातिए वा ओहातेज्जा तत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नातिकमति १ णिग्गंथे
ग्रन्थ्यवलणिग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणि वा गिण्हमाणे वा अवलंबमाणे वा णातिकमति २
म्बादावाणिग्गंथे णिग्गंथिं सेतंसि वा पंकसि वा पणगंसि वा उदगंसि वा उक्समाणीं वा उबुज्झमाणीं वा गिण्हमाणे वा अवलं
ज्ञानति बमाणे वा णातिकमति ३ निग्गंथे निग्गंथिं नावं आरुभमाणे वा ओरोहमाणे वा णातिकमति ४, खेत्तइत्तं दित्तइत्तं ज
क्रमः क्खाइ8 उम्मायपत्तं उवसग्गपत्तं साहिगरणं सपायच्छित्तं जाव भत्तपाणपडियातिक्खियं अट्ठजायं वा निग्गंथे निग्गंथि
सू०४३६. गेण्हमाणे वा अवलंबमाणे वा णातिकमति ५॥ (सू० ४३७) 'पंचहीं'त्यादि कण्ठ्यं, नवरमिह निद्राक्षयोऽनन्तरकारणं शब्दादयस्तु तत्कारणत्वेन तत्कारणतयोक्ताः, भोजनपरिणामो बुभुक्षा । अनन्तरं द्रव्यप्रबुद्धः कारणत उक्तो, अथ भावप्रवुद्धमनुष्ठानत आज्ञानतिक्रमिणं दर्शयितुमाह-'पंचहीं'त्यादि सुगम, नवरं 'गिण्हमाणे'त्ति बाह्वादावङ्गे गृह्णन् अवलम्बमानः पतन्तीं बाहादौ गृहीत्वा धारयन् अथवा 'सव्वंगियं तु ॥ ३२७॥ गहणं करेण अवलंवणं तु देसंमि'त्ति [सर्वाङ्गिकं तु ग्रहणं करेण अवलम्बनं तु देशे] नातिकामति स्वाचारमाज्ञां वा गीता-15
A
CACANCE-
For Personal & Private Use Only
Page #79
--------------------------------------------------------------------------
________________
नार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित् , पशुजातीयो दृप्तगवादिः पक्षिजातीयो गृध्रादिः, 'ओहाएजत्ति उपहकान्यात् तत्रेति-उपहनने गृह्णन्नातिकामति कारणिकत्वात् निष्कारणत्वे तु दोषाः, यदाह-"मिच्छत्तं उड्डाहो विराहणा
फास भावसंबंधो । पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ॥१॥ [मिथ्यात्वमुड्डाहो विराधना स्पर्श भावप्रतिबंधः प्रतिगमनादयो दोषा भुक्ताभुक्तयोश्च ज्ञातव्याः ॥९॥] इत्येकं, तथा दुःखेन गम्यत इति दुर्गः, स च त्रिधा-वृक्षदुर्गः श्वापददुग्! म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे, उक्तं च-"तिविहं च होइ दुग्गं रुक्खे सावयमणुस्सदुग्गं च" इति [ दुर्ग त्रिविधं च भवति वृक्षश्वापदमनुष्यदुर्गभेदात् ॥] तथा विषमे वा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वा गत्या प्रपतन्ती वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलणं नायव्वं पवडण भूमीऍ गत्तेहिं ॥१॥” इति [भूमावसंप्राप्तिः प्राप्तिा हस्तजान्वादिभिः। प्रस्खलनं ज्ञातव्यं प्रपतनं भूमौ गात्रैः ॥१॥"] गृहन्नातिकामतीति द्वितीय, तथा पङ्कः पनको वा सजलो यत्र निमज्यते स सेकस्तत्र वा, पङ्कः-कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कईम एव ओल्यां वा, 'अपकसंती पङ्कपनकयोः परिहसन्तीं अपोह्यमानां वा-सेके उदके वा नीयमानां गृहन्नातिकामतीति, गाथे चेह-"पंको खलु चिक्खिल्लो आगंतुं पतणुओ दवो पणओ । सोच्चिय सजलो सेओ सीइज्जइ जत्थ दुविहेवि ॥१॥” इति, पंकपणएसु नियमा ओसगणं वुझणं सिया सेए । निमियंमि निमज्जणया सजले सेए सिया दोवि ॥२॥[पंकः खलु चिक्खिल्ल आगंतुकः प्रतनुको द्रवः पनकः । सोऽपि च सजल: सेकः यत्र द्विवि| धेऽपि सीद्यते ॥१॥ पंकपनकयोनियमादधोगमनं सेके स्याद्वहन (निर्मुदि स्तिमिते ) निमज्जनता सजले सेके स्यातां
dain Education International
For Personal & Private Use Only
Page #80
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३२८ ॥
द्वावपि ॥ २ ॥ ] इति तृतीयं तथा नावं 'आरुहमाणे'त्ति आरोहयन् 'ओरुहमाणे'त्ति अवरोहयन्नुत्तारयन्नित्यर्थो नातिक्रामतीति चतुर्थ, तथा क्षिप्तं नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता सांवा, उक्तं च - " रागेण वा भ एण वा अहवा अवमाणिया महंतेणं । एतेहिं खित्तचित्त "ति [ रागेण वा भयेन वाऽथवा महताऽपमानिता एतैः क्षिप्तचित्ता ॥ ] तथा दृप्तं सन्मानात् दवच्चित्तं यस्याः सा दृप्तचित्ता तां वा, उक्तं च-" इति एस असंमाणा खित्तो | सम्माणओ भवेदित्तो । अग्गीव इंधणेणं दिप्पर चित्तं इमेहिं तु ॥ १ ॥ लाभमएण व मत्तो अहवा जेऊण दुज्जयं सतुं" ति ॥ [ इत्येषोऽसन्मानात्क्षिप्तः सन्मानाद्भवेदृप्तः । अग्निरिवेन्धनैर्दृप्यति चित्तमेभिरेव ॥ १॥ लाभमदेन वा मत्तः अथवा जित्वा दुर्जयं शत्रुं ॥] यक्षेण-देवेन आविष्टा - अधिष्ठिता यक्षाविष्टा तां वा, अत्रोक्तम् - "पुव्वभववेरिएणं, अहवा रागेण रागिया संती । एएहि जक्खइट्ट"त्ति [ पूर्वभववैरिणाऽथवा रागेण रागवती सती । एतैर्यक्षाविष्टा ॥ ] उन्मादं - उन्मततां प्राप्ता उन्मादप्राप्ता तां वा, अत्राप्युक्तम् — “उम्माओ खलु दुविहो जक्खाएसो य मोहणिजो य । जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि ॥ १ ॥ रूवंगं दणं उम्माओ अहव पित्तमुच्छाए" ति [ उन्मादः खलु द्विविधः यक्षा| वेशश्च मोहनीयश्च । यक्षावेश उक्तो मोहेनैनं तु वक्ष्यामि ॥१॥ रूपमंगं च दृष्ट्वा उन्मादोऽथवा पित्तमूर्च्छया ॥] उपसर्गउपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्तम् — “तिविहे य उवस्सग्गे दिव्वे माणुस्सए तिरिक्खे य। दिव्वे य पुण्व| भणिए माणुस्से आभिओगे य ॥ १ ॥ विजाए मंतेण य चुत्रेण व जोइया अणप्पवसा" इति [त्रिविधाश्चोपसर्गाः दिव्या मानुष्यास्तैरश्चश्च । दिव्याश्च पूर्वं भणिता मानुष्या आभियोगाश्च ॥ १ ॥ विद्यया मंत्रेण चूर्णेन वा योजिता अनात्मवशा ॥] तथा
For Personal & Private Use Only
५ स्थाना० उद्देशः २
निर्ग्रन्थ्य
वलम्बहे
तवः
सू० ४३६४३७
॥ ३२८ ॥
Page #81
--------------------------------------------------------------------------
________________
सहाधिकरणेन साधिकरणा-युद्धार्थमुपस्थिता तां वा सह प्रायश्चित्तेन सप्रायश्चित्ता तां वा, भावना चेह-"अहिगरणमि कयंमि उ खामेउमुवट्ठियाए पच्छित्तं । तप्पढमयाभएणं होइ किलंता व वहमाणी ॥१॥" [अधिकरणे कृते क्षाम-13 यितुमुपस्थिताया अथवा तत्प्रथमतया प्रायश्चित्तं वहती किल भयेन वा क्लान्ता भवति ॥१॥] तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता तां वा, इह गाथा-"अटुं वा हेउं वा समणीणं विरहिए कहिंतस्स । मु|च्छाएँ विवडियाए कप्पइ गहणं परिन्नाए ॥१॥” इति [अर्थ वा हेतुं वा विरहे श्रमणीभ्यः कथयतः। मूर्च्छया विपतितायाः परिज्ञायां (अनशने) ग्रहणं कल्पते ॥१॥] तथा अर्थः-कार्यमुत्प्रव्राजनतः स्वकीयपरिणेत्रादेर्जातं यया साऽर्थजाता पतिचौरादिना संयमाच्चाल्यमानेत्यर्थस्तां वा, इह गाथा-"अट्ठोत्ति जीऍ कजं संजाय एस अट्ठजायाउ । तं पुण संजमभावा चालिजंतं समवलंबं ॥१॥" ति [यस्या अर्थः कार्य संजातं एषा एचाऽर्थजाता। तां पुनः संयमभावाचाल्य-14 मानां समवलंबयन्ति ॥१॥] पञ्चममिति ५॥ अनन्तरं येषु स्थानेषु वर्तमानो निर्ग्रन्थो धर्म नातिकामति तान्युकानि, अधुना तद्विशेष आचार्यों येष्वतिशयेषु वर्तमानस्तं नातिकामति तानाह
आयरियउवज्झायस्स णं गणंसि पंच अतिसेसा पं० तं०-आयरियउवज्झाए अंतो उवस्सगस्स पाए निगिझिय २ पप्फोडेमाणे वा पमज्जेमाणे वा णातिकमति १ आयरियउवज्झाए अंतो उवस्सगस्स उच्चारपासवणं विगिंचमाणे वा विसोधेमाणे वा णातिकमति २ आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा णो करेजा ३, आयरियउवज्झाए
Jain Education
For Personal & Private Use Only
Jijanelibrary.org
Page #82
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥३२९॥
अंतो उवस्सगस्स एगरायं वा दुरातं वा एगागी वसमाणे णा०४ आयरियउवज्झाए बाहिं उवस्सगस्स एगरातं वा दु- ५स्थाना० रात वा वसमाणे णातिकमति ५ (सू० ४३८)
| उद्देशः२ 'आयरिए'त्यादि, आचार्यश्चासावुपाध्यायश्चेत्याचार्योपाध्यायः, स हि केषाञ्चिदर्थदायकत्वादाचार्योऽन्येषां सूत्रदाय
आचार्याकत्वादुपाध्याय इति तस्य, आचार्योपाध्याययोर्वा, न शेषसाधूनां, 'गणे' साधुसमुदाये वर्तमानस्य वर्तमानयोर्वा गण
तिशेषाः विषय वा शेषसाधुसमुदायापेक्षयेत्यर्थः पञ्चातिशेषाः-अतिशयाः प्रज्ञप्ताः, तद्यथा-आचार्योपाध्यायोऽन्तः-मध्ये 'उपा-|
सू०४३८ श्रयस्य' वसतेः ‘पादौ निगृह्य २' पादधूलेरुद्धूयमानाया निग्रहं वचनेन कारयित्वा यथाऽन्ये धूल्या न भ्रियन्ते तथेत्यर्थः, प्रस्फोटयित्वा आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेन ऊर्णिकपादप्रोञ्छनेन वा प्रस्फोटनं कारयन् झाटयन्नित्यर्थः, प्रमार्जयन्वा शनैलूंषयन् नातिक्रामतीति, इह च भावार्थ इत्थमास्थितः-आचार्यः कुलादिकार्येण निगतः प्रत्यागत उत्सर्गेण तावद्वसतेर्बहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिको भवेत्तदा वसतेरन्तः प्रस्फोटयेत्, प्रस्फोटनं च प्रमार्जनविशेषस्तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमितीह सप्त भङ्गाः, तत्र न प्रत्युपेक्षते न प्रमाटि चे| त्येकः, न प्रत्युपेक्षते प्रमाष्टींति द्वितीयः, प्रत्युपेक्षते न प्रमाष्टर्टीति तृतीयः, प्रत्युपेक्षते प्रमार्टि चेति चतुर्थः, यत्तत्प्रत्यु|पेक्ष्यते प्रमाय॑ते च तदुष्प्रत्युपेक्षितं दुष्प्रमार्जितं ४ दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा ४ सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा ६ सुप्रत्युपेक्षितं सुप्रमार्जितं वा ७ करोति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति, यदि तु सागारिकश्चलस्ततः सप्तता-18
॥३२९॥ |लमात्रं सप्तपदावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत् , उक्तं च-"अइवाइगंमि बाहिं
dain Education n
a
onal
For Personal & Private Use Only
Page #83
--------------------------------------------------------------------------
________________
अच्छंति मुहत्तगं थेर"त्ति।[अतिपातिकेऽस्थिरे बहिर्मुहूर्त्तकं तिष्ठन्ति स्थविराः॥] अल्पार्थके सप्ततालमानं (अतिपातितो|ऽस्थिरः>, ततो वसतौ प्रविशेत् , कः केन चास्य पादौ प्रमार्जयतीत्युच्यते-"अभिग्गहियस्स असई तस्सेव रओहरेण अन्नयरो" । (तस्यैवेत्याचार्यस्यैव > पाउंछणुन्निएण व पुंछइ उ अणन्नभुत्तेणं ॥१॥" ति । [आभिग्रहिकस्यासति तस्यैव रजोहरणेनान्यतरः। पादपोंछनेनौर्णिकेन वा पुंछति त्वनन्यभुक्तेन ॥१॥] वसतेरन्तःप्रविष्टस्य चायं विधिःविपुलायां वसतावपरिभोगस्थाने सङ्कटायां चात्मसंस्तारकावकाशे उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदकादेरयमेव विधिः, केवलमन्यो बहिश्चिरतरं तिष्ठतीति, उक्तं च "विपुलाए अपरिभोगे अत्तणओवासए व बेढस्स। एमेव य भिक्खुस्सवि नवरं बाहिं चिरयरं तु ॥ १॥"[विपुलायामपरिभोगे आत्मनोऽवकाशे वोपविष्टस्य । एवमेव भि-15 क्षोरपि नवरं बहिश्चिरतरमेव ॥१॥] एतावानेव चायमतिशयो यदसौ न चिरं बहिरास्ते, अथ चिरं तिष्ठतः के दोषा इति?, उच्यते-"तण्हुण्हभावियस्सा (सुकुमाराचार्यस्य > पडिच्छमाणस्स [बहिस्तात् > मुच्छमाईया। खद्धाइयणगिलाणे [प्रचुरद्रवपाने ग्लानत्वे > सुत्तत्थविराहणा चेव ॥१॥” इत्यादि, [तृपोष्णभावितस्य प्रतीच्छतः मूर्छादिकाः। प्रचुरद्रवपाने ग्लानत्वं सूत्रार्थविराधना चैव ॥१॥] शेषसाधवस्तु चिरमपि बहिस्तिष्ठन्ति न च दोषाः स्युः, जितश्रमत्वाद्, आह च-"दसविहवेयावच्चे सग्गाम बहिं च निच्चवायामो । सीउण्हसहा भिक्खू ण य हाणी वायणाईया ॥१॥" [ दशविधवैयावृत्त्ये स्वग्रामे बहिर्वा नित्यं व्यायामः । शीतोष्णसहा भिक्षवो न च हानिर्वाचनादिकाः॥१॥] इत्येकोऽतिशयः, तथाऽन्तः-मध्ये उपाश्रयस्य उच्चारं-पुरीषं प्रश्रवणं-मूत्रं विवेचयन्-सर्वं परिष्ठापयन् विशोधयन्-पादादिल-11
SAGARSALARAMANG
For Personal & Private Use Only
www.janelibrary.org
Page #84
--------------------------------------------------------------------------
________________
श्रीखाना-
वृत्तिः
५ स्थाना. उद्देशः२ आचार्या तिशेषाः सू०४३८
मस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधन, उक्तं च-“सव्वस्स छड्डुण विगिचणा उ पुयपादहत्थलग्गस्स । फुसणधुवणा विसोहण सई च बहुसो य नाणसं ॥१॥” इति, [पुतपादहस्तलग्नस्य सर्वस्त्र त्य- जनं विवेचनं स्पर्शने धावनं विशोधनं सकृद्धहुशश्चेति नानात्वं ॥१॥] नातिकामति, इह च भावार्थ एवं-आचार्यो नोत्सर्गतो विचारभूमि गच्छति दोषसम्भवात् , तथाहि-श्रुतवानयमित्यादिगुणतः पूर्व वीथिषु वणिजो बहुमानादभ्युत्थानादि कृतवन्तस्ततो विचारभूमौ सकृविर्वाऽऽचार्यस्य गमने आलस्यासन्न कुर्वन्ति पराजुखाश्च भवन्ति, एतचेतरे दृष्ट्वा शङ्कन्ते-यदुतायमिदानी पतितो वणिजानामभ्युत्थानाधकरणादित्येषं मिथ्यात्वगममादयो दोषाः, उक्तं च-"सुयवं तवस्सि परिवारवं च वणियंतरावणुहाणे। (अंतरापणो वीथी>, दुट्ठाणनिगमंमि य (द्विनिर्गमे > हाणी य (विनयख> परंमुहाऽवन्नो ॥१॥" [श्रुतवांस्तपस्वी परिवारवांश्चेति वणिजोऽन्तरापणे उत्थाने (प्रायतिषत) द्विर्निर्गमे च हानिर्विनयस्य पराजुखेऽवर्णः॥१॥][अवर्णो नूनं द्विर्भक इति> "गुणवंत जतो वणिया पूइंतऽन्ने विसन्नया तंमि । पडिओत्ति अणुहाणे (अनुत्थाने > दुविहनियत्ती अभिमुहाणं ॥१॥" [यतो वणिजो गुणवतः पूजयन्ति अन्यानऽपि च संज्ञार्थ यातः पतित इत्यनुत्थानेऽभिमुखानां निवृत्तिद्विविधा॥१॥1(श्रावकत्वप्रणजितत्वाभ्यां निवृत्तिरिति > तथा मत्स| रिभ्यः सकाशान्मरणवन्धनापभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः, तथा प्रभुःसमर्थः इच्छा-अभिलाषो वैयावृत्त्यकरणे यदि भवेत्तदा वैयावृत्त्यं-भक्तपानगवेषणग्रहणतः साधुभ्यो दानलक्षणं कुयोत्, अथेच्छा-अभिलाषस्तदकरणे तन्न कुर्यादिति, भावार्थस्त्वयं-आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचि-"उप्प
॥३३०॥
For Personal & Private Use Only
Page #85
--------------------------------------------------------------------------
________________
SEASEAST
ननाणा जह नो अडंति, चोत्तीसबुद्धाइसया जिणिंदा । एवं गणी अद्वगुणोववेओ, सत्था व नो हिंडइ इडिमं तु ॥॥" [[चतुस्त्रिंशदुद्धातिशया जिनेन्द्रा यथा न भिक्षामटन्ति एवमष्टगुणोपपेतो गण्यपि शास्ता इव ऋद्धिमान्नो हिंडते ॥१॥] दोषास्त्वमी-"भारेण वेदणा वा हिंडते उच्चनीयसासो वा । आइयणछड्डुणाई (प्रचुरपानकादेरापानादौ छादयो> गेलन्ने पोरिसीभंगोशा" इति, [भारेण वेदना हिंडमाने उच्चनीचश्वासोवा। आदाने पानकच्छईनाद्याः ग्लानत्वे पौरुषीभगश्च ॥१॥] एवमादयोऽनेके दोषा व्यवहारभाष्योक्ताः समवसेयाः, एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्यायमतिशय उक्तः, उक्तं च-"जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबंमि विणटे अरया साहारवा होंति ॥१॥" त्ति [यस्यायत्तं कुलं तं पुरुष आदरेण रक्षयेत् नेमौ विनष्टायां साधारका अरका नैव भवन्ति ॥१॥] तृतीयः, तथा अन्तरुपाश्रय एका चासो रात्रिश्चेत्येकरात्रं तद्वा द्वयो रात्र्योः समाहारो द्विरात्रं तद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिकामति, तत्र तस्य वक्ष्यमाणदोषासम्भवाद्, अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायमनयोः-अन्तरुपाश्रयस्य वक्षारके विष्व| ग्वसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदा असामाचारी, दोषाश्चैते-पुंवेदोषयोगेन जनरहिते हस्तकर्मादिकरणेन संयमे भेदो भवति, मर्यादा मया लवितेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, इह गाथा-"तब्भावुवओगेणं रहिए कमादि संजमे भेदो। मेरा व लंघिया मे वेहाणसमादि निव्वेया ॥१॥ जइविय निग्गयभावो तहावि रक्खिजइ स अन्नेहिं । वंसकडिल्लेवि छिन्नोऽवि वेणुओ पावए न महिं ॥ २॥ वीसुं वसओ दप्पा गणियायरिए
BRANS330
For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________
कारणियं भिक्खुस्सा इति, [जनरहित मोऽन्यः । रक्ष्यते व भोरपि कारणे
श्रीस्थानाङ्गसूत्रवृत्तिः
॥३३१॥
य होइ एमेव । सुत्तं पुण कारणियं भिक्खुस्सवि कारणेऽणुन्ना ॥ ३ ॥ विजाणं परिवाडि पब्वे पव्वे करेंति आयरिया दिलुतो महपाणे अन्तो बाहिं च वसहीए ॥४॥” इति, [जनरहिते तद्भावोपयोगेन कर्मादिना संयमभेदः । मया मर्यादा लंधितेति निर्वेदाद्वैहायसादि ॥१॥ यद्यपि च निर्गतभावस्तथापि सोऽन्यैः। रक्ष्यते वंशसमुदाये छिन्नोऽपि वेणुन प्रामोति महीं ॥ २॥ विष्वक् वसतो दात् गण्याचार्ययोर्भवत्येवमेव । सूत्रं पुनः कारणिकं भिक्षोरपि कारणेऽनुज्ञा ॥३॥ आचार्याः पर्वणि पर्वणि विद्यानां परिपाटी कुर्वन्ति । दृष्टान्तो महाप्राणेन अन्तर्बहिश्च वसत्याः॥४॥] आचार्यस्य गणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणान्निर्गमनकारणान्याह
पंचहिं ठाणेहिं आयरियउवज्झायस्स गणावकमणे पं० तं०-आयरियउवज्झाए गणंसि आणं वा धारणं वा नो सम्म पउंजित्ता भवति ५ आयरियउवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्म पउंजित्ता भवति २ आयरियउवज्झाते गणंसि जे सुयपज्जवजाते धारिति ते काले नो सम्ममणुपवादेत्ता भवति ३ आयरियउवज्झाए गणसि सगणिताते वा परगणियाते वा निग्गंथीते बहिल्लेसे भवति ४ मित्ते णातीगणे वा से गणातो अवक्कमेजा तेसिं संगहोवग्गहट्ठयाते गणावकमणे पन्नत्ते ५ (सू०४३९) पंचविहा इड्रीमंता मणुस्सा पं० त०-अरहंता चक्कवट्टी बलदेवा
वासुदेवा भावियप्पाणो अणगारा (सू० ४४०) पंचमट्ठाणस्स बिइओ उद्देसो । 'पंचहीं'त्यादि सुगम, नवरं आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद्-गच्छात् अपक्रमण-निर्गमो गणापक्रमणं आचार्योपाध्यायो 'गणे' गच्छविषये 'आज्ञावा' योगेषु प्रवर्तनलक्षणां धारणांवा-विधेयेषु निवर्तनलक्षणां, 'नों
स्थाना० उद्देशः२ आचार्यस्य गणनिर्गमः ऋद्धिम
न्तः । सू०४३९४४०
PUASA
॥३३१॥
For Personal & Private Use Only
Page #87
--------------------------------------------------------------------------
________________
नैव सम्यग्-यथौचित्यं प्रयोक्ता-तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद् गणस्य ते प्रयोक्तमशकवन |गणादपक्रामति कालिकाचार्यवदित्येकं, तथा गणविषये यथारत्नाधिकतया-यथाज्येष्ठं कृतिकर्म तथा बैनयिक-वि- नयं 'नो' नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात् , यतः आचार्येणापि प्रतिक्रमणक्षामणादिपूचितानामुचितविनयः कर्तव्य एवेति द्वितीयं, तथा असौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुद्देशकाध्यय-3 नादीन् धारयति हृद्यविस्मरणतस्तानि काले २-यथावसरे नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति, 'गणेत्ति । इह सम्बध्यते, तेन गणे-गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्य वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपकामतीति तृतीयं, तथा असौ गणे वर्तमानः 'सगणियाएत्ति स्वगणसम्बन्धिन्यां 'परगणियाए'त्ति परगणसत्कायां | निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्याद् बहिर्लेश्या-अन्तःकरणं यस्यासौ बहि
तेश्यः, आसक्तो भवतीत्यर्थः, एवं गणादपक्रामतीति, न चेदमधिकगुणत्वेन अस्यासम्भाव्यं, यतः पठ्यते-"कम्माई है नूणं घणचिक्कणाई गरुयाई वजसाराई। नाणड्डयपि पुरिसं पंथाओ उप्पहं निंति ॥१॥"[गुरुकाणि वज्रसाराणि
चिक्कणानि कर्माणि घनानि ज्ञानाढ्यमपि पुरुष नूनं पथ उत्पथं नयंति ॥१॥] इति चतुर्थ, तथा मित्रज्ञातिगणो वा |-सुहृत्स्वजनवर्गो वा 'से' तस्याचार्यादेः कुतोऽपि कारणाद् गणादपकामेदतस्तेषां सुहृत्स्वजनानां सङ्ग्रहाद्यर्थ गणादपक्रमणं प्रज्ञप्तं, तत्र सङ्ग्रहस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमं । अनन्तरमाचार्यस्य गणापक्रमण-15 मुक्तं, स च ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेषानाह-पंचविहे'त्यादि कण्ठ्यं, नवरं ऋद्धिः
गुरुकाणि वज्रर
कारणाद् गणात ॥१॥] इति चतुर्थ,
स्था०५६
Jain Education
hd
For Personal & Private Use Only
ww.jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
खाना
ना०
454545454643
आमषौषध्यादिका सम्पत् , तद्यथा-आमपौषधिर्विघुडोषधिः खेलौषधिजल्लौषधि)जल्लो-मलः सवौषधिः आसीविषत्वं -शापानुग्रहसामर्थ्यमित्यर्थः आकाशगामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं क्षी-18 उद्देशः२ राश्रवत्वं मध्वाश्रवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजबुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं-युगपत्सर्वशब्दश्रावितेत्यर्थः पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं अर्हत्ता गणधरता चक्रवर्तिता बलदेवता वासुदेवता चेत्येव- मणहेतवः मादिका, उक्तं च-"उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा लद्धीओ होंति जीवाणं ऋद्धिमन्तः |॥१॥” इति, [उदयक्षयक्षयोपशमोपशमसमुत्था बहुप्रकाराः परिणामवशाज्जीवानां लब्धय एवं भवन्ति ॥१॥] सू०४३९तदेवंरूपा प्रचुरा-प्रशस्ता अतिशायिनी वा ऋद्धिर्विद्यते येषां ते ऋद्धिमन्तः भावितः-सद्वासनया वासितः आत्मा ४४० यस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामौषध्यादिभिरहंदादीनां तु चतुर्णा यथासम्भवमामोषध्या-14 |दिनाऽर्हत्त्वादिना चेति ॥ पञ्चमस्थानकस्य विवरणतो द्वितीयोद्देशकः समाप्त इति ॥
उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके जीवधर्माः प्रायः प्ररू|पिताः, इह त्वजीवजीवधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्पंच अस्थिकाया पं० तं०-धम्मत्थिकाते अधम्मत्थिकाते आगासस्थिकाते जीवत्थिकाते पोग्गलत्थिकाए, धम्मत्थिकाए
॥३३२॥ अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगव्वे, से समासओ पंचविधे पं० तं०-व्वओ खित्ती
dain Education International
For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________
कालओ भावओ गुणओ, दवओ णं धम्मत्थिकाए एगं दब्बं खेत्ततो लोगपमाणमेत्ते कालओ ण कयाति णासी न कयाइ न भवति ण कयाइ ण भविस्सइत्ति भुर्वि भवति य भविस्सति त धुवे णितिते सासते अक्खए अब्बते अवट्ठिते णिच्चे भावतो अवन्ने अगंधे अरसे अफासे गुणतो गमणगुणे य १, अधम्मत्थिकाए अवन्ने एवं चेव, णवरं गुणतो ठाणगुणो २, आगासस्थिकाए अवन्ने एवं चेव णवरं खेत्तओ लोगालोगपमाणमित्ते गुणतो अवगाहणागुणे, सेसं तं चेव ३, जीवत्थिकाए णं अवन्ने एवं चेव, णवरं दब्बओ णं जीवत्थिगाते अणंताई व्वाई, अरूवि जीवे सासते, गुणतो उवओगगुणे सेसं तं चेव ४, पोग्गलत्थिगाते पंचवन्ने पंचरसे दुग्गंधे अट्ठफासे रूवी अजीवे सासते अवट्ठिते जाव दवओ णं पोग्गलत्थिकाए अणंताई दवाई खेत्तओ लोगपमाणमेत्ते कालतो ण कयाइ णासि जाव णिचे भावतो वन्नमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे (सू० ४४१) पंच गतीतो पं० तं०-निरयगती तिरियगती मणुयगती देवगती सि. द्धिगती (सू०४४२) 'पंचेत्यादि, अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेजीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह त्वसङ्खयेयानन्तप्रदेशलक्षणऋद्धिमन्तः समस्तास्तिकाया उच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्या प्रथमाध्ययनवदनुसतव्या, नवरं धर्मास्तिकायादयः | किमर्थमित्थमेवोपन्यस्यंत इति, उच्यते, धर्मास्तिकायादिपदस्य माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्द्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाज्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुद्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह-'धम्मत्थिकाए'त्यादि वर्णगन्धरसस्पर्शप्रतिषेधाद्
Jain Education
For Personal & Private Use Only
ainelibrary.org
Page #90
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३३३ ॥
* এ
'अरूवित्ति रूपं - मूर्त्तिर्वर्णादिमत्त्वं तदस्यास्तीति रूपी न रूपी अरूपी अमूर्त्त इत्यर्थः, तथा अजीवः - अचेतनः, शाश्वतः प्रतिक्षणं सत्ताऽऽलिङ्गितत्वादवस्थितः अनेन रूपेण नित्यत्वादिति, लोकस्यांशभूतं द्रव्यं लोकद्रव्यं, यत उक्तम् – “पंचत्थिकायमइयं लोगमणाइनिहणं । ” इति, [ पश्चास्तिकायमयं लोकमनादिनिधनं ] अथैतत्स्वरूपस्योक्तस्य प्रपञ्चनायानुक्तस्य चाभिधानायाह - 'समासतः' सङ्क्षेपतः पञ्चविधो, विस्तरस्त्वन्यथापि स्यात्, कथमित्याह - ' द्रव्यतो' द्रव्यतामधिकृत्य 'क्षेत्रतः' क्षेत्रमाश्रित्य एवं कालतो भावतश्च 'गुणतः' कार्यतः कार्यमाश्रित्येत्यर्थः, तत्र द्रव्यतोऽसावेकं द्रव्यं तथाविधैक परिणामादेकसङ्ख्याया एवेह भावात्, क्षेत्रतो लोकस्य प्रमाणं लोकप्रमाणं- असङ्ख्येयाः प्रदेशास्तत्परिमाणमस्येति लोकप्रमाणमात्रः, कालतो न कदाचिन्नासीदित्यादि कालत्रयनिर्देशः, एतदेव सुखार्थं व्यतिरेकेणाह - अभूच्च भ वति च भविष्यति चेति, एवं त्रिकालभावित्वाद्भुवो मा भूदेकसर्गापेक्षयैव ध्रुवत्वमिति सर्वदैवं भावान्नियतो मा भूदनेकसर्गापेक्षयैव नियतत्वमिति प्रलयाभावात् शाश्वतः, एवं सदाभावेनाक्षयः, पर्यायापगमेऽप्यनन्तपर्यायतयाऽव्ययः, एवमुभयरूपतया अवस्थितः अनेन प्रकारेणौघतो नित्य इति पूज्यव्याख्या, अथवा यत एव त्रैकालिकोऽसावत एव ध्रुवोऽवश्यं भावित्वादादित्योदयवत्, नियत एकरूपत्वात् शाश्वतः प्रतिक्षणं सत्त्वादत एवाक्षयोऽवयविद्रव्यापेक्षया अक्षतो वा परिपूर्णत्वात्, अव्ययोऽवयवापेक्षया अवस्थितो निश्चलत्वात्, तात्पर्यमाह - नित्य इति, अथवा इन्द्रशक्रादिशब्दवत्पर्यायशब्दा ध्रुवादयो नानादेशजविनेयप्रतिपत्त्यर्थमुपन्यस्ता इति, तथा गुणतः गमनं - गतिस्तद् गुणो-गतिपरिणामपरिणतानां जीवपुद्गलानां सहकारिकारणभावतः कार्य मत्स्यानां जलस्येव यस्यासौ गमनगुणो गमने वा गुणः- उप
For Personal & Private Use Only
५ स्थाना० उद्देशः ३ धर्मास्ति
कायाद्याः
गतयः
सू० ४४१४४२
॥ ३३३ ॥
Page #91
--------------------------------------------------------------------------
________________
कारो जीवादीनां यस्मादसौ गमनगुण इति, 'एवं चेव'त्ति यथा धर्मास्तिकायोऽधीत एवमधर्मास्तिकायोऽपीति, नवरं केवलमेतावान् विशेषो यदुत — 'ठाणगुणे'त्ति स्थानं-स्थितिर्गुणः - कार्य यस्य स स्थानगुणः, स हि स्थितिपरिणतानां जीवादीनामपेक्षाकारणतया स्थानं कार्य करोति स्थाने वा-स्थितौ गुणः - उपकारो यस्मात् स तथा, 'लोगालोगे' त्यादि लोकालोकयोस्तद्व्यक्त्योर्यत्प्रमाणं - अनन्ताः प्रदेशास्तदेव परिमाणमस्येति लोकालोकप्रमाणमात्रः, अवगाहना-जीवादीनामाश्रयो गुणः - कार्य यस्य तस्यां वा गुणः - उपकारो यस्मात्सोऽवगाहनागुणः, 'अणताई दब्वाई'ति अनन्ता जीवास्तेषां च प्रत्येकं द्रव्यत्वादिति, 'अरूवी जीवे'त्ति जीवास्तिकायोऽमूर्त्तस्तथा चेतनावानिति, उपयोगः - साकारानाकारभेदं चैतन्यं गुणो-धम्र्म्मो यस्य स तथा शेषं तदेव यदधर्मास्तिकायादीनामिति, लोकप्रमाणो जीवास्तिकायः पुद्गलास्तिकायश्च, तयोस्तत्रैव भावादिति, 'गहणगुणे'त्ति ग्रहणं- औदारिकशरीरादितया ग्राह्यता इन्द्रियग्राह्यता वा वर्णादिमत्त्वात् परस्परसम्बन्धलक्षणं वा तद्गुणो-धम्र्म्मो यस्य स तथा । अनन्तरमस्तिकाया उक्ता इति तद्विशेषस्य जीवास्तिकायस्य सम्बन्धिवस्तून्याह अध्ययनपरिसमाप्तिं यावदिति महासम्वन्धः, तत्र 'पंचे' त्यादि गतिसूत्रं कण्ठ्यं, नवरं गमनं गति १ गम्यत इति वा गतिः - क्षेत्रविशेषः २ गम्यते वा अनया कर्म्मपुद्गलसंहत्येति गतिः - नामकर्मोत्तरप्रकृतिरूपा ३ तत्कृता वा जीवावस्थेति ४, तत्र निरये - नरके गति ४ निरयश्चासौ गतिश्चेति वा २ निरयप्रापिका वा गतिः ३ निरयगतिः, एवं तिर्यक्षु : तिरश्चां २ तिर्यक्त्वप्रसाधिका वा गति ३ स्तिर्यग्गतिः, एवं मनुष्यदेवगती, सिद्धौ गतिः १ व्युत्पत्तिचतुष्कग्रहणसूत्रणाय चतुष्कः, आये रत्नप्रभाद्यामाश्रित्य गमनं द्वितीये तत्क्षेत्रविषये तृतीये नरकावस्थाया हेतुः कर्म तुर्ये नरकभवः.
Jain Educational
For Personal & Private Use Only
enelibrary.ora
Page #92
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृतिः
॥ ३३४ ॥
सिद्धिश्चासौ गतिश्चेति वा सिद्धिगतिः, गतिरिह नामप्रकृतिर्नास्तीति । अनन्तरं सिद्धिगतिरुक्ता सा चेन्द्रियार्थान् कषायादींश्चाश्रित्य मुण्डितत्वे सति भवतीतीन्द्रियार्थानिन्द्रियकषायादिमुण्डांश्चाभिधित्सुः सूत्रत्रयमाह—
पंच इंदियत्था पं० तं० – सोतिंदियत्थे जाव फासिंदियत्थे १ । पंच मुंडा पं० तं० – सोतिंदियमुंडे जाव फासिंदियमुंडे २, अहवा पंच मुंडा पं० तं० – कोहमुंडे माणमुंडे मायामुंडे लोभमुंडे सिरमुंडे ३ ( सू० ४४३) अहेलोगे णं पंच बायरा पं० तं०— पुढविकाइया आउ० वाउ० वणस्सइ ओराला तसा पाणा १, उडलोगे णं पंच बायरा पं० तं० एवं तं चैव २, तिरियलोगे णं पंच बायरा पं० तं० — एगिंदिया जाव पंचिंदिता ३ । पंचविधा बायरतेङकाइया पं० तं० - इंगाले जाला मुम्मुरे अच्ची अलाते १, पंचविधा बादरवाउकाइया पं० तं०—पाईणवाते पडीणवाते दाहिणवाते उदीणवाते विदिसवाते २, पंचविधा अचित्ता वाउकाइया पं० तं० – अकंते धंते पीलिए सरीराणुगते संमुच्छिमे ३ ( सू० ४४४) 'पंचे' त्यादि सुगमं, नवरं इन्दनादिन्द्रो - जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात् तस्य लिङ्गं तेन दृष्टं सृष्टं जुष्टं दत्तमिति वा इन्द्रियं -श्रोत्रादि, तच्चतुर्विधं नामादिभेदात्, तत्र नामस्थापने सुज्ञाने, निर्वृत्त्युपकरणे द्रव्येन्द्रियं लब्ध्युपयोगौ भावेन्द्रियं तत्र निर्वृत्तिराकारः, सा च बाह्याऽभ्यन्तरा च तत्र बाह्या अनेकप्रकारा, अभ्यन्तरा पुनः क्रमेण श्रोत्रादीनां कदम्बपुष्प १ धान्यमसूरा २ तिमुक्तकपुष्पचन्द्रिका ३ क्षुरप्र ४ नानाप्रकार ५ संस्थाना, उपकरणेन्द्रियं विषयग्रहणे सामर्थ्य, छेद्यच्छेदने खङ्गस्येव धारा, यस्मिन्नुपहते निर्वृतिसद्भावेऽपि विषयं न गृह्णातीति, लधीन्द्रियं यस्तदावरणक्षयोपशमः, उपयोगेन्द्रियं यः स्वविषये व्यापार इति, इह च गाथाः - " इंदो जीवो सव्वोवल
Jain Educatiational
For Personal & Private Use Only
५ स्थाना०
उद्देशः ३
मुण्डाः
पञ्चबाद
रवादर
तेजो बाद
राचित्त
वायवः
सू० ४४३४४४
॥ ३३४ ॥
Cainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
द्धिभोगपरमेसरत्तणओ। सोत्तादिभेदमिंदियमिह तल्लिंगादिभावाओ ॥१॥ तन्नामादि चउद्धा दव्वं निव्वत्तिओवकरणं च । आकारो निव्वत्ती चित्ता बज्झा इमा अंतो ॥२॥ पुप्फ कलबुयाए धन्नमसूराऽतिमुत्तचंदो य । होइ खुरुप्पो ना-15 णागिई य सोइंदियाईणं ॥३॥ विसयग्गहणसमत्थं उवगरणं इंदियंतरं तंपि । जं नेह तदुवघाए गिण्हइ निवित्तिभा
वेवि ॥४॥ लद्धवओगा भाविंदियं तु लद्धित्ति जो खओवसमो । होइ तयावरणाणं तल्लाभे चेव सेसंपि ॥५॥ जो &ासविसयवावारो सो उवओगो स चेगकालम्मि । एगेण चेव तम्हा उवओगेगिंदिओ सव्वो ॥६॥ एगिदियादिभेदा प-18
डुच्च सेसिंदियाइं जीवाणं । अहवा पडुच्च लद्धिंदियपि पंचिंदिया सव्वे ॥७॥ जं किर बउलाईणं दीसइ सेसिंदिओव४ालंभोवि । तेणऽत्थि तदावरणक्खओवसमसंभवो तेसिं ॥८॥ इति, [ सर्वोपलब्धिभोगपरमैश्वर्यत्वादिन्द्रो जीवः तल्लिं
गादिभावादिंद्रियमिह श्रोत्रादिभेदम् ॥ १॥ तन्नामादिभेदेन चतुर्द्धा निवृत्तिरुपकरणं च द्रव्यं आकारो निर्वृत्तिः बाह्या चित्रा अंतरिमा ॥२॥ कलंबुकायाः पुष्पं मसूरीधान्यं अतिमुक्तकपुष्पचन्द्रः भवति क्षुरप्रो नानाकृतिश्च श्रोत्रेन्द्रियादीनाम् ॥ ३॥ विषयग्रहणसमर्थमुपकरणमिन्द्रियान्तरं तदपि यन्नेह तदुपघाते निवृत्तिभावेऽपि गृह्णाति ॥४॥ लब्ध्युपयोगी भावेन्द्रियमेव यः तदावरणानां क्षयोपशमो भवति स लब्धिः तल्लाभे एव शेषाण्यपि ॥ ५॥ यः सविषयव्यापारः स उपयोगः स चैककाले एकेनैव तस्मादुपयोगेनैकेंद्रियः सर्वः॥६॥ एकेन्द्रियादयो भेदाः शेषाणीन्द्रि
याणि प्रतीत्य जीवानां अथवा लब्धीन्द्रियं प्रतीत्य सर्वेऽपि पंचेन्द्रियाः ॥७॥ यत्किल बकुलादीनां शेषेन्द्रियोपल. &ाम्भोऽपि दृश्यते तेन तेषां तदावरणक्षयोपशमसम्भवोऽप्यस्ति ॥८॥] अर्थ्यन्ते-अभिलष्यन्ते क्रियार्थिभिरर्यन्ते वा-अ
Jain Education
a l
For Personal & Private Use Only
MAIMelibrary.org
Page #94
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थाना-12 धिगम्यन्त इत्यर्था इन्द्रियाणामा इन्द्रियार्थाः-तद्विषयाः शब्दादयः, श्रूयतेऽनेनेति श्रोत्रं, तच्च तदिन्द्रियं च श्रोत्रेगसूत्र
|न्द्रियं तस्यार्थो-ग्राह्यः श्रोत्रेन्द्रियार्थः-शब्दः, एवं क्रमेण रूपगन्धरसस्पर्शाश्चक्षुराद्यर्था इति । मुण्डनं मुण्ड:-अपनयनं, स च द्वेधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः शिरसः केशापनयनं, भावतस्तु चेतस इन्द्रियार्थगतप्रेमाप्रेम्णोः कषायाणां वाऽपनयनमिति मुण्डलक्षणधर्मयोगात् पुरुषो मुण्ड उच्यते, तत्र श्रोत्रेन्द्रिये श्रोत्रेन्द्रियेण वा मुण्डः, पादेन खञ्ज इ. त्यादिवत् श्रोत्रेन्द्रियमुण्डः शब्दे रागादिखण्डनाच्छोडेन्द्रियार्थमुण्ड इति भाव इत्येवं सर्वत्र, तथा क्रोधे मुण्डः क्रोधमुण्डस्तच्छेदनादेवमन्यत्रापि, तथा शिरसि शिरसा वा मुण्डः शिरोमुण्ड इति । इदं च मुण्डितत्वं बादरजीवविशेषाणां भवतीति लोकत्रयापेक्षया बादरजीवकायान् प्ररूपयन् सूत्रत्रयमाह-'अहे त्यादि सुगम, नवरमधऊर्द्धलोकयोस्तैजसा बादरा न सन्तीति पंच ते उक्ताः, अन्यथा षट् स्युरिति, अधोलोकग्रामेषु ये बादरास्तैजसास्ते अल्पतया न विवक्षिताः, ये चोर्द्धकपाटद्वये ते उत्पत्तुकामत्वेनोत्पत्तिस्थानास्थितत्वादिति, 'ओरालतस'त्ति त्रसत्वं तेजोवायुष्वपि प्रसिद्ध अतस्तद्व्यवच्छेदेन द्वीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणं, ओरालाः-स्थूला एकेन्द्रियापेक्षयेति, एकमिन्द्रियं-करणं स्पर्शनलक्षणमेकेन्द्रियजातिनामकर्मोदयात्तदावरणक्षयोपशमाच्च येषां ते एकेन्द्रियाः-पृथिव्यादयः, एवं द्वीन्द्रियादयोऽपि, नवरमिन्द्रियविशेषो जातिविशेषश्च वाच्य इति । एकेन्द्रिया इत्युक्तमिति तान् पञ्चस्थानकानुपातिनो विशेषतः सूत्रत्र
१ यद्यपि यद्भेदैस्तद्वदाख्येति २-२-४६ श्रीसिद्धहेमचन्दानुगतयाऽत्र न विरोधस्तथापि पाणिनीयानुसारिणां स्थाद्विरोधाभासः परं तत्रापि अप्रवृत्त्या अरञ्जनाद्वा वि कृतता गम्या.
५स्थाना० उद्देशः३ मुण्डाः पञ्चबादरवादरतेजोबादराचित्तवायवः सू०४४३४४४
त अल्पतया न विवक्षिता
प्रतिपत्त्यर्थमोरालादात, 'ओरालतसति
RSANSAR
SANSAR
॥३३५।।
dan Education International
For Personal & Private Use Only
www.iainelibrary.org
Page #95
--------------------------------------------------------------------------
________________
येणाह-पंचविहे'त्यादि, अङ्गारः प्रतीतः ज्वाला-अग्निशिखा छिन्नमूला सैवाच्छिन्नमूलाऽचिः मुर्मुरो-भस्ममिश्राग्निकणरूपः अलात-उल्मुकमिति । प्राचीनवातः-पूर्ववातः प्रतीचीनः-पश्चिमः दक्षिणः प्रतीतः उदीचीनः-उत्तरः तदन्यस्तु विदिग्वात इति । आक्रान्ते पादादिना भूतलादौ यो भवति स आक्रान्तो यस्तु ध्माते दृत्यादौ स धमातः जला-है।
वस्त्रे निष्पीड्यमाने पीडितः उद्गारोच्छासादिः शरीरानुगतः व्यजनादिजन्यः सम्मूछिमः, एते च पूर्वमचेतनास्ततः सचेतना अपि भवन्तीति । पूर्व पञ्चेन्द्रिया उक्ता इति पञ्चेन्द्रियविशेषानाह, अथवा अनन्तरं सचेतनाचेतना वायव उक्ताः, तांश्च रक्षन्ति निर्ग्रन्था एवेति तानाह- .
पंच निग्गंथा पं० सं०-पुलाते बउसे कुसीले णिग्गंथे सिणाते १, पुलाए पंचविहे पं० तं०-णाणपुलाते दंसणपुलाते चरित्तपुलाते लिंगपुलाते अहासुहुमपुलाते नामं पंचमे २, बउसे पंचविधे पं० २०-आभोगबउसे अणाभोगबउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे नामं पंचमे ३, कुसीले पंचविधे पं० तं०-णाणकुसीले दसणकुसीले चरित्तकुसीले लिंगकुसीले अहासुहुमकुसीले नामं पंचमे ४, नियंठे पंचविहे पं० २०-पढमसमयनियंठे अपढमसमयनियंठे चरिमसमयनियंठे अचरिमसमयनियंठे अहासुहुमनियंठे ५, सिणाते पंचविधे पं० २०-अच्छवी १ असबले २ अकम्मसे ३ संसुद्ध
णाणदसणधरे अरहा जिणे केवली ४ अपरिस्सावी ५,६ (सू० ४४५) ___ 'पंच नियंठे'त्यादि, सूत्रषट् सुगम, नवरं ग्रन्थादाभ्यन्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जाद्धनादेर्निर्गता निर्ग्रन्थाः, पुलाका-तंदुलकणशून्या पलंजि तद्वद् यः तपःश्रुतहेतुकायाः सङ्कादिप्रयोजने चक्रवादेरपि चूर्णनसमर्थायाः लब्धे
SHASSANSARSHASHASS
Jain Education international
For Personal & Private Use Only
Page #96
--------------------------------------------------------------------------
________________
५ स्थाना० उद्देशः ३ पञ्च नि. ग्रन्थाः सू०४४५
श्रीस्थाना- रुपजीवनेन ज्ञानाद्यतिचारासेवनेन वा संयमसाररहितः स पुलाकः, अत्रोक्तम्-"जिनप्रणीतादागमात् सदैवाप्रतिपालसूत्र
तिनो ज्ञानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवन्तो निर्ग्रन्थपुलाका भवन्ती"ति, बकुशः शबलः कर्बुर इत्यर्थः, शवृत्तिः रीरोपकरणविभूषानुवर्तितया शुयशुद्धिव्यतिकीर्णचरण इति, अयमपि द्विविधः, यदाह-"मोहनीयक्षयं प्रति प्रस्थिताः
शरीरोपकरणविभूषानुवर्तिन:-तत्र शरीरे अनागुप्तव्यतिकरण करचरणवदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्यो विदू॥३३६॥
|षिकामलाद्यपनयनं दन्तपावनलक्षणं केशसंस्कारं च देहविभूषार्थमाचरन्तः शरीरबकुशाः, उपकरणबकुशास्तु अकाल एव प्रक्षालितचोलपट्टकान्तरकल्पादिचोक्षवास:प्रियाः पात्रदण्डकाद्यपि तैलमात्रयोज्वलीकृत्य विभूषार्थमनुवर्त्तमाना बिभ्रति, उभयेऽपि च ऋद्धियशस्कामाः-तत्र ऋद्धिं प्रभूतवस्त्रपात्रादिकां ख्यातिं च गुणवन्तो विशिष्टाः साधव इत्या| दिप्रवादरूपां कामयन्ते, सातगौरवमाश्रिताः नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वभ्युद्यताः, अविविक्तपरिवारा:नासंयमात् पृथग्भूतः घृष्टजङ्घः तैलादिकृतशरीरमृजः कतरिकाकल्पितकेशश्च परिवारों येषामिति भावः, बहुच्छेदशब|लयुक्ताः-सर्वदेशच्छेदाहा॑तिचारजनितशबलत्वेन युक्ता निर्ग्रन्थबकुशा इति” तथा कुत्सितं उत्तरगुणप्रतिषेवया सवलनकषायोदयेन वा दूषितत्वात् शीलं-अष्टादशशीलाङ्गसहस्रभेदं यस्य स कुशील इति, एषोऽपि द्विविध एव, अत्राप्युक्तम्| "द्विविधाः कुशीला:-प्रतिसेवनकुशीलाः कषायकुशीलाच, तत्र ये नैर्ग्रन्थ्यं प्रति प्रस्थिताः अनियतेन्द्रियाः कथश्चित्किञ्चि| देवोत्तरगुणेषु-पिण्डविशुद्धिसमितिभावनातपःप्रतिमाभिग्रहादिषु विराधयन्तः सर्वज्ञाज्ञोल्लङ्घनमाचरन्ति ते प्रतिसेवना&|कुशीलाः, येषां तु संयतानामपि सतां कथञ्चित्सवलनकषाया उदीयन्ते ते कषायकुशीला:," निर्गतो ग्रन्थान्मोहनीया-1
SHRAM
३३६॥
Jain Education Theratonal
For Personal & Private Use Only
Page #97
--------------------------------------------------------------------------
________________
ख्यात निर्ग्रन्थः क्षीणकषाय उपशान्तमोहो वा, क्षालितसकलघातिकर्ममलपटलत्वात् स्नात इव स्नातः स एव स्नातकः, सयोगोऽयोगो वा केवलीति । अधुनैत एव भेदत उच्यन्ते, तत्र पुलाक इत्यासेवापुलाकः पञ्चविधो, लब्धिपुलाकस्यैकविधत्वात् , तत्र स्खलितमिलितादिभिरतिचारैज्ञानमाश्रित्यात्मानं असारं कुर्वन् ज्ञानपुलाका, एवं कुदृष्टिसंस्तवादि-|| भिर्दर्शनपुलाकः, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः, यथोक्तलिङ्गाधिकग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिङ्गपुलाकः, किञ्चिप्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथासूक्ष्मपुलाको नाम पञ्चम इति । बकुशो द्विविधोऽपि पञ्चविधः, तत्र शरीरोपकरणभूषयोः सञ्चिन्त्यकारी आभोगबकुशः, सहसाकारी अनाभोगबकुशः, प्रच्छन्नकारी संवृतबकुशः, प्रकटकारी असंवृतबकुशः, मूलोत्तरगुणाश्रितं वा संवृतासंवृतत्वं, किञ्चित्प्रमादी अक्षिमलाद्यपनयन् वा यथासूक्ष्मबकुशो नाम पञ्चम इति, कुशीलो द्विविधोऽपि पञ्चविधः, तत्र ज्ञानदर्शनचारित्रलिङ्गान्युपजीवन् प्रतिषेवणतो ज्ञानादिकुशीलो, लिङ्गस्थाने क्वचित्तपो दृश्यते, तथा अयं तपश्चरतीत्येवमनुमोद्यमानो हर्ष गच्छन् यथासूक्ष्मकुशीलः प्रतिषेवणयैवेति, कषायकुशीलोऽप्येवं नवरं क्रोधादिना विद्यादिज्ञानं प्रयुञ्जानो ज्ञानकुशीलः, दर्शनग्रन्थं प्रयुञ्जानो दर्शनतः शापं ददत् । चारित्रतः कषायैर्लिङ्गान्तरं कुर्वन् लिङ्गतः मनसा कषायान् कुर्वन् यथासूक्ष्मः । चूर्णिकाकारव्याख्या वेवम्-'सम्यगाराधनविपरीता प्रतिगता वा सेवना प्रतिसेवना, सा पञ्चसु ज्ञानादिषु येषां ते प्रतिसेवनाकुशीलाः, कषायकुशीलास्तु पञ्चसु ज्ञानादिषु येषां कषायैर्विराधना क्रियत इति । अन्तर्मुहूर्तप्रमाणाया निर्ग्रन्थाद्धायाः प्रथमे समये वर्तमान एकः |शेषेषु द्वितीयः अन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति विवक्षया भेद एषामिति । छविः-शरीरं तदभावात्का
Jain Educatio
n
For Personal & Private Use Only
elbaryong
Page #98
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३३७ ॥
ययोगनिरोधे सति अच्छविर्भवति अव्यथको वा १ निरतिचारत्वादशबलः २ क्षपित कर्म्मत्वादकर्म्माश इति तृतीयः ३, ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधरः पूजार्हत्वादन् नास्य रहो - रहस्यमस्तीत्यरहा वा जितकषायत्वाजिनः, केवलं परिपूर्ण ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः ४, निष्क्रियत्वात्सकलयोगनिरोधे अपरिश्रावीति पञ्चमः, ५, कचित्पुनरर्हन् जिन इति पञ्चमः । अत्र भाष्यगाथाः - “होइ पुलाओ दुविहो लद्धिपुलाओ तहेव इयरो य । लद्धिपुलाओ | संघाइकज्जे इयरो य पंचविहो ॥ १ ॥ नाणे दंसण चरणे लिंगे अहसुहुमए य नायन्त्रो । नाणे दंसणचरणे तेसिं तु विराहण असारो ॥ २ ॥ लिंगपुलाओ अन्नं निक्कारणओ करेइ सो लिंगं । मणसा अकप्पियाणं निसेवओ होइहासुमो ॥ ३ ॥ सारीरे उवकरणे वाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सव्वे सरीरंमि ॥ ४ ॥ आभोगमणाभोगे संवुडमस्संबुडे अहासुहुमे । सो दुविहो वा बउसो पंचविहो होइ नायव्व ॥ ५ ॥ आभोगे जाणंतो करेइ दोसं तहा येणाभोगे । मूलुत्तरेहिं संवुड विवरीय असंवुडो होइ ॥ ६ ॥ अच्छिमुहं मज्जमाणो होइ अहासुहुमओ तहा बउसो । पडि| सेवणा कसाए होइ कुसीलो दुहा एसो ॥ ७ ॥ नाणे दंसणचरणे तवे य अहमुहुमए य बोद्धव्वे । पडिसेवणाकुसीलो पंचविहो ऊ मुणेअब्वो ॥ ८ ॥ नाणादी उवजीवइ अहमुहुमो अह इमो मुणेयव्वो । साइजंतो रागं वच्चर एसो तवच्चरणी ॥ ९ ॥ [ एष तपश्चरणीत्येवमनुमोद्यमानो हर्ष व्रजतीत्यर्थः > "एमेव कसायंमिवि पंचविहो चेव होइ कुसीलो उ । कोहेणं विज्जाई परंजएमेव माणा ॥ १० ॥" [ एवमेव मानादिभिरित्यर्थः > “एमेव दंसणतवे सावं पुण देइ उ चरितंमि । मणसा कोहाईणं करेइ अह सो अहासुमो ॥ ११ ॥ पढमा १ पढमे २ चरम ३ अचरिमे ४ अहसुहुमे ५ होइ नि
For Personal & Private Use Only
५ स्थाना० उद्देशः ३
पञ्च नि
ग्रन्थाः
सू० ४४५
॥ ३३७ ॥
Page #99
--------------------------------------------------------------------------
________________
गंथे । अच्छवि १ अस्सबले या २ अकम्म ३ संसुद्ध ४ अरहजिणा ५॥१२॥” इति, [भवति पुलाको द्विविधो लब्धिपुलाकस्तथैवेतरश्च । लब्धिपुलाकः संघादिकार्ये इतरश्च पंचविधः ॥१॥ ज्ञाने दर्शने चारित्रे लिंगे यथासूक्ष्मश्च ज्ञा
तव्यः । ज्ञाने दर्शने चरणे तेषां विराधनयवासारः॥२॥ निष्कारणतो लिंगपुलाकोऽन्यद् लिंगं स करोति । मनसा अ-IP 8 कल्पितानां निसेवको भवति यथासूक्ष्मः ॥३॥ शरीरे उपकरणे च बाकुशिकत्वं द्विधा समाख्यातं शुक्लवस्त्राणि धा-18
रयन् देशे सर्वस्मिन् शरीरे ॥४॥ आभोगोऽनाभोगः संवृतोऽसंवृतो यथासूक्ष्मः । स द्विविधो वा बकुशः पंचविधो
भवति ज्ञातव्यः॥५॥ आभोगो जानन दोषं करोति तथाऽनाभोगः । मूलोत्तरगुणेषु संवृतः विपरीतोऽसंवृतो भवति on६॥ अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः । प्रतिसेवनाकषाययोर्भवति द्विधैषः कुशीलः ॥७॥
ज्ञाने दर्शने चरणे तपसि च यथासूक्ष्मश्च बोद्धव्यः । प्रतिसेवनाकुशील: पंचविधस्तु ज्ञातव्यः॥८॥ज्ञानाद्युपजीवति अथैष यथासूक्ष्मो ज्ञातव्यो यो यं तपश्चारीति स्वादयन् रागं व्रजति ॥९॥ एवमेव कषायेऽपि पञ्चविधो भवति कुशीलस्तु । क्रोधेन विद्यादि प्रयुक्ते एवमेव मानादिभिः॥१०॥ एवमेव दर्शनतपसोः चारित्रे पुनः शापं ददाति । अथ मनसा क्रोधादीन् करोति स यथासूक्ष्मः ॥११॥ प्रथमोऽप्रथमः चरमोऽचरमो यथासूक्ष्मो भवति निर्ग्रन्थः अच्छविः
अशबलः अकर्मा संशुद्धः अर्हञ्जिनः ॥ १२॥] निर्ग्रन्थानामेवोपधिविशेषप्रतिपादनाय सूत्रद्वयमाहस्था०५७
कप्पइ णिग्गंथाण वा णिग्गंथीण वा पंच वत्थाई धारित्तए वा परिहरेत्तते वा, तंजहा-जंगिते भंगिते साणते पोत्तिते
dain Education
na
For Personal & Private Use Only
M
ainelibrary.org
Page #100
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
५स्थाना उद्देशः३ वस्त्ररजोहरणप
श्चक सू०४४६
॥३३८॥
तिरीडपट्टते णामं पंचमए । कप्पइ निग्गंथाण वा निग्गंथीण वा पंच रयहरणाई धारित्तए वा परिहरित्तते वा-जहा
उण्णिए उट्टिते साणते पञ्चापिच्चियते मुंजापिञ्चिते नामं पंचमए (सू० ४४६) 'कप्पंती'त्यादि कण्ठ्यं, नवरं कल्पन्ते-युज्यन्ते धारयितुं परिग्रहे परिहर्तु-आसेवितुमिति, अथवा 'धारणया उवभोगो परिहरणा होइ परिभोगोत्ति, 'जंगिए'त्ति जङ्गमाः-त्रसास्तदवयवनिष्पन्नं जाङ्गमिक-कम्बलादि, 'भंगिए'त्ति भंगा-अतसी तन्मयं भाङ्गिक, 'साणए'त्ति सनसूत्रमयं सानकं, 'पोत्तिए'त्ति पोतमेव पोतक-कार्पासिकं, 'तिरीडवहे'त्ति वृक्षत्वङ्मयमिति, इह गाथा: “जंगमजायं जंगिय तं पुण विगलिंदियं च पंचिंदि। एकेकंपि य इत्तो होइ विभागेण णेगविहं ॥ १॥ पट्टसुवन्ने मलए अंसुयचीणंसुए य विगलिंदी । उन्नोट्टियमियलोमे कुतवे किट्टी य पंचिंदी ॥२॥ [जंगमाज्जातं जाङ्गमिकं तत्पुनर्विकलेन्द्रिय पंचेन्द्रियजं च । इत एकैकमपि विभागेनानेकविधं भवति ॥ १॥ पट्टः | सुवर्ण मलयं अंशुकं चीनांशुकं च विकलेन्द्रियजः औणिकौष्टिके मृगलोमज कुतुपज पंचेंद्रियं च ॥१॥] (पट्टः प्रतीतः सुवर्ण-सुवर्णवर्णसूत्रं कृमिकाणां मलयं-मलयविषय एव अंशुक-श्लक्ष्णपट्टः चीनांशुकं कोशीरः चीनविषये बा यद्भवति श्लक्ष्णासट्टादिति मृगरोम-शशलोमजं मूषकरोमजं वा कुतपः-छागलं किट्टिजमेतेषामेवावयव निष्पन्नमिति >, "अयसी वंसीमाइय भंगियं साणयं तु सणवक्को । पोतं कप्पासमयं तिरीडरुक्खा तिरिडपट्टो॥१॥[अतसीवंश्यादिजं भांगिक सणवल्कलं तु साणकं कसमयं पोतं तिरीडवृक्षात्तिरीडपट्टः॥१॥1 इह पञ्चविधे वस्त्रे प्ररूफ्तेिऽप्युत्सर्गतः कार्यासिकौर्णिके एवं ग्राह्ये, यतोऽवाचि-"कप्पासिया उ दोन्नी उन्निय एक्को य परिभोगो।" इति,
पि विभागोमे कृतवे किट्टी व पाचो होइ वि
॥३३८॥
Jain Educati
o
nal
For Personal & Private Use Only
Aanelibrary.org
Page #101
--------------------------------------------------------------------------
________________
"कप्पासियस्स असई वागयपट्टो य कोसियारो य । असई य उन्नियस्सा वागय कोसेजपट्टो य ॥१॥” इति, [कापासिकस्यासति बल्वजपट्टश्च कोशिकारश्च । असति चौर्णिकस्य बल्वजः कौशेयपट्टश्च ॥१॥] तदप्यमहामूल्यमेव ग्राह्य,
महामूल्यता च पाटलीपुत्रीयरूपकाष्टादशकादारभ्य रूपकलक्षं यावदिति । रजो हियते-अपनीयते येन तद्रजोहरणं, &उक्तं च-"हरइ रयं जीवाणं बझं अभंतरं च जं तेणं । रयहरणंति पवुच्चइ कारणकज्जोवयाराओ॥१॥” इति, [हियते रजो जीवानां बाह्यमभ्यन्तरं च यत्तेन रजोहरणमित्युच्यते कारणे कार्योपचारात् ॥१॥] तत्र 'उन्नियंति अविलोममयं 'उहियति उष्ट्रलोममयं 'सानकं' सनसूत्रमयं 'पच्चापिच्चियए'त्ति बल्वजः-तृणविशेषः तस्य 'पिच्चियति कुट्टितत्वक् तन्मयं 'मुञ्जः' शरपणीति, इह गाथा:-"पाउंछणयं दुविहं ओसग्गियमाववाइयं चेव । एकेकंपिय | दुविहं निव्वाघायं च वाघायं ॥१॥" (व्याघातवत्त्वितरदिति >, औत्सर्गिक रजोहरणं पट्टनिषद्याद्वययुक्तमापवादिक-| मनावृतदंडं, निर्व्याघातिकमौर्णिकदशिक व्याघातिक वितरदिति-"ज तं निव्वाघायं तं एग उन्नियंति नायव्वं । (औत्सर्गिकञ्च > उस्सग्गियवाघायं उट्टियसणपच्चमुजं च ॥२॥ निव्वाघायववाइ दारुगदंडुण्णियाहिं दसियाहिं । अववा| इय वाघायं उट्टीसणवच्चमुंजमयं ॥३॥" ति [ पादप्रोञ्छनक द्विविधमौत्सर्गिकमापवादिकं चैव एकैकमपि च द्वि-| विधं निर्व्याघातं च व्याघातं ॥१॥ यत्तन्निाघातं तदेकं औणिकमिति ज्ञातव्यं । औत्सर्गिकव्याघातिकमौष्ट्रिक शणं बल्वजं मुंजं च ॥२॥ निर्व्याघातमपवादिकं दारुदण्डान्विताभिर्दशाभिः आपवादिकव्याघातं औष्ट्रिकबल्वमुंजमयं |॥३॥] श्रमणानां यथा वस्त्ररजोहरणे धर्मोपग्राहके तथा पराण्यपि कायादीनि, तान्येवाह
Jain Education in
For Personal & Private Use Only
wiviww.jainelibrary.org
Page #102
--------------------------------------------------------------------------
________________
श्रीस्थाना
धम्मं चरमाणस्स पंच णिस्साठाणा पं० तं०-छक्काए गणे राया गिहवती सरीरं (सू०४४७) पंच णिही पं० २० ङ्गसूत्र
-पुत्तनिही मित्तनिही सिप्पनिही धणणिही धन्नणिही (सू०४४८) सोए पंचविहे पं० तं०-पुढविसोते आउसोते वृत्तिः
तेउसोते मंतसोते बंभसोते (सू० ४४९) ॥३३९॥
___ 'धम्म'मित्यादि, धर्म-श्रुतचारित्ररूपं, णमित्यलङ्कारे चरतः-सेवमानस्य पंच निश्रास्थानानि-आलम्बनस्थानानि Pउपग्रहहेतव इत्यर्थः, षट्रायाः-पृथिव्यादयः, तेषां च संयमोपकारिताऽऽगमप्रसिद्धा, तथाहि-पृथिवीकायमाश्रित्योक्तम्
-"ठाणनिसीयतुयट्टण उच्चाराईण गहण निक्खेवे । घट्टगडगलगलेवो एमाइ पओयणं बहुहा ॥१॥" अप्कायमाश्रित्य-परिसेयपियणहत्थाइधोयणे चीरधोयणे चेव । आयमणभाणधुवणे एमाइ पओयणं बहुहा ॥२॥[स्थानं निषीदनं त्वग्वर्त्तनं उच्चारादीनां ग्रहणे निक्षेपे घट्टके डगले लेपो बहुधैवमादिप्रयोजनं पृथ्व्याः ॥१॥ परिषेकः पानं हस्तादिधावनं चीरधावनं चैव आचमनं भांडधावनं बहुधैवमादिप्रयोजनमद्भिः॥२॥] तेजाकार्य प्रति-ओयण वंजणपाणग आयामुसिणोदगं च कुम्मासो । डगलगसरक्खसूइय पिप्पलमाई य उवओगो॥३॥ वायुकायमधिकृत्य-दइएण बत्थिणा वा पओयणं होज वाउणा मुणिणो । गेलन्नम्मिवि होज्जा सचित्तमीसे परिहरेजा ॥४॥[ओदनं व्यंजनं पानकं आचाम उष्णोदकं च कुल्माषादिः डगलकाः भस्म सूचिश्च पिष्पलकमादि उपयोगः॥३॥ दृतिकेन भस्त्रया प्रयोजनं भवेद्वायुना मुनेः ग्लानत्वेऽपि भवेत् सचित्तमिश्री परिहरेत् ॥४॥] वनस्पति प्रति-संथारपायदंडगखोमियकप्पा य पीठफलगाइ। ओसहभेसज्जाणि य एमाइ पओयणं तरुसु ॥५॥त्रसकाये पञ्चेन्द्रियतिरश्च आश्रित्योक्तं-चम्महि दंत
५ स्थाना० | उद्देशः३ निश्रास्थानानि पुत्रादिनिधयः शौचं सू०४४७४४८
४४९
॥३३९॥
dain Education International
For Personal & Private Use Only
Page #103
--------------------------------------------------------------------------
________________
Jain Education
नहरोमसिंग अमिलाइछगणगोमुत्ते । खीरद हिमाइयाणं पंचेंदियतिरियपरिभोगे ॥ ६ ॥ [ संस्तारकपात्रदण्ड कक्षौमिककार्पासपीठफलकादि औषध भैषज्यानि चैवमादि तरुषु प्रयोजनं ॥ ५ ॥ चर्मास्थिदन्तनखरोमशृंगाम्लान (अव्यादि) | गोमयगोमूत्रैः क्षीरदध्यादिकैः पंचेन्द्रियतिर्यक्परिभोगः ॥ ६ ॥ ] एवं विकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारिता वाच्या, तथा गणो- गच्छः तस्य चोपग्राहिता - 'एकस्स कओ धम्मो' इत्यादिगाथापूगादवसेया, तथा "गुरुपरिवारो गच्छो तत्थ वसंताण निज्जरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती ॥ १ ॥ अन्नोन्नावेक्खाए जोगंमि तहिं तहिं पयट्टंतो । नियमेण गच्छवासी असंगपयसाहगो नेओ ॥ २ ॥” इति, [ गुरुपरिवारो गच्छस्तत्र वसतां विपुला निर्जरा विनयात्तथा सारणादिभिर्न दोषप्रतिपत्तिः ॥ १ ॥ अन्योऽन्यापेक्षया योगे तत्र तत्र प्रवर्त्तमानः गच्छवासी नियमेनासंगपदसाधको ज्ञेयः ॥ २ ॥ ] तथा राजा - नरपतिस्तस्य धर्म्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तं च लोकिकैः - “क्षुद्रलोकाकुले लोके, धर्म्म कुर्युः कथं हि ते । क्षान्ता दान्ता अहंतारश्चेद्राजा तान्न रक्षति ॥ १ ॥ तथा 'अराजके हि लोकेऽस्मिन् सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः ॥ २ ॥” इति, तथा गृहपतिः -शय्यादाता, सोऽपि निश्रास्थानं, स्थानदानेन संयमोपकारित्वात्, तदुक्तम् — “धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन दत्ता सुखं तेन दत्तम् । गुणश्रीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः ॥ १ ॥ " तथा " जो देइ उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्नपाणसयणासणविगप्पा ॥ २ ॥” इति [ यो ददात्युपाश्रयं यतिवरेभ्यस्तपोमियमयोगयुक्तेभ्यः । तेन दत्ता वस्त्रान्नपानशयनासनविकल्पाः ॥ १ ॥ ] तथा शरीरं - कायः, अस्य च ध
For Personal & Private Use Only
Camelibrary.org
Page #104
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥३४०॥
|म्मोपग्राहिता स्फुटैव, यतोऽवाचि-"शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः। शरीराच्छ्रवते धर्मः, पर्वतात् सलिलं यथा ॥१॥” इति, भवति चात्रार्या-"धर्म चरतः साधोलॊके निश्रापदानि पञ्चैव । राजा गृहपतिरपरः षट्राया गणशरीरे च ॥२॥” इति, शेषं सुगमं । श्रमणस्य निश्रास्थानान्युक्तामि, अथ लौकिक निधिलक्षणं निश्रास्थानं पञ्चधा प्रतिपादयन्नाह-'पंच निहीं'त्यादि सुगम, नवरं नितरां धीयते-स्थाप्यते यस्मिन् स निधिः-विशिष्टरलसुवर्णादिद्रव्यभाजनं तत्र निधिरिव निधिः पुत्रश्चासौ निधिश्च पुत्रनिधिः, द्रव्योपार्जकत्वेन पित्रोनिर्वाहहेतुत्वादत एव स्वभावेन च तयोरानन्दसुखकरत्वाच्च, अत्रोक्तं परैः-"जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या हि, परत्रेह च शर्मणे ॥१॥” इति, तथा मित्रं-सुहृत्तच्च तन्निधिश्चेति मित्रनिधिरर्थकामसाधकत्वेनानन्दहेतुत्वात् , तदुक्तम्-"कुतस्तस्यास्तु | राज्यश्री., कुतस्तस्य मृगेक्षणाः । यस्य शूरं विनीतं च, नास्ति मित्रं विचक्षणम् ॥१॥" शिल्पं-चित्रादिविज्ञानं तदेव |निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणं, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद्, अत्रोक्तम्-"विद्यया राजपूज्यः
स्याद्विद्यया कामिनीप्रियः । विद्या हि सर्वलोकस्य, वशीकरणकार्मणम् ॥१॥” इति, तथा धननिधिः-कोशो धान्य|निधिः-कोष्ठागारमिति । अनन्तरं निधिरुक्तः, स च द्रव्यतः पुत्रादि वतस्तु कुशलानुष्ठानरूपं ब्रह्म, तत्पुनः शोचतया | बिभणिषुः प्रसङ्गेन शेषाण्यपि शौचान्याह-पंचविहे'त्यादि व्यक्तं, नवरं शुचेर्भावः शौचं, शुद्धिरित्यर्थः, तच्च द्विधा-द्रव्यतो |भावतश्च, तत्राद्यं चतुष्टयं द्रव्यशौचं, पञ्चमं तु भावशौचं, तत्र पृथिव्या-मृत्तिकया शौच-जुगुप्सितमलगन्धयोरपनयनं शरीरादिभ्यो घर्षणोपलेपनादिनेति पृथिवीशौचं, इह च पृथिवीशौचाभिधानेऽपि यसरैस्तल्लक्षणमभिधीयते, यदुत-'एका
५स्थाना० | उद्देशः३ | निश्रास्थानानि पुत्रादिनिध| यः शौचं सू०४४७४४८
SARAMANAG
॥३४॥
For Personal & Private Use Only
Page #105
--------------------------------------------------------------------------
________________
लिंगे गुदे तिम्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः॥१॥ एतच्छौचं गृहस्थानां, द्विगुणं हूँ ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् ॥२॥” इति, तदिह नाभिमतं, गन्धाधुपघातमात्रस्य
शौचत्वेन विवक्षितत्वात् , तस्यैव च युक्तियुक्तत्वात् इति १, तथा अद्भिः शौचमप्शौचं प्रक्षालनमित्यर्थः २, तेजसा|ऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशौचं ३, एवं मंत्रशौचं शुचिविद्यया ४ ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं ब्रह्मशौचं ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतं, तच्चेदम्-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः। सर्वभूतदया शौचं, जलशौचञ्च पञ्चमम् ॥१॥” इति, लौकिकैः पुनरिदं सप्तधोक्तम्-यदाह-"सप्त स्नानानि प्रोक्तानि, स्वयमेव स्वयंभुवा । द्रव्यभावविशुद्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥१॥ आग्नेयं वारुणं ब्राह्वयं, वायव्यं दिव्यमेव च । पार्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् ॥ २॥ आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणं । आपोहिष्ठामयं ब्रायं, वायव्यं तु गवां रजः॥३॥ सूर्यदृष्टं तु यदृष्टं, तद्दिव्यमृषयो विदुः। पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम् ॥ ४॥” इति । अनन्तरं ब्रह्मशौचमुक्तं, तच्च जीवशुद्धिरूपं, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह
पंच ठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तं०-धम्मत्थिकातं अधम्मत्थिकातं आगासत्थिकार्य जीवं असरीरपडिबद्धं परमाणुपोग्गलं, एयाणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे केवली सव्वभावेणं जाणति पासति धम्मत्थिकातं जाव परमाणुपोग्गलं (सू० ४५०) अधोलोगे णं पंच अणुत्तरा महतिमहालता महानिरया पं० तं०-काले
JainEducation informational
For Personal & Private Use Only
wir.janelibrary.org
Page #106
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्र
वृत्तिः
॥३४१॥
महाकाले रोरुते महारोरुते अप्पतिहाणे १ । उद्दलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा पं० २०-विजये ला५स्थाना० विजयंते जयंते अपराजिते सव्वट्ठसिद्धे २ (सू० ४५१) पंच पुरिसजाता पं० २०-हिरिसत्ते हिरिमणसत्ते चलसत्ते उद्देशः ३ थिरसत्ते उदतणसत्ते (सू० ४५२) पंच मच्छा पं० तं०-अणुसोतचारी पडिसोतचारि अंतचारी मज्झचारी सव्व- सर्वभावेन चारी, एवमेव पंच भिक्खागा पं० सं०-अणुसोयचारी जाव सव्वसोयचारी (सू० ४५३ ) पंच वणीमगा पं० तं०
दूधर्मादिज्ञा-अतिहिवणीमते किविणवणीमते माहणवणीमते साणवणीमते समणवणीमते (सू०४५४)
नाज्ञाने
कालविज'छउमत्थे'त्यादि सुगम, नवरं छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीन् अ
याद्या:मजानन्नपि परमाणुं जानात्येवासौ मूर्त्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथञ्चिज्जानन्नप्यनन्तपर्यायतया न जा- हालया: नातीति, एवं तर्हि सङ्ख्या नियमो व्यर्थः स्यात् , घटादीनां सुबहूनामनामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वा- हीसत्त्वा| दिति, 'सव्वभावेणं ति च साक्षात्कारेण, श्रुतज्ञानेन त्वसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्धं-देहमुक्तं, पर- द्याः अनुमाणुश्चासौ पुद्गलश्चेति विग्रहः, धणुकादीनामुपलक्षणमिदं ॥ यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्य- श्रोतश्चारितीन्द्रियं जानातीत्यधोलोको लोकवय॑तीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह-'अहो' इत्यादि व्यक्तं, नवरं त्वाद्या व'अहोलोए'त्ति सप्तमपृथिव्यां अनुत्तराः-सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परं नरकाभावाद्वा, महत्त्वं च चतुर्णा क्षे
रानीपका: तोऽप्यसङ्ख्यातयोजनत्वादप्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्त्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि । का
सू०४५०
४५४ लादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाह-'पंच पुरिसे'त्यादि, 'हिरिसत्ति'त्ति
॥३४१॥
RS
For Personal & Private Use Only
Page #107
--------------------------------------------------------------------------
________________
Jain Education
हिया - लज्जया सत्त्वं - परीषहेषु साधोः सङ्ग्रामादावितरस्य वा अवष्टम्भो - अविचलत्वं यस्यासौ ह्रीसत्वः, तथा हियाऽपि मनस्येव सत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स हीमनःसत्त्वः, चलं-भगुरं सत्त्वं यस्य स तथा एतद्विपर्ययात् स्थिरसत्त्वः, उदयनं - उदयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा । अनन्तरं सत्त्वपुरुष उक्तः, स च भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृष्टान्तदान्तिकसूत्रे पंच मच्छेत्यादिके आह-तत्र मत्स्यः प्राग्वत् भिक्षाकस्तु अनुश्रोतश्चारिवदनुश्रोतश्चारि-प्रतिश्रयादारभ्य भिक्षाचारी स च प्रथमः प्रतिश्रोतश्चारीव प्रतिश्रोतश्चारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः, स च द्वितीयः, अन्तचारी - पार्श्वचारीति तृतीयः, शेषौ प्रतीतौ । भिक्षाकाधिकारात्तद्विशेषं | पञ्चधाऽऽह — 'पंचे' त्यादि व्यक्तं, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलभाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीता तां पिबति - आस्वादयति पातीति वेति वनीपः स एव वनीपको - याचकः, इह तु यो यस्यातिथ्यादेर्भक्तो भवति तं तत्प्रशंसनेन यो दानाभिमुखं करोति स वनीपक इति, तत्र भोजनकालोपस्थायी प्राघूर्ण कोऽतिथिस्तद्दान प्रशंसनेन तद्भकात् यो लिप्सति सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपकः, यथा - "पाएण देइ लोगो उबगारिसु परिजिए व जुसिए वा । जो पुण अद्धाखिन्नं अतिहिं पूएइ तं दाणं ॥ १ ॥” इति [ प्रायेण ददाति लोक उपकारिभ्यः परिचितेभ्यो वा प्रीतेभ्यः । यः पुनरध्वखिन्नमतिथिं पूजयति तद्दानम् ॥ १ ॥ ] ( 'जुसिए'त्ति प्रीते तमिति तस्य दानं महाफलमिति शेषः >, एवमन्येऽपि नवरं कृपणाः - रङ्कादयो दुःस्थाः, उदाहरणम् – “किमिणेसु दुम्मणेसु य अबन्धवायंकिजुंगियंगेसु । पूया हिज्जे लोए दाणपडागं हरइ देतो ॥ १ ॥ [ कृपणेभ्यो दुर्मनोभ्योऽबन्धुभ्य आतंकिभ्यो व्यङ्गितां
For Personal & Private Use Only
elibrary.org
Page #108
--------------------------------------------------------------------------
________________
श्रीखाना-8 गेभ्यः । पूजाहार्ये लोके ददत् दानपताकां हरति ॥१॥] ('आयकि'त्ति रोगी 'जुंगियंगों' व्यङ्गितः 'पूजाहार्येति पूजि- ५स्थाना० तपूजके> माहना-ब्राह्मणाः, तत्रोदाहरणं-लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बंभबंधुसु किं
| उद्देशः ३ वृत्तिः पुण छक्कम्मनिरयाणं ॥१॥[लोकानुग्रहकारिषु ब्राह्मणेषु दानं बहुफलं ब्रह्मबंधुमात्रेष्वपि नाम किं पुनः षटुर्मनिर
सर्वभावेन तेभ्यः ॥१॥] (बंभबंधुसुत्ति-जन्ममात्रेण ब्रह्मबान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणीति > श्ववनीपको
धर्मादिज्ञा॥३४२॥
नाज्ञाने यथा-"अवि नाम होज सुलभो गोणाईणं तणाइ आहारी। छिच्छिक्कारहयाणं नहु सुलभो होज सुणताणं ॥१॥
कालविजकेलासभवणा एए, गुज्झगा आगया महिं । चरति जक्खरूवेणं, पूयाऽपूया हिताऽहिता ॥२॥[अपि नाम गवादीनां
याद्या:मतृणाद्याहारः सुलभो भवेत् । शीत्कारकरणहतानां शुनां नैव सुलभो भवेत् ॥१॥ एते कैलासभवना गुह्यका महीं आगता
हालया: यक्षरूपेण चरन्ति ते पूजिता अपूजिता हिता अहिताः॥२॥1(पूजया हिता अपूजया त्वहिता इत्यर्थः>, श्रमणा:- हीसत्त्वापञ्चधा-निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा-"भुजंति चित्तकम्मट्ठिया व का-13 द्याः अनु. रुणियदाणरुइणो य । अवि कामगद्दभेसुविन नस्सए कि पुण जतीसु?॥१॥” इति, [चित्रकर्मस्थिताः इव कारुणिका
श्रोतश्चारि
त्वाद्या वदानरुचयश्च भुञ्जन्ति नाम । कामगर्दभेष्वपि न नश्यति किं पुनर्यतिषु?॥१॥] एवंमन्येऽपि तापसवनीपकादयो
नीपकाः द्रष्टव्या इति । योऽयं वनीपक उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह
सू०४५०पंचहिं ठाणेहिं अचेलए पसत्थे भवति, तं०-अप्पा. पडिलेहा १ लाघविए पसत्थे २ रूवे वेसासिते ३ तवे अणुनाते
४५४ ॥३४२॥
।
an d
an temalara
For Personal & Private Use Only
Page #109
--------------------------------------------------------------------------
________________
४ विउले इंदियनिग्गहे ५ ( सू० ४५५ ) पंच उक्कला पन्नत्ता तं० - दंडुक्कले रज्जुक्कले तेणुक्कले देसुक्कले सन्बुक्कले (सू० ४५६ ) पंच समितीतो पं० तं० - ईरियासमिती भासा० जाव पारिठावणिया समिती ( सू० ४५७ ).
'पंचही 'त्यादि प्रतीतं, नवरं न विद्यन्ते चेलानि - वासांसि यस्यासावचेलकः, स च जिनंकल्पिकविशेषस्तदभावादेव तथा जिनकल्पिकविशेषः स्थविरकल्पिकश्चाल्पाल्पमूल्य सप्रमाणजीर्णमलिनवसनत्वादिति, 'प्रशस्तः' प्रशंसितस्तीर्थकरगणधरादिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम्, प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लघोर्भावो लाघवं तदेव लाघविकं द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं - अनिन्द्यं स्यात्, तथा रूपं - नेपथ्यं वैश्वासिकं - विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्यादिति, तथा तपः - उपकरण संलीनतारूपमनुज्ञातं - जिनानुमतं स्यात्, तथा विपुलो - महानिन्द्रियनिग्रहः स्याद्, उपकरणं विना स्पर्शनप्रतिकूलशीतवातात | पादिसहनादिति । इन्द्रियनिग्रहश्च सत्त्वेनोत्कटैरेष कर्त्तुं शक्य इत्युत्कटभेदानाह - 'पंचे' त्यादि सुगमं, नवरं 'उक्कल' त्ति उत्कटा उत्कला वा, तत्र दण्डः- आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कटः- प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोत्कटः, दण्डेन वोत्कलति - वृद्धिं याति यः स दण्डोत्कलः, इत्येवं सर्वत्र, नवरं राज्यं प्रभुता स्तेना:- चौराः देशोमण्डलं सर्व - एतत्समुदय इति । असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समितीः प्राह - 'पंचे ' त्यादि सुगमं, नवरं सम् - एकीभावेनेतिः - प्रवृत्तिः समितिः शोभनैकाग्रपरिणामस्य चेष्टेत्यर्थः, ईरणमीर्या गमनमित्यर्थः १ रजोहरणमुखवस्त्रिकारूपद्विविधोपकरणधारकः । २ शेषाः सर्वेऽपि त्रिविधाद्युपकरणधारिणः ।
Jain Educationonal
For Personal & Private Use Only
inelibrary.org
Page #110
--------------------------------------------------------------------------
________________
युगमात्रदृष्टिना भूत्वा मन्दिग्धार्थभाषणं” तथा गोचरगतेन मुनिना सम्या
तमितता भएपणासमितिनामाण्डमात्रे आदाननिक्षेसंधाण
श्रीस्थाना- तत्र समितिरीर्यासमितिः, उक्तं च-"ईर्यासमिति म रथशकटयानवाहनाक्रान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकगसूत्र- विविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्य"मिति, तथा भाषणं भाषा तस्यां समितिर्भाषासमितिः, उक्तं च वृत्तिः 18/-"भाषासमिति म हितमितासन्दिग्धार्थभाषणं" तथा एषणमेषणा गवेषणग्रहणग्रासैषणाभेदा शङ्कादिलक्षणा. वा
तस्यां समितिरेषणासमितिः, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्रा॥३४३॥
ह्यम्" इति, तथा 'आदानभाण्डमात्रनिक्षेपणासमितिः' भाण्डमात्रे आदाननिक्षेपविषया सुंदरचेष्टेत्यर्थः, इह चाप्रत्युपे|क्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिष्ठापनिका-त्यागस्तत्र समितिर्या सा तथेति, तत्रोच्चारः-पुरीषं प्रश्रवणं-मूत्रं खेल:-श्लेष्मा जल्लो-मल: सिंघानो-नासिकोद्भवः श्लेष्मा, अत्रापि त एव सप्त भङ्गा इति । समितिप्ररूपणं च जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाह
पंचविधा संसारसमावन्नगा जीवा पं० त०-एगिंदिता जाव पंचिंदिता १। एगिदिया पंचगतिइया पंचागतिता पं० तं०-एगिदिए एगिदितेसु उववज्जमाणे एगिदितेहिंतो जाव पंचिंदिएहिंतो वा उववजेजा, से चेव णं से एगिदिए एगिदितत्तं विप्पजहमाणे एगिदित्ताते वा जाव पंचिंदित्ताते वा गच्छेजा २ । बेंदिया पंचगतिता पंचागइया एवं चेव ३ । एवं जाव पंचिंदिया पंचगतिता पंचागइया पं० सं०-पंचिंदिया जाव गच्छेज्जा ४-५-६ । पंचविधा सव्वजीवा पं० तं०-कोहकसाई जाव लोभकसाई अकसाती ७ । अहवा पंचविधा सव्वजीवा पं० सं०-नेरइया जाव देवा सिद्धा ७ (सू०४५८) अह भंते! कलमसूरतिलमुग्गमासणिप्फावकुलत्थआलिसंदगसतीणपलिमंथगाणं एतेसि णं ध
५स्थाना० उद्देशः३ अचेलकप्राशस्त्यमुत्कला: समितयः जीवभेदगत्यागतयः कल| माद्यचि
तता सू०४५५४५९
|३४३॥
Jain Education
For Personal & Private Use Only
mahelibrary.org
Page #111
--------------------------------------------------------------------------
________________
स्था० ५८
Jain Educatio
नाणं कुद्वाउत्ताणं जधा सालीणं जाव केवतितं कालं जोणी संचिट्ठति ?, गोयमा ! जहणणेणं अंतोमुहुत्तं उक्कोसेणं पंच संवछराई, तेण परं जोणी पमिलायति जाव तेण परं जोणीवोच्छेदे पण्णत्ते ( सू० ४५९) पंच संवच्छरा पं० तं० —णक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खण संवच्छरे सर्णिचरसंवच्छरे १, जुगसंवच्छरे पंचविहे पं० तं०चंदे चंदे अभिवड्डिते चंदे अभिवडिते चेव २, पमाणसंवच्छरे पंचविहे पं० तं० नक्खत्ते चंदे ऊऊ आदिचे अभिवड़िते ३, लक्खणसंवच्छरे पंचविहे पं० तं० – समगं नक्खत्ता जोगं जोयंति समगं उदू परिणमंति । णचुण्हं णातिसीतो बहूदतो होति नक्खत्ते ॥ १ ॥ ससिसगलपुण्णमासी जोतेती विसमचारणक्खत्ते । कडुतो बहूदतो (या) तमाहु संवच्छरं चंद ॥ २ ॥ विसमं पवालिणो परिणमन्ति अणुदूसु देति पुप्फफलं । वासं ण सम्म वासति तमाहु संवच्छरं कम्मं ॥ ३ ॥ पुढविदगाणं तु रसं पुप्फफलाणं तु देइ आदिच्चो । अप्पेणवि वासेणं सम्मं निप्फज्जए सस्सं ४ ॥ ४ ॥ आदिच्चतेयतविता खणलवदिवसा उऊ परिणमंति । पूरिंति रेणुथलताई तमाहु अभिवडितं जाण ॥ ५ ॥ ( सू० ४६० )
'पंचविहे 'त्यादि स्फुटार्थ, नवरं संसारसमापन्ना - भववर्त्तिनः विप्रजहत् परित्यजन्, सर्वजीवाः - संसारिसिद्धाः, अकषायिणः - उपशान्तमोहादयः । जीवाधिकाराद्वनस्पतिजीवानाश्रित्य पञ्चस्थानक माह — 'अहे 'त्यादि, त्रिस्थानकवद् व्याख्येयं, नवरं कला - वट्टचणगा मसूरा - चणईयाओ तिलमुग्गमासाः प्रतीताः निष्फावा- वल्लाः कुलत्था: - चवलगसरिसा चिप्पिया भवन्ति आलिसिंदया -चवलया सईणा - तुवरी पलिमन्थाः - कालचणगा इति । अनन्तरं संवत्सरप्रमाणेन योनिव्यतिक्रम उक्तः, अधुना स एव संवत्सरश्चिन्त्यते इति, 'पंच संवच्छरे 'त्यादिसूत्र चतुष्टयं तत्र 'नक्खत्त
For Personal & Private Use Only
ainelibrary.org
Page #112
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
॥३४४॥
संवच्छरे'त्ति, इह चन्द्रस्य नक्षत्रमण्डलभोगकालो नक्षत्रमासा, स च सप्तविंशतिः दिनानि एकविंशतिः सप्तषष्टि- * भागा दिवसस्येति २७३१, एवंविधद्वादशमासो नक्षत्रसंवत्सरः, स चायं-त्रीणि शतान्यहां सप्तविंशत्युत्तराणि एकपंचा
शच्च सप्तषष्टिभागा इति ३२७५०१, एवं पञ्चसंवत्सरात्मक युगं तदेकभूदेशमूतो वक्ष्यमाणलक्षणश्चन्द्रादिर्युगसंवत्सरः २, प्रमाणं-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः ३, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः ४, यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन् भुले स शनैश्चरसंवत्सर इति, यतश्चन्द्रप्रज्ञप्तिसूत्रम्-"सनिच्छरसंवच्छरे अट्ठावीसविहे पन्नत्ते-अभीई सवणे जाव उत्तरासाढा, जं वा सनिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेइ"त्ति । [शनैश्चरसंवत्सरोऽष्टाविंशतिविधः प्रज्ञप्तोऽभिजित् श्रवणः यावदुत्तराषाढा यद्वा शनैश्चरमहाग्रहः त्रिंशता वर्षेः सर्वे नक्षत्रमण्डलं पूरयति ५] युगसंवत्सरः पञ्चविधः, तद्यथा-'चंदे'त्ति एकोनत्रिंशदिनानि द्वात्रिंशच्च द्विषष्टिभागा दिवसस्येत्येवंप्रमाणः २९६३ कृष्णप्रतिपदारब्धः पूर्णमासीनिष्ठितश्चन्द्रमासस्तेन मासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः, तस्य च प्रमाणमिदं-त्रीणि शतान्यहां चतुःपञ्चाशदुत्तराणि द्वादश च द्विषष्टिभागाः ३५४१३, एवं द्वितीयचतुर्थावपि चन्द्रसंवत्सरौ, 'अभिवहिए'त्ति एकत्रिंशद्दिनानि एकविंशत्युत्तरशतं चतुर्विशत्युत्तरशतभागानामभिवर्द्धितमासः ३११२१, एवंविधेन मासेन द्वादशमासप्रमाणोऽभिवतिसंवत्सरः, सच प्रमाणेन-त्रीणि शतान्यह्नां ज्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्विषष्टिभागाः ३८३६३ इत्येवं पञ्चमोऽपि, एभिश्चन्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तेषां च पञ्चानां संवत्सराणां मध्ये अभिवद्धि
५स्थाना० | उद्देशः३ सर्वजीवाः कलादीनामचित्तता संवत्सराः सू०४५८. ४६०
॥३४४॥
For Personal & Private Use Only
Page #113
--------------------------------------------------------------------------
________________
नक्षत्रादिसंवत्सरी लति, एवंविधमासद्वादशाकाहोरात्रशतनयमान संवत्सरः, त्रिंशदहोरात्रतावप्यु
ताख्ये संवत्सरे अधिकमासका पततीति, प्रमाणसंवत्सरः पञ्चविधः, तत्र 'नक्षत्र' इति नक्षत्रसंवत्सरः, स च उक्तलक्षणः, केवलं तत्र नक्षत्रमण्डलस्य चन्द्रभोगमात्रं विवक्षितमिह तु दिनदिनभागादिप्रमाणमिति, तथा चन्द्राभिवर्द्धितावप्युकलक्षणावेव किन्तु तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशेषः, 'उऊ' इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणे
दशभिः ऋतुमासैः सावनमासकर्ममासपर्यायैर्निष्पन्नः, षष्टयधिकाहोरात्रशतत्रयमान इति ३६०, 'आइच्चे'त्ति आदित्यसंवत्सरः, स च त्रिंशदिनान्यर्द्ध चेति, एवंविधमासद्वादशकनिष्पन्नः षट्षष्ट्यधिकाहोरात्रशतत्रयमान इति ३६६, अयमेवानन्तरोक्तो नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्षणसंवत्सर इति । तत्र नक्षत्रमाह-'समगं' गाहा, समकंसमतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपौर्णमास्यादितिथ्या सह सम्बन्धं योजयन्ति-कुर्वन्ति, इदमुक्तं भवति
यानि नक्षत्राणि यासु तिथिपूत्सर्गतो भवन्ति, यथा कार्तिक्यां कृत्तिकाः, तानि तास्वेव यत्र भवन्ति यथोक्तम्-"जेट्ठो ४ वच्चइ मूलेण सावणो धणिवाहिं । अद्दासु य मग्गसिरो सेसा नक्खत्तनामिया मासा ॥१॥” इति [ज्येष्ठो ब्रजति मू
लेन श्रावणो व्रजति धनिष्ठाभिः। आईया च मार्गशीर्षः शेषा नक्षत्रनामानः मासाः॥१॥] तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, कार्तिक्या अनन्तरं हेमन्त ः पौष्या अनन्तरं शिशिर रित्येवमवतरन्तीति भावः, यश्च ननैव अतीव उष्णं-धर्मो यत्र सोऽत्युष्णः, न-नैवातिशीतः-अतिहिमः, बहूदकं यत्र स बहूदकः, स च भवति लक्षणतो | नक्षत्र इति, नक्षत्रचारलक्षणलक्षितत्वान्नक्षत्रसंवत्सर इति, अस्यां च गाथायां पञ्चमाष्टमावंशको पञ्चकलावितीयं विचित्रेति छंदोविद्भिरुपदिश्यते, 'बहुला विचित्त'त्ति गाथालक्षणात् पत्ति-पंचकलो गण इति । 'ससि'गाहा 'ससित्ति
Jain Educatio
n
al
For Personal & Private Use Only
hinelibrary.org
Page #114
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
RAMROSAROO
५ स्थाना० उद्देशः३ संवत्सराः सू०४५८ ४६०
॥३४५॥
विभक्तिलोपात शशिना-चन्द्रेण सकलपौर्णमासी-समस्तराका यः संवत्सर इति गम्यते अथवा यत्र शशी सकलां पौर्णमासी योजयति-आत्मना सम्बन्धयति । तथा विषमचारीणि-यथास्वतिथिष्ववर्तीनि नक्षत्राणि यत्र स विषमचारिनक्षत्रः, तथा कटुकोऽतिशीतोष्णसद्भावात् बहूदकश्च, दीर्घत्वं प्राकृतत्वात् , तमेवंविधमाहुर्लक्षणतो ब्रुवते तद्विदः संवत्सरं चन्द्रं चन्द्रचारलक्षणलक्षितत्वादिति । 'विसम' गाहा, विषम-वैषम्येण प्रवालं-पल्लवाङ्करस्तद्विद्यते येषां ते प्रवालिनो वृक्षा इति गम्यते, परिणमन्ति-प्रवालवत्तालक्षणया अवस्थया जायन्ते, अथवा प्रवालिनो-वृक्षाः परिणमन्तिअङ्करोझेदाद्यवस्थां यान्ति, तथा अनृतुषु-अस्वकालं ददति-प्रयच्छन्ति पुष्पफलं, यथा चैत्रादिषु कुसुमादिदायिनोऽपि स्वरूपेण चूताः माघादिषु पुष्पादि यच्छन्तीति, तथा वर्ष-वृष्टिं मेघो न सम्यग्वर्षति यत्रेति गम्यते, तमाहुर्लक्षणतः संवत्सरं कार्मणं, यस्य ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ ॥ "पुढविगाहा, यत्र त्विति गम्यते, तथा च यत्र तु संवत्सरे पृथिव्युदकयो रस-माधुर्यस्निग्धतालक्षणं पुष्पफलाना च ददात्यादित्यः तथास्वभावत्वात् , तथाविधोदकाभा| वेऽपीति भावः, अत एवाल्पेनापि वर्षेण सम्यक्-यथाभिमतं निष्पद्यते सस्यं-शाल्यादिधान्यं स लक्षणत आदित्यसंव-1 त्सर उच्यत इति शेष इति । 'आइच्च'गाहा, आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणादयस्तप्ता इति मन्तव्यं, तत्र क्षणो-मुहूर्तः लवः-एकोनपञ्चाशदुच्छासप्रमाणो दिवसः-अहोरात्रः ऋतुः-मासस्यप्रमाणः 'परिणमन्ति' अतिक्रामन्ति यत्रेति गम्यते, यश्च पूरयति वायूत्खातरेणुभिः स्थलानि-भूमिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवर्द्धितं 'जाण'त्ति त्वमपि शिष्य! तं तथैव जानीहीति । संवत्सरव्याख्यानमिदं तत्त्वार्थटीकाद्यनुसारेण
॥३४५॥
त्ति त्वमपि शिष्यवृत्खातरेणुभिः स्थलाविलासा ऋतुः-मास
Jain Education
s
For Personal & Private Use Only
nelibrary.org
Page #115
--------------------------------------------------------------------------
________________
प्रायो लिखितमिति । अनन्तरं संवत्सर उक्तः, स च काला, कालात्यये च शरीरिणां शरीरान्निगमो भवतीत्यतस्तन्मार्ग निरूपयन्नाह
पंचविधे जीवस्स.णिजाणमग्गे पं० सं०-पातेहिं ऊरूहिं उरेणं सिरेणं सव्वंगेहि, पाएहिं णिज्जाणमाणे निरयंगामी भवति, ऊरूहि णिजाणमाणे तिरियगामी भवति, उरेणं निज्जायमाणे मणुयगामी भवति, सिरेणं णिजायमाणे देवगामी भवति, सम्वहिं निजायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते (सू० ४६१) पंचविहे छेयणे पं० त०-उप्पाछेयणे वियच्छेयणे बंधच्छेयणे पएसच्छेयणे दोधारच्छेयणे । पंचविधे आणंतरिए पं० तं०-उप्पातयणंतरिते वितणंतरिते पतेसापंतरिते समताणंतरिए सामण्णाणंतरिते । पंचविधे अणंते पं० २०-णामणंतते ठवणाणंतते व्वाणंतते गणणाणंतते पदेसाणंतते, अहवा पंचविहे अणंतते पं० तं०-एगंतोऽणंतते दुहतोणतए देसवित्थारणंतए सव्ववित्थाराणंतते सासयाणंतते
(सू०४६२) 'पंचविहे त्यादि व्यक्तं, किन्तु निर्याणं-मरणकाले शरीरिणः शरीरान्निर्गमस्तस्य मार्गो निर्याणमार्गः-पादादिकः, तत्र पाएहिंति पादाभ्यां मार्गभूताभ्यां करणताऽऽपन्नाभ्यां जीवः शरीरान्निर्यातीति शेषः, एवं उरुभ्यामित्यादावपि, अथ क्रमणास्य निर्याणमार्गस्य फलमाह-पादाभ्यां शरीरान्निर्यान् जीवो 'निरयगामित्ति प्राकृतत्वादनुस्वार इति, निरयगामी भवति, एवमन्यत्रापि, नवरं सर्वाणि च तान्यङ्गानि च सर्वाङ्गानि तैर्निर्यान् सिद्धिगतिः पर्यवसानं-संसरणपयन्तो यस्य स सिद्धिगतिपर्यवसानः प्रज्ञप्त इति । निर्याणं चायुष्कच्छेदने भवतीति छेदनं प्ररूपयन्नाह-पंचविहे
HASSASAASAASAASAASAASA
O
Join Educati
o
nal
For Personal & Private Use Only
Minelibrary.org
Page #116
--------------------------------------------------------------------------
________________
श्रीस्थाना ङ्गसूत्र
वृत्तिः
॥ ३४६ ॥
त्यादि कण्ठ्यं, केवलं 'उत्पत्ति उत्पादो देवत्वादिपर्यायान्तरस्य तेन छेदो-जीवादिद्रव्यस्य विभाग उत्पादच्छेदनं, तथा 'विय'त्ति व्ययो विगमो मानुषत्वादिपर्यायस्य तेन छेदनं जीवादेरेवेति व्यवच्छेदनं, तथा बन्धनस्य - जीवापेक्षया कर्म्मणः स्कन्धापेक्षा तु सम्बन्धस्य छेदनं - विनशनं बन्धच्छेदनमिति, तथा तस्यैव प्रदेशतो निर्विभागावयवतो बुद्ध्या छेदनंविभजनं प्रदेशच्छेदनं, तथा जीवादेरेव द्रव्यस्य द्विधाकरणं द्विधाकारः स एव छेदनं द्विधाकारच्छेदनं, उपलक्षणं चैतत्रिधाकारादीनां, अनेन च देशतः छेदनमुक्तं, अथवोत्सादस्य - उत्पत्तेः छेदनं विरहो यथा नरकगतौ द्वादश मुहूर्त्ताः, व्य| यच्छेदनं-उद्वर्त्तनाविरहः, सोऽप्येवं, बन्धनविरहो यथोपशान्तमोहस्य सप्तविधकर्म्मबन्धनापेक्षया, प्रदेशच्छेदनं प्रदेशविरहो यथा विसंयोजितानामनन्तानुबन्ध्यादिकर्मप्रदेशानां, तथा द्वे धारे यस्य तद् द्विधारं तच्च तच्छेदनं च द्विधारच्छेदनमुपलक्षणत्वादस्यैकधाराद्यपि दृश्यम्, तच्च क्षुरखङ्गचक्राद्यं, तच्च छेदनशब्दसाम्यादिहोपात्तमिति, प्रदेशच्छेदन - स्थाने क्वचित् 'पंथच्छेयणे'त्ति पठ्यते, तत्र पथिच्छेदनं-मार्गच्छेदनं मार्गातिक्रमणमित्यर्थः ॥ छेदनस्य च विपर्यय आन|न्तर्यमिति तदाह - 'पंचविहे त्यादि, आनन्तर्य - सातत्यमच्छेदनमविरह इत्यर्थः, तत्रोत्पादस्य यथा निरयगतौ जीवानामुत्कर्षतः असङ्ख्येयाः समयाः, एवं व्ययस्यापि, प्रदेशानां च समयानां च तत्प्रतीतमेव, अविवक्षितोत्पादव्ययादिविशेषणमानन्तर्यमात्रं सामान्यानन्तर्य, श्रामण्यस्य वा आकर्षविरहेणानन्तर्ये श्रामण्यानन्तर्यमिति बहुजीवापेक्षया वा श्रामण्यप्रतिपत्त्यानन्तर्य तच्चाष्टौ समया इति ॥ अनन्तरसूत्रे समय प्रदेशानामानन्तर्यमुक्तं, ते चानन्ता इत्यनन्तकमेव प्ररूपयन्नाह - 'पंचविहे 'त्यादि सूत्रद्वयं प्रतीतार्थ, नवरं नाम्ना अनन्तकं नामानन्तकं अनन्तकमिति यस्य नाम, यथा
For Personal & Private Use Only
५ स्थाना० उद्देशः ३
जीवनि
र्याणमार्गाः
छेदानन्त
यनतानि
सू०४६१४६२
॥ ३४६ ॥
Page #117
--------------------------------------------------------------------------
________________
34-4+4+4
+
समयभाषया वस्त्रमिति, स्थापनैव स्थापनया वा अनन्तकं स्थापनानन्तक-अनन्तकमिति कल्पनयाऽक्षादिन्यासः, ज्ञभव्यशरीरादिव्यतिरिक्तं द्रव्याणामण्वादीनां गणनीयानामनन्तकं द्रव्यानन्तक, गणना-सङ्ख्यानं तल्लक्षणमनन्तकमविवक्षिताण्वादिसवयेयविषयः सङ्ख्याविशेषो गणनानन्तकं, प्रदेशानां सङ्ख्येयानामनन्तकं प्रदेशानन्तकमिति, एकतः-एकेनांशेनायामलक्षणेनानन्तकमेकतोऽनन्तकम्-एकश्रेणीकं क्षेत्रं, द्विधा-आयामविस्ताराभ्यामनन्तकं द्विधानन्तकं-प्रतरक्षेत्रं, क्षेत्रस्य यो रुचकापेक्षया पूर्वाद्यन्यतरदिग्लक्षणो देशस्तस्य विस्तारो-विष्कम्भस्तस्य प्रदेशापेक्षया अनन्तकं देशविस्तारानन्तकं, सर्वाकाशस्य तु चतुर्थ, शाश्वतं च तदनन्तकं च शाश्वतानन्तकम्-अनाद्यपर्यवसितं यजीवादिद्रव्यमनन्तसमयस्थितिकत्वादिति । एवंभूतार्थपरिच्छेदो ज्ञानाद्भवतीति ज्ञानस्वरूपनिरूपणायाह
पंचविहे गाणे पं० तं०-आमिणिबोहियणाणे सुयनाणे ओहिणाणे मणपज्जवणाणे केवलणाणे (सू० ४६३) पंचविहे ___णाणावरणिज्जे कम्मे पं० सं०-आमिणिबोहियणाणावरणिजे जाव केवलनाणावरणिज्जे (सू० ४६४) ___ 'पंचविहे'त्यादि, पञ्चेति-पञ्चसङ्ख्या विधाः-भेदा यस्य तत्पञ्चविधं, ज्ञातिर्ज्ञानमिति भावसाधनः संविदित्यर्थः, ज्ञायते | वाऽनेनास्माद्वेति ज्ञान-तदावरणस्य क्षयः क्षयोपशमो वा, ज्ञायते वाऽस्मिन्निति ज्ञानं-आत्मा तदावरणक्षयक्षयोपशमपरिणामयुक्तो, जानातीति वा ज्ञानं तदेव स्वविषयग्रहणरूपत्वादिति, 'प्रज्ञप्त' प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, उक्तं च-"अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियद्वाए, तओ सुत्तं पवत्तइ ॥१॥” इति [अहेन् भाषतेऽर्थ सूत्रं प्रश्नन्ति गणधराः निपुणं । शासनस्य हितार्थाय ततः सूत्र प्रवर्तते ॥१॥] अथवा प्राज्ञात्-तीर्थकरात्
4+3
5-444444
Jain Education international
For Personal & Private Use Only
Page #118
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
५स्थाना० उद्देशः३ ज्ञानानि ज्ञानावरणीयानि सू०४६३४६४
॥३४७॥
HOSLUSASUSASSENAARS
वार्थः, आत्मैवचारादित्यर्थः, अभिनिवय कम्भूतमित्याभिनिवोभिनिवोधे वा भवताना
प्राज्ञैर्वा प्रज्ञया वा आप्त-प्राप्तमात्तं वा प्राज्ञाप्तं प्रज्ञाप्तं प्राज्ञात्तं प्रज्ञात्तं वा, तद्यथा-अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद्बोधः-संवेदनमभिनिबोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकं, अभिनिबोधे वा भवं तेन वा| निवृत्तं तन्मयं तत्प्रयोजनं वेत्याभिनिबोधिक, अभिनिबुध्यते वा तत् कर्मभूतमित्याभिनिबोधिक-अवग्रहादिरूपं मतिज्ञानमेव, तस्य स्वसंविदितरूपत्वात् , भेदोपचारादित्यर्थः, अभिनिबुध्यते वा अनेनास्मादस्मिन् वेत्याभिनिबोधिक-तदावरणकर्मक्षयोपशम इति भावार्थः, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिक, तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति, आह च-“अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सो चेवाभिणिबोहियमहव जहाजोग्गमाजोजं ॥१॥ तं तेण तओ तम्मि य सो वाऽभिणिबुज्झए तओ वा तं ॥” इति [अर्थाभिमुखो नियतो बोधः यः सोऽभिनिबोधो मतः । स एवाभिनिबोधिकमथवा यथायोग्यं आयोज्यं ॥ १॥ तत्तेन ततस्तस्मिंश्च स वाऽभिनिबुध्यते ततो वा तत् ॥] तथा श्रूयत इति श्रुतं-शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादिति भावार्थः, श्रूयते वा अनेनास्मादस्मिन्वेति श्रुतं, तदावरणकर्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतं, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् , आह च-"तं तेण तओ तम्मि य सुणेइ सो वा सुयं च तेणंति ॥” इति [तत्तेन ततस्तस्मिंश्च शृणोति स वा श्रुतं तेन] तथा अवधीयतेऽनेनास्मादस्मिन्वेत्यवधिः, अविधीयत इत्यधोऽधो विस्तृत परिच्छिद्यते मर्यादया वेत्यर्थः, स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधान वा अवधिर्विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं, उक्तं च-"तेणावधीयते तंमि वाऽव
॥३४७॥
For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________
Jain Education
हाणं च तोऽवही सोय । मज्जाया जं तीए दव्वाइपरोप्परं मुणइ ॥ १ ॥” इति [ तेनावधीयते तस्मिन् वाऽवधानं ततोऽवधिः स च मर्यादा तस्मिन् द्रव्यादिपरः क्षेत्रादि परं जानाति ॥ १ ॥ ] तथा परिः- सर्वतोभावे अवनं अवः अयनं वा अयः आयो वा गमनं वेदनमिति पर्यायाः परि अवः अयः आयो वा पर्यवः पर्ययः पर्यायो वा मनसि मनसो वा पर्यवः पर्ययः पर्यायो वा मनःपर्यवो मनःपर्ययो मनःपर्यायो वा, सर्वतस्तपरिच्छेद इत्यर्थः, स एव ज्ञानं मनः पर्यवज्ञानं मन:पर्ययज्ञानं मनःपर्यायज्ञानं वा, अथवा मनसः पर्यायाः पर्यया पर्यवा वा भेदा धर्मा बाह्यवस्त्वालोचनादिप्रकारा इत्यर्थस्तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानं मनःपर्ययज्ञानं मनः पर्यवज्ञानमिति, आह च - "पज्जवणं पज्जयणं पज्जाओ वा मणमि मणसो वा । तस्स व पज्जायादिन्नाणं मणपज्जवन्नाणं ॥ १ ॥” इति [ पर्यवनं पर्ययनं पर्यायो वा मनसि मनसो वा तस्य वा पर्यायादिज्ञानं मनःपर्यायज्ञानं ॥ १ ॥ ] केवलं - असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानं, उक्तं च - " केवलमेगं सुद्धं सगलमसाहारणं अनंतं च । पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं ॥ १ ॥” इति [ केवलं एकं शुद्धं सकलं असाधारणं अनंतं च । प्रायेणायं ज्ञानशब्दः ज्ञानसमानाधिकरणः ॥ १ ॥ ] प्राय इति मनःपर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्तद्भावे च शेषज्ञानसद्भावादादावेव मतिज्ञानश्रुतज्ञानयोरुपन्यास इति, तथाहि - य एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, “ जत्थ मतिनाणं तत्थ
Atonal
For Personal & Private Use Only
hinelibrary.org
Page #120
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
५ स्थाना० | उद्देशः ३ ज्ञानानि ज्ञानावरणीयानि सु०४६३४६४
॥३४८॥
845454544
सुयनाणं" इति [यत्र मतिज्ञानं तत्र श्रुतज्ञानं] वचनात् , तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य, प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि यथा च मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा च मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च-"जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावे सेसाई तेणाईए मइसुयाई ॥१॥” इति [स्वामिकालकारणविषयपरोक्षत्वैर्यत्तुल्यानि तद्भावे शेषाणि च तेनादौ मतिश्रुते ॥१॥] मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति, उक्तं च-"मइपुव्वं जेण सुर्य तेणाईए मई विसिट्ठो वा । मइभेओ चेव सुयं तो मइसमणंतरं भणियं ॥१॥” इति [मतिपूर्व येन श्रुतं तेनादौ मतिर्विशिष्टो वा मतिभेद एव श्रुतं ततः मतिसमनन्तरं भणितं श्रुतं ॥१॥] तथा कालविपर्ययस्वामिलाभसाधान्मतिज्ञानश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि-यावानेव मतिज्ञानश्रुतज्ञानयोः स्थि|तिकाल: प्रवाहापेक्षया अप्रतिपतितकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि, तथा यथैव मतिज्ञानश्रुतज्ञानयोविपर्ययज्ञाने भवतः एवमिदमपि मिथ्यादृष्टेविभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनत्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति, उक्तं च-"कालविवजयसामित्तलाभसाहम्मओऽवही तत्तो।" [कालविपर्ययस्वामित्वलाभसाधर्म्यतोऽवधिस्ततः॥] तथा छद्मस्थविषयभावाध्यक्षत्वसाधम्योंदवधिज्ञानानन्तरं मनःपर्यवज्ञानस्योपन्यासः, तथाहि-यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपयोयज्ञान
॥३४८॥
For Personal & Private Use Only
Page #121
--------------------------------------------------------------------------
________________
मपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति, उक्तं च-"माणसमेत्तो छउमत्थविसयभावादिसामन्ना" इति [मनोज्ञानमतश्छामस्थ्यविषयभावादिसामान्यात् ] तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात् तथा अप्रमत्तयतिस्वामिसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात् , यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमामोतीति, तथा विपर्ययाभावसाधर्म्यात्, तथाहि-यथा मनःपर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तं च-अंते केवलमुत्तमजइसामित्तावसाणलाभाओ । एत्थं च मतिसुयाई परोक्खमियरं च पञ्चक्खं ॥१॥” इति, [ केवलमन्ते उत्तमयतिस्वामित्वादवसानलाभात् अत्र च मतिश्रुते परोक्षं इतराणि प्रत्यक्षं ॥१॥] उक्तस्वरूपस्य ज्ञानस्य यदावारकं कर्म तत्स्वरूपाभिधानाय सूत्र-पंचे'त्यादि सुगम, उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाह
पंचविहे सज्झाए पं० तं०-वायणा पुच्छणा परियट्टणा अणुप्पेहा धम्मकहा (सू० ४६५) पंचविहे पञ्चक्खाणे पं० तं०-सद्दहणसुद्धे विणयसुद्धे अणुभासणासुद्धे अणुपालणासुद्धे भावसुद्धे (सू० ४६६) पंचविहे पडिक्कमणे पं० तं०
-आसवदारपडिक्कमणे मिच्छत्तपडिकमणे कसायपडिक्कमणे जोगपडिकमणे भावपडिकमणे (सू० ४६७) 'पंचविहे' इत्यादि सुगम, नवरं शोभनं आ-मर्यादया अध्ययनं-श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शियस्तं प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाधुत्पत्तौ पुनः प्रष्टव्यमिति पूर्वाधीतस्य
*
Jain Education
na
For Personal & Private Use Only
www.lainelibrary.org
Page #122
--------------------------------------------------------------------------
________________
श्रीस्थाना- सूत्रादेः शङ्कितादौ प्रश्नः प्रच्छनेति, प्रच्छनाविशोधितस्य सूत्रस्य मा भूद्विस्मरणमिति परिवर्तना, सूत्रस्य गुणनमित्यर्थः, ५स्थाना० ङ्गसूत्र- सूत्रवदर्थेऽपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणमनुप्रेक्षा, चिन्तनिकेत्यर्थः, एवमभम्यस्तश्रुतेन ध- उद्देशः३ वृत्तिः मकथा विधेयेति धर्मस्य-श्रुतरूपस्य कथा-व्याख्या धर्मकथेति । धर्मकथामन्थनिर्मथितमिथ्याभावाश्च भव्याः शुद्ध
त प्रत्याख्यानं प्रपद्यन्त इति तदाह-पंचविहे'इत्यादि, प्रति-प्रतिषेधत आख्यान-मर्यादया कथनं-प्रतिज्ञानं प्रत्याख्यानं, प्रत्याख्या॥३४९॥
तत्र श्रद्धानेन-तथेतिप्रत्ययलक्षणेन शुद्धं-निरवयं श्रद्धानशुद्धं, श्रद्धानाभावे हि तदशुद्धं भवति, एवं सर्वत्र, इह नियु- नानि प्र|क्तिगाथा-"पञ्चक्खाणं सव्वन्नुदेसियं जं जहिं जया काले । तं जो सद्दहइ नरो तं जाणसु सदहणसुद्धं ॥१॥” [य-15| तिक्रमदाद्यदा यत्र काले (स्थविरकल्पादौ भरतादौ) सर्वज्ञेन प्रत्याख्यानं देशितं तद्यः श्रद्दधाति नरः तत् श्रद्धानशुद्धं जानीहि णानि
॥१॥] विनयशुद्धं यथा-"किइकम्मस्स विसोहिं पउंजए जो अहीणमइरित्तं । मणवयणकायगुत्तो तं जाणसु विण- सू०४६५यओ सुद्धं ॥२॥" [कृतिकर्मणो विशुद्धिं योऽहीनातिरिक्तं प्रयुजीत मनोवचनकायगुप्तस्तत् विनयशुद्धं जानीहि 8|| ४६७ दा॥१॥] अनुभाषणाशुद्धं यथा-"अणुभासइ गुरुवयणं अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो तं जाण
णुभासणासुद्धं ॥३॥" [अनुभाषते गुरुवचनमक्षरपदव्यञ्जनैः परिशुद्धम् । कृतप्राञ्जलिरभिमुखस्तत् जानीहि अनुभा-IN ॥षणाशुद्धं ॥१॥] नवरं गुरुर्भणति-वोसिरिति, शिष्यस्तु वोसिरामित्ति, अनुपालनाशुद्धं यथा-"कंतारे दुभिक्खे आ-15 Gायके वा महया (ई) (महतीत्यर्थ:> समुप्पन्ने । जं पालियं न भग्गं तं जाणऽणुपालणासुद्धं ॥१॥" [कान्तारे दुर्भिक्षेत
॥३४९॥ *आतंके वा महति समुत्पन्ने । यन्न भग्नं पालितं तदनुपालनाशुद्धं जानीहि ॥१॥] भावशुद्धं, यथा-"रागेण व दोसेण
For Personal & Private Use Only
Page #123
--------------------------------------------------------------------------
________________
SROSESSESSIONORMALS-5
व परिणामेण व (इहलोकाद्याशंसालक्षणेन > न दूसियं जं तु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥१॥" इति
रागेण वा द्वेषेण वा परिणामेन वा (इच्छादिना)न दूषितं यत्तु तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यं ॥१॥]५, अन्यदपि षष्ठं ज्ञानशुद्धमिति नियुक्तावुक्तं, यदाह-"पच्चक्खाणं जाणइ कप्पे जं जंमि होइ कायव्यं । मूलगुणउत्तरगुणे तं जाणसु जाणणासुद्धं ॥१॥" ति [यस्मिन् काले यत्प्रत्याख्यानं मूलगुणेषूत्तरगुणेषु वा कर्तव्यं भवति तत् जानाति तज्ज्ञानशुद्धं जानीहि ॥१॥] इह तु पञ्चस्थानकानुरोधान्नेदमुक्तं, श्रद्धानशुद्धेन वा सङ्गृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति । प्रत्याख्याने च कृते कदाचिदतिचारः सम्भवति, तत्र च प्रतिक्रमणं कर्त्तव्यमिति प्रतिक्रमणं निरूपय-2 नाह-पंचविहें' इत्यादि, प्रतीपं क्रमणं प्रतिक्रमणं, एतदुक्तं भवति-शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव 6 गमन मिति, उक्तं च-"स्वस्थानाद्यपरस्थानं, प्रमादस्य वशागतः । तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥१॥ क्षायोपशमिकादावादौदयिकस्य वशं गतः। तत्रापि च स एवार्थः, प्रतिकूलगमात् स्मृतः ॥२॥” इति, इदं च विषयभेदात् पञ्चधेति, तत्र आश्रवद्वाराणि-प्राणातिपातादीनि तेभ्यः प्रतिक्रमणं-निवर्त्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणं, असंयमप्रतिक्रमणमिति हृदयं, मिथ्यात्वप्रतिक्रमणं यदाभोगानाभोगसहसाकारैर्मिथ्यात्वगमनं तन्निवृत्तिः, एवं कषायप्रतिक्रमणं, योगप्रतिक्रमणं तु यत् मनोवचनकायव्यापाराणामशोभनानां व्यावर्त्तनमिति, आश्रवद्वारादिप्रति-| क्रमणमेवाविवक्षितविशेष भावप्रतिक्रमणमिति, आह च-"मिच्छत्ताइ न गच्छइ न य गच्छावेइ नाणुजाणाइ । जं मणवइकाएहिं तं भणियं भावपडिकमणं ॥१॥” इति, [मिथ्यात्वादि न गच्छति न च गमयति नानुजानाति । य
स्था०५९
JainEducationa l
For Personal & Private Use Only
N
ainelibrary.org
Page #124
--------------------------------------------------------------------------
________________
वृत्तिः
५ स्थाना० उद्देशः३ श्रुतवाचनाशिक्षणहेतवः सू०४६८
श्रीस्थाना-IXन्मनोवाक्कायैः तद्भणितं भावप्रतिक्रमणं ॥१॥] विशेषविवक्षायां तूक्ता एवं चत्वारो भेदाः, यदाह-"मिच्छत्तपडिङ्गसूत्र- कमणं तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१॥” इति । [मिथ्यात्वात्प्रति
क्रमणं तथैव चासंयमाप्रतिक्रमणं कषायेभ्यः प्रतिक्रमणं योगेभ्योऽप्रशस्तेभ्यश्च ॥१॥] भावप्रतिक्रमणं च श्रुतभावित
मतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्वयोपदर्शनार्थ सूत्रे॥३५ ॥
पंचहिं ठाणेहिं सुत्तं वाएज्जा, तं०-संगहवयाते उवग्गहणट्ठयाते णिजरणट्ठयाते सुत्ते वा मे पजवयाते भविस्सति सुत्तस्स वा अवोच्छित्तिणयट्ठयाते । पंचहिं ठाणेहिं सुत्तं सिक्खिज्जा, तं०-णाणट्ठयाते दंसणट्ठयाते चरित्तट्टयाते वुग्गविमोतणट्ठयाते अहत्थे वा भावे जाणिस्सामीतिक? (सू० ४६८) 'पंचहीं त्यादि सुगम, नवरं सुत्तं-श्रुतं सूत्रमात्रं वा 'वाचयेत्' पाठयेत्, तत्र सङ्ग्रहः-शिष्याणां श्रुतोपादानं स ए-1 वार्थः-प्रयोजनं तस्मै सङ्ग्रहार्थाय सङ्ग्रह एव वाऽर्थो यस्य स सङ्ग्रहार्थस्तद्भावस्तत्ता तया सङ्ग्रहार्थतया श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः अथवैत एव मया सङ्गहीता भवन्ति-शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुपग्रहार्थयोपग्रहार्थातया वा, एवं ह्येते भक्तपानवस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः, निर्जरार्थाय-निर्जरणमेवं मे कर्मणां भवत्विति, श्रुतं वा-ग्रन्थो 'मे' मम वाचयत इति गम्यते 'पर्यवजातं' जातविशेष स्फुटतया भविष्यतीति, अव्यवच्छित्त्या नयनं-श्रुतस्य कालान्तरप्रापणं अव्यवच्छित्तिनयः स एवार्थस्तस्मै इति । ज्ञान
॥३५०॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #125
--------------------------------------------------------------------------
________________
तत्त्वानां परिच्छेदो दर्शनं तेषामेव श्रद्धानं चारित्रं-सदनुष्ठानं व्युग्रहो-मिथ्याभिनिवेशस्तस्य तस्माद्वा परेषां विमोचन व्युग्रहविमोचनं तदर्थाय तदर्थतया वा, 'अहत्थे'त्ति यथास्थान्-यथावस्थितान् यथार्थान् वा-यथाप्रयोजनान् भावान्-जीवादीन् यथार्थान् वा-यथाद्रव्यान् भावान-पर्यायान् ज्ञास्यामीतिकृत्वा-इतिहेतोः शिक्षत इति । यथावस्थिताश्च भावा ऊर्द्वलोके सौधर्मादय इति तद्विषयं सूत्रत्रयं, तथाऽधोलोके नारकादयश्चतुर्विंशतिरिति तद्गतां चतुर्विंशति-15 सूत्री तथा तिर्यग्लोके जम्बूद्वीपादय इति तद्गतवस्तुविषयं च सूत्रचतुष्टयमाह
सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचवण्णा पं० तं-किण्हा जाव सुकिल्ला १, सोहम्मीसाणेसु णं कप्पेसु विमाणा पंचजोयणसयाई उड्ढे उच्चत्तेणं पन्नत्ता २, बंभलोगलंततेसु णं कप्पेसु देवाणं भवधारणिज्जसरीरगा उक्कोसेणं पंचरयणी उड़े उच्चत्तेणं पं०३ । नेरइया णं पंचवन्ने पंचरसे पोग्गले बंधेसु वा बंधंति वा बंधिस्संति वा तं०-किण्हा जाव सुकिल्ले तित्ते जाव मधुरे, एवं जाव वेमाणिता २४ । ४ (सू० ४६९) जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं गंगा महानदी पंच महानदीओ समप्पेंति, तं०-जउणा सरऊ आदी कोसी मही १। जंबूमंदरस्स दाहिणणं सिंधुमहाणदी पंच महान
१ अधोलोकेऽपि ज्योतिष्कवैमानिकयोः स्वयं गमनं भवत्येव, विमानानि मा भूवन , पुद्गलोपचित्यादि तु तेषामेव निर्विमानानामपि, इति नाहतोऽधोलोकादौ लोके इति क्वचिद्विद्यमानोऽपि पाठः.
Jain Education iMMeaninal
For Personal & Private Use Only
wiwwwjainelibrary.org
Page #126
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥३५१॥
दीओ समप्पेंति ०-सतहू विभासा वितत्था एरावती चंदभागा २ जंबूमंदरस्स उत्तरेणं रत्तामहानई पंच महानईओ समप्पेंति, तं०-किण्हा महाकिण्हा नीला महानीला महातीरा ३, जंबूमंदरस्स उत्तरेणं रत्तावतीमहानई पंच महानईओ समप्पेंति, तं०-इंदा इंदसेणा सुसेणा वारिसेणा महाभोया ४ (सू० ४७०) पंच तित्थगरा कुमारवासमझे वसित्ता (ज्झावसित्ता) मुंडा जाव पव्वतिता, तं०-वासुपुज्जे मल्ली अरिट्ठनेमी पासे वीरे (सू० ४७१) चमरचंचाए रायहाणीए पंच सभा पं० सं०-सभा सुधम्मा उववातसभा अभिसेयसभा अलंकारितसभा ववसातसभा, एगमेगे गं इंदट्ठाणे णं पंच सभाओ पं०.तं.-सभा सुहम्मा जाव ववसातसभा (सू० ४७२) पंच णक्खत्ता पंचतारा पं० तं.
–धणिहा रोहिणी पुणव्वसू हत्थो विसाहा (सू० ४७३) जीवाणं पंचट्ठाणणिव्वित्तिते पोग्गले पावकम्मत्ताते चिप्रिंसु वा चिणंति वा चिणिस्संति वा, तं०-एगिदितनिव्वत्तिते जाव पंचिंदितनिव्वत्तिते, एवं-'चिण उवचिण बंध उदीर वेद तह णिज्जरा चेव' । पंचपतेसिता खंधा अणंता पण्णत्ता पंचपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव पंचगु
णलुक्खा पोग्गला अणंता पण्णत्ता (सू० ४७४) पंचमट्ठाणस्स तईओ उद्देसो । पंचमज्झयणं समत्तं ॥ सर्वाण्येतानि सुगमानि, नवरं 'बंधिंसुत्ति शरीरादितयेति, 'दक्षिणेने ति भरते 'समति'त्ति समाप्नुवन्ति, 'उत्तरेणे'ति ऐरवत इति । पूर्वतरसूत्रे भरतवक्तव्यतोक्तेति तत्प्रस्तावात्तदुसन्नतीर्थकरसूत्रं सुगम, नवरं कुमाराणामराजभावेन वासः कुमारवासः तं 'अज्झावसित्त'त्ति अध्युष्येति । तथा भरतादिक्षेत्रप्रस्तावात् क्षेत्रभूतचमरचञ्चादिवक्तव्य
५ स्थाना० उद्देशः३ विमानोचताबन्धपुद्गला नदीसंगमः कुमारजिना:सभा: पंचतारकनक्षत्राणि पुद्गलाः सू०४६९
४७४ ॥३५१॥
For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________
R
ताभिधायि सूत्रद्वयं । चमरचञ्चा रत्नप्रभापृथिव्यां चमरस्यासुरकुमारराजस्येति, सुधा सभा यस्यां शय्या, उपपातसभा यस्यामुत्पद्यते, अभिषेकसभा यस्यां राज्याभिषेकेणाभिषिच्यते, अलङ्कारिका यस्यामलकियते, व्यवसायसभा यत्र पुस्तकवाचनतो व्यवसायं-तत्त्वनिश्चयं करोति, एताश्च यथाक्रममुत्तरपूर्वस्यां द्रष्टव्या इति । देवनिवासाधिकारान्नक्षत्रसूत्रं । नक्षत्रादिदेवरूपता च सत्त्वानां कर्मापुद्गलचयादेरिति चयादिसूत्रष्टुं । पुद्गलाश्च विविधपरिणामा इति पुद्गलसूत्राणीति, व्याख्या च प्राग्वदध्ययनसमाप्तिं यावत्सुकरैवेति, पञ्चमस्थानकस्य तृतीयः॥
इति श्रीमदभयदेवाचार्यविरचिते स्थानाङ्गविवरणे पञ्चमस्थानाख्यं
पश्चममध्ययनं समाप्तमिति ॥ ग्रन्थाग्रं १६२५ ॥
XORASIGASISHA
८V
RRRrrontent
dain Education International
For Personal & Private Use Only
Page #128
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्र
॥३५२॥
|६स्थाना०
उद्देशः३ अथ षष्ठस्थानकमध्ययनम् ।
| गणधरणव्याख्यातं पश्चममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव षट्स्थानकाख्यं षष्ठमारभ्यते, अस्य चायं विशेषसम्बन्धः-इहा- गुणां किनन्तराध्ययने जीवादिपर्यायप्ररूपणा कृता इहापि सैव क्रियते इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्- ग्रंथीग्रहणं
छहिं ठाणेहिं संपन्ने अणगारे अरिहति गणं धारित्तते, तं०-सड़ी पुरिसज्जाते १ सच्चे पुरिसजाते २ मेहावी पुरिसजाते | बहिर्नय३ बहुस्सुते पुरिसजाते ४ सत्तिमं ५ अप्पाधिकरणे ६ (सू० ४७५) छहिं ठाणेहिं निग्गंथे निग्गथि गिण्हमाणे वा | नादि अवलंबमाणे वा नाइक्कमइ, तं०-खित्तचित्तं दित्तचित्तं जक्खातिहँ उम्मातपत्तं उवसग्गपत्तं साहिकरणं (सू०४७६)
सू०४७५. छहिं ठाणेहिं निग्गंथा निग्गंथीओ य साहम्मितं कालगतं समायरमाणा णाइकर्मति, तं०-अंतोहिंतो वा बाहिं णीणेमाणा
४७७ १ बाहीहिंतो वा निब्बाहिं णीणेमाणा २ उवेहमाणा वा ३ उवासमाणा वा ४ अणुन्नवेमाणा वा ५ तुसिणीते वा संपव्वयमाणा ६ (सू० ४७७) अस्य चायमभिसम्बन्धः, पूर्वसूत्रे 'पञ्चगुणरूक्षाः पुद्गला अनन्ताः प्रज्ञप्ता' इत्युक्तं, प्रज्ञापकाश्चैषामर्थतोऽर्हन्तः सू-४
॥३५२॥ तो गणधराः, गणधराश्च यैर्गुणैर्युक्तस्यानगारस्य गणधरणाहत्वं भवति तद्युक्ता एवेति तेषां गुणानामुपदर्शनायेदमुक्तमित्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु प्रतीत एवेति, नवरं षभिः स्थानः-गुणविशेषैः 'सम्पन्नो' युक्तोऽनगारो
dain Education International
For Personal & Private Use Only
Page #129
--------------------------------------------------------------------------
________________
- भिक्षुः 'अर्हति' योग्यो भवति 'गणं' गच्छं धारयितुं मर्यादायामिति गम्यते, पालयितुं वेत्यर्थः, 'सद्धि'त्ति श्रद्धावान् अश्रद्धावतो हि स्वयममर्यादावर्त्तितया परेषां मर्यादास्थापनायामसमर्थत्वाद् गणधारणानर्हत्वं, एवं सर्वत्र भावना कार्या, 'पुरुषजातं ' पुरुषप्रकारः, इह च पह्निः स्थानैरित्युक्त्वापि यदुक्तं श्राद्धं पुरुषजातमिति तद्धर्म्मधर्मवतोरभेदाद् अन्यथा श्राद्धत्वं सत्यत्वमित्यादि वक्तव्यं स्यादिति १ तथा 'सत्यं' सद्भ्यो - जीवेभ्यो हिततया प्रतिज्ञातशूरतया वा, एवंभूतो हि पुरुषो गणपालक आदेयश्च स्यादिति २, तथा 'मेधावि' मर्यादया धावतीत्येवंशीलमिति निरुक्तिवशात्, एवंभूतो हि ग णस्य मर्यादाप्रवर्त्तको भवति, अथवा मेधा - श्रुतग्रहणशक्तिस्तद्वत्, एवंभूतो हि श्रुतमन्यतो झगिति गृहीत्वा शिष्याध्यापने समर्थो भवतीति ३ तथा बहु-प्रभूतं श्रुतं सूत्रार्थरूपं यस्य तत्तथा, अन्यथा हि गणानुपकारी स्यात्, उक्तं च - "सीसाण कुणइ कह सो तहाविहो हंदि नाणमाईणं । अहियाहियसंपत्तिं संसारुच्छेयणं परमं ? ॥१॥" [ कथं शिष्याणां परमां संसारोच्छेदिनीं ज्ञानादीनामधिकाधिकां संपत्तिं तथाविधः स करिष्यति ? ॥१॥ ] तथा " कह सो जयउ अगीओ कह वा कुणउ अगीयनिस्साए । कह वा करेउ गच्छं सबालवुड्डाउलं सो उ ॥ २ ॥” इति ४, [ कथं सोऽगीतार्थो यततां कथं वाऽगीतार्थनिश्रया करोतु स बालवृद्धाकुलं गच्छं च स कथं करोतु ( प्रवर्त्तयतु ) १ ॥ १ ॥ ] तथा 'शक्तिमत्' शरीरमन्त्रतन्त्रपरिवारादिसामर्थ्ययुक्तं, तद्धि विविधास्वापत्सु गणस्यात्मनश्च निस्तारकं भवतीति ५, तथा 'अप्पा हिगरण "न्ति अल्पंअविद्यमानमधिकरणं स्वपक्षपरपक्षविषयो विग्रहो यस्य तत्तथा तद्ध्यनुवर्त्तकतया गणस्याहानिकारकं भवतीति ६, ग्रन्थान्तरे त्वेवं गणिनः स्वरूपमुक्तम् - "सुत्तस्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो
Jain Education estonal
For Personal & Private Use Only
Page #130
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥३५३॥
लद्धिमंतो य ॥१॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य । एवंविहो उ भणिओ गणसामी जिणवरिंदेहि ॥२॥"सूत्रार्थे निष्णातः प्रियदृढधर्मः अनुवर्त्तनाकुशलः । जातिकुलसंपन्नो गंभीरो लब्धिमांश्च ॥१॥ संग्रहोपग्रहनिरतः कृतकरणः प्रवचनानुरागी च । एवंविध एव भणितो गणस्वामी जिनवरेन्द्रैः॥२॥] इति । अनन्तरं गण|धरगुणा उक्ताः, गणधरकृतमर्यादया च वर्तमानो निर्ग्रन्थो नाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह-तत्र प्रथमं पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते-गृह्णन्-ग्रीवादाववलम्बयन् हस्तवस्त्राञ्चलादौ गृहीत्वा नातिकामत्याज्ञामिति गम्यते, क्षिप्तचित्तां शोकेन दृप्तचित्तां हर्षेण यक्षाविष्टां-देवताधिष्ठितां उन्मादप्राप्तां वातादिना उपसर्गप्राप्तां-तिर्यानुप्यादिना नीयमाना साधिकरणां-कलहयन्तीं ॥ षद्भिः स्थानः वक्ष्यमाणैर्निर्ग्रन्थाः-साधवो निर्ग्रन्थ्यश्च-साध्व्यस्तथाविधनिर्ग्रन्थाभावे मिश्राः सन्तः साधर्मिक-समानधर्मयुक्तं साधुमित्यर्थः 'समायरमाणे ति समाद्रियमाणाः साधर्मिक प्रत्यादरं कुर्वाणाः समाचरन्तो वा-उत्साटनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां-स्त्रीभिः सह विहारस्वाध्यायावस्थानादि न कार्यमित्यादिरूपां, पुष्टालम्बनत्वादिति, 'अंतोहिंतो वत्ति गृहादेमध्यादहिनयन्तो वाशब्दा विकल्पार्थाः, 'बाहिहिंतो वत्ति गृहादेबहिस्तात् निर्बहिः-अत्यन्तबहिर्बहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति, उपेक्षा द्विविधाव्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सक्रियमाणमुपेक्षमाणाः तत्रोदासीना इत्यर्थः, तथा 'उवासमाण'त्ति पाठान्तरेण 'भयमाण'त्ति वा रात्रिजागरणात्तदुपासनां विदधानाः, 'उवसामेमाण'त्ति
६स्थाना० उद्देश:३ गणधरणगुणा निग्रंथीग्रहणं बहिर्नय
नादि सू०४७५४७७
॥३५३॥
Jain Education mininal
For Personal & Private Use Only
M
ainelibrary.org
Page #131
--------------------------------------------------------------------------
________________
पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्ध विधिनोपशमयन्त इति, तथा 'अणुन्नवेमाण'त्ति तत्स्वजनादींस्तवरिष्ठापनायानुज्ञापयन्तः, 'तुसिणीए त्ति तूष्णींभावेन संप्रव्रजन्तस्तत्यरिष्ठापनार्थमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिक्रमाय न भवतीति । छाद्मस्थिकश्चायं व्यवहारः प्राय उक्त इति छद्मस्थप्रस्तावादिदमाह
छठाणाई छउमत्थे सव्वभावेणं ण जाणति ण पासति, तंजहा — धम्मत्थिकायमधम्मत्थिकातं आयासं जीवमसरीरपडिबद्धं परमाणुपोग्गलं सद्दं, एताणि चेव उप्पन्ननाणदंसणधरे अरहा जिणे जाव सव्वभावेणं जाणति पासति तं० — धम्मत्थि - कातं जाव सद्दं (सू० ४७८ ) छहिं ठाणेहिं सव्वजीवाणं णत्थि इड्डीति वा जुत्तीति वा, [जसेइ वा बलेति वा वीरिएड् वा पुरस्कार ] ( जाव ) परकमेति वा, तं० - जीवं वा अजीवं करणताते १ अजीवं वा जीवं करणताते २ एगसमपर्ण वा दो भासातो भासित्तते ३ सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४ परमाणुपोग्गलं वा छिंदित्तए वा भिंदित्तए वा अगणिकातेण वा समोदहित्तते ५ बहिता वा लोगंता गमणताते ६ ( सू० ४७९) छज्जीवनिकाया पं० तं० पुढविकाइया जाव तसकाइया (सू० ४८० ) छ तारग्गहा, पं० तं० - सुके बुहे बहस्सति अंगारते सनिञ्चरे केतू ( सू० ४८१ ) छव्हा संसारसमान्नगा जीवा पं० तं०—पुढविकाइया जाव तसकाइया, पुढविकाइया छगइया छआगतिता पं० तं०—पुढविकातिते पुढविकाइएसु उववज्जमाणे पुढविकाइएहिंतो वा जाव तसकाइएहिंतो वा उववज्जेज्जा, सो चेवणं से पुढविकातिते, पुढविकातितत्तं विप्पजह्माणे पुढविकातितत्ताते वा जाव तसकातितत्ताते वा गच्छेज्जा, आउकातियावि छ - गतिता छआगतिता, एवं चेव जाव तसकातिता ( सू० ४८२ ) छव्विहा सव्वजीवा पं० तं ० - आमिणिबोहियणाणी
For Personal & Private Use Only
Page #132
--------------------------------------------------------------------------
________________
RSSC
श्रीस्थाना
सूत्रवृत्तिः
॥३५४॥
जाव केवलणाणी अन्नाणी, अहवा छविधा सव्वजीवा पं० तं०-एगिदिया जाव पंचिंदिया अणिदिया, अहवा छ- सास्थाना० विहा सव्वजीवा पं० २०-ओरालियसरीरी वेउब्वियसरीरी आहारगसरीरी तेअगसरीरी कम्मगसरीरी असरीरी
उद्देशः ३ (सू० ४८३) छब्बिहा तणवणस्सतिकातिता पं० तं०-अग्गबीया मूलबीया पोरबीया खंधबीया बीयरुहा संमु
छद्मस्थेच्छिमा (सू० ४८४)
तरज्ञेयाज्ञे'छही'त्यादि, इह छद्मस्थो-विशिष्टावध्यादिविकलो न त्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरं जीवं च पर- यानि षड्मावधिर्न जानाति तथापि परमाणुशब्दौ जानात्येव, रूपित्वात् तयोः, रूपिविषयत्वाच्चावधेरिति, एतच्च सूत्रं सविपर्ययं । शक्तयः प्राग्व्याख्यातप्रायमेवेति । छद्मस्थस्य धर्मास्तिकायादिषु ज्ञानशक्तिर्नास्तीत्युक्तमधुना सर्वजीवानां येषु यथा शक्तिर्नास्ति 3 निकायाः तानि तथाऽऽह-छहीं'त्यादि, षट्सु स्थानेषु सर्वजीवानां-संसारिमुक्तरूपाणां नास्ति ऋद्धिः-विभूतिः, इतीति-एवंप्र- तारग्रहाः कारा यया जीवादिरजीवादिः क्रियते, वा विकल्पे, एवं द्युतिः-प्रभा माहात्म्यमित्यर्थः, यावत्करणात् 'जसेइ वा संसारिणः बलेइ वा वीरिएइ वा पुरिसकारपरक्कमे इ वे'ति, इदं च व्याख्यातमनेकश इति न व्याख्यायते, तद्यथा-'जीवं वे'त्यादि, जीवस्याजीवस्य करणतायां,जीवमजीवं कर्तुमित्यर्थः१, अजीवस्य वा जीवस्य करणतायां २ 'एगसमयेण वत्ति अग्रबी० युगपद्वा द्वे भाषे सत्यासत्यादिके भाषितुमिति ३ स्वयंकृतं वा कर्म वेदयामि वा मा वा वेदयामीत्यत्रेच्छावशे वेदनेऽवे- सू०४७८दने वा नास्ति बलमिति प्रक्रमः, अयमभिप्रायो-न हीच्छावशतः प्राणिनां कर्मणः क्षपणाक्षपणे स्तो बाहुबलिन इव,
४८४ अपि त्वनाभोगनिर्वर्तिते ते भवतः अन्यत्र केवलिसमुद्घातादिति अन्यथा वा भावनीयं ४ परमाणुपुद्गलं वा छेत्तुं वा
in Education International
For Personal & Private Use Only
www.janelibrary.org
Page #133
--------------------------------------------------------------------------
________________
खड्गादिना द्विधाकृत्य भेत्तुं वा शूच्यादिना वा विध्वा, छेदादौ परमाणुत्वहानेः, अग्निकायेन वा समवदग्धुमिति, सुक्ष्मत्वेनादाह्यत्वात्तस्येति ५, बहिस्ताद्वा लोकान्ताद्गमनतायां ६, अलोकस्यापि लोकताऽऽपत्तेरिति ॥ जीवमजीवं कर्तुमित्युक्तमतो जीवपदार्थस्यैव बहुधा प्ररूपणाय "छज्जीवनिकाये'त्यादि सूत्रप्रपञ्चमाह-सुगमश्चार्य, नवरं जीवानां निकाया-राशयो जीवनिकायाः, इह च जीवनिकायानभिधाय यत् पृथिवीकायिकादिशब्दैनिकायवन्त उक्ताः तत्तेपामभेदोपदर्शनार्थ, न ह्येकान्तेन समुदायात् समुदायिनो व्यतिरिच्यन्ते, व्यतिरेकेणाप्रतीयमानत्वादिति ॥ तारकाकारा ग्रहास्तारकग्रहाः, लोके हि नव ग्रहाः प्रसिद्धाः, तत्र च चन्द्रादित्यराहूणामतारकाकारत्वादन्ये षट् तथोक्ता इति, 'सुक्के'त्ति शुक्रः 'बहस्सइ'त्ति बृहस्पतिः 'अंगारको' मङ्गलः 'सनिच्छरेत्ति शनैश्चर इति । संसारसमापन्नकजीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति । ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिथ्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः-अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरसूत्रे यद्यप्यन्तरगतौ कार्मणशरीरिसम्भवस्तद्व्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः तथा अशरीरी सिद्ध इति । तृणवनस्पतिकायिका बादरा इत्यर्थो, मूलबीजा-उत्सलकन्दादयः इत्यादि व्याख्यातमेव, नवरं सम्मूछिमाःदग्धभूमौ बीजासत्त्वेऽपि ये तृणादय उत्पद्यन्ते । यथाधिकृताऽध्ययनावतारं प्ररूपिता जीवाः, अथ तेषामेव च ये |पर्यायविशेषा दुर्लभास्तांस्तथैवाह
छट्ठाणाई सब्बजीवाणं णो सुलभाई भवंति, तं०-माणुस्सए भवे १ आयरिए खित्ते जम्म २ सुकुले पञ्चायाती ३ के
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #134
--------------------------------------------------------------------------
________________
श्रीस्थानाझासूत्रवृत्तिः
॥३५५॥
वलिपन्नत्तस्स धम्मस्स सवणता ४ सुयस्स वा सद्दहणता ५ सद्दहितस्स वा पत्तितस्स वा रोइतस्स वा सम्मं कारणं फासणया ६ (सू०४८५) छ इंदियत्था पं० सं०-सोइंदियत्थे जाव फासिदियत्थे नोइंदियत्थे (सू०४८६) छविहे संवरे पं० तं०-सोतिंदियसंवरे जाव फासिंदियसंवरे णोइंदितसंवरे, छबिहे असंवरे पं० तं०-सोइंदिअअसंवरे जाव फासिंदितअसंवरे णोइंदितअसंवरे (सू० ४८७) छविहे साते पं० २०-सोइंदियसाते जाव नोइंदियसाते, छविहे असाते पं० २०-सोतिंदितअसाते जाव नोइंदितअसाते (सू० ४८८) छविहे पायच्छित्ते पं० तं०
-आलोयणारिहे पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे (सू० ४८९) 'छहाणाईत्यादि, षट् स्थानानि-षट् वस्तूनि सर्वजीवानां 'नो' नैव 'सुलभानि'.सुप्रापाणि भवन्ति, कृच्छ्रलभ्यानीत्यर्थो, न पुनरलभ्यानि, केषाञ्चिज्जीवानां तल्लाभोपलम्भादिति, तद्यथा-मानुष्यको-मनुष्यसम्बन्धी भवो-जन्म स नो ||सुलभ इति प्रक्रमः, आह च-"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लतावि- लसितप्रतिमम् ॥१॥" इति, एवमार्य क्षेत्रे-अर्द्धषड्रिंशतिजनपदरूपे जन्म-उत्सत्तिः, इहाप्युक्तम्-'सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । यस्मिन् धर्माचरणप्रवणत्वं प्राप्नुयात् प्राणी ॥१॥” इति, तथा सुकुले-इक्ष्वाकादिके प्रत्यायातिः-जन्म नो सुलभमिति, अत्राभिहितम्-"आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् । सच्चरणगुणमणीनां पात्रं प्राणी भवति यत्र ॥१॥” इति, तथा केवलिप्रज्ञप्तस्य धर्मस्य श्रवणता दुर्लभा, यतोऽवाचि"सुलभा सुरलोयसिरी रयणायरमेहला मही सुलहा । निव्वुइसुहजणियरुई जिणवयणसुई जए दुलहा ॥१॥” इति,
६ स्थाना० | उद्देशः३ दुर्लभानि इन्द्रिया
र्थाः संव| रासंवरौ |सातासाते प्रायश्चित्तं सू०४८५. ४८९
AACA
॥३५५॥
dan Education n
ational
For Personal & Private Use Only
Page #135
--------------------------------------------------------------------------
________________
स्था० ६०
Jain Education
-सुरलोकश्रीः सुलभा रत्नाकरमेखला मही सुलभा । निर्वृतिसुखजनितरुचिः जिनवचन श्रुतिर्जगति दुर्लभा ॥ १ ॥ ] श्रुतस्य वा श्रद्धानता दुर्लभा, उक्तं च – “आहच्च सवणं लहुं, सद्धा परमदुलहा । सोचा नेआउयं मग्गं, बहवे परिभरसइ ॥ १ ॥ [ कदाचिच्छ्रवणं लब्ध्वा श्रद्धा परमदुर्लभा । यतः बहवो न्यायोपपन्नं मार्ग श्रुत्वाऽपि परिभ्रश्यन्ति ॥ १ ॥ ] तथा श्रद्धितस्य वा सामान्येन प्रतीतस्य वोपपत्तिभिरथवा प्रीतिकस्य - स्वविषये उत्पादितप्रीतेः रोचितस्य वाचिकीर्षितस्य सम्यग् - यथावत् कायेन शरीरेण न मनोरथमात्रेणाविरतवत् स्पर्शनता - स्पर्शनमिति, यदाह - " धम्मंपिहु सहहंतया, दुल्लहया कारण फासया । इह कामगुणेसु मुच्छिया, समयं गोयम ! मा पमायए ॥ १ ॥” इति, [ धर्मे तु श्रदधतां दुर्लभा ततः कायेन स्पर्शनता । संसारे कामगुणेषु मूर्च्छितानां तन्मा समयमपि प्रमाद्येः गौतम ! ॥ १ ॥ ] मनुष्यभवादीनां च दुर्लभत्वं प्रमादादिप्रसक्तप्राणिनामेव न सर्वेषामिति, यतो मनुष्यभवमाश्रित्याभिहितम् - " एयं पुण एवं खलु अन्नाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिंदियाईणं ॥ १ ॥ एसा य असइदोसासेवणओ धम्मवज्जचित्ताणं । ता धम्मे जइयब्वं सम्मं सइ धीरपुरिसेहिं ॥ २ ॥” ति [ एतत् पुनरेवं खलु असकृत्प्रमाददोषतो ज्ञेयं । यद्दीर्घा कायस्थितिर्भणितै केन्द्रियादीनां ॥ १ ॥ एषा चासकृद्दोषासेवनतो धर्मवर्जितचि तानां । तत् धर्मे यतितव्यं सम्यक् सदा धीरपुरुषैः ॥ २ ॥ ] मानुषत्वादीनि च सुलभानि दुर्लभानि च भवन्तीन्द्रि यार्थानां संवरे असंवरे च सति, तयोश्च सतोः सातासाते स्तस्तत्क्षयश्च प्रायश्चित्ताद् भवतीतीन्द्रियार्थानिन्द्रियसंवरासंवरौ सातासाते प्रायश्चित्तं च प्ररूपयन् सूत्रषट्टमाह - सुगमश्चेदं, नवरं 'छ इंदियत्थ'त्ति मनस आन्तरकरणत्वेन क
For Personal & Private Use Only
ahelibrary.org
Page #136
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थाना- पारणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन पडिन्द्रियार्था इत्युक्तं६ स्थाना० ङ्गसूत्र- तत्र श्रोत्रेन्द्रियादीनामा-विषयाः शब्दादयः, 'नोइंदियत्यत्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेत
| उद्देशः३ मिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रियं-मनः सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रि- मनुष्या
याणां सदृशमिति तत्सहचरमिति वा नोइन्द्रियं-मनस्तस्यार्थी-विषयो जीवादिः नोइन्द्रियार्थ इति । श्रोत्रेन्द्रियद्वारेण ॥३५६॥
ऋद्ध्यनृमनोज्ञशब्दश्रवणतो यत्सात-सुखं तच्छ्रोत्रेन्द्रियसातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । आ
द्धिमन्त लोचनाहं यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणाहै यद् मिथ्यादुष्कृतेन, तदुभयार्ह यदालोचनामिथ्यादुष्कृताभ्यां, विवे
उत्सर्पिणीकाहं यसरिष्ठापिते आधाकर्मादौ शुद्ध्यति, व्युत्सर्गार्ह यत्कायचेष्टानिरोधतः, तपोऽहं यन्निर्विकृतिकादिना तपसेति । प्राय
सुषमसुषश्चित्तस्य च मनुष्या एव वोढार इति मनुष्याधिकारवत् 'छव्विहा मणुस्सा' इत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात्
मानरोप्रकरणमाह
चत्वायुषी छव्विहा मणुस्सगा पं० तं०-जंबूदीवगा धायइसंडदीवपुरच्छिमद्धगा धाततिसंडदीवपञ्चत्थिमद्धगा पुक्खरवरदीवड्डपुर
संहननं थिमद्धगा पुक्खरवरदीवडपञ्चत्थिमद्धगा अंतरदीवगा, अहवा छव्विहा मणुस्सा पं० २०-समुच्छिममणुस्सा ३-क
संस्थान म्मभूमगा १ अकम्मभूमगा २ अंतरदीवगा ३ गब्भवकंतिअमणुस्सा ३–कम्मभूमिगा १ अकम्मभूमिगा २ अंतदीवगा
सू०४९..
४९५ ३ (सू० ४९०) छब्बिहा इड्डीमंता मणुस्सा पं० सं०-अरहंता चक्कवट्टी बलदेवा वासुदेवा चारणा विज्जाहरा । छविहा अणिडीमंता मणुस्सा पं० २०हेमवंतगा हेरन्नवंतगा हरिवंसगा रम्मगवंसगा कुरुवासिणो अंतरदीवगा (सू०
॥३५६॥
dain Education International
For Personal & Private Use Only
Page #137
--------------------------------------------------------------------------
________________
४९१) छविहा ओसप्पिणी पं० २०-सुसमसुसमा जाव दूसमदूसमा, छव्विहा ओसप्पिणी पं० तं०-दुस्समदुस्समा जाव सुसमसुसमा (सू० ४९२) जंबुद्दीवे २ भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमसुसमाते समाए मणुया छच्च धणुसहस्साइं उडमुच्चत्तेणं हुत्था, छच्च अद्वपलिओवमाइं परमाउं पालयित्था १, जंबुद्दीवे २ भरहेरवतेसु वासेसु इमीसे ओसप्पिणीते सुसमसुसमाते समाए एवं चेव २, जंबू० भरहेरवते आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए एवं चेव जाव छच्च अद्धपलिओवमाई परमाउं पालतिस्संति ३, जंबुद्दीवे २ देवकुरुउत्तरकुरासु मणुया छधणुस्सहस्साइं उर्दू उच्चत्तेणं पं० छच्च अद्धपलिओवमाइं परमाउं पालेंति ४, एवं धायइसंडदीवपुरच्छिमद्धे चत्तारि आलावगा जाव पुक्खरवरदीवड्डपञ्चच्छिमद्धे चत्तारि आलावगा (सू० ४९३ ) छब्विहे संघयणे पं० सं०-वतिरोसभणारातसंघयणे उसभणारायसंघयणे नारायसंघयणे अद्धनारायसंघयणे खीलितासंघयणे छेवट्ठसंघयणे (सू० ४९४)
छविहे संठाणे पं० २०-समचउरंसे णग्गोहपरिमंडले साती खुजे वामणे हुंडे (सू० ४९५) . गतार्थ चैतत् , नवरं 'अहवा छविहे'त्यत्र सम्मूछैनजमनुष्यास्त्रिविधाः कर्मभूमिजादिभेदेन, तथा गर्भव्युत्क्रातिकास्त्रिधा तथैवेति षोढा। 'चारण'त्ति जङ्घाचारणा विद्याचारणाश्च, विद्याधरा-वैताब्यादिवासिनः। 'छच्चधणुसहस्साईति त्रीन् क्रोशानित्यर्थः, 'छच्च अद्धपलिओवमाईति त्रीणि पल्योपमानीत्यर्थः। संहननं-अस्थिसञ्चयः, वक्ष्यमाणोपमानोपमेयः शक्तिविशेष इत्यन्ये, तत्र वन-कीलिका ऋषभः-परिवेष्टनपट्टः 'नाराचः-उभयतो मर्कटबन्धः, यत्र द्वयोरस्नोरुभयतोमर्कटवन्धेन बद्धयोः पट्टाकृतिना तृलीयेनास्थ्ना परिवेष्टितयोरुपरि तदस्थित्रितयभेदि कीलिकाकारं वज्रनामक
Jain Educatiolational
For Personal & Private Use Only
Page #138
--------------------------------------------------------------------------
________________
श्रीस्थाना-पदमस्थि भवति तद्वऋषभनाराचं प्रथम, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयं, यत्र तूभयोमर्कटबन्ध एवं स्थाना. ङ्गसूत्र- तनाराचं ततीयं, यत्र त्वेकतो मक्केंटबन्धो द्वितीयपाबें कीलिका तद नाराचं चतुर्थ, कीलिकाविद्धास्थिद्वयसश्चितं उद्देशः ३ वृत्तिः कीलिकाख्यं पञ्चमं, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामा सेवामागतमिति सेवात षष्ठं, शक्तिविशेषपक्षे त्वेवंविधदा -18
मनुष्या देरिव दृढत्वं संहननमिति, इह गाथे–“वजरिसभनारायं पढमं बीयं च रिसभनारायं । नाराय अद्धनाराय कीलिया ऋद्ध्यनृ॥३५७॥
तहय छेवढें ॥१॥ रिसहो य होइ पट्टो वजं पुण खीलियं वियाणाहि । उभओ मक्कडबंध नारायं तं वियाणाहि॥२॥" | द्धिमन्त
वर्ऋषभनाराचं प्रथम द्वितीयं च ऋषभनाराचं नाराचमर्द्धनाराचं कीलिका तथा सेवा च ॥१॥ऋषभो भवति उत्सर्पिणी. दाच पट्टः वज्रं पुनः कीलिकां विजानीहि उभयतो मर्कटबन्धं नाराचं विजानीहि तत् ॥२॥] संस्थानं-शरीराकृतिरवय
सुषमसुषवरचनात्मिका, तत्र समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्र, अश्रिस्त्विह चतुर्दि- समानरोविभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकप्रमा-8 चत्वायुषी णास्तत्तुल्यं समचतुरलं, तथा न्यग्रोधवसरिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तनभागे संहननं पुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग् अधस्तु हीनाधिकप्रमाणमिति, तथा 'सादी'ति संस्थानं आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेनादिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्त्तते यत्तत् सादि, स-18 वमेव हि शरीरमविशिष्टेनादिना सह वर्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलं ४९५ परिपूर्णोत्सेधमित्यर्थः, 'खुज्जेत्ति अधस्तनकायमडभ, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तद् यत्र शरीरलक्ष
CASAS RURAISHAK
Jan Education interrara
For Personal & Private Use Only
www.janelibrary.org
Page #139
--------------------------------------------------------------------------
________________
ताणोक्तप्रमाणव्यभिचारि यत्पुनः शेषं तद्यथोक्तप्रमाणं तत्कुब्जमिति, 'वामणति मडहकोष्ठं यत्र हि पाणिपादशिरोग्री है
यथोक्तप्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभं-न्यूनाधिकप्रमाणं तद्वामनं, 'हुंडे'त्ति सर्वत्रासंस्थितं, यस्य हि प्रायेणैकोऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थित हुंडमिति, उक्तं च-"तुल्लं १ वित्थरबहुलं २ उस्सेहबहलं च ३ मडहकोट्टं च ४। हेढिल्लकायमडहं ५ सम्वत्थासंठियं हुंडं ॥१॥” इति, [तुल्यं १ विस्तारबहुलं २ उत्सेधबहुलं ३ मडभकोष्ठं च ४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं हुंडं ६ ॥१॥] इह गाथायां सूत्रोक्तक्रमापेक्षया चतुर्थपञ्चमयोयंत्ययो दृश्यत इति ।
छठाणा अणत्तवओ अहिताते असुभाते अखमाते अनीसेसाए अणाणुगामियत्ताते भवंति, सं०-परिताते परिताले सुते तवे लाभे पूतासकारे, छठ्ठाणा अत्तवतो हिताते जाव आणुगामियत्ताते भवंति, तं०-परिताते परिताले जाव पूतासकारे (सूत्रं ४९६) छव्विहा जाइआरिया मणुस्सा पं० सं०-अंबट्ठा य कलंदा य, वेदेहा वेदिगातिता। हरिता चुंचुणा चेव, छप्पेता इन्भजातिओ ॥१॥ छविधा कुलारिता मणुस्सा पं० तं०-उग्गा भोगा राइना इक्खागा णाता कोरव्वा (सूत्र ४९७) छविधा लोगट्ठिती पं० तं०-आगासपतिठिते वाए वायपतिहिए उदही उदधिपतिहिता पुढवी .
पुढविपइट्ठिया तसा थावरा पाणा अजीवा जीवपइट्टिया जीवा कम्मपतिट्ठिया (सू० ४९८) 'अणत्तवओ'त्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान् सकपाय इत्यर्थः, तस्य 'अहिताय' अपथ्याय 'अशुभाय' पापाय असुखाय वा-दुःखाय 'अक्षमाय' असङ्गतत्वाय अ
in
due
an international
For Personal & Private Use Only
Page #140
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
॥३५८॥
क्षान्त्यै वा 'अनिःश्रेयसाय' अकल्याणाय 'अननुगामिकत्वाय' अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिकापायजनकत्वादिति, 'पर्यायो' जन्मकाल: प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं द्रष्टव्यं, अथवा गृहस्थापेक्षया अल्पोऽपि प्रव्रज्यापयायो मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहुबलिना, एवमन्येऽपि यथासम्भवं वाच्याः, नवरं 'परियाले'त्ति परिवारः शिष्यादिः 'श्रुतं' पूर्वगतादि, उक्तं च-"जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ॥ १ ॥” इति, [यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च । अविनिश्चितश्च समये तथा तथा सिद्धान्तप्रत्यनीकः॥१॥] तपः-अनशनादि लाभोऽन्नादीनां पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो-वस्त्राभ्यर्चनं पूजायां वा आदरः पूजासत्कार इति । जातिः-मातृका पक्षः तया आर्याः-अपापा निर्दोषा जात्यार्याः विशुद्धमातृका इत्यर्थः, अंबढेत्याद्यनुष्टुप्रतिकृतिः, षडप्येता इभ्यजातय इति, इभमहन्तीतीभ्याः, यद्रव्यस्तूपान्तरित उच्छ्रितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति श्रुतिः, तेषां जातय इभ्यजातयस्ता एता इति, कुलं पैतृका पक्षः, उग्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्वंश्याश्च, ये तु गुरुत्वेन ते भोगास्तद्वंश्याश्च ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च इक्ष्वाकवः प्रथमप्रजापतिवंशजाः ज्ञाताः कुरवश्च महावीरशान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः। इयं च जातिकुलार्यादिका लोकस्थितिरिति लोकस्थितिप्रत्यासत्त्या तामेवाह-'छविहे त्यादि, इदं पूर्वमेव व्याख्यातं, नवरमजीवा-औदारिकादिपुद्गलास्ते |जीवेषु प्रतिष्ठिताः-आश्रिताः, इदं चानवधारणं बोद्धव्यं, जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरह
६स्थाना० उद्देशः ३ आत्मानात्मवन्तौ जातिकुलार्याः लो. कस्थितिः सू०४९६४९८
MAA
तु गुरुत्वेन जातयस्ता एता इत, यद्रव्यस्तूपान्तरिता
॥३५८
Jain Education international
For Personal & Private Use Only
Page #141
--------------------------------------------------------------------------
________________
Jain Education |
तोऽपि सस्थावरवदिति, तथा जीवाः- कर्म्मसु ज्ञानावरणादिषु प्रतिष्ठिताः, प्रायस्तद्विरहितानां तेषामभावादिति । अनन्तरं कर्म्मप्रतिष्ठिता जीवा उक्ताः तेषां च दिक्ष्वेव गत्यादयो भवन्तीति दिशस्तासु गत्यादींश्च प्ररूपयन्नाह -
छद्दिसाओ पं० तं०—पातीणा पडीणा दाहिणा उतीणा उड्डा अधा, छहिं दिसाहिं जीवाणं गती पवत्तति, तं०-पाजाते जाव अधाते १ एवमागई २ वकंती ३ आहारे ४ बुड्डी ५ निवुडी ६ विगुव्वणा ७ गतिपरिताते ८ समुग्धाते ९ कालसंजोगे १० दंसणाभिगमे ११ णाणाभिगमे १२ जीवाभिगमे १३ अजीवाभिगमे १४, एवं पंचिदियतिरिक्खजोणि
वि मसावि (सू० ४९९ ) छहिं ठाणेहिं समणे निग्गंथे आहारमाहारमाणे णातिक्कमति, तं० - वेयणवेयावच्चे ईरिट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छहं पुण धम्मचिंताए ||१|| छहिं ठाणेहिं समणे निग्गंथे आहारं वोच्छिदमाणे णातिक्कमति, तं० – आतंके उवसग्गे तितिक्खणे बंभचेरगुत्तीते । पाणिदयातवहेडं सरीवुच्छेयणट्टाए || १ ||' ( सू० ५०० ) 'छंहिसाओ' इत्यादि सूत्रकदम्बकं, इदं च त्रिस्थानक एव व्याख्यातं, तथापि किञ्चिदुच्यते - प्राचीना - पूर्वा प्रतीचीना - पश्चिमा दक्षिणा-प्रतीता उदीचीना- उत्तरा ऊर्द्धमधश्चेति प्रतीते, विदिशो न दिशो विदित्वादेवेति षडेवोक्ताः, अथवा एभिरेव जीवानां वक्ष्यमाणा गतिप्रभृतयः पदार्थाः प्रायः प्रवर्त्तन्ते, पद्स्थानकानुरोधेन वा विदिशो न विवक्षिता इति षडेव दिश उक्ता इति । षङ्गिर्दिग्भिर्जीवानां गतिः- उत्पत्तिस्थानगमनं प्रवर्त्तते, अनुश्रेणिगमनात्तेषामित्येवमेतानि चतुर्दश सूत्राणि नेयानि, नवरं गतिरागतिश्च प्रज्ञापकस्थानापेक्षिण्यौ प्रसिद्धे एव, व्युत्क्रान्तिः - उत्पत्तिस्थानप्रा
१ रुचकविदिगपेक्षयाऽप्रवृत्तावपि प्रज्ञापकादिविदिगपेक्षया गल्यादीनां प्रवृत्तेः षट्स्थानकेत्यादि.
For Personal & Private Use Only
Page #142
--------------------------------------------------------------------------
________________
श्रीस्थानाजन्सूत्रवृत्तिः
॥३५९॥
प्स्योसादः, साऽपि ऋजुगतौ षट्स्खेव दिक्षु, तथा आहारः प्रतीतः, सोऽपि षट्स्वेव दिक्षु, एतद्व्यवस्थितप्रदेशावगाढपु- ६स्थाना० द्गलानामेव जीवेन स्पर्शनात् स्पृष्टानामेव चाहरणादिति, एवं दिक्ता यथासम्भवं वृक्ष्यादिष्वप्यूह्येति, तथा वृद्धिः शरी- उद्देशः३ |रस्य निवृद्धिः-हानिस्तस्यैव विकुर्वणा-वैक्रियकरणं गतिपर्यायो-गमनमात्रं न परलोकगमनरूपः तस्य गत्यामतिग्रहणेन दिशातद्गृहीतत्वादिति, समुद्घातो-वेदनादिकः सप्तविधः कालसंयोगः-समयक्षेत्रमध्ये आदित्यादिप्रकाशसम्बन्धलक्षणः, 'द- त्यादि आर्शन' सामान्यग्राही बोधः, तच्चेह गुणप्रत्ययावध्यादि प्रत्यक्षरूपं तेनाभिगमो-वस्तुनः परिच्छेदस्तस्राप्तिा दर्शनाभि-18 हारानागमः, एवं ज्ञानाभिगमोऽपि, जीवाभिगमः-सत्त्वाधिगमो गुणप्रत्ययावध्यादिप्रत्यक्षतः, अजीवाभिगमः-पुद्गलास्तिकाया- हारकारद्यधिगमः, सोऽपि तथैवेति, 'एव'मिति यथा 'छहिं दिसाहिं जीवाणं गई पवत्तईत्यादिसूत्राण्युक्तानि एवं चतुर्विंशति- णानि दण्डकचिन्तायां 'पंचेंदियतिरिक्खजोणियाणं छहिं दिसाहिं गई'त्यादीन्यपि वाच्यानि, तथा मनुष्यसूत्राण्यपि, शेषेषु सू०४९९नारकादिपदेषु षट्सु दिक्षु गत्यादीनां सामस्त्येनासम्भवः, तथाहि-नारकादीनां द्वाविंशतेजीवविशेषाणां नारकदेवेषूसा-1
५०० दाभावादूर्ध्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्ययावधिलक्षणप्रत्यक्षरूपा न सभवन्त्येव तेषां, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयो वैमानिकास्त्वधो-टू ऽषधयः शेषा निरवधय एवेति भावना, 'विवक्षाप्रधानानि च प्रायोऽन्यत्रापि सूत्राणी'ति । अनन्तरसूत्रे मनुष्याणामजीवाधिगम उक्त इति मनुष्यप्रत्यासत्त्या संयतमनुष्याणामाहारग्रहणाग्रहणकारणानि सूत्रद्वयेनाह-छहीं'त्यादि कण्ठ्यं
॥३५९॥ १ गुणप्रत्यय एव प्राख्यो बाच्याश्च पञ्चेन्द्रियतिर्यनराः न च प्राह्यो भवप्रत्ययो न वाच्याच देवनारका इत्यत्र को नियम इत्याह विवक्षेत्यादि.
Jan Education international
For Personal & Private Use Only
Page #143
--------------------------------------------------------------------------
________________
Portorontott
नवरमाहारं-अशनादिकमाहारयन-अभ्यवहरजातिक्रामत्याज्ञा, पृष्टकारणत्वाद, अन्यथा त्वतिक्रामत्येव, रागादिभाषात्, द्र तद्यथा-'वेषण'गाहा, वेदना च क्षुद्वेदना वैयावृत्त्वं च-आचार्यादिकृत्यकरणं वेदनावैयावृत्त्यं तत्र विषये भुञ्जीत, वेद-181
नोपशमनार्थ वैयावृत्त्वकरणार्थ चेति भावः, ई-मनं तस्या विशुद्धियुगमात्रनिहितदृष्टित्वमीर्याविशुद्धिस्तस्यै इदमीयोविशुद्ध्यर्थ, इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तं, बुभुक्षितो ही_शुद्धावशकः स्यादिति तदर्थमिति, चः समुच्चये, |संयमः-प्रेक्षोभेक्षाप्रमार्जनादिलक्षणः तदर्थे, 'तथेति कारणान्तरसमुच्चये, प्राणा:-उच्छासादयो बलं वा प्राणस्तेषां तस्य वा वृत्तिः-पालनं सदई प्राणसंधारणार्थमित्यर्थः, षष्ठं पुनः कारणं धर्मचिन्तायै गुणनानुप्रेक्षार्थमित्यर्थः, इत्येतानि षटारणानीति, अन्न भाष्यगाथे-“नथि कुहाए सरिसा विवणा मुंजिज्ज सप्पसमणट्ठा । छाओ (बुभुक्षित> वेयावच्चं । न तरइ कार्ड अओ भुंजे ॥१॥ हरियं न य सोहेइ जहोवइष्ठं च संजमं काउं धामो वा परिहायइ गुणणुप्पेहासु य असत्तो ॥२॥" त्ति, [नास्ति क्षुधा सदृशी वेदना भुञ्जीत तत्पशमनार्थम् । बुभुक्षितः वैयावृत्त्यं न शक्नोति कर्तुं अतो भुञ्जीत ॥ या न च शोधयति यथोपदिष्टं च संयम कर्तुं (न शक्तः)। बलं परिहीयते गुणनानुप्रेक्षयोरशक्तश्च ॥२॥]] 'बोच्छिदमा त्ति परित्यजन् आतङ्के-ज्वरादावुपसर्गे-राजस्वजनादिजनिते प्रतिकूलानुकूलस्वभावे तितिक्षणे-अधिसहने कस्याः-ब्रह्मचर्यगुप्तेः-मैथुनब्रतसंरक्षणस्य, आहारत्यागिनो हि ब्रह्मचर्य सुरक्षितं स्यादिति, प्राणिदया च-संपातिमत्रसा| दिसंरक्षणं तपः-चतुर्थादि पण्मासान्तं प्राणिदयातपस्तच्च तहेतुश्च प्राणिदयातपोहेतुस्तस्मात् प्राणिदयातपोहेतोदयादिनिमित्तमित्यर्थः, तथा शरीरव्यवच्छेदार्थ-देहत्यागाय आहार व्यवच्छिन्दनातिक्रामत्याज्ञामिति प्रक्रमः, इह गाथे
भुञ्जीत तत्नशमनाया बलं परिहीयते मुखभावे तितिक्षणेपातिमत्रसा।
HOCHOTA CATASTAGRASASSASSA
परित्यजन् आतङ्के-ज्वरादाडरत्यागिनो हि ब्रह्मचर्य माणदयातपोहेतुस्तस्मात प्रमा, इह गाथे
Jain Education
For Personal & Private Use Only
witmanelibrary.org
Page #144
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थाना- "आर्यको जरमाई राया सन्नायगा य उवसग्गे। बंभवयपालणट्ठा पाणिदया वासमहियाई ॥१॥ तवहेउ चतुत्थाई |६ स्थाना० गसूत्र- जाव य छम्मासिओ तवो होइ । छटुं सरीरवोच्छेयणढ़या होअणाहारो॥२॥” इति, [आतङ्को ज्वरादिः राजा सज्ञा- उद्देशः ३
तीयाश्चोपसर्गे । ब्रह्मव्रतपालनार्थ प्राणिदया वर्षामहिकादेः॥१॥ तपोहेतुः चतुर्थादि यावच्च पाण्मासिकं तपो भवति । उन्मादाः षष्ठं शरीरव्युच्छेदनार्थं भवत्यनाहारः॥२॥] अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेर्जीवस्यानु-18 प्रमादा: चितकारिण उन्मादस्थानान्याह
सू०५०१छहि ठाणेहिं आया उम्मायं पाउणेज्जा, तं०-अरहताणमवणं बदमाणे १ अरहंतपन्नत्तस्स धम्मस्स अवन्नं वदमाणे २
५०२ आयरियउवज्झायाणमवन्नं वदमाणे ३ चाउठवन्नस्स संघस्स अवनं बदमाणे ४ जक्खावेसेण चेव ५ मोहणिज्जस्स चेव कम्मस्स उदएणं ६ (सू० ५०१) छविहे पमाते पं० त०-मज्जपमाए णिद्दपमाते विसयपमाते कसायपमाते जूतप
माते पडिलेहणापमाए (सू० ५०२) । 'छही त्यादि इदं च सूत्रं पञ्चस्थानक एव व्याख्यातप्राय, नवरं षभिः स्थानैरात्मा-जीवः उन्माद-उन्मत्ततां प्राप्नु-151 यात् , उन्मादश्च महामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्ण वदतो भवत्येव तीर्थकराद्यवर्णवदनकुपितप्रवचनदेवतातो वा असौ ग्रहणरूपो भवेदिति, पाठान्तरेण 'उम्मायपमायन्ति उन्मादः-सग्रहत्वं स एव प्रमादः-प्रमत्तत्वं आभोगशून्य
तोन्मादप्रमादः, अथवोन्मादश्च प्रमादश्च-अहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं प्राप्नुयादिति, 'अवन्नंति अवर्ण- ॥३६०॥ लिअश्लाघामवज्ञां वा वदन व्रजन् वा-कुर्वन्नित्यर्थः, 'धम्मस्स'त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानां च, चतुर्व-13
Join Education intern
a l
For Personal & Private Use Only
Page #145
--------------------------------------------------------------------------
________________
र्णस्य - श्रमणादिभेदेन चतुष्प्रकारस्य यक्षावेशेन चैव - निमित्तान्तर कुपित देवाधिष्ठतत्वेन, मोहनीयस्य - मिथ्यात्ववेदशो| कादेरुदयेनेति । उन्मादसहचरः प्रमाद इति तमाह - 'छविहे 'त्यादि षड्विधः - षट्प्रकारः प्रमदनं प्रमादः - प्रमत्तता सदुपयोगाभाव इत्यर्थः, प्रज्ञप्तः, तद्यथा - मद्यं सुरादि तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादो, यत आह - "चि - तभ्रान्तिर्जायते मद्यपानाच्चित्ते भ्रान्ते पापचर्यामुपैति । पापं कृत्वा दुर्गतिं यान्ति मूढास्तस्मान्मद्यं नैव देयं न पेयम् ॥ १ ॥” इति, एवं सर्वत्र, नवरं निद्रा प्रतीता तद्दोषश्चायं - "निद्राशीलो न श्रुतं नापि वित्तं लब्धुं शक्तो हीयते चैष ताभ्याम् । ज्ञानद्रव्याभावतो दुःखभागी, लोकद्वैते स्यादतो निद्रयाऽलम् ॥ १ ॥” इति, विषयाः - शब्दादयस्तेषां | चैवं प्रमादता - " विषयव्याकुलचित्तो हितमहितं वा न वेत्ति जन्तुरयम् । तस्मादनुचितचारी चरति चिरं दुःखकान्तारे ॥ १ ॥” कषायाः - क्रोधादयस्तेषामप्येवं प्रमादता - " चित्तरत्लमसङ्किष्टमान्तरं धनमुच्यते । यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः ॥ १ ॥” इति द्यूतं प्रतीतं तदपि प्रमाद एव, यतः - " द्यूतासक्तस्य सच्चित्तं धनं कामाः सुचेष्टितम् । नश्यन्त्येव परं शीर्ष, नामापि च विनश्यति ॥ १ ॥” तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्रपात्राद्युप करणानामशनपानाद्याहाराणां च चक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणा कायोत्सर्गनिष|दनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठान करणार्थं कालविशेपस्य पर्यालोचना, भावप्रत्युपेक्षणा धर्म्मजागरिकादिरूपा, यथा - " किं कय किं वा सेसं किं करणिज्जं तवं च न करोमि । पुव्वावरत्तकाले जागरओ भावपडिलेहणा ॥ १ ॥” इति, तत्र प्रत्युपेक्षणायां प्रमादः - शैथिल्यमाज्ञाऽतिक्रमो वा प्रत्यु
Jain Educational
For Personal & Private Use Only
ainelibrary.org
Page #146
--------------------------------------------------------------------------
________________ श्रीस्थाना- गसूत्रवृत्तिः HORORSCOAGAR पेक्षणाप्रमादः, अनेन च प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्र-1 मादोऽसावुपलक्षितः, तस्यापि सामाचारीगतत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति / अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह छविधा पमायपडिलेहणा पं० २०-आरभडा संमदा वजेयब्वा य मोसली ततिता। पप्फोडणा चउत्थी वक्खित्ता वेतिया छट्ठी // 1 // छव्विहा अप्पमायपडिलेहणा पं० सं०-अणञ्चावितं अवलितं अणाणुबंधि अमोसलिं चेव / छप्पुरिमा नव खोडा पाणी पाणविसोहणी // 2 // (सू० 503) छ लेसाओ पं० तं०-कण्हलेसा जाव सुक्कलेसा, पंचिंदियतिरिक्खजोणियाणं छ लेसाओ पं० सं०-कण्हलेसा जाव सुकलेसा, एवं मणुस्सदेवाणवि (सू० 504) सकस्स णं देविंदस्स देवरम्रो सोमस्स महारनो छ अग्गमहिसीतो पं०, सकस्स णं देविंदस्स देवरण्णो जमस्स महारनो छ अग्गमहिसीओ पं० (सू० 505) ईसाणस्स णं देविंदस्स मज्झिमपरिसाए देवाणं छ पलिओवमाई ठिती पं० (सू०५०६) छ दिसिकुमारिमहतरितातो पं० 0 रूता रूतंसा सुरूवा रूपवती रूपकंता रूतप्पभा, छ विजुकुमारिमहत्तरितातो पं० सं०-आला सका सतेरा सोतामणी इंदा घणविजया (सू०५०७) धरणस्स णं नागकुमारिंदस्स नागकुमाररनो छ अग्गमहिसीओ पं० सं०-आला सका सतेरा सोतामणी इंदा घणविजया / भूताणंदस्स गं नागकुमारिंदस्स नागकुमाररनो छ अग्गमहिसीओ, पं० सं०-रूवा रूवंसा सुरूवा रूववती रूवकता रूवप्पभा, जधा धरणस्स तथा सव्वेसिं स्थाना उद्देशः३ प्रमादानमादप्रतिलेखनाः लेस्याः शक्रसोमय|माग्रमहि| व्यः ईशानमध्यपर्ष स्थितिः धरणाद्यग्रमहिष्यः सू०५०३. // 361 // Jan Educa For Personal & Private Use Only www.janelibrary.org
Page #147
--------------------------------------------------------------------------
________________
दाहिणिल्लाणं जाव घोसस्स, जधा भूताणंदस्स तधा सव्वेसिं उत्तरिल्लाणं जाव महाघोसस्स (सू० ५०८) धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो छस्सामाणियसाहस्सीजो पण्णत्तातो, एवं भूताणंदस्सवि जाव महाघोसस्स (सू०५०९) 'छविहे त्यादि, षडिधा-पभेदा प्रमादेन-उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथा-'आरभड'गाहा, आरभटा-वितथकरणरूपा, अथवा त्वरितं सर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवस्त्रग्र|हणं सा आरभटा, सा च वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धनीयमिति, सम्मा -यत्र वस्त्रस्य मध्यप्रदेशे संव|लिताः कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामेवोपविश्य प्रत्युपेक्षते सा सम्मति, मोसली प्रत्युपेक्ष्यमाणवस्त्रभागेन तिर्यगूलमधो वा घट्टनरूपा तइयत्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् 'अट्ठाणढवणा यत्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः स्थापनं-निक्षेपोऽस्थानस्थापना, प्रस्फोटना-प्रकर्षेण धूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी, विक्खित्त'त्ति वस्त्रं प्रत्युपेक्ष्य ततोऽन्यत्र यमनिकादौ प्रक्षिपति यद् अथवा वस्त्राञ्चलादीनां यदूर्वक्षेपणं सा विक्षिप्तोच्यते ५, 'वेइय'त्ति वेदिका पञ्चप्रकारा, तत्र ऊर्द्ववेदिका यत्र जानुनोरुपरि हस्ती कृत्वा | प्रत्युपेक्षते १ अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्तौ नीत्वा ३, द्विधावेदिका बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एक जानु बाह्वोरन्तरे कृत्वेति ५ षष्ठी प्रमादप्रत्युपेक्षणेति| प्रक्रमः, इह गाथे–“वितहकरणमि तुरियं अन्नं अन्नं च गिण्ह आरभडा। अंतो व होज कोणा निसियण तत्थेव सं-18 महा ॥१॥ गुरुउग्गहादठाणं पप्फोडण रेणुगुंडिए चेव । विक्खेवं तु क्खेवो वेइयपणगं च छद्दोसा ॥२॥” इति ।
स्था०६१
For Personal & Private Use Only
Page #148
--------------------------------------------------------------------------
________________
श्रीस्थाना
विक्षेपस्तूत्क्षेपो यादविपर्ययेण प्रत्युपेक्षणात प्रत्युपेक्षणं, बलं
वृत्तिः
॥३६२॥
वितथकरणे त्वरितं अन्योऽन्यग्रहणे आरभटा कोणा वस्त्रान्तः भवेयुस्तत्र निषीदनं वा संमर्दा ॥१॥ गुर्वग्रहादौ अस्थानं | स्थाना० रेणुगुंडितस्येव प्रस्फोटना विक्षेपस्तूत्क्षेपो यवनिकादौ वेदिकापंचकं च षट् दोषाः॥२॥] उक्तविपरीतां प्रत्युपेक्षणा- उद्देशः३ मेवाह-'छब्विहे'त्यादि, षडिया अप्रमादेन-प्रमादविपर्ययेण प्रत्युपेक्षणा अप्रमादप्रत्युपेक्षणा प्रज्ञप्ता, तद्यथा-'अ- प्रमादानणचावि'गाहा, वस्त्रमात्मा वा न नर्तितं-न नृत्यदिव कृतं यत्र तदनर्तितं प्रत्युपेक्षणं, वस्त्रं नर्त्तयत्यात्मानं घेत्येवमिह मादप्रतिचत्वारो भङ्गाः१ तथा वस्त्रं शरीरं वा न वलितं कृतं यत्र तदवलितमिहापि तथैव चतुर्भङ्गी २ तथा न विद्यतेऽनुबन्धः लेखनाः -सातत्यप्रस्फोटकादीनां यत्र तदननुबन्धि, इत्समासान्तो दृश्यः, नानुबन्धि अननुबन्धीति वा ३ तथा न विद्यते मो-11
लेस्याः श
सोमयसली उक्तलक्षणा यत्र तदमोसलि ४ 'छप्पुरिमा नव खोड'त्ति तत्र वस्त्रे प्रसारिते सति चक्षुषा निरूप्य तदर्वाग्भागं
माग्रमहितत्परावर्त्य निरूप्य च त्रयः पुरिमाः कर्तव्याः, प्रस्फोटका इत्यर्थः, तथा तत्परावर्त्य चक्षुषा निरूप्य च पुनरपरे त्रयः
ष्यः ईशापुरिमा एवमेते षट्, तथा नव खोटका ते च त्रयस्त्रयः प्रमार्जनानां त्रयेण त्रयेणान्तरिताः कार्या इति, पदद्वये
नमध्यपर्षनापि पश्चमी अप्रमादप्रत्युपेक्षणोक्ता, पुरिमखोटकानां सदृशत्वादिति, तथा पाणे:-हस्तस्योपरि प्राणानां-पाणिनां स्थितिः कुन्थ्वादीनामित्यर्थः 'चिसोहणि'त्ति विशोधना प्रमार्जना प्रत्युपेक्ष्यमाणवस्त्रेणैव कार्या नवैव वाराः, उक्तन्यायेन खो- धरणाद्यटकान्तरितेति षष्ठी अप्रमादप्रत्युपेक्षणेति, इह गाथे-"वत्थे अप्पाणंमि य चउहा अणच्चावियं अवलियं च । अणुबंधि है ग्रमहिष्यः निरंतरया तिरिउड घट्टणा मुसली ॥१॥छप्पुरिमा तिरियकए नव खोडा तिन्नि तिन्नि अंतरिया । ते पुण घियाणि- सू० ५०९ * यव्वा हत्थंमि पमजणतिएणं ॥२॥" [वस्त्रे आत्मनि चानर्तितं अवलितं च चतुर्धा अनुबंधिता निरंतरता तिर्य- ॥३६२॥
in EU
For Personal & Private Use Only
M
ainelibrary.org
Page #149
--------------------------------------------------------------------------
________________
गूर्वाधोघट्टना मोसलिः॥१॥ ताः षट् पुरिमा त्रित्र्यंतरिता नव स्फोटकाः ते पुनर्विज्ञातव्या हस्ते प्रमार्जनात्रिकेण ॥१॥] इयं च प्रमादाप्रमादप्रत्युपेक्षा लेश्याविशेषतो भवतीति लेश्यासूत्रं, लेश्याधिकारादेव पञ्चेन्द्रियतिर्यग्मनुष्यदेवलेश्यासूत्राणि, देवप्रत्यासत्त्या सक्केत्यादिकान्यग्रमहिष्यादिसूत्राणि चावग्रहमतिसूत्रादर्वाग्वत्तीनि, कठ्यानि च, नवरं देवानां जात्यपेक्षया अवस्थितरूपाः षट् लेश्या अबगन्तव्या इति । अनन्तरं देववकन्यतोक्ता, देवाश्च भवप्रत्ययादेव विशिष्टमतिमन्तो भवन्तीति मतिभेदान् सूत्रचतुष्टयेनाह
छब्बिहा उग्गहमती पं० सं०-खिप्पमोगिण्हति बहुमोगिण्हति बहुविधोगिण्हति धुवमोगिण्हति अणिस्सियमोगिण्हा असंदिद्धमोगिण्हह । छव्विहा ईहामती पं० सं०-खिप्पमीहति बहुमीहति जाव असंदिद्धमीहति । छविधा अवागमती
पं० तं०-खिप्पमवेति जाब असंदिद्धं अवेति, छविधा धारणा पं० २०-बहुं धारेइ बहुविहं धारेइ पोराणं धारेति । दुद्धरं धारेति अणिस्सितं धारेति असंदिद्धं धारेति (सू० ५१०) | 'छव्विहा उग्गहें'त्यादि मतिः-आभिनिबोधिकं, सा चतुर्विधा, अपग्रहहापायधारणाभेदात् , तनावग्रहः प्रथम सामान्यार्थग्रहणं तद्रूपा मतिरवग्रहमतिः, इयं च द्विविधा-व्यञ्जनावग्रहमतिरावग्रहमतिश्च, तत्रार्थावग्रहमतिर्दिधा-12 | निश्चयतो व्यवहारतश्च, तत्र व्यञ्जनावग्रहोत्तरकालमेकसामयिकी प्रथमा, द्वितीया त्वम्समुहूर्सप्रमाणा अवायरूपा अपि हैसा ईहापाययोरुत्तरयोः कारणत्वादवग्रहमतिरित्युपचरितेति, यत आह-"सामन्नमेत्तगहणं नेच्छइयो समयमोग्गहो।
पढमो । तत्तोऽणंतरमीहियवत्थुविसेसस्स जोऽवाओ ॥१॥ सो पुण ईहापायावेक्खाउ अवग्गहोत्ति उपयरियो।
Jain Education Intematonal
For Personal & Private Use Only
vww.jainelibrary.org
Page #150
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३६३ ॥
Jain Education
एस विसेसावेक्खं सामन्नं गेव्हए जेण ॥ २ ॥ तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामन्नविसेसावेक्खा जावंतिमो भेओ ॥ ३ ॥ सव्वत्थेहावाया निच्छयओ मोतुमाइ सामन्नं । संववहारत्थं पुण सव्वत्थावग्गहोवाओ ॥ ४ ॥ तरतमजोगाभावेऽवाउब्विय धारणा तदंतंमि । सव्वत्थ वासणा पुण भणिया कालंतरसइति ॥ ५ ॥ [ सामान्यमात्रग्रहणमवग्रहः प्रथमो नैश्चयिकः समयं ततोऽनन्तर मी हित वस्तु विशेषस्य योऽपायः ॥ १ ॥ स पुनरीहापायापेक्षयाऽवग्रह इत्युपचरितः येनैष विशेषापेक्षया सामान्यं गृह्णाति ॥ २ ॥ ततोऽनन्तरमीहा ततोऽपायस्तद्विशेषस्य एवं सामान्यविशेषापेक्षया (ज्ञेयं) यावदन्तिमो भेदः ||३|| आदिसामान्यं मुक्त्वा निश्चयतः सर्वत्रेहापायौ संव्यवहारार्थं पुनः अपायः सर्वत्रावग्रहः ॥ ४ ॥ तरतमयोगाभावेऽपाय एव तदन्ते च धारणा सर्वत्र पुनः कालान्तरस्मृतिर्वासनेति भणिता ॥ ५ ॥ ] तत्र व्यवहारावग्रहमतिमाश्रित्य प्रायः षडिधत्वं व्याख्येयमिति, तद्यथा- क्षिप्रमवगृह्णाति - तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, 'बहुं'ति शय्यायां पविशन्पुमांस्तत्रस्थयोषित्पुष्पचन्दनवस्त्रादिस्पर्श बहु-भिन्नजातीयं सन्तमेकैकं भेदेनावबुध्यते अयं योषित्स्पर्श इत्यादि, 'बहुविह'ति बहुयो विधा-भेदा यस्य स बहुविधस्तं योषिदादिस्पर्शमेकैकं शीतस्त्रिग्धमृदुकठिनादिरूपमवगृह्णातीति, 'धुवं'ति ध्रुवमत्यन्तं सर्वदेत्यर्थः यदा यदा अस्य तेन स्पर्शेन योषिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवति - सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृह्णात्येवेति, 'अणिस्सियं'ति निश्रितो- लिङ्गप्रमितोऽभिधीयते, यथा ॥ ३६३ ॥ यूथिका कुसुमानामत्यन्तं शीतमृदुस्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतः तेनानुमानेन - लिङ्गेन तं विषयमपरिच्छिन्दत् यदा
Conal
For Personal & Private Use Only
६ स्थाना०
| उद्देशः ३ क्षिप्राद्या
अवग्रहा
दिभेदाः
सू० ५१०
ainelibrary.org
Page #151
--------------------------------------------------------------------------
________________
ज्ञानं प्रवर्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, 'असंदिद्धं ति असंदिग्ध-निश्चितं सकलसंशयादिदोषरहित-| मिति, यथा तमेव योषिदादिस्पर्शमवगृहत् योषित एवायं चन्दनस्यैवायमित्येवमवगृह्णातीति । एवमीहापायधारणामतीनां षड्रिधत्वं, नवरं धारणायां क्षिप्रध्रुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह पड्डिधत्वमुक्तं, तत्र च पुराणं-बहुकालीनं दुर्द्धरं-गहनं चित्रादीनि, क्षिप्रबहुबहुविधादिपदषटूविपर्ययेणापि षड्धिा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेादशभिर्गुणनात् त्रीणि शतानि षट्त्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण-"जंबहु १ बहुविह २ खिप्पा ३ अणिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना । पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥१॥” इति, "नानासद्दसमूहं बहुं पिहं मुणइ भिन्नजाइयं १। बहुविहमणेगभेदं एकेक निद्धमहुरादि २॥२॥ खिप्पमचिरेण ३ तं चिय.सरूवओ जं अनिस्सियमलिंगं ४ । निच्छयमसंसयं जं ५ धुवमच्चंतं न उ कयाइ ६॥३॥ एत्तो चिय पडिवक्खं साहेज्जा निस्सिए विसेसो वा । परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं ॥४॥इति । "बहुबहुविधक्षिप्रानिश्रितनिश्चितध्रुवेतरविभिन्ना यत्पुनरवग्रहादयोऽतस्तत्पत्रिंशदधिकत्रिशतभेदं ॥ १॥ नानाशब्दसमूहं बहु। पृथग् जानाति भिन्नजातीयं । बहुविधमनेकभेदं स्निग्धमधुराधेकैकं ॥२॥ क्षिप्रमचिरेण तदेव अनिश्रितमलिंग निश्चितं यदसंशयं ध्रुवमत्यन्तं न तु कदाचित् ॥३॥ एतावत एव प्रतिपक्षान् साधयेत् निश्रिते च विशेषः पर
धर्मविमिश्रं निश्रितमविनिश्रितमितरत् ॥ ४॥" इह भावना-अक्षिप्रं चिरेण निश्रितं लिङ्गात् अनिश्रितं सन्दिग्धं अध्रुवं हकदाचित् अथवा निश्रितानिनितयोरयमपरो विशेषः-निश्रितं गृह्णाति गवादिकमर्थं सारङ्गादिधर्मविशिष्टमवगृह्णाति
Jain Educationa l
For Personal & Private Use Only
Polinelibrary.org
Page #152
--------------------------------------------------------------------------
________________
19
श्रीस्थानाजासूत्रवृत्तिः
६ स्थाना० उद्देशः ३ | बाह्यान्त
रतपसी विवादाः सू०५११५१२
॥३६४॥
अनिश्रितं गोधमैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्टं तत्स्सष्टमेवेति । अनन्तरं मतिरुक्ता तद्विशेषवन्तश्च पवन्तीति तपोऽभिधानाय सूत्रद्वयम्
छविहे बाहिरते तवे पं० तं०-अणसणं ओमोदरिया भिक्खातरिता रसपरिचाते कायकिलेसो पडिसंलीनता । छविधे अभंतरिते तवे पं० तं०-पायच्छित्तं विणओ वेयावश्च तहेव सज्झाओ झाणं विउस्सग्गो (सू० ५११) छबिहे वि.
वादे पं० २०-ओसक्कतित्ता उस्सकइत्ता अणुलोमइत्ता पडिलोमतित्ता भइत्ता भेलतित्ता (सू० ५१२) 'छविहे'त्यादि गतार्थमेतत् तथापि किञ्चिदुच्यते, 'बाहिरए तवेत्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि तपस्या ज्ञायमानत्वात् प्रायो बहिः शरीरस्य तापकत्वाद्वा तपति-दुनोति शरीरकर्माणि यत्तत्तप इति, तत्रानशन-अमोजनमाहारत्याग इत्यर्थः, तद् द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत्कथिक त्वाजन्मभावि त्रिधा-पादपोपगमनेजितमरणभक्तपरिज्ञाभेदादिति, एतच्च प्राग्व्याख्यातमिति १, ओमोयरियत्ति अवर्म-ऊनमुदरं-जठरं अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरणभक्तपानविषया प्रतीता, मावतस्तु| क्रोधादित्याग इति २, तथा भिक्षार्थ चर्या-चरणमटनं भिक्षाचर्या सैव तपो निर्जराङ्गरवादनशनवद् अथवा सामान्यीपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिस परूपा सा ग्राह्या, यत इहैव वक्ष्यति-'छव्विहा गोयरचरियाक्ति, न चेयं ततोऽत्यन्तभिन्नेति, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रव्यतोऽलेपकार्याधेव द्रव्य |ग्रहीष्ये, क्षेत्रतः परग्रामगृहपञ्चकादिलब्धं, कालतः पूर्वाह्नादौ, भावतो गानादिप्रवृत्तालव्धमिति ३, रसाचीरादयस्त
॥३६४॥
-
Jain Education Warna
For Personal & Private Use Only
M
ainelibrary.org
Page #153
--------------------------------------------------------------------------
________________
परित्यागो रस परित्यागः४, कायक्लेश:-शरीरकेशनं स च वीरासनादिरनेकधा ५, प्रतिसंलीनता-गुप्तता, सा चेन्द्रियकषाययोगविषया विविक्तशयनासनता वेति । 'अभितरए सि लौकिकैरमभिलक्ष्यत्वात् तत्राम्तरीयैश्च परमार्थतोऽनासेव्यमानत्वान्मोक्षप्रात्यन्तरङ्गत्वाच्चाभ्यन्तरमिति, प्रायश्चित्तं-उक्तनिर्वचनमालोचनादि दवविधमिति १, विनीयते कर्म येन से विनयः, उक्तंच-"जम्हा विणयइ कर्म अविहं चाउरंतमोक्खाए । सम्हा र वयंति बिऊ विणयंति विलीणसंसारा ॥ १॥" इति, [यस्मात् विनयति कर्म अष्टविधं चातुरन्तमोक्षाय । तस्मात्तु वदन्ति विद्वांसो विनय इति विलीनसंसारा: केवलिनः॥१॥] सच ज्ञानादिभेदात् सप्तधा वक्ष्यते २ तथा व्यावृत्तभावो वैयावृत्त्यं धर्मसा
धनार्थमन्नादिदानमित्यर्थः, आह च-"वेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं । अण्णाझ्याण विहिणा संपायणमे दास भावत्यो॥१॥” इति, [वैयावृत्त्यं व्यापृतभाव इह धर्मसाधननिमित्तं । अन्नादिकानां संपादनमेष मावार्थः॥१॥
तच दशधा-"आयरिय उवज्झाए थेरतवस्तीगिलाणसेहाणं । साहमियकुलगणसंघसंगयं तमिह कायव्वं ॥१॥” इति ४३ [आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणां । साधर्मिककुलगणसंघानां संगतं तदिह कर्तव्यं ॥१॥] सुष्टु आ-18 है मर्यादया अध्यायः-अध्ययनं स्वाध्यायः, स च पञ्चधा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा चेति ४, ध्या Pातियानं एकाग्रचिन्तानिरोधस्तञ्चतुर्दा प्राग् व्याख्यातं, तत्र धर्मशुक्ले एव तपसी निर्जरार्थत्वात् नेतरे बन्धहेतुत्वादिति | 1५1५, व्युत्सर्गः-परित्यागः, स च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादि-18
विषय इति । एते च तपासूत्रे दशकालिकाद्विशेषतोऽक्सेके इति । अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्व-|
ॐॐॐॐॐ
Jain Educatiore
For Personal & Private Use Only
ainelibrary.org
Page #154
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
६स्थाना० उद्देशः३ क्षुद्राः गोचरचर्या अपकान्तनिरयाः सू०५१३
॥३६५॥
रूपमाह-'छविहे'त्यादि, पड्रिधः-षड्जेदो विप्रतिपन्नयोः कचिदर्थे वादो-जल्पो विवादः प्रज्ञप्तः, तद्यथा-'ओसकइत्त'त्ति अवष्वष्क्य-अपसृत्यावसरलाभाय कालहरणं कृत्वा यो विधीयते स तथोच्यते, एवं सर्वत्र, क्वचिच्च 'ओस-| कावइत्त'त्ति पाठस्तत्र प्रतिपन्थिनं केनापि व्याजेनापसl-अपसृतं कृत्वा पुनरवसरमवाप्य विवदते, 'ओसकइत्त'त्ति उत्ष्वष्क्य उत्सृत्य लब्धावसरतयोत्सुकीभूय 'उस्सकावइत्त'त्ति पाठान्तरे परमुत्सुकीकृत्य लब्धावसरो जयार्थी विवदते, तथा 'अणुलोमइत्त'त्ति विवादाध्यक्षान् सामनीत्याऽनुलोमान् कृत्वा प्रतिपन्थिनमेव वा पूर्व तत्पक्षाभ्युपगमेनानुलोमं कृत्वा 'पडिलोमइत्ता' प्रतिलोमान् कृत्वा अध्यक्षान् प्रतिपन्थिनं वा, सर्वथा सामर्थ्य सतीति, तथा 'भइत्त'त्ति अध्यक्षान् भक्त्वा-संसेव्य, तथा 'भेलइत्त'त्ति स्वपक्षपातिभिर्मिश्रान् कारणिकान् कृत्वेति भावः क्वचित्तु 'भेयइत्त'त्ति पाठः तत्र भेदयित्वा केनाप्युपायेन प्रतिपन्थिनं प्रति कारणिकान् द्वेषिणो विधाय स्वपक्षग्राहिणो वेति भावः। विवाद च कृत्वा ततोऽप्रतिक्रान्ताः केचित् क्षुद्रसत्त्वेषूपद्यन्त इति तान्निरूपयन्नाह
छन्विहा खुड्डा पाणा पं० २०-बेंदिता तेइंदिता चरिंदिता संमुच्छिमपंचिंदिततिरिक्खजोणिता तेउकातिता वाउकातिता (सू० ५१३) छविधा गोयरचरिता पं० २०-पेडा अद्धपेडा गोमुत्तिता पतंगविहिता संबुक्कवट्टा गंतुंपञ्चागता (सू० ५१४) जंबुहीवे २ मंदरस्स पव्वयस्स य दाहिणेणमिमीसे रतणप्पभाते पुढवीए छ अवकंतमहानिरता पं० तं०-लोले लोलुए उड़े निदड़े जरते पज्जरते, चउत्थीए णं पंकप्पभाए पुढवीते छ अवकता महानिरता पं० सं०आरे वारे मारे रोरे रोरुते खाडखडे (सू० ५१५)
५१५
॥३६५॥
Jain Education
For Personal & Private Use Only
www.jalnelibrary.org
Page #155
--------------------------------------------------------------------------
________________
'छविहे त्यादि सुगम, परमिह क्षुद्राः-अधमाः, यदाह-"अल्पमधमं पणस्त्रीं क्रूरं सरघां नटी च षट् क्षुद्रान् । ब्रुवते" इति, अधमत्वं च विकलेन्द्रियतेजोवायूनामनन्तरभवे सिद्धिगमनाभावाद्, यत उक्तम्-"भूदगपंकप्पभवा चउरो ह| रिया उ छच्च सिज्ञज्जा । विगला लभेज विरई नउ किंचि लभेज सुहुमतसा ॥१॥"[भूदकपङ्कप्रभवाश्चत्वारः वनस्पतेः षट् सिद्ध्यन्ति । विकला लभन्ते विरतिं नतु किमपि सूक्ष्मत्रसाः॥१॥] (सूक्ष्मत्रसाः तेजोवायू इति> तथा एतेषु देवानुसत्तेश्च, यत उक्तम्-"पुढवीआउवणस्सइगन्भे पज्जत्तसंखजीवीसु । सग्गच्चुयाण वासो सेसा पडिसेहिया ठाणा ॥१॥” इति [पृथ्व्यब्बनस्पतिगर्भजपर्याप्तसङ्ख्यजीविषु स्वर्गच्युतानां वासः शेषाणि स्थानानि प्रतिषेधितानि ॥१॥] सम्मूच्छिमपञ्चेन्द्रियतिरश्चां चाधमत्वं तेषु देवानुत्पत्तेः, तथा पञ्चेन्द्रियत्वेऽप्यमनस्कतया विवेकाभावेन निर्गुणत्वादिति, वाचनान्तरे तु सिंहाः व्याघ्रा वृका दीपिका ऋक्षास्तरक्षा इति क्षुद्रा उकार क्रूरा इत्यर्थः । अनन्तरं सत्त्वविशेषा उक्ताः, सत्त्वानां चानपायतः साधुना भिक्षाचर्या कार्येति, सा च षोडेति दर्शयन्नाह–'छविहे'त्यादि, 'गोयरचरिय'त्ति गोः-बलीवईस्य चरणं-चरः गोचरस्तद्वद्या चर्या-चरणं सा गोचरचर्या, इदमुक्तं भवति-यथा गोरुच्चनीचतणेष्वविशेषतश्चरणं प्रवर्तते तथा यत्साधोररक्तद्विष्टस्योच्चनीचमध्यमकुलेषु धर्मसाधनदेहपरिपालनाय भिक्षार्थ चरणं |सा गोचरचर्येति, इयं चैकस्वरूपाऽप्यभिग्रहविशेषात् षोढा, तत्र प्रथमा पेटा-वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरस्रा भवति, स्थापना ततश्च साधुरभिग्रहविशेषाद्यस्यां चर्यायां ग्रामादिक्षेत्रं पेटावच्चतुरस्रं विभजन्विहरति सा पेटेत्युच्यते, एवमर्द्धपेटाऽपि एतदनुसारेण वाच्या, गोमूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्पराभिमुखगृह
Jain Education
a
l
For Personal & Private Use Only
nelibrary.org
Page #156
--------------------------------------------------------------------------
________________
मीस्थाना-पाचोरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण मावनीया, पतङ्गः-शलभस्तस्य वीथिका-मार्गः तद्वद्या सास्थाना०
सूत्र- स्था, पतङ्गगतिर्हि अनियतकमा भवति एवं याऽनाश्रितक्रमा सा तथा, 'संबुक्कवहति संबुक्का-शसस्तद्वच्छवाहा उद्देशः ३ 'वृत्तिः भवमिवदित्यधों या वृत्ता सा संबुकवृत्तेति, इयं च द्वेधा, तत्र यस्यां क्षेत्रबहिर्भागाच्छववृत्तत्वगत्याश्टन क्षेत्र
मध्यमागमायाति साऽभ्यन्तरसंबुक्का, यस्यां तु मध्यभागाद् बहिर्याति सा बहिःसम्बुक्केति, 'गंतुं पञ्चागर्यति उपा- चरचर्या श्रयान्निर्गतः सन्नेकस्यां गृहषतौ भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्वितीयायां गृहपतो यस्यां मिक्षते , अपकान्त
सा गत्वाप्रत्यागता, गत्वा प्रत्यागतं यस्यामिति च विग्रह इति । अनन्तरं साधुचर्योक्तति चोप्रस्तावादसाधु- निरयाः ४चर्याफलभोक्तस्थानविशेषाभिधानाय सूत्रद्वयं-'जंबूद्दीवेत्यादि सुगम, नवरं 'अवत'त्ति अपक्रान्ताः सर्वशुभ-18 सू०५१३&भावेभ्योऽपगता-भ्रष्टास्तदन्येभ्योऽतिनिकृष्टा इत्यर्थः, अपकान्ता वा-अकमनीयाः, सर्वेऽप्येवमेव नरका, विशे
पतश्चैते इति दर्शनार्थ विशेषणमिति सम्भाव्यते, ते च ते महानरकाश्चेति विग्रहः, एतेषां चैवं प्ररूपणा-"तेरि४ कारस नव सत्त पंच तिन्नेव होंति एक्को य । पत्थडसङ्घा एसा सत्तसुवि कर्मण पुढवीसु॥१॥"[त्रयोदशैकादश
नव सप्त पंच त्रयो भवति एक एव सप्तस्वपि पृथ्वीषु क्रमेणैषा प्रस्तटसङ्ख्या ॥१॥] एवमेकोनपञ्चाशत्प्रस्तटा, एतेषु क्रमेणैतावन्त एव सीमन्तकादयो वृत्ताकारा नरकेन्द्रकाः, तत्र सीमन्तकस्य पूर्वादिदिक्षु एकोनपञ्चाशत्रमाणा नरकावली विदिक्षु चाष्टचत्वारिंशत्प्रमाणेति प्रतिप्रस्तटमुभयैकैकहान्या सप्तम्यां दिश्वकैक एव विदिक्षु न सन्त्येवेति, उक्त ॥३६६ ॥ च-"एगृणुवन्ननिरया सेढी सीमंतगस्स पुव्वेणं । उत्तरओ अवरेण य दाहिणओ चेव बोद्धव्वा ॥१॥ अडयाली--
HI
dan Education International
For Personal & Private Use Only
Page #157
--------------------------------------------------------------------------
________________
वदिशासु ॥२॥ विश्वका दिन सीमन्तकप्रभादयाना॥१॥ सीमंतावत्ता
भादयो नया विदिनक
सीमंतगरस पुटवल च पूर्वादिषु दिन अप्रतिष्ठानो निरषद
सं निरया सेढी सीमंतगस्स बोद्धव्वा । पुव्वुत्तरेण नियमा एवं सेसासु विदिसासु ॥ २॥ एकेको य दिसासु मम्झे निकारओ भवेऽपइटाणो। विदिसानिरयविरहियं तं पयरं पंचगं जाण ॥३॥" [एकोनपंचाशनिरयाणां श्रेणिः सीमन्तट्रकस्य पूर्वस्यां उत्तरस्यामपरस्यां दक्षिणतश्च बोद्धव्या ॥ १॥ सीमन्तकस्य पूर्वोत्तरस्यां अष्टचत्वारिंशतो नरकाणी श्रेणि
नियमाद बोद्धव्या एवं शेषास्वपि विदिशासु ॥२॥ विश्वकैको मध्ये च अप्रतिष्ठानो निरयवासो भवेत् विदिग्नरकविरहितंग ठा तत्प्रस्तरं पंचमयं जानीहि ॥३॥] सीमन्तकस्य च पूर्वादिषु दिक्षु सीमन्तकप्रभादयों नरका भवन्ति, तदुक्तम्
“सीमंतकप्पभो खलु निरओ सीमतगस्स पुव्वेण । सीमंतगमज्झिमओ उत्तरपासें मुणेयव्वो ॥१॥ सीमंतावत्तो पुण निरओ सीमंतगस्स अवरेणं । सीमंतगावसिट्ठो दाहिणपासे मुणेयन्वो ॥२॥” इति [सीमन्तकप्रभा खलु निरयः सीमन्तकस्य पूर्वस्यां सीमन्तकमध्यमः उत्तरपार्वे ज्ञातव्यः॥१॥ सीमन्तावतः पुननिरयः सौमन्तकस्यापरस्यां सीमन्तकावशिष्टो दक्षिणपार्वे ज्ञातव्यः॥२॥] ततः पूर्वादिषु चतसृषु दिक्षु सीमन्तकापेक्षया तृतीयादयः प्रत्येकमा |लिकासु क्लियादयो नरका भवन्तीति, एवं चैते लोलादयः षडप्यावलिकागतानां मध्ये अधीता विमाननरकेन्द्रकाख्ये ग्रन्थे, वतस्तत्रोक्तम्-"लोले तह लोलुए चेव" इति, [लोलस्तथा लोलुपश्चैव] एतौ चावलिकायाः पयन्तिमी तथा 'उद्दड्ढे चेव निद्दड्डे'त्ति [उद्दग्धश्चैव निर्दग्धः] एतौ सीमन्तकप्रभाविंशतितमैकविंशाविति, तथा 'जरए तह चैव पजरए'त्ति [जरकस्तथैव प्रजरकः] पञ्चत्रिंशत्तमषट्त्रिंशत्तमौ, केवलं लोलो लोलुप इत्येवं शुद्धपदैः सर्वनरकाणां पूर्वावलिकायामेवाभिलापः, उत्तरदिगाद्यावलिकासु पुनरेभिरेव सविशेषैर्नामभिर्नरका अभिलप्यन्ते, तद्यथा-उत्तरायां
विसिट्ठो दामिझिमओ
AUGAISAIASCAISATGAUCASURANS
For Personal & Private Use Only
Page #158
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥३६७॥
RDA
लोलमध्यो लोलुपमध्य इत्यादि, एवं पश्चिमायां लोलावतों दक्षिणाया लोलावशिष्ट इत्यादि, उक्तं च-"मज्झा उत्तरपासे आवत्ता अवरओ मुणेयव्वा । सिट्ठा दाहिणपासे पुब्बिल्लाओ विभइयव्वा ॥१॥" इति, [उत्तरपार्थे लोलमध्या अपरस्यां लोलावर्त्ताः ज्ञातव्याः दक्षिणपाचे लोलशिष्टाः पूर्वदिक्का विभक्तव्याः॥१॥] इह तु दक्षिणानामेषां विवक्षितत्वेन लोलावशिष्ट इत्यादिवक्तव्येऽपि सामान्याभिधानमेव निविशेष विवक्षितमिति सम्भाव्यते । 'चउत्थीए'त्ति पङ्कप्रभायां अपक्रान्ता अपकान्ता वेत्यादि तथैव, इह च सप्त प्रस्तटाः सप्तैव नरकेन्द्रकाः, यथोक्तम्-"आरे मारे नारे तत्थे तमए य होइ बोद्धव्वे । खाडखडे य खडखडे इंदयनिरया चउत्थीए ॥२॥ इति, [आरो मारो नारस्ताम्रः तमस्कश्च भवति बोद्धव्यः । खाडखडश्च खंडखडः इंद्रकनिरयाश्चतुर्थ्यां ॥१॥] तदेवं आरा मारा खाडखडा नरके- न्द्रकाः, अन्ये तु वाररोररोरुकाख्यास्त्रयः प्रकीर्णकाः, अथवा इन्द्रका एव नामान्तरैरुक्ता इति सम्भाव्यत इति । अ- नन्तरमसाधुचर्याफलभोक्तृस्थानान्युक्तानीतश्च साधुचर्याफलभोक्तृस्थानविशेषानाह
बंभलोगे णं कप्पे छ विमाणपत्थडा पं० तं०-अरते विरते णीरते निम्मले वितिमिरे विसुद्धे (सू० ५१६) चंदस्स णं जोतिसिंदस्स जोतिसरन्नो छ णक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० तं०-पुव्वाभद्दवया कत्तिता महा पुव्वाफग्गुणी मूलो पुव्वासाढा । चंदस्स णं जोतिसिंदस्स जोतिसरण्णो छ णक्खत्ता णत्तंभागा अवक्खेत्ता पन्नरसमुहुत्ता पं० तं०-सयभिसता भरणी अद्दा अस्सेसा साती जेट्ठा । चंदस्स णं जोइसिंदस्स जोतिसरन्नो छ नक्खत्ता उभयंभागा दिवडखेत्ता पणयालीसमुहुत्ता पं० तं०-रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा उत्तराभद्दवया (सू० ५१७)
६ स्थाना० उद्देशः३ विमानप्रस्तटाः पू. |वभागादीनि नक्षत्राणि सू०५१६
॥३६७॥
dain Education International
For Personal & Private Use Only
Page #159
--------------------------------------------------------------------------
________________
स्था० ६२
'बंभे' त्यादि, 'बंभलोए 'ति पञ्चमदेवलोके षडेव विमानप्रस्तटाः प्रज्ञप्ताः, आह च - "तेरस ३ बारस छ ५ पंच चेव ६ चत्तारि ७८११ चउसु कप्पेसु । गेवेज्जेसु तिय तिय ३-३-३ एगो य अणुत्तरेसु १ भवे ॥१२॥” त्ति, [ त्रयोदश द्वादश षटू ५ पंच ६ चैव चत्वारः ७-८-११ चतुर्षु कल्पेषु ग्रैवेयकेषु त्रयस्त्रयः एकश्चानुत्तरेषु भवेत् ॥ १॥ ] | १३-१२-६-५-१६-९-१= सर्वेऽपि ६२, तद्यथा - अरजा इत्यादि सुगममेवेति । अनन्तरं विमानवक्तव्यतोकेति तत्प्रस्तावानक्षत्रविमानवक्तव्यतां सूत्रत्रयेणाह - 'चंदस्से' त्यादि व्यक्तं, नवरं 'पुब्वंभाग' त्ति पूर्वमिति - पूर्वभागेनाग्रेणेत्यर्थो भज्यन्ते अप्राप्तेनैव चन्द्रेण सेव्यन्ते - युज्यन्ते इतियावदिति पूर्वभागानि, अनुस्वारश्च प्राकृतत्वादिति, चन्द्रस्याप्रयोगीनि, चन्द्र एतान्यप्राप्तो भुङ्क्ते इति लोकश्रीप्रोक्ता भावनेति, उक्तं च तत्रैव - "पुब्वा तिन्नि य मूलो मह कित्तिय अग्गिमा जोगा” इति, [ त्रीणि च पूर्वाणि मूलं मघा कृत्तिका एतान्यग्रिमयोगानि ] 'समं' स्थूलन्यायमाश्रित्य त्रिंशन्मुहूर्त्तभोग्यं क्षेत्रं- आकाशदेशलक्षणं येषां तानि समक्षेत्राणि, अत एवाह - 'त्रिंशन्मुहूतीनि' त्रिंशतं मुहूर्त्ताश्चन्द्रभोगो येषां तानि तथा, | 'णत्तं भाग'त्ति नक्तंभागानि चन्द्रस्य समयोगीनीत्यर्थः, उक्तं च- " अद्दाऽसेसा साई सयभितमभिई य जेट्ट समजो गा” [ आर्द्राऽश्लेषा स्वातिः शतभिषक् अभिजित् ज्येष्ठा समयोगानि ॥ ] केवलं भरणीस्थाने लोकश्रीसूत्रे अभिजिदुक्तेति मतविशेषो दृश्यत इति, अपार्द्ध-समक्षेत्रापेक्षया अर्द्धमेव क्षेत्रं येषां तानि तथा, अर्द्धक्षेत्रत्वमेवाह - 'पंचदशमुहूर्त्ता नीति, 'उभयभाग'त्ति चन्द्रेणोभयतः - उभयभागाभ्यां पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते - भुज्यन्ते यानि तान्युभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च भोगमुपगच्छन्तीत्यर्थः इति भावना लोकश्रीभणितेति, उक्तं च - " उत्तरतिन्नि विसाहा पुणब्वसू
For Personal & Private Use Only
"
Page #160
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
॥३६८॥
रोहिणी उभयजोगा॥” इति,[त्रीण्युत्तराणि विशाखा पुनर्वसू रोहिणी उभययोगानि ॥] द्वितीयमपार्द्ध यत्र तत् व्यपार्ट्स सार्द्धमित्यर्थः, क्षेत्रं येषा तानि तथा, यतः पञ्चचत्वारिंशन्मुहूर्तानीति, अन्यानि दश पश्चिमयोगानि, पूर्वभागादिनक्षत्राणां गुणोऽयं,-'उक्तक्रमण नक्षत्रैयुज्यमानस्तु चन्द्रमाः। सुभिक्षकृद्विपरीतं युज्यमानोऽन्यथा भवेत् ॥१॥' इति । अनन्तरं चन्द्रव्यतिकर उक्त इति किश्चिच्छब्दसाम्यात्तद्वर्णसाम्याद्वा अभिचन्द्रकुलकरसूत्रं, तद्वंशजन्मसम्बन्धादरतसूत्रं पार्श्वनाथसूत्रं च, जिनसाधाद्वासुपूज्यसूत्रं चन्द्रप्रभसूत्रं चाह
अभिचंदे णं कुलकरे छ धणुसयाइं उडु उच्चत्तेणं हुत्था (सू० ५१८) भरहे णं राया चाउरंतचक्कवट्टी छ पुव्वसतसहस्साई महाराया हुत्था (सू० ५१९) पासस्स णं अरहओ पुरिसादाणियस्स छ सता वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं संपया होत्था । वासुपुज्जे णं अरहा छहिं पुरिससतेहिं सद्धिं मुंडे जाव पव्वइते । चंदप्पभे णं अरहा छम्मासे छउमत्थे हुत्था (सू० ५२०) तेतिंदियाणं जीवाणं असमारभमाणस्स छविहे संजमे कजति, तं०-घाणामातो सोक्खातो अववरोवेत्ता भवति घाणामएणं दुक्खणं असंजोएत्ता भवति, जिम्मामातो सोक्खातो अबरोवेत्ता भवइ० एवं चेव फासामातोवि । तेइंदियाणं जीवाणं समारभमाणस्स छबिहे असंजमे कजति, तं०-घाणामातो सोक्खातो
ववरोवेत्ता भवति, घाणामएणं दुक्खेणं संजोगेत्ता भवति, जाव फासमतेणं दुक्खेणं संजोगेत्ता भवति (सू० ५२१) | 'अभिचंदे' त्यादि, सुगमानि चैतानि, नवरं अभिचन्द्रोऽमुष्यामवसपिण्यां चतुर्थः कुलकरः। 'चाउरंत'त्ति चत्वारोऽन्ताः-समुद्रत्रयहिमवल्लक्षणा यस्यां सा चतुरन्ता-पृथ्वी तस्या अयं स्वामीति चातुरन्तः स चासौ चक्रवर्ती चेति
६ स्थाना०
उद्देशः३ & अभिच
न्द्रःभरतः पार्श्ववासुपूज्यचन्द्रप्रभाः त्रीन्द्रियसंयमासंयमी सू०५१८५२१ ॥३६८॥
For Personal & Private Use Only
Page #161
--------------------------------------------------------------------------
________________
चातुरन्तचक्रवर्ती, षट् पूर्वशतसहस्राणि-तल्लक्षाणि, पूर्व तु चतुरशीतिवर्षलक्षाणां तद्गुणेति । 'आदाणीयस्स'त्ति आदीयते-उपादीयते इत्यादानीयः उपादेय इत्यर्थः, पुरुषाणां मध्ये आदानीयः पुरुषश्चासावादानीयश्चेति वा पुरुषादानीयस्तस्य । चन्द्रप्रभस्य षण्मासानिह छद्मस्थपर्यायो दृश्यते आवश्यके तु पद्मप्रभस्यासौ पठ्यते, चन्द्रप्रभस्य तु त्रीनिति मतान्तरमिदमिति । छद्मस्थश्चेन्द्रियोपयोगवान् भवतीतीन्द्रियप्रत्यासत्त्या त्रीन्द्रियाश्रितं संयममसंयमं च प्रतिपादयन् सूत्रद्वयमाह-'तेइंदिए त्यादि कण्ठ्यं, नवरं 'असमारभमाणस्स'त्ति अव्यापादयतः, 'घाणामा'त्ति घ्राणमया
सौख्यात् गन्धोपादानरूपात् अव्यपरोपयिता-अभ्रंशका, घ्राणमयेन-गन्धोपलम्भाभावरूपेण दुःखेनासंयोजयिता | भवति, इह चाव्यपरोपणमसंयोजनं च संयमोऽनाश्रवरूपत्वादितरदसंयम इति । इयं च संयमासंयमप्ररूपणा मनुष्यक्षेत्र एवेति मनुष्यक्षेत्रगतषस्थानकावतारि वस्तुप्ररूपणाप्रकरणं 'जंबुद्दीवेत्यादिकं पञ्चपञ्चाशत्सूत्रप्रमाणमाह
जंबुद्दीवे २ छ अकम्मभूमीओ पं० २० हेमवते हेरण्णवते हरिवस्से रम्मगवासे देवकुरा उत्तरकुरा १ । जंबुद्दीवे २ छव्वासा पं० २०-भरहे एरवते हेमवते हेरन्नवए हरिवासे रम्मगवासे २ । जंबुद्दीवे २ छ वासहरपव्वता पं० तं०चुल्लहिमवंते महाहिमवंते निसढे नीलवंते रूप्पि सिहरी ३ । जंबूमंदरदाहिणे णं छ कूडा पं० तं०-चुल्लहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलितकूडे निसढकूडे रुयगकूडे ४ । जंबूमंदरउत्तरे णं छ कूडा पं० २०-नेलवंतकूडे उवदंसणकूडे रुप्पिकूडे मणिकंचणकूडे सिहरिकूडे तिगिच्छकूडे ५ । जंबूद्दीवे २ छ महद्दहा पं० तं०-पउमदहे महापउमद्दहे तिगिच्छद्दहे केसरिदहे महापोंडरीयद्दहे पुंडरीयदहे ६ । तत्थ णं छ देवयाओ महड्डियाओ जाव पलिओवम
Jain EducationR
onal
For Personal & Private Use Only
R
ainelibrary.org
Page #162
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३६९ ॥
द्वितीतातो परिवसंति, तं० — सिरि हिरि घिति कित्ति बुद्धि लच्छी ७ । जंबूमंदरदाहिणे णं छ महानईओ पं० तं० गंगा सिंधू रोहिया रोहितंसा हरी हरिकंता ८ । जंबूमंदरउत्तरे णं छ महानतीतो पं० तं० नरकंता नारिकंता सुवन्नकूला रुप्पकूला रत्ता रत्तवती ९। जंबूमंदरपुरच्छिमे णं सीताते महानदीते उभयकूले छ अंतरनईओ पं० तं० - गाहावती दहावती पंकवती तत्तजला मत्तजला उम्मत्तजला १० | जंबूमंदरपञ्चत्थिमे णं सीतोदाते महानतीते उभयकूले छ अंतरनदीओ पं० तं० — खीरोदा सीहसोता अंतोवाहिणी उम्मिमालिणी फेणमालिणी गंभीरमालिणी ११ । धायइसंडदीवपुरच्छिमद्धेणं छ अकम्मभूमीओ पं० तं० - हेमवए, एवं जहा जंबुद्दीवे २ तहा नदी जाव अंतरण - दीतो २२ जाव पुक्खरवरदीवद्धपच्चत्थिमद्धे भाणितव्वं ५५ ( सू० ५२२ ) छ उदू पं० तं० पाउसे वरिसारते सरए हेमंते वसंते गिम्हे १ ( सू० ५२३) छ ओमरत्ता पं० तं० ततिते पव्वे सत्तमे पव्वे एकारसमे पव्वे पन्नरसमे पव्वे गूणवीसइमे पव्वे तेवीसइमे पव्वे २ । छ अइरत्ता पं० तं० - चउत्थे पव्वे अट्ठमे पव्वे दुवालसमे पन्त्रे सोलसमे पव्वे वीसइमे पव्वे चवीसइमे पव्वे ३ ( सू० ५२४ )
सुबोधं चैतत्, नवरं कूटसूत्रे हिमवदादिषु वर्षधरपर्व्वतेषु द्विस्थानको क्तक्रमेण द्वे द्वे कूटे समवसेये इति । अनन्तरो - पवर्णितरूपे च क्षेत्रे कालो भवतीति कालविशेषनिरूपणाय 'छ उऊ' इत्यादि सूत्रत्रयं, सुगमं चेदं, नवरं 'उड्ड' ति द्विमासप्रमाणकालविशेष ऋतुः, तत्राषाढश्रावणलक्षणा प्रावृटू एवं शेषाः क्रमेण, लौकिकव्यवहारस्तु श्रावणाद्याः वर्षा - शरद्धेमन्त शिशिरवसन्तग्रीष्माख्या ऋतव इति, 'ओमरत्त'त्ति अवमा- हीना रात्रिरवमरात्रो - दिनक्षयः, 'पव्व'त्ति अ
For Personal & Private Use Only
६ स्थाना० उद्देशः ३
अकर्मभू
भ्याद्याः
ऋतवोऽव
मरात्रा अ
तिरात्राः सू० ५२२
५२४
॥ ३६९ ॥
Page #163
--------------------------------------------------------------------------
________________
Fमावास्या पौर्णमासी वा तदुपलक्षितः पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मत्तौ यत्तृतीयं पर्व-आषाढकृष्णपक्षस्तत्र, सप्तमं |
पर्व-भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षाः सर्वत्र पर्वाणीति, उक्तं च-"आसाढबहुलपक्खे भद्दवए कत्तिए अ पोसे य । फग्गुणवइसाहेसु य बोद्धव्वा ओमरत्ताउ ॥१॥" [आषाढासितपक्षे भाद्रपदे कार्तिके च पौषे च फाल्गुनवैशाखयोश्च बोद्धव्या अवमरात्रयः॥१॥] 'अइरत्त'त्ति अतिरात्रः अधिकदिनं दिनवृद्धिरितियावत चतुर्थ पर्व-आषाढशुक्लपक्षः, एवमिहैकान्तरितमासानां शुक्लपक्षाः सर्वत्र पर्वाणीति । अयं चातिरानादिकोऽर्थो ज्ञानेनावसीयन्त इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह
आभिणिबोहियणाणस्स णं छविहे अत्थोग्गहे पं० सं०-सोइंदियत्थोग्गहे जाव नोइंदियत्थोग्गहे (सू० ५२५) छविहे ओहिणाणे पं० तं०- आणुगामिए अणाणुगामिते वडमाणते हीयमाणते पडिवाती अपडिवाती (सू० ५२६) नो कप्पइ निग्गंथाण वा २ इमाई छ अवतणाई वदित्तते तं०-अलियवयणे हीलिअवयणे खिसितवयणे फरुसवयणे
गारत्थियवयणे विउसवितं वा पुणो उदीरित्तते (सू० ५२७) 'आभी'त्यादि, सुगम, नवरं अर्थस्य सामान्यस्य श्रोत्रेन्द्रियादिभिः प्रथममविकल्प्यं शब्दोऽयमित्यादिविकल्परूपं चोत्तरविशेषापेक्षया सामान्यस्यावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तमौहूर्तिकः, अर्थविशेषितत्वाद् व्यञ्जनावग्रहव्युदासः, स हि चतुर्धा। 'आणुगामिए'त्ति अननुगमनशीलमनुगामि तदेवानुगामिक-देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्दे शनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीप
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #164
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥३७०॥
है वद् देशान्तरगतस्य त्वति तदनानुगामिकमिति, उक्तं च-"अणुगामिओऽणुगच्छइ गच्छन्तं लोअणं जहा पुरिसं स्थाना० इयरो य नाणुगच्छइ ठिअप्पईवोव्व गच्छंतं ॥१॥” इति [आनुगामिकोऽवधिर्गच्छन्तमनुगच्छति यथा पुरुष लोचनं
उद्देशः ३ इतरश्च स्थितप्रदीप इव गच्छन्तं नानुगच्छति ॥१॥] यनु क्षेत्रतोऽङ्गलासङ्ख्येयभागविषयं कालत आवलिकासङ्ख्थेयभा
अर्थावग्रगविषयं द्रव्यतस्तेजोभाषाद्रव्यान्तरालवर्तिद्रव्यविषयं भावतस्तद्गतसङ्ख्येयपर्यायविषयं च जघन्यतः समुत्पद्य पुनर्वृद्धिंविषयविस्तरणात्मिकांगच्छदुत्कर्षेणालोके लोकप्रमाणान्यसङ्ख्येयानि खण्डान्यसङ्खयेया उत्सपिण्यवसर्पिणीः सर्वरूपिद्रव्याणि | योऽवचप्रतिद्रव्यमसङ्ख्येयपर्यायांश्च विषयीकरोति तद्वर्द्धमानमिति, उक्तं च-"पइसमयमसंखेजइभागहियं कोइ संखभागहियं ।
नानि | अन्नो संखेजगुणं खेत्तमसंखेजगुणमन्नो ॥१॥पेच्छइ विवड्डमाणं हायंतं वा तहेव कालंपि” इत्यादि, [प्रतिसमयमसं
सू०५२५
५२७ | ख्यभागाधिकं कोऽपि संख्यभागाधिकं अन्यः संख्यातगुणं क्षेत्रमन्योऽसंख्यातगुणं ॥१॥ प्रेक्षते विवर्द्धमानेन हीयमानेन वा तथैव कालमपि] तथा यजघन्येनाङ्गलासङ्ख्येयभागविषयमुत्कर्षेण सर्वलोकविषयमुत्सद्य पुनः सक्लेशवशात् ४॥ क्रमेण हानि-विषयसङ्कोचात्मिकां याति यावदङ्गलासङ्ख्येयभागं तद्धीयमानमिति, तथा प्रतिपतनशीलं प्रतिपाति-उत्कर्षण लोकविषयं भूत्वा प्रतिपतति, तथा तद्विपरीतमप्रतिपाति, येनालोकस्य प्रदेशोऽपि दृष्टस्तदप्रतिपात्येवेति, आह च"उक्कोस लोगमित्तो पडिवाइ परं अपडिवाइ” इति ।[उत्कृष्टो लोकमात्रःप्रतिपाती परतोऽप्रतिपाती॥] एवंविधज्ञानवतां च यानि वचनानि वक्तुं न कल्पन्ते तान्याह-'नो कप्पती'त्यादि कण्ठ्यं, नवरं 'अवयणाईति नञः कुत्सार्थत्वात् कु
।। २७०।। त्सितानि वचनानि अवचनानि, तत्रालीक-प्रचलायसे किं दिवेत्यादिप्रश्ने न प्रचलाये इत्यादि, हीलितं-सासूयं गणिन् !
5
-
Jain Education international
For Personal & Private Use Only
Page #165
--------------------------------------------------------------------------
________________
वाचक! ज्येष्ठार्येत्यादि, खिंसितं-जन्मकर्माद्युद्घट्टनतः परुषं-दुष्ट शैक्षेत्यादि 'गारंति अगारं-गेहं तद्वृत्तयो अगारस्थिता-गृहिणः तेषां यत्तदगारस्थितवचनं पुत्र मामक भागिनेयेत्यादि, उक्तं च-"अरिरे माहणपुत्ता अब्बो ब-1* प्पोत्ति भाय मामोत्ति । भट्टिय सामिय गोमिय (भोगि) (लहुओ लहुआ य गुरुआ य ॥१॥) त्ति [अरे रे ब्राह्मण| पुत्र बप्प! भ्रातः माम इति भर्तः स्वामिन् भोगिन् लघुर्लघवो गुरवश्च ॥१॥] व्यवशमितं वा-उपशमितं वा पुनरुदीरयितुं न कल्पत इति प्रक्रमोऽवचनत्वादस्येति, अनेन च व्यवशमितस्य पुनरुदीरणवचनं नाम षष्ठमवचनमुक्तम्, गाथा-"खामिय वोसमियाई अहिगरणाई तु जे उदीरेंति । ते पावा नायव्वा तेसिं चारोवणा इणमो॥१॥” इति, क्षिामयित्वा व्युपशमितान्यधिकरणानि य एवोदीरयन्ति । ते पापा ज्ञातव्यास्तेषां चैषाऽऽरोपणा॥१॥] अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह
छ कप्पस्स पत्यारा पं० तं०-पाणातिवायस्स वायं वयमाणे १ मुसावायस्स वादं वयमाणे २ अदिन्नादाणस्स वादं वयमाणे ३ अविरतिवायं वयमाणे ४ अपुरिसवातं वयमाणे ५ दासवायं वयमाणे ६ इच्छेते छ कप्पस्स पत्थारे पत्थरेत्ता सम्ममपरिपूरेमाणो तट्ठाणपत्ते (सू० ५२८) छ कप्पस्स पलिमंथू पं० २०-कोकुतिते संजमस्स पलिमंथू १ मोहरिते सञ्चवयणस्स पलिमंथू २ चक्खुलोलुते ईरितावहिताते पलिमंथू ३ तितिणिते एसणागोतरस्स पलिमंथू ४ इच्छालोमिते मोत्तिमग्गस्स पलिमंथू ५ भिजाणिताणकरणे मोक्खमग्गस्स पलिमंथू ६ सव्वत्थ भगवता अणिताणता पसत्था (सू० ५२९) छव्विहा कप्पठिती पं० तं०-सामातितकप्पठिती छेतोवट्ठावणितकप्पठिती निविसमाणकप्पठिती णिव्विट्ठकप्पट्टिती जिणकप्पठिती
For Personal & Private Use Only
Page #166
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३७१ ॥
थिविरकप्पठिती (सू० ५३० ) समणे भगवं महावीरे छट्ठेणं भत्तेणं अपाणएणं मुंडे जाव पव्वइए । समणस्स णं भगवओ महावीरस्स छट्ठेणं भत्तेणं अपाणएणं अनंते अणुत्तरे जाव समुप्पन्ने । समणे भगवं महावीरे छणं भत्तेणं अपाणएणं सिद्धे जाव सव्वदुक्खप्पहीणे ( सू० ५३१ ) सणकुमारमाहिंदेसु णं कप्पेसु विमाणा छ जोयणसयाई उर्दू उच्चत्तेनं पन्नत्ता, सणकुमारमाहिंदेसु णं कप्पेसु देवाणं भवधारणिज्जगा सरीरगा उक्कोसेणं छ रतणीओ उडूं उच्चत्तेणं पं० (सू०५३२) 'छ कप्पे त्यादि, कल्पः - साध्वाचारस्तस्य सम्बन्धिनस्तद्विशुद्ध्यर्थत्वात् प्रस्ताराः - प्रायश्चित्तस्य रचनाविशेषाः, तत्र प्राणातिपातस्य वाद- वार्त्ता वाचं वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्येकः, यथा अन्यजनविनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह- साधो ! दर्दुरो भवता मारितः, भिक्षुराह-नैवं, क्षुल्लक आह-द्वितीयमपि व्रतं ते नास्ति, ततः क्षुल्लको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानं, ततः साधयति यथा तेन दर्दुरो मारित इति प्रायश्चित्तान्तरं ततोऽभ्याख्यातसा धुराचार्येणोक्तः - यथा दर्दुरो भवता मारितः ?, असावाह - नैवमिह क्षुल्लकस्य प्रायश्चित्तान्तरं पुनः क्षुल्लक आह- पुनरप्यपलपसीति, भिक्षुराह - गृहस्थाः पृच्छयन्तां वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निह्नुते तस्य दोषद्वयमिति १, अत्रोक्तम् - “ओमो चोइज्जंतो दुपहियाएसु संपसारेइ । (पर्यालोचयति > अहमवि णं चोइस्सं न य लभए तारिसं छिद्दं ॥ १ ॥ अनेण घाइए दद्दुरंमि दहुं चलण कय ओमो । वहिओ हा एसु तुमे नवति वीयंपि ते णत्थि ॥ २ ॥" इत्यादि, [ अवमश्चोद्यमानो दुष्प्रेक्षितादिषु पर्यालोचयति अहमपि चोदयिष्ये न च लभते तादृशं छिद्रं ॥ १ ॥ अन्येन घातितं दर्दुरं
For Personal & Private Use Only
६ स्थाना० उद्देशः ३
प्रस्ताराः प
रिमन्थवः
वीरः सन
त्कुमारमा
हेन्द्रवि
मानश
रे
सू० ५२८५३२
॥ ३७१ ॥
Page #167
--------------------------------------------------------------------------
________________
दृष्ट्वा चरणं कृतमवमः हा एष त्वया हतः नैवेति तव द्वितीयमपि नास्ति ॥२॥] तथा मृषावादस्य सत्कं वाद-विकल्पनं वार्ती वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति, तथाहि-क्वचित् संखड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतो, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्-व्रजामः संखड्यामिदानी भोजनकालो यतस्तत्रेति, लघुर्भणति-प्रतिषिद्धोऽहं । न पुनर्बजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा-अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति एषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति-साधो! भवानेवं करोति?, स आह-नैवमित्यादि, पूर्ववत्प्रस्तारः २, इहाप्युक्तम्-“मोसंमि संखडीए मोयगगहणं अदत्तदाणमि । आरोवणपत्थारो तं चेव इमं तु नाणत्तं ॥१॥दीणकलुणेहिं जायइ पडिसिद्धो विसइ एसणं हणइ । जंपइ मुहप्पियाणि य जोगतिगिच्छानिमित्ताई ॥२॥" [मृषावादे संखड्यां अदत्तादाने मोदकग्रहणं आरोपणप्रस्तारः स एव इदं तु नानात्वं ॥१॥ दीनकरुणैर्याचते प्रतिषिद्धो विशत्येषणां च हन्ति जल्पति मुखप्रियाणि च योगचिकित्सानिमित्तानि युनक्ति ॥२॥] इत्यादि, एवमदत्तादानस्य वादं वदति, अत्र भावना-एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्टि तावद्रलाधिकेन संखड्यां मोदका लब्धास्तानवमो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति-यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति ३, एवमविरतिः-अब्रह्म तद्वादं वार्ता वा अथवा न विद्यते विरतिर्यस्याः सा अविरतिका-स्त्री तद्वादं तद्वार्ती वा, तदासेवाभणनरूपां वदति, तथाहि-अवमो भावयति एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति-"जेहजेण अकजं सज्ज अजाघरे कयं अज्ज । उवजीविओय भंते! मएवि संसहकप्पोऽस्थ ॥१॥" [ज्येष्ठार्येणाकार्य
Jain Education
For Personal & Private Use Only
A
lainelibrary.org
Page #168
--------------------------------------------------------------------------
________________
श्रीस्थाना- अद्यार्यागृहे सद्यः कृतं भदन्त मयापि अत्र संस्पृष्टकल्प उपजीवितः॥१॥] (अहमपि तद्भुक्तां भुक्तवानित्यर्थः> ङ्गसूत्र- प्रस्तारभावना प्राग्वत् ४, तथा अपुरुषो-नपुंसकोऽयमित्येवं वादं वाचं वार्ती वा वदतीति, इह समासः प्रतीत एव, वृत्तिः भावनाऽत्र-आचार्य प्रत्याह-अयं साधुर्नपुंसक, आचार्य आह-कथं जानासि ?, स आह-एतन्निजकैरहमुक्तः-किं
भवतां कल्पते प्रवाजयितुं नपुंसकमिति, ममापि किञ्चित्तल्लिङ्गदर्शनाच्छङ्का अस्तीति, प्रस्तारः प्राग्वत् , अत्राप्युक्तम्॥३७२॥
"तइओत्ति कहं जाणसि? दिट्ठा णीया सि तेहि मे वुत्तं । वइ तइओ तुभं पवावेउं ममवि संका ॥१॥ दीसइ सय पाडिरूवं ठियचंकमियसरीरभासादी । बहुसो अपुरिसवयणे पत्थारारोवणं कुजा ॥२॥” इति, [तृतीय इति,
कथं जानासि ?, दृष्टा निजकास्तैरहं उक्तः वर्तते तृतीयः युष्माकं प्रव्राजयितुं ?, ममापि शंका ॥१॥ दृश्यते च प्रतिरूपं एव स्थितं च क्रमितशरीरभाषादि बहुशोऽपुरुषवचने प्रस्तारारोपणं कुर्यात् ॥१॥]५, तथा दासवादं वदति, भावना-कश्चिदाह-दासोऽयं, आचार्य आह-कथं?, देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वदिति, अत्राप्युक्तम्-"खरउत्ति कहं जाणसि? देहागारा कहिंति से हंदि । छिक्कोवण (शीघ्रकोपः> उन्भंडो णीयासी दारुणसहावो ॥१॥ देहेण वा विरूवो खुज्जो वडभो य बाहिरप्पाओ। फुडमेवं आगारा कहति जह एस खरओ त्ति ॥२॥" [दास इति, कथं जानासि ?, तस्य देहाकाराः कथयन्ति शीघ्रकोपः उद्भांडः नीचाशी दारुणस्वभावः॥१॥ देहेन वा विरूपः कुब्जः मडभश्च वाह्यात्मा स्फुटमेवमाकाराः कथयन्ति यथैष दास इति ॥२॥] आचार्य आह-"कोइ सुरूवविरूवा खुज्जा मडहा य बाहिरप्पा य । न हु ते परिभवियव्वा वयणं च अणारियं वोत्तुं ॥१॥” इत्यादि, [ केऽपि सुरूपा विरूपाः
६ स्थाना० | उद्देशः ३ प्रस्ताराःपरिमन्यवः वीरःसनकुमारमाहेन्द्रविमानश
सू०५२८
॥३७२॥
Jain Educationline
For Personal & Private Use Only
sinelibrary.org
Page #169
--------------------------------------------------------------------------
________________
SAHARS
कुब्जा मडभा बाह्यात्मानश्च नैव ते परिभवनीयाः वचनं चानायकं वक्तुं (योग्याः)॥१॥] इति ६, एवंप्रकारान् एताननन्तरोदितान् षट् कल्पस्य-साध्वाचारस्य प्रस्तारान्-प्रायश्चित्तरचनाविशेषान् मासगुळदिपाराञ्चिकावसानान् प्रस्तार्य-अभ्युपगमतः आत्मनि प्रस्तुतान् विधाय प्रस्तारयिता वा-अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्-अभ्याख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्तुंमशक्नुवन् प्रत्यगिरं कुर्वन् सन् तस्यैव-प्राणातिपातादिकर्तुरेव स्थान प्राप्तो-गतः तत्स्थानप्राप्तः स्यात्-प्राणातिपातादिकारीव दण्डनीयः स्यादिति भावः अथवा प्रस्तारान् प्रस्तीर्य-विरचय्याचार्येण अभ्याख्यानदाता अप्रतिपूरयन्-अपरापरप्रत्ययवचनैस्तमर्थमसत्यमकुर्वन् तत्स्थानप्राप्तः कार्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत्पदं प्रापणीय इति भावः, शेषं सुगममिति । कल्पाधिकारे सूत्रद्वयम्-'छ कप्पे' त्यादि, षट् कल्पस्य-कल्पोक्तसाध्वाचारस्य परिमश्नन्तीति परिमन्यवः, उणादित्वात् , पाठान्तरेण परिमन्था वाच्याः, घातका इत्यर्थः, इह च मन्थो द्विधा-द्रव्यतो भावतश्च, यत आह-"दव्वंमि मंथओ खलु तेणामंथिज्जए जहा दहियं । दहितुल्लो खलु कप्पो मंथिजइ कुक्कुयाईहिं ॥१॥" ति, [द्रव्ये मन्थाः तेन यथा दध्यादि मथ्यते खलु दधितुल्यः कल्प एव स कौकुच्यादिना मथ्यते ॥१॥] तत्र 'कुकुइए'त्ति 'कुच अवस्यन्दन' इति वचनात् कुत्सितं-अप्रत्युपेक्षितत्वादिना कुचितं-अवस्यन्दितं यस्य स कुकुचितः स एव कौकुचितः, कुकुचा वा-अवस्यन्दनं
प्रयोजनमस्येति कौकुचिका, स च त्रिधा-स्थानशरीरभाषाभिः, उक्तं च-"ठाणे सरीर भासा तिविहो पुण कुक्कुई स-II समासेणं ॥" इति, [स्थाने शरीरे भाषायां च त्रिविधः कौकुची समासेन ॥] तत्र स्थानतो यो यन्त्रकवत् नर्तिकावद्वा
For Personal & Private Use Only
Page #170
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थाना- दाभ्राम्यतीति, शरीरतो यः करादिभिः पाषाणादीन् क्षिपति, उक्तं च-"करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए। गसूत्र- भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ॥१॥” इति, [करगोफणधनुःपादादिभिः क्षिपति प्रस्तरादीन् धूदंष्ट्रास्त-
नपुतविकंपनं नर्तिका ॥१॥] भाषातो यः सेण्टितमुखवादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, उक्तं च-"छेलिअ मुहांइत्ते जपइ य तहा जहा परो हसइ । कुणइ य रुए बहुविहे वग्घाडियदेसभासाओ॥१॥" इति, [सेंटितमुखवादित्रे जल्पति च तथा यथा परो हसति करोति च बहुविधानि रुतानि अनार्यदेशभाषाः॥१॥]] अयं च त्रिविधोऽपि 'संयमस्य' पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, 'मोह|रिए'त्ति मुखं-अतिभाषणातिशयनवदस्तीति मुखरः स एव मोखरिको बहुभाषी, अथवा मुखेनारिमावहतीति निपातनात् मौखरिका, उक्तं च-"मुखरिस्स गोन्ननाम आवहइ मुहेण भासंतो॥” इति, [मौखर्यस्य गौणं नामावहति (अरिं) मुखेन भाषमाणः (यत्तत्)॥] स च 'सत्यवचनस्य' मृषावादविरतेः परिमंथुः, मौखये सति मृषावादसम्भवादिति २, 'चक्खुलोल'त्ति चक्षुषा लोल:-चञ्चलः चक्षुर्वा लोलं यस्य स तथा, स्तूपादीनालोकयन् व्रजति य इत्यर्थः, इदं च धर्मकथनादीनामुपलक्षणं, आह च-आलोयंतो वच्चइ थूभाईणि कहेइ वा धम्मं । परियट्टणाणुपेहण ण पेह पंथं अणुव|| उत्तो ॥१॥" इति, [स्तूपादीनालोकयन् व्रजति धर्म वा कथयति परिवर्तनानुप्रेक्षे वाऽनुपयुक्तः पंथानं न प्रेक्षते 4॥१॥] 'इरियावहिए'त्ति ई-गमनं तस्याः पन्था-मार्ग ईर्यापथस्तत्र भवा या समितिरीर्यासमितिलक्षणा सा ईया-|
पथिकी तस्याः परिमन्थुरिति, आह च-"छक्कायाण विराहण संजम आयाएँ कंटगाई या। आवडणभाणभेओ खद्धे
स्थाना. उद्देशः३ प्रस्ताराःपरिमन्थव: वीरः सनकुमारमाहेन्द्रविमानश
SASSASSASSAS
सू०५२८५३२
॥३७॥
For Personal & Private Use Only
Page #171
--------------------------------------------------------------------------
________________
उड्डाह परिहाणी ॥१॥” इति, ३, [संयमे पटायानां विराधनाऽऽत्मनि च कंटकादयः। आपतनं भाजनभेदः प्राचर्ये उड्डाहः परिहाणिश्च ॥१] 'तितिणिए'त्ति तितिणिको लाभे सति खेदाद् यत्किञ्चनाभिधायी, स च खेदप्रधानत्वादेषणा-उद्गमादिदोषविमुक्तभक्तपानादिगवेषणग्रहणलक्षणा तत्प्रधानो यो गोचरो-गोरिव मध्यस्थतया भिक्षार्थ चरणं से एषणागोचरस्तस्य परिमन्थुः, सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४, 'इच्छालोभिए'त्ति इच्छा-अभिलाषः स | चासौ लोभश्च इच्छालोभो, महालोभ इत्यर्थः, शुक्लशुक्लोऽतिशुक्लो यथा, स यस्यास्ति स इच्छालोभिको-महेच्छोऽधिकोपधिरित्यर्थः, उक्तं च-'इच्छालोभो उ उवहिमइरेग'त्ति [अतिरेकोपधिरिच्छालोभिकः] स 'मुक्तिमार्गस्येति मुक्तिः-निष्परिग्रहत्वमलोभत्वमित्यर्थः सैव मार्ग इव मार्गो निवृतिपुरस्येति ५, 'भिज्जत्ति लोभस्तेन यन्निदानकरणं-चक्रवर्तीन्द्रादिऋद्धिप्रार्थनं तन्मोक्षमार्गस्य-सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्तध्यानरूपत्वात् , भिध्याग्रहणाद्यत्पुनरलोभस्य भवनिर्वेदमार्गानुसारितादिप्रार्थनं तन्न मोक्षमार्गस्य परिमन्थुरिति दर्शितमिति, ननु तीर्थकरत्वादिप्रार्थनं न राज्यादिप्रार्थनवहुष्टमतस्तद्विषयं निदानं मोक्षस्यापरिमन्थुरिति, नैवं, यत आह–'सब्वत्थे'त्यादि, 'सर्वत्र' तीर्थकरत्वचरमदेहत्वादिविषयेऽपि आस्तां राज्यादौ 'भगवता'जिनेन 'अनिदानता' अप्रार्थनमेव 'पसत्य'त्ति प्रशंसिता-श्लाधि| तेति, तथा च-"इहपरलोगनिमित्तं अवि तित्थगरत्तचरमदेहत्तं । सव्वत्थेसु भगवया अणियाणत्तं पसत्थं तु ॥१॥" [इहपरलोकार्थ तीर्थकरत्वचरमदेहत्वे अपि (प्रार्थनं निदानं) सर्वार्थेषु भगवताऽनिदानत्वं एव प्रशस्तं ॥१॥] एवमेव हि सामायिकशुद्धिः स्यादिति, उक्तं च-"पडिसिद्धेसु अ दोसे विहिएसु य ईसि रागभावेवि । सामाइयं असुद्धं सुद्धं सम
स्था०६३
Jain Educational
For Personal & Private Use Only
Indainelibrary.org
Page #172
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
॥३७४॥
हेन्द्रवि.
ल्याए दोण्हपि ॥१॥"त्ति [प्रतिषिद्धेषु च द्वेषे ईषद्रागभावेऽपि च विहितेषु सामायिकमविशुद्धं द्वयोरपि समतायामभावे स्थाना०
शुद्धं ॥१॥] अयं चान्तिमपरिमन्थयोर्विशेषः-"आहारोवहिदेहेसु, इच्छालोभो उ सज्जई । नियाणकारी संग तु, कुरुते उद्देशः३ उद्धदेहिकं ॥१॥ [आहारोपधिदेहेषु इच्छालोभस्तु सजति । निदानकारी त्वौर्ध्वदेहिक संगं कुरुते ॥१॥] (पारलौकिक- प्रस्ताराःपमित्यर्थः>॥'कप्पठिईत्यादि, कल्पस्य-कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थितिः-मर्यादा कल्प-रिमन्थवः स्थितिः, तत्र सामायिककल्पस्थितिः-"सिज्जायरपिंडे या १ चाउज्जामे य २ पुरिसजिटे य ३। किइकम्मस्स य करणे ४४ वीरः सनचत्तारि अवट्ठिया कप्पा ॥१॥" [सामायिकसाधूनामवश्यं भाविन इत्यर्थः> “आचेलक्क १ देसिय २ सपडिक्कमणे ३ य कुमारमारायपिंडे ४ य । मासं ५"] पजोसवणा ६ छप्पेतेऽणवढिया कप्पा ॥२॥" नावश्यंभाविन इत्यर्थः, छेदोपस्थापनी | यकल्पस्थितिः-"आचेल १ कद्देसिय २ सेज्जायर ३ रायपिंड ४ कियकम्मे ५ । वय ६ जेट ७ पडिक्कमणे ८ मासं ९ | मानशपज्जोसवणकप्पे १०॥१॥ एतानि च तृतीयाध्ययनवज्ज्ञेयानि, 'निब्बिसमाणकप्पट्टिई, निविट्ठकप्पट्टिईत्ति परिहार-| |विशुद्धिकल्पं वहमाना निर्विशमानका यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थितिः-मर्यादा सा तथा तत्र,"परिहारिय छम्मासे तह अणुपरिहारियावि छम्मासे । कप्पट्टिओ छमासे एते अट्ठारसवि मास ॥१॥" त्ति [परिहारकाः षण्मासाननुपरिहारिका अपि षण्मासान् । कल्पस्थितः षण्मासान् एतेऽष्टादश मासाः॥१॥] तथा जिनकल्पस्थितिः-"गच्छम्मि उ ॥३७४॥ निम्माया धीरा जाहे य गहियपरमत्था । अग्गहजोग्गअभिग्गह उविंति जिणकप्पियचरित्तं ॥१॥” इति [गच्छे निष्णातः। धीरो यदा च गृहीतपरमार्थः । अग्रहयोग्याभिग्रहे उपैति जिनकल्पिकचारित्रं ॥१॥] एवमादिका (अग्गहजोग्ग
| रीरे
सू०५२८| ५३२
For Personal & Private Use Only
dan Education International
Page #173
--------------------------------------------------------------------------
________________
25%
। इयं च कल्पामादका ज्ञानदर्शनचापदसणचरित्ते । दाहाहातपरमार्था इत्यर्थः
अभिग्गहे'त्ति कासाश्चिपिण्डैषणानामग्रहे योग्यानां चाभिग्रहे अनयैव ग्राह्यमित्येवंरूपे गृहीतपरमार्था इत्यर्थः> स्थ| विरकल्पस्थितिः-"संजमकरणुजोया (उद्योगा:> निष्फायग नाणदसणचरित्ते । दीहाउ वुड्वासे वसही दोसेहि |य विमुक्का ॥ १ ॥" [संयमकरणोद्योगा निष्पादका ज्ञानदर्शनचारित्रेषु । दीर्घायुषो वृद्धवासे दोषैश्च विमुक्ता वसतिः ॥१॥] इत्यादिका । इयं च कल्पस्थितिमहावीरेण देशितेतिसम्बन्धान्महावीरवक्तव्यतासूत्रत्रयं, तथा अनेनेयमपरापि कल्पस्थितिदर्शितेति कल्पसूत्रद्वयमुपन्यस्तं, सुगम चैतसंचकमपि, नवरं षष्ठेन भक्तेन-उपवासद्वयलक्षणेनापानकेन-पानीयपानपरिहारवता यावत्करणात् 'निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्य, सिद्धे जावत्तिकरणात् 'बुद्धे मुत्ते अंतकडे परिनिव्वुडे'त्ति दृश्यं । उक्तरूपेषु च देवशरीरष्वाहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाह
छविहे भोयणपरिणामे पं० तं०-मणुन्ने रसिते पीणणिजे बिहणिजे [मयणणिजे दीवणिजे] दप्पणिजे । छबिहे विसपरिणामे पं० २०-डके भुत्ते निवतिते मंसाणुसारी सोणिताणुसारी अट्ठिमिंजाणुसारी (सू० ५३३) छब्विहे पढे पं० तं०-संसयपढे बुग्गहपढे अणुजोगी अणुलोमे तहणाणे अतहणाणे (सू० ५३४) चमरचंचा णं रायहाणी उक्कोसेणं छम्मासा विरहिते उववातेणं । एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासा विरहिते उववातेणं । अधेसत्तमा णं पुढवी उक्कोसेणं
छम्मासा विरहिता उववातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उववातेणं (सू० ५३५) 'छब्बिहे भोयणे'त्यादि, भोजनस्येति-आहारविशेषस्य परिणामः पर्यायः स्वभावो धर्म इतियावत्, तत्र 'मणु
ॐA4%A4%A5-%955
Jain Education Inc
For Personal & Private Use Only
Ranelibrary.org
Page #174
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३७५ ॥
नेति मनोज्ञमभिलषणीयं भोजनमित्येकस्तत्परिणामः, परिणामवता सहाभेदोपचारात्, तथा 'रसिक' माधुर्याद्युपेतं, तथा 'प्रीणनीयं' रसादिधातुसमताकारि, 'बृंहणीयं' धातूपचयकारि, 'दीपनीयं' अग्निबलजनकं, पाठान्तरे तु 'मदनीयं' मदनोदयकारि 'दर्पणीयं' बलकरमुत्साहवृद्धिकरमित्यन्य इति, अथवा भोजनस्य परिणामो - विपाकः, स च मनोज्ञः शुभत्वान्मनोज्ञभोजनसम्बन्धित्वाद्वेत्येवमन्येऽपि । परिणामाधिकारादायातं विषपरिणामसूत्रमप्येवं, नवरं 'डके त्ति दष्टस्य प्राणिनो दंष्ट्राविषादिना यत्पीडाकारि तद् दष्टं - जङ्गमविषं, यच्च भुक्तं सत्पीडयति तद् भुक्तमित्युच्यते, तच्च स्थावरं यत्पुनर्निपतितं - उपरि पतितं सत् पीडयति तन्निपतितं - त्वग्विषं दृष्टिविषं चेति त्रिविधं स्वरूपतः, तथा किश्चिन्मांसानुसारि-मांसान्तधातुव्यापकं किश्चिच्छोणितानुसारि-तथैव किञ्चिच्चास्थिमिञ्जानुसारि तथैवेति त्रिविधं कार्यतः, एवं च सति षडिधं तत्, ततस्तत्परिणामोऽपि षोढैवेति ॥ एवंभूतार्थानां च निर्णयो निरतिशयस्याप्त प्रश्नतो भवतीति प्रश्नविभागमाह - 'छव्विहे 'त्यादि, प्रच्छनं प्रश्नः, तत्र संशयप्रश्नः क्वचिदर्थे संशये सति यो विधीयते यथा - " जइ तवसा वोदाणं संजमओऽणासवोत्ति ते कह णु । देवत्तं जंति जई ? गुरुराह सरागसंजमओ ॥ १ ॥ इतिः [यदि तपसा व्यवदानं संयमतोऽनाश्रव इति तव मते कथं यतयो देवत्वं यांति, गुरुराह सरागसंयमतः ॥ १ ॥] व्युग्रहेण - मिथ्याभिनिवेशेन विप्रतिपत्त्येत्यर्थः, परपक्षदूषणार्थं यः क्रियते प्रश्नः स व्युग्रहप्रश्नो, यथा- “सामन्नाउ विसेसो अनोऽणन्नो व होज्ज जइ अन्नो । सो नत्थि खपुप्कंपिव णन्नो सामन्नमेव तयं ॥ १ ॥” ति [सामान्याद्विशेषोऽन्योऽनन्यो वा भवेत् । यद्यन्यः स नास्ति खपुष्पमिव अनन्यः सामान्यमेव सः ॥ १ ॥ ] 'अनुयोगी'ति अनुयोगो - व्याख्यानं प्ररूप
For Personal & Private Use Only
६ स्थाना०
उद्देशः ३ आहारवि
षपरिणा
माः प्रश्नाः चमरच
चादिषु विरहः
सू० ५३३५३५
॥ ३७५ ॥
Page #175
--------------------------------------------------------------------------
________________
णेतियावत् स यत्रास्ति तदर्थ यः क्रियत इति भावो, यथा-'चउहिं समएहिं लोगों' इत्यादिप्ररूपणाय 'कइहिं समएही'त्यादि ग्रन्थकार एव प्रश्नयति, 'अनुलोमे' अनुलोमनार्थ-अनुकूलकरणाय परस्य यो विधीयते, यथा क्षेमं भवतामित्यादि, 'तहनाणेत्ति यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छकस्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानो, जानत्प्रश्न इत्यर्थः, स च गौतमादेः, यथा 'केवइकालेणं भंते! चमरचञ्चा रायहाणी विरहिया उववाएण'मित्यादिरिति, एतद्विपरीतस्त्वतथाज्ञानोऽजानतप्रश्न इत्यर्थः, क्वचित् 'छब्बिहे अहे' इति पाठस्तत्र संशयादिभिरर्थो विशेषणीय इति । इहानन्तरसूत्रेऽतथाज्ञानप्रश्नो दर्शितस्तत्र चोत्तरवस्तुना भाव्यमिति तद् दर्शयति–'चमरचंचे'त्यादि, 'चमरस्य' दाक्षिणात्यस्यासुरनिकायनायकस्य चञ्चा-चश्चाख्या नगरी चमरचञ्चा, या हि जम्बूद्वीपमन्दरस्य पर्वतस्य दक्षिणेन तिर्यगसङ्ख्येयान द्वीपसमुद्रान् व्यतिव्रज्यारुणवरद्वीपस्य बाह्याद् वेदिकान्तादरुणोदं समुद्र द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य चमरस्यासुरराजस्य तिगिच्छिकूटो नामा य उत्पातपर्वतोऽस्ति सप्तदशैकविंशत्युत्तराणि योजनशतान्युच्चस्तस्य दक्षिणेन षड् योजनकोटीशतानि साधिकान्यरुणोदे समुद्रे तिर्यग्व्यतिव्रज्याधो रत्नप्रभायाः पृथिव्याः चत्वारिंशतं योजनसहस्राण्यवगाह्य व्यवस्थिता जम्बूद्वीपप्रमाणा च, सा चमरचञ्चा राजधानी उत्कृष्टेन षण्मासान् विरहिता-वियुक्ता उप
पातेन, इहोत्सद्यमानदेवानां षण्मासान्यावद्विरहो भवतीति भावः । विरहाधिकारादिदं सूत्रत्रयं-'एगे'त्यादि, एकैकहै। मिन्द्रस्थानं-चमरादिसम्बन्ध्याश्रयो भवननगरविमानरूपस्तदुत्कर्षेण षण्मासान् यावद्विरहितमुपपातेनेन्द्रापेक्षयेति ।।
अधःसप्तमीत्यत्र सप्तमी हि रत्नप्रभापि कथञ्चिद्भवतीति तद्व्यवच्छेदार्थमधोग्रहणं अतस्तमस्तमेत्यर्थः, सा षण्मासान् |
Jain Education
a l
For Personal & Private Use Only
X
nelbrary.org
Page #176
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३७६ ॥
Jain Education 1
विरहितोपपातेन, यदाह - "चवीस मुहुत्ता १ सत्त अहोरत २ तह य पन्नरस ३ । मासो य ४ दो य ५ चउरो ६ छम्मासा विरहकालो उ ७ ॥ १ ॥ इति, [ चतुर्विंशतिर्मुहूर्त्ता सप्ताहोरात्राणि तथैव पंचदेश मासश्च द्वौ चत्वारः षण्मासाँ विरहकालः ॥ १ ॥ ] सिद्धिगतावुपपातो -गमनमात्रमुच्यते न जन्म, तद्धेतूनां सिद्धस्याभावादिति, इहोक्तम् - " एगसमओ जहन्नं उक्कोसेणं हवंति छम्मासा । विरहो सिद्धिगईए उब्वट्टणवजिया नियमा ॥ १ ॥” इति [ जघन्येनैकः समय उत्कृष्टतो भवंति षण्मासाः विरहः सिद्धिगतौ सा उद्वर्जनवर्जिता नियमात् ॥ १ ॥ ] शेषं सुगममिति । अनन्तरमुपपातस्य विरह उक्तः, उपपातश्चायुर्बन्धे सति भवतीत्यायुर्बन्धसूत्रप्रपचं छव्विहेत्यादिकमाह -
छव्विधे आउयबंधे पं० तं - जातिणामनिधत्ताउते गतिणामणिधत्ताउए ठितिनामनिधत्ताउते ओगाहणाणामनिधत्ताउते पएसणामनिधत्ताउए अणुभावणामनिहत्ताउते । नेरतियाणं छव्विद्दे आउयबंधे पं० तं० - जातिणामनिहत्ताउते जाव अणुभावनामणिहत्ताउए एवं जाव वेमाणियाणं । नेरइया णियमा छम्मासावसेसाउता परभवियाउयं पगरेंति, एवामेव असुरकुमारावि जाव थणियकुमारा, असंखेज्जवासाउता सन्निपंचिंदियतिरिक्खजोणिया नियमं छम्मासावसेसाउया परभवियाज्यं पगरेंति, असंखेज्जवासाडया सन्निमणुस्सा नियमं जाव पगरिंति, वाणमंतरा जोतिसवासिता वैमाणिता जहा णेरतिता (सू० ५३६) छव्विधे भावे पं० तं० - ओदतिते उवसमिते खतिते खतोवसमिते पारिणामिते सन्निवाइए ( सू० ५३७ ) सुगमश्चार्य, नवरं आयुषो बन्धः आयुर्बन्धः, तत्र जातिः - एकेन्द्रियजात्यादिः पञ्चधा सैव नाम-नाम्नः कर्म्मण उ| तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निघतं - निषिक्तं यदायुस्तज्जातिनामनिधत्तायुः, निषेकश्च कर्म्मपुद्गलानां
For Personal & Private Use Only
६ स्थाना० उद्देशः ३ आयुर्वन्धा
भावाश्व
सू०५३६५३७
॥ ३७६ ॥
www.ainelibrary.org
Page #177
--------------------------------------------------------------------------
________________
प्रतिसमयानुभवनरचनेति, उक्तञ्च-"मोत्तूण सगमबाहं पढमाए ठिईऍ बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कस्संति सव्वासिं ॥१॥" इति, [मुक्त्वा स्वकीयामबाधां प्रथमायां स्थितो बहुतरं द्रव्यं । शेषासु विशेषहीनं यावदुत्कृष्टा इति सर्वासां ॥१॥] स्थापना चैवम्, • तथा गतिः-नरकादिका चतुर्द्धा, शेषं तथैवेति गतिनामनिधत्तायुरिति, तथा स्थितिरिति-यत् स्थातव्यं केनचिद्वि... वक्षितेन भावेन जीवेनायुःकर्मणा वा सैव नामः-परिणामो धर्मः स्थिति-13 नामस्तेन विशिष्टं निधत्तं यदायुः- ०००० दलिकरूपं तत्स्थितिनामनिधत्तायुः, अथवेह सूत्रे जातिनामगतिनामावगाहनानामग्रहणाज्जातिगत्यवगाहनानां... प्रकृतिमात्रमुक्त, स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय उक्ताः, ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति नामशब्दः सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नामकर्म स्थितिनाम तेन सह निधत्तं यदायुस्तत् स्थितिनामनिधत्तायुरिति, तथा अवगाहते यस्यां जीवः सा अवगाहना| शरीरमौदारिकादि तस्या नाम-औदारिकादिशरीरनामकर्मेत्यवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनि
धत्तायुरिति, तथा प्रदेशानां-आयुःकर्मद्रव्याणां नामः-तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम-कर्मविशेष | इत्यर्थः प्रदेशनाम तेन सह यन्निधत्तमायुस्तपदेशनामनिधत्तायुरिति, तथा अनुभाग:-आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामः-परिणामोऽनुभागनामोऽनुभागरूपं वा नामकर्मानुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति, अथ किमर्थ जात्यादिनामकर्मणाऽऽयुर्विशिष्यते?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थ, यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति, नारकादिभवोपग्राहक चायुरेव, यस्मादुक्तं प्रज्ञप्त्याम्-"नेरइए णं
Jain Education
For Personal & Private Use Only
N
inetbrary.org
Page #178
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
६स्थाना० | उद्देशः३ आयुर्बन्धा भावाश्च सू०५३६५३७
॥३७७॥
भंते ! नेरइएसु उववज्जइ ? अनेरइए नेरइएसु उववज्जइ?, गोयमा! नेरइए नेरइएसु उववज्जई", एतदुक्तं भवति-नार-1 कायुःसंवेदनप्रथमसमय एव नारक इत्युच्यते, तत्सहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्डिधत्वे उपक्षिप्ते यदायुषः षड्डिधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद्बद्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'नियम'ति अवश्यंभावादित्यर्थः, 'छम्मासावसेसाउय'त्ति षण्मासा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्वेषां ते षण्मासावशेषायुष्काः, परभवो विद्यते यस्मिंस्तत्परभविक तच्च तदायुश्चेति परभविकायुः 'प्रकुर्वन्ति' बन्नन्ति, असङ्ख्येयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्च-समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिर्यग्योनिकाः, इह च संज्ञिग्रहणमसङ्ख्येयवर्षायुष्काः संज्ञिन एव भवन्तीति नियमदर्शनार्थ, न त्वसङ्ख्येयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थ, तेषामसंभवादिति, इह च गाथे-"निरइसुरअसंखाऊ तिरिमणुआ सेसए उ छम्मासे । इगविगला निरुवक्कमतिरिमणुया आउयतिभागे ॥१॥ अवसेसा सोवक्कम तिभागनवभागसत्तवीसइमे । बंधंति परभवाउं निययभवे सव्वजीवा उ ॥२॥” इति, [नैरयिकसुरा असङ्ख्यायुषस्तिर्यग्मनुष्याः शेषेषु षट्सु मासेसु एकेंद्रियविकलेंद्रियनिरुपक्रमायुषस्तियेग्मनुष्या आयुष्कतृतीयभागे॥१॥ अवशेषाः सोपक्रमास्तृतीयनवमसप्तविंशतितमे भागे परभवायुबंध्नन्ति निजभवे सर्वे जीवाः॥२॥] इदमेवान्यरित्थमुक्तम्-इह तिर्यमनुष्या आत्मीयायुपस्तृतीयत्रिभागे परभवायुषो बन्धयोग्या भवन्ति, देवनारकाः पुनः षण्मासे शेषे, तत्र तिर्यमनुष्यैर्यदि तृतीयत्रिभागे आयुर्न बद्धं ततः पुनस्तृतीयविभागस्य तृतीयत्रिभागे शेषे बनन्ति, एवं तावत् सद्धियन्त्वायुर्यावत् सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्च शेषस्तिष्ठति इह तिय
॥३७७॥
564
For Personal & Private Use Only
Page #179
--------------------------------------------------------------------------
________________
मनुष्या आयुर्बनन्ति, अयं चासङ्क्षेपकाल उच्यते, तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्यायुषः षण्मासशेषं तावत्सङ्क्षिपन्ति यावत्सर्वजघन्य आयुर्बन्धकाल उत्तरकालश्वावशेषोऽवतिष्ठते इह परभवायुर्देवनैरयिका बनन्तीत्ययमसङ्क्षेपकालः । अनन्तरमायुः कर्म्मबन्ध उक्तः, आयुः पुनरौदयिकभावहेतुरित्यौदयिकभावं भावसाधर्म्याच्छेषभावांश्च प्रतिपादयन्नाह - 'छव्विहे भावे' इत्यादि, भवनं भावः पर्याय इत्यर्थः, तत्रौदयिको द्विविधःउदय उदयनिष्पन्नश्च तत्रोदयोऽष्टानां कर्म्मप्रकृतीनामुदयः - शान्तावस्था परित्यागेनो दीरणावलिकामतिक्रम्योदयावलि - कायामात्मीयात्मीयरूपेण विपाक इत्यर्थः, अत्र चैवं व्युत्पत्तिः - उदय एवौदयिकः, उदयनिष्पन्नस्तु कर्म्मोदयजनितो जीवस्य मानुषत्वादिः पर्यायः, तत्र च उदयेन निर्वृत्तस्तत्र वा भव इत्यौदयिकः इत्येवं व्युत्पत्तिरिति, तथा औपशमिकोऽपि द्विविधः-उपशम उपशमनिष्पन्नश्च तत्रोपशमो [ दर्शन ] मोहनीय कर्म्मणोऽनन्तानुबन्ध्यादिभेदभिन्नस्योपशमश्रेणिप्रतिपन्नस्य [ वा ] मोहनीयभेदान् अनन्तानुबन्ध्यादीनुपशमयतः, उदयाभाव इत्यर्थः, उपशम एवोपशमिकः, उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना, तत्र च व्युत्पत्तिः - उपशमेन निर्वृत्त औपशमिक इति, तथा क्षायिको द्विविधः क्षयः क्षयनिष्पन्नश्च तत्र क्षयोऽष्टानां कर्म्मप्रकृतीनां ज्ञानावरणादिभेदानां, क्षयः कर्म्माभाव एवेत्यर्थः, तत्र क्षय एव क्षायिकः, क्षयनिष्पन्नस्तु तत्फलरूपो विचित्र आत्मपरिणामः केवलज्ञानदर्शनचारित्रादिः, तत्र क्षयेण निर्वृत्तः क्षायिक इति व्युत्पत्तिः, तथा क्षायोपशमिको द्विविधः - क्षयोपशमः क्षयोपशमनिष्पन्नश्च तत्र क्षयोपशमश्चतुर्णी घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरणदर्शनावरणमोहनी
Jain Education in al
For Personal & Private Use Only
Sinelibrary.org
Page #180
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥३७८॥
यान्तरायाणां, क्षयोपशम इह उदीर्णस्य क्षयोऽनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते, आह-औपश- ६ स्थाना० मिकोऽप्येवंभूत एव, नैवं, तत्रोपशान्तस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति, अयं च क्षयोपशमः उद्देशः ३ क्रियारूप एवेति, क्षयोपशम एव क्षायोपशमिकः, क्षयोपशमनिष्पन्नस्त्वाभिनिबोधिकज्ञानादिलब्धिपरिणाम आत्मन आयुबन्धा एव, क्षयोपशमेन निवृत्तः क्षायोपशमिक इति च व्युत्पत्तिरिति, तथा परिणमनं परिणाम:-अपरित्यक्तपूर्वावस्थस्यैव | भावाश्च तद्भावगमनमित्यर्थः, उक्तं च-“परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशःलासू०५३६. परिणामस्तद्विदामिष्टः ॥१॥" स एव पारिणामिक इत्युच्यते, स च साद्यनादिभेदेन द्विविधः, तत्र सादिः ५३७ जीर्णघृतादीनां, तद्भावस्य सादित्वादिति, अनादिपारिणामिकस्तु धर्मास्तिकायादीनां, तद्भावस्य तेषामनादित्वादिति, तथा सन्निपातो-मेलकस्तेन निर्वृत्तः सान्निपातिकः, अयं चैषां पञ्चानामौदयिकादिभावानां ब्यादिसंयोगतः सम्भवासम्भवानपेक्षया पड्रिंशतिभङ्गरूपः, तत्र द्विकसंयोगे दश त्रिकसंयोगेऽपि दशैव चतुष्कसंयोगे पश्च पञ्चकसंयोगे त्वेक एवेति, सर्वेऽपि षडूविंशतिरिति, इह चाविरुद्धाः पञ्चदश सन्निपातिकभेदा इष्यन्ते, ते चैवं भवन्ति-"उदइयखओवसमिए परिणामिकेक गइचउक्केवि । खयजोगेणवि चउरो तयभावे उवसमेणंपि ॥१॥ उवसमसेढी एको केवलिणोवि य तहेव सिद्धस्स । अविरुद्धसन्निवाइय भेया एमेव पनरस ॥२॥” इति, [औदयिकः क्षायोपशमिकः परिणामिकः एकैको गतिचतुष्केऽपि क्षायिकयोगेनापि चत्वारस्तदभावे औपशमिकेनापि ॥१॥ उपशमश्रेण्यामेकः केवलि-18 नोऽपि च तथैव सिद्धस्य अविरुद्धसांनिपातिकभेदा एवमेते पंचदश ॥२॥] औदयिकक्षायोपशमिकपारिणामिकनिष्पन्नः
Main Education international
For Personal & Private Use Only
Page #181
--------------------------------------------------------------------------
________________
सान्निपातिक एकैको गतिचतुष्केऽपि तद्यथा - औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं तिर्यग्नरामरेष्वपि योजनीयमिति चत्वारो भेदाः, तथा क्षययोगेनापि चत्वार एव तास्वेव गतिषु अभिलापस्तु औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवं तिर्यगादिष्वपि वाच्यं, सन्ति चैतेष्वपि क्षायिकसम्यग्दृष्टयोऽधिकृत भङ्गान्यथानुपपत्तेरिति भावनीयमिति, 'तयभावे 'त्ति क्षायिकाभावे चशब्दाच्छेषत्रयभावे चौपशमिकेनापि चत्वार एव, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यक्त्वस्थाने उपशान्तकषायत्वमिति वक्तव्यमेते चाष्टौ भङ्गाः, प्राक्तनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्गः तस्या मनुष्येष्वेव भावात्, अभिलापः पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एव औदयिको मानुषत्वं क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वं तथैव सिद्धस्यैक एव, क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवमे तैस्त्रिभिर्भङ्गैः सहिताः प्रागुक्ताः द्वादश अविरुद्धसान्निपातिकभेदाः पञ्चदश भवन्तीति, अपि च - " उवसमिए २ खइएsविय ९ खयउवसम १८ उदय २१ पारिणामे य ३ । दो नव अट्ठारसगं इगवीसा तिन्नि भेएणं ॥ १ ॥ सम्म १ चरित्ते २ पढमे दंसण १ नाणे य २ दाण ३ लाभे य ४ । उवभोग ५ भोग ६ वीरिथ ७ सम्म ८ चरिते य ९ तह बीए २ ॥ २ ॥ चउनाण ४ ऽन्नाणतियं ३ दंसणतिय ३ पंच दाणलद्धीओ ५ । सम्मत्तं १ चारित्तं च १ संजमासंजमे
१ पूर्वमुपशान्तक्रोध इत्यादिनिर्देशादेवमाहुः पूज्याः, सूत्रानुकरणार्थं चैवमुभयत्रापि निर्देशः, शान्ते च क्रोधादौ अनन्तानुबन्धिनि स्यादेव सम्यक्त्वं. २ केवलज्ञानादेरुपलक्षणं.
Jain Educational
For Personal & Private Use Only
Page #182
--------------------------------------------------------------------------
________________
श्रीस्थाना- १ तइए ॥३॥ चउगइ ४ चउक्कसाया ४ लिंगतियं ३ लेस छक्क ६ अन्नाणं १ | मिच्छत्त १ मसिद्धत्तं १ असंजमे १ झसूत्र- तह चउत्थे उ ४॥४॥ पंचमगम्मि य भावे जीव १ अभवत्त २ भव्यता ३ चेव । पंचण्हवि भावाणं भेया एमेव तेवन्ना वृत्तिः Su१॥” इति [औपशमिकः क्षायिकोऽपि च क्षायोपशमिक औदयिकः पारिणामिकः द्विनवाष्टादशैकविंशतित्रिभे
देन ॥१॥ सम्यक्त्वचारित्रे प्रथमे दर्शनज्ञानदानलाभोपभोगभोगवीर्यसम्यक्त्वचारित्राणि द्वितीये ॥२॥ ज्ञानच॥३७९॥
तुष्कमज्ञानत्रिकं दर्शनत्रिक पंच दानाद्या लब्धयः सम्यक्त्वं चारित्रं च संयमासंयमस्तथा ॥३॥ गतिचतुष्कं कषायचतुष्कं लिंगत्रिक लेश्याषर्ट अज्ञानं मिथ्यात्वमसिद्धत्वं असंयमश्चतुर्थे ॥ ४॥ पंचमे भावे जीवत्वं अभव्यत्वं भव्यत्वं पश्चानामपि भावानां भेदा एवमेव त्रिपञ्चाशत् ॥५॥] अनन्तरं भावा उक्तास्तेषु चाप्रशस्तेषु यद्वृत्तं यच्च प्रशस्तेषु न वृत्तं विपरीतश्रद्धानप्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह
छविहे पडिक्कमणे पं० २०-उच्चारपडिकमणे पासवणपडिक्कमणे इत्तरिते आवकहिते जंकिंचिमिच्छा सोमणंतिते (सू० ५३८) कत्तिताणक्खत्ते छतारे पण्णत्ते, असिलेसाणक्खत्ते छत्तारे पं० (सू० ५३९) जीवाणं छट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३, तं०-पुढविकाइयनिवत्तिते जाव तसकायणिवत्तिते, 'एवं चिण उवचिण बंधउदीरवेय तह निजरा चेव ४ । छप्पतेसिया णं खंधा अणंता पण्णत्ता, छप्पतेसोगाढा पोग्गला अणंता पण्णत्ता, छसमयढितीता पोग्गला अणंता, छगुणकालगा पोग्गला जाव छगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू० ५४०) छट्ठाणं छठ्ठमझयणं समत्तं ॥
६ स्थाना० उद्देशः३ प्रतिक्रमणानि न. क्षत्रतारकाः षट्| स्थाननिवर्तितादि सू०५३८
५४०
॥३७९॥
JainEducation.in
For Personal & Private Use Only
www.gainelibrary.org
Page #183
--------------------------------------------------------------------------
________________
| 'छविहे पडिक्कमणे' इत्यादि, प्रतिक्रमणं-द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोदत्सर्ग विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणं, एवं प्रश्रवणविषयमपीति, उक्कं च-"उच्चारं पासवणं भू
मीए वोसिरित्तु उवउत्तो। ओसरिऊणं तत्तो इरियावहियं पडिक्कमइ ॥२॥ वोसिरइ मत्तगे जइ तो न पडिक्कमइ य मत्तगं जो उ । साहू परिवेई नियमेण पडिक्कमइ सो उ॥२॥" इति [उपयुक्तो भूमौ उच्चारं प्रश्रवणं व्युत्सृज्यापसृत्यर्यापथिका प्रतिकामयेत्ततः॥१॥मात्रके यदि व्युत्सृजति तदा न प्रतिक्राम्यति यस्तु साधुर्मात्रकं परिष्ठापयति स तु नियमात् प्रतिक्राम्यति ॥२॥] 'इत्तरिय'ति इत्वरं-स्वल्पकालिकं दैवसिकरात्रिकादि, 'आवकहियन्ति यावत्कथिक-यावज्जीविकं महाव्रतभक्तपरिज्ञादिरूपं, प्रतिक्रमणत्वं चास्य .विनिवृत्तिलक्षणान्वर्थयोगादिति, 'जकिंचिमिच्छत्ति खेलसिंघानाविधिनिसर्गाभोगानाभोगसहसाकाराद्यसंयमस्वरूपं यत्किश्चिन्मिथ्या-असम्यक् तद्विषयं मिथ्येदमित्येवंप्रतिपत्तिपूर्वकं मिथ्यादुष्कृतकरणं यत्किञ्चिन्मिथ्याप्रतिक्रमणमिति, उक्तं च-"संजमजोगे अन्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ॥१॥” इति [संयमयोगेष्वभ्युत्थितेनापि यत् किंचिद्वितथमाचरितं एतन्मिथ्येति. ज्ञात्वा मिथ्येति कर्त्तव्यं ॥१॥] तथा-'खेलं सिंघाणं वा अप्पडिलेहापमन्जिङ तहय । वोसरिय पडिक्कमई तंपिय मिच्छक्कडं देइ ॥२॥' इत्यादि, [श्लेष्माणं संघानं चाप्रतिलिख्याप्रमृज्य तथा च व्युत्सृज्य
प्रतिक्राम्यति तस्यापि मिथ्यादुष्कृतं ददाति ॥२॥] तथा 'सोमणतिए'त्ति 'स्वापनान्तिक' स्वपनस्य-सुप्तिक्रियाया| स्था०६४ | अन्ते-अवसाने भवं स्वापनान्तिकं, सुप्तोत्थिता हि ईर्या प्रतिक्रामति साधव इति, अथवा स्वमो-निद्रावशविकल्पस्त
SHUSHUSHUSHUSSEISSRUSSES
in Education
a
l
For Personal & Private Use Only
Page #184
--------------------------------------------------------------------------
________________
श्रीस्थाना- स्यान्तो-विभागः स्वप्नान्तस्तत्र भवं स्वप्नान्तिकं, स्वप्नविशेषे हि प्रतिक्रमणं कुर्वन्ति साधवः, यदाह-गमणागमण गसूत्र
| विहारे सुत्ते वा सुमिणदंसणे राओ । नावानइसंतारे इरियावहियापडिक्कमणं ॥१॥ [गमनागमनयोर्विहारे स्वप्ने वा वृत्तिः
स्वप्नदर्शने रात्रौ । नौनदीसंतारे ईयापथिकीप्रतिक्रमणं ॥१॥] यतः–'आउलमाउलाए सोवणवत्तियाए' इत्यादि प्रतिक्रमणसूत्रं, तथा स्वप्नकृतप्राणातिपातादिष्वन्वर्थगत्या प्रतीपक्रमणरूपया कायोत्सर्गलक्षणप्रतिक्रमणमेवमुक्तम्"पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । सयमेगं तु अणूणं उसासाणं हवेजाहि ॥१॥” इति, [प्राणिवधे मृपावादेऽदत्ते मैथुने परिग्रहे चैव उच्छासानामेकं शतमनूनं भवेत् ॥१॥] अनन्तरं प्रतिक्रमणमुक्तं, तच्चावश्यकमप्युच्यते, आवश्यकं च नक्षत्रोदयाद्यवसरे कुर्वन्तीति नक्षत्रसूत्रं शेषसूत्राणि चा अध्ययनपरिसमाप्तेः पूर्वाध्ययनवदवसेयानीति । इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे षट्स्थानकाख्यं षष्ठमध्ययनं समाप्तम् ॥ ग्रंथाग्रं ७६५।
स्थाना० उद्देशः ३ प्रतिक्रमणानि नक्षत्रतारकाः षट्स्थान निवर्त्तितादि सू०५३८५४०
इति श्रीमति स्थानाङ्गे चन्द्राकुलनभस्तलमृगाङ्कश्रीमदभयदे
वाचार्यविहितविवरणयुतं षष्ठं स्थानकं समाप्तम् ॥
॥३८०॥
Jain Educati
onal
For Personal & Private Use Only
Ww.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
*S
अथ सप्तमस्थानकम्
woococco
ARSA
व्याख्यातं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायमभिंसम्बन्धः-इहानन्तराध्ययने षट्सङ्ख्योपेताः पदार्थाः प्ररूपिताः, इह तु त एव सप्तसङ्ख्योपेताः प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य चतुरनुयोगद्वारस्येदमादिसूत्रम्
सत्तविहे गणावक्कमणे पं० तं०-सव्वधम्मा रोतेमि १ एगतिता रोएमि एगइया णो रोएमि २ सव्वधम्मा वितिगिच्छामि ३ एगतिया वितिगिच्छामि एगतिया नो वितिगिच्छामि ४ सव्वधम्मा जुहुणामि ५ एगतिया जुहुणामि एगतिया णो जुहुणामि ६ इच्छामि णं भंते ! एगल्लविहारपडिमं उवसंपज्जित्ता णं विहरित्तते ७ (सू० ५४१)
'सत्तविह'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-अनन्तरसूत्रे पुद्गलाः पर्यायत उक्ताः, इह तु पुद्गलविशेषा४ाणामेव क्षयोपशमतो योऽनुष्ठानविशेषो जीवस्य भवति तस्य सप्तविधत्वमुच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिस्तु तत्क्रमः प्रतीत एव, नवरं सप्तविधं-सप्तप्रकारं प्रयोजनभेदेन भेदात् गणाद्-गच्छादपक्रमणं-निर्ममो गणापक्रमणं प्रज्ञप्तं तीर्थकरादिभिः, तद्यथा-सर्वान् 'धान्' निर्जराहेतून् श्रुतभेदान्-सूत्रार्थोभयविषयान् अपूर्वग्रहणवि
Jain Education international
For Personal & Private Use Only
Page #186
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
॥३८१॥
SASSASSASSASSASSAGE
स्मृतसन्धानपूर्वाधीतपरावर्तनरूपान् चारित्रभेदांश्च-क्षपणवैयावृत्त्यरूपान् 'रोचयामि' रुचिविषयीकरोमि चिकीर्षामि,
७स्थाना० ते चामुत्र परगणे सम्पद्यन्ते नेह स्वगणे, बहुश्रुतादिसामय्यभावाद्, अतस्तदर्थं स्वगणादपक्रमामि भदन्त ! इत्येवं गुरु
| उद्देशः३ पृच्छाद्वारेणैकं गणापक्रमणमुक्तं १, अथ 'सर्वधर्मान् रोचयामी'त्युक्ते कथं पृच्छार्थोऽवगम्यते इति?, उच्यते, 'इच्छामि
| गणापक्रण भंते! एकल्लविहारपडिम'मित्यादिपृच्छावचनसाधादिति, रुचेस्तु करणेच्छार्थता 'पत्तियामि रोएमी'त्यत्र व्याख्या
मणकारतेवति, क्वचित्तु 'सव्वधम्म जाणामि, एवंपि एगे अवक्कमें' इत्येवं पाठः, तत्र ज्ञानी अहमिति किं गणेनेति मदादपक्रा
णानि मति १, तथा 'एगइय'त्ति एककान् कांश्चन श्रुतधश्चिारित्रधर्मान् वा रोचयामि-चिकीर्षामि एककांश्च श्रुतधर्मा
सू० ५४१ |श्चारित्रधर्मान् वा नो रोचयामि-न चिकीर्षामीत्यतश्चिकीर्षितधर्माणां स्वगणे करणसामग्र्यभावादपक्रमामि भदन्त इति द्वितीयं २, तथा सर्वधर्मान्-उक्तलक्षणान् विचिकित्सामि-संशयविषयीकरोमीत्यतः संशयापनोदार्थ स्वगणादपक्रमा. मीति तृतीयं ३, एवमेककान् विचिकित्सामि एककान् नो विचिकित्सामीति चतुर्थ ४, तथा 'जुहुणामित्ति जुहोमि-8 अन्येभ्यो ददामि, न च स्वगणे पात्रमस्त्यतोऽपक्रमामीति पञ्चमं ५, एवं षष्ठमपि ६, तथा इच्छामि णं भदन्त!-धर्माचार्य एकाकिनो गच्छनिर्गतत्वाजिनकल्पिकादितया यो विहारो-विचरणं तस्य या प्रतिमाप्रतिपत्तिः-प्रतिज्ञा सा एकाकिविहारप्रतिमा तामुपसम्पद्य-अङ्गीकृत्य विह मिति सप्तममिति ७ । अथवा सर्वधर्मान् रोचयामि-श्रद्दधे अहमिति तेषां स्थिरीकरणार्थमपक्रमामि, तथा एककान् रोचयामि श्रद्दधे एककांश्च नो रोचयामीत्यश्रद्धितानां . श्रद्धानार्थमपक्रा
॥३८१॥ मामीत्यनेन पदद्वयेन सर्व विषयाय देशविषयाय च सम्यग्दर्शनाय गणापक्रमणमुक्तं १। एवं सर्वदेशविषयसंशयवि
dain Education
For Personal & Private Use Only
Kolhinelibrary.org
Page #187
--------------------------------------------------------------------------
________________
नोदसूचकेन 'सब्वधम्मा विचिकिच्छामी'त्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तमिति, तथा 'सर्वधर्मान् जुहोमी ति जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककान्नासेवामीति सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रमामीत्यनेन पदद्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं च-"नाण? दंसणट्ठा चरणहा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरियट्ठा व णायव्वं ॥१॥" इति, [ज्ञानार्थ दर्शनार्थ चरणार्थ इत्याद्यर्थ संक्रमणं संभोगार्थ च पुनः आचार्यार्थ |च ज्ञातव्यं ॥१॥] तत्र ज्ञानार्थ-"सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं । वीसज्जियस्स गमणं भीओ
य.नियत्तए कोई ॥१॥” इति, [सूत्रस्य वार्थस्य वोभयस्य वा कारणात् संक्रमणं विसर्जितस्य गमनं भीतो वा निवर्तते |कोऽपि ॥१॥] दर्शनप्रभावकशास्त्रार्थ दर्शनार्थ, चारित्रार्थ यथा-"चरितह देसि दुविहा, (देशे द्विविधा दोषा इत्यर्थः> एसणदोसा य इत्थिदोसा य । (ततो गणापक्रमणं भवति > गच्छंमि य सीयंते आयसमुत्थेहिं दोसेहिं ॥१॥” इति, [[चारित्रार्थ देशे दोषेषु द्विविधास्ते एषणादोषाः स्त्रीदोषाश्च आत्मसमुत्थैर्दोषैर्गच्छे च सीदति ॥१॥] सम्भोगार्थ नाम | यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्यार्थ नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्क्रमो भवतीति, इह च स्वगुरुं पृष्ट्वैव विसर्जितेनापक्रमितव्यमिति सर्वत्र पृच्छार्थो व्याख्येयः, उक्तकारणवशात् पक्षादिकालापरतोऽविसर्जितोऽपि गच्छेदिति, निष्कारणं गणापक्रमणं त्वविधेयं, यतः-"आयरियाईण भया पच्छित्तभया न सेवइ अकिच्चं । वेयावच्चज्झयणेसु सजए तदुवओगेणं ॥१॥" [आचा
AASARAM
Jain Education takaal
For Personal & Private Use Only
Aanelibrary.org
Page #188
--------------------------------------------------------------------------
________________
ज्ञानं
श्रीस्थाना-18 र्यादीनां भयात् प्रायश्चित्तभयान्न सेवतेऽकार्य वैयावृत्त्याध्ययनयोः सज्यते तदुपयोगेन ॥१॥] (सूत्रार्थोपयोगेने- ७स्थाना०
सूत्र- त्यर्थः> तथा-"एगो इत्थीगंमो तेणादिभया य अल्लिययगारे (गृहस्थान् > कोहादी च उदिन्न परिनिव्वावंति से उद्देशः ३ वृत्तिः | अन्ने ॥१॥त्ति, [एकः स्त्रीगम्यः स्तेनादिभयानि चाश्रयत्यगारिणः क्रोधादीनुदीरयंतं तमन्ये परिनिर्वापयन्ति ॥१॥४ सप्तधा एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह
विभङ्ग॥३८२॥
सत्तविहे विभंगणाणे पं० त०-एगदिसिलोगाभिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूवी जीवे ६ सव्वमिणं जीवा ७ । तत्थ खलु इमे पढमे विभंगणाणे-जया णं तहारूक्स्स सम
सू० ५४२ णस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, सेणं तेणं विभंगणाणेण समुप्पन्नेणं पासति पातीणं वा पडिगं का दाहिणं वा उदीणं वा उडु वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाइंसु पंचदिसिं लोगाभिरामे, जे ते एवमासु मिच्छं ते एव माहंसु, पढमे विभंगनाणे १ । अहावरे दोच्चे विभंगनाणे, जता णं तहारूवस्स समणस्स वा माहणस्स वा विर्भगणाणे समुपज्जति, से णं तेणं विभंगणाणेणं समुप्पनेणं पासति पातीणं वा पडिणं वा वाहिणं वा उदीणं वा उड़े जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुप्पन्ने पंचदिसिं लोगामिगमे, संतेगतिता समणा वा माहणा वा एवमाईसु-एगदिसि लोयामिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, दोघे विभंगणाणे २ ।
॥३८२॥ अहावरे तचे विभंगणाणे, जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभं
19647
Jain Education.in
For Personal & Private Use Only
helibrary.org
Page #189
--------------------------------------------------------------------------
________________
गणाणेणं समुप्पन्नेणं पासति पाणे अतिवातेमाणा मुसं वतेमाणे अदिनमादितमाणे मेहुणे पडिसेवमाणे परिग्गहं परिगि- . ण्हमाणे राइभोयणं भुंजमाणे वा पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुष्पन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एबमाइंसु-नो किरितावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे ३ । अहावरे चउत्थे विभंगणाणे जया णं तथारुवस्स समणस्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पनेणं देवामेव पासति, बाहिरभंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसिया फुरेत्ता फुट्टित्ता विकुवित्ता णं विकुव्वित्ता गं चिट्ठित्तए, तस्स णमेवं भवति-अत्थि ण मम अतिसेसे णाणदंसणसमुप्पन्ने, मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमासु-अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमासु, चउत्थे विभंगनाणे ४ । अहावरे पंचमे विभंगणाणे, जथा णं तधारूवस्स समणस्स जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरभंतरए पोग्गलए अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विउव्वित्ता णं चिट्ठित्तते तस्स णमेवं भवति-अत्थि जाव समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-मुद्ग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगणाणे ५ । अहावरे छठे विभंगणाणे, जया णं तधारूवस्स समणस्स वा माहणस्स वा जाव समुष्पजति, से णं लेणं विभंगणाणेणं समुपन्नेणं देवामेव पासति, बाहिरब्भतरते पोग्गले परितातित्ता वा अपरियादितित्ता वा पुढेगतं णाणत्तं फुसेत्ता जाव विकुवित्ता चिट्ठित्तते, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाणदंसणे समुप्पने, ख्वी जीवे, संतेगतिता
Jain Edue
For Personal & Private Use Only
K
anelbrary.org
Page #190
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ३८३ ॥
Jain Education"
समणा वा माद्दा वा एवमाहंसु - अरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छट्ठे विभंगणाणे ६ । अहावरे सत्तमे विभंगणाणे जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंत फंदतं घट्टतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णमेवं भवति — अत्थि णं मम अतिसेसे णाणदंसणे समुप्पन्ने, सव्वमिणं जीवा, संगतिता समणा वा माहणा वा एवमाहंसु — जीवा चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं ते एव माहंसु, तस्स णमिमे चत्तारि Sairat or सम्ममुवगता भवति, तं० – पुढविकाइया आऊ तेऊ वाडकाइया, इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छादंड पवत्तेइ सत्तमे विभंगणाणे ७ । ( सू० ५४२ )
'सत्तविहे’त्यादि, ‘सप्तविधं' सप्तप्रकारं विरुद्धो वितथो वा अन्यथा वस्तुभङ्गो - वस्तुविकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, 'एगदिसं'ति एकस्यां दिशि एकया दिशा पूर्वादिकयेत्यर्थः 'लोकाभिगमो' लोकावबोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति १, तथा पंचसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २, क्रियामात्रस्यैव-प्राणातिपातादेजवैः क्रियमाणस्य दर्शनात्तद्धेतुकर्म्मणश्चादर्शनात् क्रियैवावरणं - कर्म्म यस्य स क्रियावरणः, कोऽसौ ?- जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयं विभङ्गता चास्य कर्म्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गताऽवसेयेति ३, 'मुयग्गे 'ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरेपुङ्ग
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३
सप्तधा
विभङ्ग
ज्ञानं
सू० ५४२
॥ ३८३ ॥
Page #191
--------------------------------------------------------------------------
________________
लपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थ ४, 'अमुदग्गे जीवेत्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दि दर्शनाद् अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्यवसायवत्पञ्चमं ५, तथा 'रूवी जीवे'त्ति देवानां वैक्रियशरीर-18||
वता दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् षष्ठमिति ६, तथा 'सव्वमिणं जीवत्ति वायुना चलतः पुद्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधर्मोपेतत्वादित्येवं निश्चयवत्सप्तममिति सत्रहवचनमेतत् । तत्थेत्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव नवरं 'तत्थ'त्ति तेषु सप्तसु मध्ये 'जया णंति यस्मिन् काले 'से णति इह तदेति गम्यते स विभंगी 'पासहत्ति उपलक्षणत्वाजानातीति च, अन्यथा ज्ञानत्वं विभंगस्य न स्यादिति, 'पाईणं वेत्यादि, वा विकल्पार्थः, 'उहूं जाव सोहम्मो कप्पो' इत्यनेन सौधर्मात् परतः किल प्रायो बालतपस्विनो न पश्यन्तीति दर्शितं, तथा-15 | ऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शन मिह नाभिहितं, दुरधिगम्यता चाधोलोकस्य |त्रिस्थानकेऽभिहितेति, 'एवं भवई'ति एवंविधो विकल्पो भवति, यदुत-अस्ति मे अतिशेष-शेषाण्यतिक्रान्तं सातिशय| मित्यर्थों ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनं, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह-एकदिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, 'सन्ति' विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा, ते
चैवमाहुः-अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात्, ये ते एवमाहुः यदुत-पञ्चस्वपि | दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथम विभङ्गज्ञानमिति । अथापरं द्वितीय, तत्र 'पाईणं वे'त्यादौ, वाश-15 |ब्दश्चकारार्थो द्रष्टव्यः विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथा च प्रथमद्वितीय
RAKARANA
Jain Education
For Personal & Private Use Only
Jainelibrary.org
Page #192
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३८४ ॥
+++
योर्विभङ्गयोर्भेदो न स्यादिति, क्वचिद्वाशब्दा न दृश्यन्त एवेति २, प्रांणानतिपातयमानानित्यादिषु जीवानिति गम्यते, 'नो किरियावरणे'त्ति अपितु कर्म्मावरण इति ३, 'देवामेव'त्ति देवानेव भवनवास्यादीनेव 'बाहिर मंतरे' ति बाह्यान् शरीरावगाहक्षेत्राद् अभ्यन्तरान् - अवगाहक्षेत्रस्थान् पुद्गलान्- वैक्रियवर्गणारूपान् 'पर्यादाय' परि-समन्तात् वैक्रियसमुद्घातेनादाय - गृहीत्वा, 'पुढे गन्तं 'ति पृथकालदेशभेदेन कदाचित्क्वचिदित्यर्थः, 'एकत्वं' एकरूपत्वं 'नानात्वं' नानारूपत्वं विकृत्य उत्तरवैक्रियतया 'चिट्ठेत्तए' त्ति स्थातुं आसितुं प्रवृत्तानिति वाक्यशेष इति सम्बन्धः, कथं विकृत्येत्याह 'फुसित्ता' तानेव पुद्गलान् स्पृष्ट्वा तथाऽऽत्मना स्फुरित्वा वीर्यमुल्लास्य पुद्गलान् वा स्फोरयित्वा तथा 'स्फुटित्वा' प्रका शीभूय, पुद्गलान् वा स्फोटयित्वा वाचनान्तरे तु पदद्वयमपरमुपलभ्यते, तत्र संवर्त्य - सारानेकीकृत्य निवर्त्य - असारान पृथकृत्येति, अथवा पर्याप्तपुद्गलैरुत्तरवैक्रियशरीरस्यैकत्वं नानात्वं च कर्मतापन्नं स्पृष्ट्वा प्रारभ्य तथा स्फुरत्कृत्वा - स्फुटं कृत्वा सम्- एकीभावेन वर्त्तितं - सामान्यनिष्पन्नं कृत्वा निर्वर्त्तितं कृत्वा - सर्वथा परिसमाप्य, किमुक्तं भवति ?- वि कुर्व्य-वैक्रियं कृत्वा न त्वौदारिकतयेति, तस्येति विभङ्गज्ञानिनो बाह्याभ्यन्तरपुद्गलपर्यादानप्रवृत्तदेवान् पश्यत एवं अ वति इति विकल्पो जायते, 'मुदग्गे'ति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इति ४, अथापरं पञ्चमं तत्र बाह्याभ्यन्तरान् पुद्गलान्- अपर्यादायेत्यत्र निषेधस्य वैक्रियसमुद्घातापेक्षित्वादुत्पत्तिक्षेत्रस्थांस्तूयत्तिकाले गृहीत्वा भवधारणीयशरीरस्यैकत्वमेकदेवापेक्षया कण्ठाद्यवयवापेक्षया वा नानात्वं त्वनेकदेवापेक्षया हस्ताङ्गुल्याद्यवयवापेक्षया वा विकुर्व्य स्थातुं प्रवृत्तानित्यादि, शेषं प्राग्वत्, बाह्यपुद्गलपर्यादानं हि विनोत्तरवैक्रियैकत्वनानात्वे किल न भवत इति भवधारणीयमिहा
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३
सप्तधा
विभङ्ग
ज्ञानं
सू० ५४२
॥ ३८४ ॥
Page #193
--------------------------------------------------------------------------
________________
धिकृतं तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति – 'अमुदुग्गे त्ति अबाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इति ५, 'रुवी जीवेत्ति पुद्गलानां पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनाद्रूपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६, 'सुहुमेत्यादि सूक्ष्मेण - मन्देन न तु सूक्ष्मनामकर्मोदयवर्त्तिना, तस्य वस्तुचलनासमर्थत्वात्, 'फुडं'ति स्पृष्टं 'पुद्गलकार्य' पुद्गलराशि 'एयंतं'ति एजमानं कम्पमानं 'व्येजमानं' विशेषेण कम्पमानं 'चलन्तं' स्वस्थानादन्यत्र गच्छन्तं 'क्षुभ्यन्तं' अधो निमज्जन्तं 'स्पन्दन्तं' ईषच्चलन्तं 'घट्टयन्तं' वस्त्वन्तरं स्पृशन्तमुदीरयन्तं वस्त्वन्तरं प्रेरयन्तं तं तमनाख्येयमनेकविधं 'भावं' पर्यायं 'परिणमन्तं' गच्छन्तं 'तं सव्वमिणं' ति सर्वमिदं चलत् पुद्गलजातं जीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वात् यच्च चलदपि श्रमणादयो जीवाश्चाजीवाश्चेति प्राहुः तन्मिथ्येति तदध्यवसाय इति, 'तस्स णं'ति तस्य विभङ्गज्ञानवतः 'इमेति वक्ष्यमाणा न सम्यगुपगताः - अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तद्यथा- पृथिव्यापस्तेजो वायवः, चलनदोहदादिधर्म्मवतां त्रसानामेव दोहदादित्रसधर्म्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात् पृथ्व्यादीनां तु वायुचलनेन स्वतश्चलनेन च त्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाच्चेति, 'इच्चेएहिं 'ति इतिहेतोरेतेषु चतुर्षु जीवनिकायेषु मिथ्यात्वपूर्वी दण्डो-हिंसा मिथ्यादण्डस्तं प्रवर्त्तयति, तद्रूपानभिज्ञः संस्तान् हिनस्ति निहुते | चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७। मिथ्यादण्डं प्रवर्त्तयतीत्युक्तं, दण्डश्च जीवेषु भवतीति योनिसङ्ग्रहतो जी
वानाह-
Jain Education international
For Personal & Private Use Only
Page #194
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥३८५॥
सत्तविधे जोणिसंगधे पं० २०-अंडजा पोतजा जराउजा रसजा संसत्तगा संमुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता पं० २०-अंडगे अंडगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जाव उभिएहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगताते वा पोतगताते वा जाव उब्भियत्ताते वा गच्छेजा पोत्तगा सत्तगतिता सत्तागतित्ता, एवं चेव सत्तण्हवि गतिरागती भाणियव्वा, जाव उब्भियत्ति (सू० ५४३) आयरियउवज्झायस्स णं गणंसि सत्त संगहठाणा पं० तं०-आयरियउवज्झाए गणसि आणं वा धारणं वा सम्म पउंजित्ता भवति, एवं जधा पंचट्ठाणे जाव आयरियउवज्झाए गणंसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आय- . रियउवज्झाए गणंसि अणुप्पन्नाई उवगरणाई सम्म उप्पाइत्ता भवति, आयरियउवज्झाए गणंसि पुव्वुप्पन्नाई · उवकरणाई । सम्म सारक्खेत्ता संगोवित्ता भवति णो असम्मं सारक्खेत्ता संगोवित्ता भवइ । आयरियउवज्झायस्स णं गणंसि सत्त . असंगहठाणा पं० सं०-आयरियउवझाए गणंसि आणं वा धारणं वा नो सम्मं पउंजित्ता भवति, एवं जाव उवगरणाणं नो सम्मं सारक्खेत्ता संगोवेत्ता भवति (सू०५४४) सत्त पिंडेसणाओ पन्नत्तातो । सत्त पाणेसणाओ पन्नत्ताओ । सत्त उग्गहपडिमातो पन्नत्तातो । सत्तसत्तिकया पन्नत्ता । सत्त महज्झयणा पण्णत्ता । सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णताते रातिदिएहिमेगेण य छण्णउएणं भिक्खासतेणं अहासुत्तं [अहा अत्थं ] जाव आराहियावि भवति (सू० ५४५) 'सत्तविहे'इत्यादि, योनिभिः-उत्पत्तिस्थानविशेषैर्जीवानां सङ्ग्रहः योनिसङ्ग्रहः, स च सप्तधा, योनिभेदात् सप्तधा |जीवा इत्यर्थः, अण्डजा:-पक्षिमत्स्यसादयः, पोतं-वस्त्रं तद्वजातापोतादिव वा बोहित्थाज्जाताः, अजरायुवेष्टिता इत्यर्थः,
७ स्थाना० उद्देशः३
अण्डता. दियोनिसंग्रहः गणसंग्रहेतरे | पिण्डपानैषणावग्रहाद्याः सू०५४३. ५४५
॥३८५॥
For Personal & Private Use Only
Page #195
--------------------------------------------------------------------------
________________
SORSMOCUSSEDICROREST
पोतजाः-हस्तिवल्गुलीप्रभृतयः, जरायो-गर्भवेष्टने जाताः तद्वेष्टिता इत्यर्थों जरायुजाः-मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजाः, संस्वेदाजाताः संस्वेदजाः-यूकादयः, सम्मूर्छन निवृत्ताः सम्मूर्छिमाः-कृम्यादयः, उद्भिदो -भूमिभेदाजाता उद्भिज्जाः खञ्जनकादयः । अथाण्डजादीनामेव गत्यागतिप्रतिपादनाय 'अंडयेत्यादि सूत्रसप्तकं, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः सप्तभ्य एवाण्डजादियोनिभ्य आगतिः-उत्पत्तिर्येषां ते सप्तागतयः, 'एवं चेव'त्ति यथाऽण्डजानां सप्तविधे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामप्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या 'जाव उब्भिय'त्ति सप्तमसूत्रं यावदिति, शेषं सुगम ॥ पूर्व योनिसङ्ग्रह उक्त इति सङ्कहप्रस्तावात्सङ्ग्रहस्थानसूत्रम्-'आयरिए'त्यादि, आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा 'गणे' गच्छे सअहो ज्ञानादीनां शिष्याणां वा तस्य 'स्थानानि' हेतवः सङ्ग्रहस्थानानि, आचार्योपाध्यायो गणे आज्ञां वा-विधिविषयमादेशं धारणां वा-निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसङ्ग्रहो वा स्याद्, अन्यथा तद्भश एवेति प्रतीतं, यतः-"जहि नत्थि सारणा वारणा य पडिचोयणा य गच्छंमि । सो उ अगच्छो गच्छो मोत्तव्यो संजमत्थीहिं ॥१॥” इति, [यत्र गच्छे सारणा वारणा च प्रतिचोदना च नास्ति स गच्छोऽगच्छ एव संयमार्थिभिमोक्तव्यश्च ॥१॥] 'एवं जहा पंचठाणे'त्ति, तच्चेदं-'आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्मं पउंजित्ता भवति २ आयरियउवज्झाए णं गणंसि जे सुयपजवजाते धारेइ ते काले काले सम्म अणुप्पवाइत्ता भवइ ३ आ. यरियउवज्झाए णं गणसि गिलाणसेहवेआवच्चं सम्म अब्भुट्टित्ता भवइ ४ आयरियउवज्झाए णं गणंसि आपुच्छियचारि
स्था०६५
%
*
For Personal & Private Use Only
(allanelibrary.org/
Page #196
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥३८६ ।।
Bायावि हवइ, नो अणापुच्छियचारी ५' स्थानद्वयं त्विहैवेति, व्याख्या तु सुकरैव, नवरमाप्रच्छनं गच्छस्य, यत उक्तम्
"सीसे जइ आमंते पडिच्छगा तेण बाहिरं भावं । अह इयरे तो सीसा ते व समत्तंमि गच्छंति ॥१॥ तरुणा बाहिरभावं न य पडिलेहोवही ण किइकम्मं । मूलगपत्तसरिसगा परिभूया वच्चिमो थेरा ॥२॥” इति, [शिष्यान् यद्यामंत्रयेत् प्रतीच्छकास्तेन बाह्यं भावं अथेतरांस्तदा शिष्यास्ते च समाप्ते ब्रजन्ति ॥१॥ तरुणा बाह्यभावं न च प्रतिलेखनोपधेः कृतिकर्म मूलकपत्रसदृशकाः परिभूता ब्रजामः स्थविराः॥२॥] तथा 'अणुप्पन्नाईति अनुत्पन्नानि-अलब्धानि 'उपकरणानि वस्त्रपात्रादीनि सम्यग्-एषणादिशुद्ध्या 'उत्पादयिता' सम्पादनशीलो भवति, संरक्षयिता-उपायेन चौरादिभ्यः 'सङ्गोपयिता' अल्पसागारिककरणेन मलिनतारक्षणेन वेति । एवं सङ्ग्रहस्थानविपर्ययभूतमसनहसूत्रमपि भावनीयमिति । अनन्तरमाज्ञां न प्रयोक्ता भवतीत्युक्तमाज्ञा च पिण्डैषणादिविषयेति पिण्डैषणादिसूत्रषटुम्-'सत्त पिंडेसणाउ'त्ति पिण्डः-समयभाषया भक्तं तस्यैषणा-ग्रहणप्रकाराः पिण्डैषणाः, ताश्चैताः-"संसह १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया चेव । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा य७ सत्तमिया ॥१॥" अत्रासंसृष्टा हस्तमात्राभ्यां चिन्तनीया 'असंसढे हत्थे असंसट्टे मत्ते' अक्खरडियत्ति वुत्तं भवइ, एवं गृह्णतः प्रथमा भवति, गाथायां सुखमुखोच्चारणार्थोऽन्यथा पाठः, संसृष्टा ताभ्यामेव चिन्त्या 'संसटे हत्थे संसट्टे मत्ते' खरडिएत्ति वुत्तं भवइ, एवं गृह्णतो द्वितीया, उद्धृता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतं, ततो असंसटे हत्थे असंसढे मत्ते संसट्टे वा मत्ते संसट्टे वा हत्थे, एवं गृह्णतः तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः, निर्लेप-पृथुकादि गृहृतश्चतुर्थी, अवगृहीता नाम भोजनकाले शरा
७ स्थाना० उद्देशः३ | अण्डता. दियोनिसंग्रहः गणसंग्रहेतरे पिण्डपानैषणावग्रहाद्याः सू०५४३
५४५ ॥ ३८६॥
For Personal & Private Use Only
Page #197
--------------------------------------------------------------------------
________________
वादिषूपहृतमेव भोजनजातं यत् ततो गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना प्रगृहीतं योजनजातं भोक्तुं वा स्वहस्तादिना तद् गृहृत इति षष्ठी, उज्झितधा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नावकाङ्क्षन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमीति । पानकैषणा एता एव, नवरं चतुर्थ्यां नानात्वं, तत्र ह्यायामसौवीरकादि निर्लेपं विज्ञेयमिति । 'उग्गहपडिम'त्ति अवगृह्यत इत्यवग्रहो-वसतिस्तत्प्रतिमा:-अभिग्रहा अवग्रहप्रतिमाः, तत्र पूर्वमेव विचिन्त्यैवंभूतः प्रतिश्रयो मया ग्राह्यो नान्यथाभूत इति तमेव याचित्वा गृह्णतः प्रथमा, तथा यस्य भिक्षोरेवंभूतोऽभिग्रहो भवति, तद्यथा-अहं च खल्वेषां साधूनां कृते अवग्रहं ग्रहीष्यामि, अन्येषां चावग्रहे गृहीते |सति वत्स्यामीति तस्य द्वितीया, प्रथमा सामान्येन इयं तु गच्छान्तर्गतानां साम्भोगिकानामसम्भोगिकानां चोद्युक्त| विहारिणां, यतस्तेऽन्योऽन्यार्थ याचन्त इति, तृतीया त्वियं-अन्यार्थमवग्रहं याचिष्ये अन्यावगृहीतायां तु न स्थास्यामीति, एषा त्वहालन्दिकानां, यतस्ते सूत्रावशेषमाचार्यादभिकाङ्क्षन्तः आचार्यार्थ तां याचन्त इति, चतुर्थी पुनरहमन्येषां कृते अवग्रहं न याचिष्ये अन्यावगृहीते तु वत्स्यामीति, इयं तु गच्छ एव अभ्युद्यतविहारिणां जिनकल्पाद्यर्थ परिकर्म कुर्वतां, पञ्चमी तु अहमात्मकृते अवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति, इयं तु जिनकल्पिकस्येति, षष्ठी पुनर्यदीयमवग्रहं ग्रहीष्यामि तदीयमेव चेत्कटादि संस्तारकं ग्रहीष्यामि, इतरथोत्कुटुको वा निषण्ण उपविष्टो वा | रजनी गमिष्यामीत्येषाऽपि जिनकल्पिकादेरिति, सप्तमी एषैव पूर्वोक्ता, नवरं यथाऽऽस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति । अयं च सूत्रत्रयार्थः क्वचित्सूत्रपुस्तक एव दृश्यत इति । 'सत्तसत्तिक्कय'त्ति अनुदेशकतयैकसरत्वेन ए
इति, चतुर्थी
एव अभ्युद्यन्त
ष्यामि ना
For Personal & Private Use Only
Page #198
--------------------------------------------------------------------------
________________
4OCALC
श्रीस्थाना-1 कका:-अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीयचूडारूपास्ते च समुदायतः सप्तेतिकृत्वा सप्तकका अ
७ स्थाना० ङ्गसूत्र- भिधीयन्ते, तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैव नामत्वात् , एवं च ते सप्तेति, तत्र प्रथमः स्थानसप्तकको,
उद्देशः३ वृत्तिः द्वितीयो नैषेधिकीसप्तककः, तृतीय उच्चारप्रश्रवणविधिसप्तैककः, चतुर्थः शब्दसप्तककः, पञ्चमो रूपसप्तककः, षष्ठः पर
अण्डताक्रियासप्तककः, सप्तमोऽन्योऽन्यक्रियासप्तैकक इति । 'सत्त महज्झयण'त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्ति
दियोनिप्रथमश्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि, तानि च-पुण्डरीकं १ क्रियास्थानं
संग्रहः ग8२ आहारपरिज्ञा ३ प्रत्याख्यानक्रिया ४ अनाचारश्रुतं ५ आर्द्रककुमारीयं ६ नालन्दीयं ७ चेति । 'सत्तसत्तमिय'त्ति
णसंग्रहेतरे सप्तसप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तसप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे
पिण्डपासप्तके प्रतिदिनमेका भक्तस्य पानकस्य चैका दत्तिवत्सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा-साध्वभिग्रहविशेषः, सा चैकोन
नैषगावपञ्चाशता रात्रिन्दिवैः-अहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च षण्णवत्यधिकेन
ग्रहाद्याः भिक्षाशतेन, यतः प्रथमे सप्तके सप्तव द्वितीयादिषु तद्विगुणाद्याः यावत्सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं
सू०५४३षण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा अप्येतावत्यो न चेह गणिता इति, एतत्स्वरूपमेवम्-“पडिमासु
५४५ सत्तगा सत्त, पढमे तत्थ सत्तए । एक्केकं गिण्हए भिक्खं, बिइए दोन्नि दोन्नि ऊ ॥१॥ एवमेक्कक्कियं भिक्खं, छुभेजे-51 | केक्कसत्तए । गिण्हई अंतिमे जाव, सत्त सत्त दिणे दिणे ॥२॥ अहवा एक्कक्कियं दत्ति, जा सत्तेकेकसत्तए । आएसो.॥३८७॥ अत्थि एसोवि, सिंहविक्कमसन्निहो ॥३॥" इत्यादि, [प्रतिमाः सप्तसप्तिकाः प्रथमे तत्र सप्तके एकैकां भिक्षां गृह्णातिर
। एकेकं गिहए ना अप्येतावत्यो भवत्सप्तमे एकोन
Jain Education Inter
n al
For Personal & Private Use Only
Page #199
--------------------------------------------------------------------------
________________
AACA
द्वितीये द्वे द्वे एव ॥१॥ एवमेकैकां भिक्षा क्षिपेद्यावत् एकैकसप्तकेऽन्तिमे दिने सप्त सप्त गृह्णाति ॥२॥ अथवैकैकां दत्तिं (हापयेत् ) एकैकसप्तके यावत् सप्त एषोऽप्यादेशोऽस्ति सिंहगतिसदृशः॥३॥] 'अहासुतंति यथासूत्र-सूत्रानतिक्र| मेण यावत्करणात् 'अहाअत्थं' यथार्थ-निर्युक्त्यादिव्याख्यानानतिक्रमेणेत्यर्थः, 'अहातचं' यथातत्त्वं सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेण अन्वर्थसत्यापनेनेत्यर्थः 'अहामग्गं' मार्ग:-क्षायोपशमिको भावस्तदनतिक्रमेण, औदयिकभावागमनेनेत्यर्थः, 'अहाकप्पं' यथाकल्पं-कल्पनीयानतिक्रमेण प्रतिमासमाचारानतिक्रमेण वा 'सम्म कारणं' कायप्रवृत्त्या न मनोमात्रेणेत्यर्थः, 'फासिया' स्पृष्टा प्रतिपत्तिकाले विधिना प्राप्ता, 'पालिय'त्ति पुनः पुनरुपयोगप्रतिजागरणेन रक्षिता, |'सोहिय'त्ति शोभिता तत्समाप्तौ गुर्वादिप्रदानशेषभोजनासेवनेन शोधिता वा-अतिचारवर्जनेन तदालोचनेन वा, 'तीरिय'त्ति तीरं-पारं नीता, पूर्णेऽपि कालावधौ किञ्चित्कालावस्थानेन, "किट्टिय'त्ति कीर्त्तिता पारणकदिने अयमयं चाभिग्रहविशेषः कृत आसीद् अस्यां प्रतिमायां स चाराधित एवाधुना मुत्कलोऽहमिति गुरुसमक्षं कीर्तनादिति, 'आराहिय'त्ति एभिरेव प्रकारैः सम्पूर्णेनिष्ठां नीता भवतीति, प्रत्याख्यानापेक्षया अन्यत्र व्याख्यानमेषामेवं-"उचिए काले विहिणा पत्तं जं फासियं तयं भणियं । तह पालियं तु असई सम्मं उवओगपडियरियं ॥१॥ गुरुदाणसेसभोयणसेवणयाए उ सोहियं जाण । पुन्नेवि धेवकालावत्थाणा तीरियं होइ॥२॥ भोयणकाले अमुगं पच्चक्खायंति भुंज किट्टिययं । आराहियं पयारेहिं संममेएहिं निढवियं ॥३॥” इति । [ विधिना यदुचिते काले प्राप्तं तत्स्पृष्टं भणितं असकृत्सम्यगुप-1 योगप्रतिचरितं पालितं तथैव ॥१॥ गुरुदानशेषभोजनसेवनतया शोधितं जानीहि पूर्णेऽपि स्तोककालावस्थानात्तीर्ण भ
R RACROCRACACAN
Jain Education internal
For Personal & Private Use Only
Page #200
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३८८ ॥
वति ॥ २ ॥ भोजनकालेऽमुकं प्रत्याख्यातमित्युपयुज्य भुनक्ति कीर्त्तितं सम्यगेभिः प्रकारैर्निष्ठितमाराधितं ॥ ३ ॥ ] | सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथ्वीप्रतिपादनायाह
अहेलोगे णं सत्त पुढवीओ पं०, सत्त घणोदधीतो पं०, सत्त घणवाता सत्त तणुवाता पं० सत्त उवासंतरा पं०, एतेसु णं सत्तसु उवासंतरेसु सत्त तणुवाया पइट्ठिया, एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पइडिया, एएसु णं सत्तसु घणवातेसु सत्त घणोदधी पतिट्ठिता, एतेसु णं सत्तसु घणोदधीसु पिंडलगपिहुण संठाणसंठिआओ सत्त पुढवीओ पं० तं०पढमा जाव सत्तमा, एतासि णं सत्तण्डं पुढवीणं सत्त णामधेज्जा पं० तं० - घम्मा वंसा सेला अंजणा रिट्ठा मघा माघवती, एतासि णं सत्तहं पुढवीणं सत्त गोत्ता पं० तं० - रयणप्पभा सकरप्पभा वालुअप्पभा पंकप्पभा धूमप्पभा तमा तमतमा ( सू० ५४६ )
'अहेलोए' इत्यादि, अधोलोकग्रहणादूर्ध्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्प्राग्भाराख्या पृथिव्य - स्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीतिकृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्तं च – “पढमा असीइस हस्सा १ बत्तीसा २ अट्ठावीस ३ वीसा य ४ । अट्ठार ५ सोल ६ अट्ठ य ७ सहस्स लक्खोवरिं कुज्जा ॥ १ ॥” इति । अधोलोकाधिकारात्तद्गतवस्तुसूत्राण्याबादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां वाहल्यं विंशतिर्योजन सहस्राणि घनतनुवाताकाशान्तराणामसङ्ख्यातानि तानि, आहच - "सब्वे वीससहस्सा बाहल्लेणं घनोदधी नेया । सेसाणं तु असंखा
For Personal & Private Use Only
७ स्थाना० उद्देशः ३
४ पृथ्वीघनवातादिसप्तकानि
सू० ५४६
॥ ३८८ ॥
Page #201
--------------------------------------------------------------------------
________________
अहो २ जाव सत्तमिया ॥१॥" इति, [विंशतिः सहस्राणि बाहल्येन सर्वत्र घनोदधयः शेषाणामसझयेयानि एव अधोऽधो यावत्सप्तम्यां घनतनुवातान्तराणां ॥१॥] तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं तस्य संस्थान-आकारोऽधस्तनं छत्रं महदुपरितनं लध्विति तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः, इदमुक्तं भवति-सप्तमी सप्तरज्जुविस्तृता षष्ट्यादयस्त्वेकैकरज्जुहीना इति, क्वचित्पाठः 'पिंडलगपिहुलसंठाणसंठिया' तत्र पिंडलग-पटलकं पुष्पभाजनं तद्वत्पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः, 'पृथुलपृथुलसंस्थानसंस्थिता' इति क्वचित्पाठः, स च व्यक्त एव, 'नामधेजत्ति नामान्येव नामधेयानि, 'गोत्त'त्ति गोत्राणि तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोन्नेयः । सप्तावकाशान्तराणि प्राक् प्ररूपितानि, तेषु च बादरा वायवः सन्तीति तत्परूपणायाह
सत्तविहा बायरवाउकाइया पं० २०-पातीणवाते पडीणवाते दाहिणवाते उदीणवाते उड़वाते अहोवाते विदिसिवाते (सू० ५४७) सत्त संठाणा पं० २०-दीहे रहस्से वट्टे से चउरंसे पिहुले परिमंडले (सू० ५४८) सत्त भयट्ठाणा पं० २०-इहलोगभते परलोगभते आदाणभते अकम्हाभते वेयणभते मरणभते असिलोगभते (सू० ५४९) सत्तहिं ठाणेहिं छउमत्थं जाणेज्जा, तं०-पाणे अइवाएत्ता भवति मुसं वइत्ता भवति अदिन्नमादित्ता भवति सहफरिसरसरूवगंधे आसादेत्ता भवति पूतासकारमणुव्हेत्ता भवति इमं सावजंति पण्णवेत्ता पडिसेवेत्ता भवति णो जधावादी तधाकारी यावि भवति । सत्तहिं ठाणेहिं केवली जाणेजा, तं०–णो पाणे अइवाइत्ता भवति जाव जधावाती तधाकारी यावि भवति (सू० ५५०)
For Personal & Private Use Only
www.janelibrary.org
Page #202
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३८९ ॥
'सत्तविहा बायरे' त्यादि, सूक्ष्माणां न भेदोऽस्ति ततो वादरग्रहणं, भेदश्च दिग्विदिग्भेदात् प्रतीत एवेति । वायवो ह्यदृश्यास्तथापि संस्थानवन्तो भयवन्तश्चेति संस्थानभयसूत्रे, संस्थानानि च प्रतीतानि, तद्विशेषाः प्रतरघनादयोऽन्यतो ज्ञेयाः । 'सत्त भयट्ठाणे त्यादि, भयं - मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि - आश्रया भयस्थानानि, तत्र मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृत भीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः, तथा विजातीयात् तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, आदीयत इत्यादानं धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव - बाह्यनिमित्तानपेक्षं गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्भयं वेदना - पीडा तद्भयं वेदनाभयं मरणभयं प्रतीतं, अश्लोकभयं अकीर्त्तिभयं, एवं हि क्रियमाणे महदयशो भवतीति तद्द्भयान्न प्रवर्त्तत इति । भयं च छद्मस्थस्यैव भवति, स च यैः स्थानैर्ज्ञायते तान्याह - 'सत्तहिं ठाणेही 'त्यादि, सप्तभिः स्थानैर्हेतुभूतैः छद्मस्थं जानीयात्, तद्यथा- प्राणान् अतिपातयिता, तेषां कदाचिद् व्यापादनशीलो भवति, इह च प्राणातिपातनमिति वक्तव्येऽपि धर्म्मधर्मिणोरभेदादतिपातयितेति धर्मी निर्दिष्टः, प्राणातिपातनाच्छद्मस्थोऽयमित्यवसीयते, केवली हि क्षीणचारित्रावरणत्वान्निरतिचार संयमत्वादप्रतिषेवित्वान्न कदाचिदपि प्राणानामंतिपातयिता भवतीत्येवं सर्वत्र भावना ज्ञेया, तथा मृषा वादिता भवति, अदत्तमादाता - गृहीता भवति, शब्दादीनास्वादयिता भवति, पूजासत्कारं - पुष्पार्श्वनवस्त्राद्यर्चने अनुबृंहयिता- परेण स्वस्य क्रियमाणस्य तस्यानुमोदयिता, तद्भावे हर्षकारीत्यर्थः, तथेदमाधाकर्मादि सावधं सपापमित्येवं प्रज्ञाप्य तदेव प्रतिषेविता भवति, तथा सामान्यतो नो यथा
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३ वायुसंस्था
नभयानि
केवलिखा
केवलिव
ज्ञानहेतवः
सू० ५४७५५०
॥ ३८९ ॥
Page #203
--------------------------------------------------------------------------
________________
वादी तथाकारी अन्यथाभिधायान्यथा कर्ता भवति 'चापीति समुच्चये । एतान्येव विपर्यस्तानि केवलिगमकानि भवदन्तीत्येतत्प्रतिपादनपरं केवलिसूत्रं, सुगममेव । केवलिनश्च प्रायो गोत्रविशेषवन्त एव भवन्ति प्रव्रज्यायोग्यत्वान्नाभेयादिवदिति 'सत्त मूलगोत्ते'त्यादिना ग्रन्थेन गोत्रविभागमाह
सत्त मूलगोत्ता पं० तं०-कासवा गोतमा वच्छा कोच्छा कोसिता मंडवा वासिट्ठा, जे कासवा ते सत्तविधा पं० तं. ते कासवा ते संडेला ते गोल्ला ते वाला ते मुंजतिणो ते पव्वपेच्छतिणो ते वरिसकण्हा, जे गोयमा ते सत्तविधा पं० तं० ते गोयमा ते गग्गा ते भारदा ते अंगिरसा ते सकराभा ते भक्खरामा ते उदगत्ताभा, जे वच्छा ते सत्तविधा पं० तं ते वच्छा ते अग्गेया ते मित्तिया ते सामिलिणो ते सेलतता ते अद्विसेणा ते वीयकम्हा, जे कोच्छा ते सत्तविधा पं० २०ते कोच्छा ते मोग्गलायणा ते पिंगलायणा ते कोडीणा ते मंडलिणो ते हारिता ते सोमया, जे कोसिआ ते सत्तविधा पं० २०-ते कोसिता ते कच्चातणा ते सालंकातणा ते गोलिकातणा ते पक्खिकायणा ते अग्गिच्चा ते लोहिया, जे मंडवा ते सत्तविहा पं० २०ते मंडवा ते अरिट्ठा ते समुता ते तेला ते एलावच्चा ते कंडिल्ला ते खारातणा, जे वासिहा ते सत्तविहा पं० त० ते वासिट्ठा ते उजायणा ते जारेकण्हा ते वग्यावच्चा ते कोडिन्ना ते सण्णी ते पा
रासरा (सू० ५५१) सुगमश्चायं, नवरं गोत्राणि तथाविधैकैकपुरुषप्रभवा मनुष्यसन्तानाः उत्तरगोत्रापेक्षया मूलभूतानि-आदिभूतानि | गोत्राणि मूलगोत्राणि, काशे भवः काश्यः-रसस्तं पीतवानिति काश्यपस्तदपत्यानि काश्यपाः, मुनिसुव्रतनेमिवर्जा जिना
चातणावणा ते कोणते अष्ट्रिय
Jain Education
For Personal & Private Use Only
m
ainelibrary.org
Page #204
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः ॥ ३९० ॥
श्चक्रवर्त्त्यादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजाः जम्बूस्वाम्यादयो गृहपतयश्चेति, इह च गोत्रस्य गोत्रवद्भ्योऽभेदादेवं निर्देशः, अन्यथा काश्यपमिति वाच्यं स्यादेवं सर्वत्र, तथा गोतमस्यापत्यानि गौतमाः - क्षत्रियादयो यथा सुव्रतनेमी जिनौ नारायणपद्मवर्जवासुदेवबलदेवा इन्द्रभूत्यादिगणनाथत्रयं वैरस्वामी च, तथा वत्सस्यापत्यानि वत्साः - शय्यम्भवादयः, एवं कुत्सा - शिवभूत्यादयः “कोच्छं सिवभूइं पिय” इति वचनात् एवं कौशिकाः षडुल्कादयः, मण्डोरपत्यानि मण्डवाः, विशिष्टस्यापत्यानि वाशिष्टाः - षष्ठगणधरार्यसुहस्त्यादयः, तथा ये ते काश्यपास्ते सप्तविधाः, एके काश्यपशब्दव्यपदेश्यत्वेन काश्यपा एवान्ये तु काश्यपगोत्रविशेषभूतशण्डिल्यादिपुरुषापत्यरूपाः शाण्डिल्यादयोऽवगन्तव्याः । अयं च मूलगोत्रप्रतिगोत्रविभागो नयविशेषमताद्भवतीति नयविभागमाह
सत्त मूलनया पं० तं० — नेगमे संग ववहारे उज्जुसुते सद्दे समभिरूढे एवंभूते ( सू० ५५२ )
'सन्त मूले' त्यादि, मूलभूता नया मूलनयाः, ते च सप्त, उत्तरनया हि सप्त शतानि, यदाह - "एक्केको य सयविहो सत्त नयसया हवंति एवं तु । अन्नोऽविय आएसो पंचेव सया नयाणं तु ॥ १ ॥” [ एकैकः शतविधः एवं सप्तनयशतानि भवन्ति अन्योऽपि चादेशो नयानां पंचैव शतानि ॥ १ ॥ ] तथा - " जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चैव परसमय ॥ २ ॥ "त्ति यावन्तो वचनपंथानः तावन्तश्चैव भवन्ति नयवादाः यावन्तो नयवादास्तावन्तश्चैव परसमया इति ॥ १ ॥ ] तन्त्रानन्तधर्माध्यासिते वस्तुन्येकधर्म्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र 'णेगमे'त्ति नैकैर्मानैर्महासत्तासामान्यविशेषविशेषज्ञानैर्मिमीते मिनोति वा नैकमः, आह च - " गाई माणाई
For Personal & Private Use Only
७ स्थाना० उद्देशः ३ मूलगोत्रा
णि नयाश्च
सू० ५५१५५२
॥ ३९० ॥
Page #205
--------------------------------------------------------------------------
________________
सामन्नोभयविसेसनाणाई। तेहिं मिणइ तो गमो णओ णेगमाणोत्ति ॥१॥"[नैकानि मानानि सामान्योभयविशेज्ञानानि यत्तैर्मिनोति ततो नैगमो नयो नैकमान इति ॥१॥] इति, निंगमेषु वा-अर्थबोधेषु कुशलो भवो वा नैगमः, अथवा नैके गमाः-पन्थानो यस्य स नैकगमः, आह च-"लोगत्थनिबोहा वा निगमा तेसु कुसलो भवो वाऽयं । | अहवा जंगगमो णेगपहा णेगमो तेणं ॥१॥” इति, [लोकार्थनिबोधा वा निगमास्तेषु कुशलो भवो वाऽयं । अथवा यत् नैकगमोऽनेकपथो नैगमस्तेन ॥१॥] तत्रायं सर्वत्र सदित्येवमनुगताकारावबोधहेतुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेष द्रव्यत्वादि व्यावृत्तावबोधहेतुभूतं च नित्यद्रव्यवृत्तिमन्त्यं विशेषमिति, आह-| | इत्थं तयं नैगमः सम्यग्दृष्टिरेवास्तु सामान्यविशेषाभ्युपगमपरत्वात् साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनाम
त्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार:-"जं सामनविसेसे परोप्परं वत्थुओ य सो भिन्ने । मन्नइ अच्च|तमओ मिच्छादिट्ठी कणादोव्व ॥ १ ॥दोहिवि नएहिं नीयं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयपहाणतणेण अन्नोन्ननिरवेक्खा ॥१॥” इति, [ यत्सरस्परं वस्तुनश्च सामान्यविशेषौ भिन्नौ अत्यन्तं मनुतेऽतो मिथ्यादृष्टिः कणाद इव ॥१॥ उलूकेन शास्त्रं द्वाभ्यां नयाभ्यां नीतमपि मिथ्यात्वं यत्स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ (अङ्गीकृतौ) ॥१॥] तथा सङ्ग्रहणं भेदानां सङ्ग्रह्णाति वा भेदान् सह्यन्ते वा भेदा येन स सङ्ग्रहः, उक्तञ्च–“संगहणं संगिण्हइ संगिझंते व तेण जं भेया । तो संगहोत्ति" [संग्रहणं संगृह्णाति संगृह्यते वा तेन यस्माद्भेदास्ततः सङ्ग्रहः ॥] एतदुक्तं भवति-सामान्यप्रतिपादनपरः खल्वयं सदित्युक्ते सामान्यमेव प्रतिपद्यते न विशेष, तथा च मन्यते-विशेषाः सामान्य
Jain Education in
t onal
For Personal & Private Use Only
Page #206
--------------------------------------------------------------------------
________________
श्रीस्थाना-1|| तोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा?, यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत् , अथान-15७ स्थाना० ङ्गसूत्र- र्थान्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात् , तत्स्वरूपवदिति, आह च-"सदिति भणियंमि जम्हा सव्वत्थाणुप्प- उद्देशः३ वृत्तिः वत्तए बुद्धी । तो सव्वं तम्मत्तं नत्थि तदत्यंतरं किंचि ॥१॥ कुंभो भावाऽणन्नो जइ तो भावो अहऽन्नहाऽभावो । एवं नयाः
पडादओऽविहु भावाऽनन्नत्ति तम्मत्तं ॥२॥” इति, [सदिति भणिते यस्मात्सर्वत्रानुप्रवर्त्तते बुद्धिः ततः सर्व तन्मात्रं ॥३९१॥3
सू०५५२ नास्ति तदर्थान्तरं किंचित् ॥१॥ कुंभो भावादनन्यो यदि ततो भावोऽथान्यथाऽभावः एवं पटादयोऽपि भावादनन्या | इति तन्मात्रं (सर्व)॥२॥] तथा व्यवहरणं व्यवहरतीति वा व्यवहियते वा-अपलप्यते सामान्यमनेन विशेषान् वा. |ऽऽश्रित्य व्यवहारपरो व्यवहारः, आह च-"ववहरणं ववहरए स तेण ववहीरए व सामन्नं । ववहारपरो य जओ विसेसओ तेण ववहारो ॥ १॥" इति, [व्यवहरणं व्यवहरति व्यपहरति वा सामान्य व्यवहारपरो यतश्च विशेषतस्तेन व्यवहारः ॥१॥] अयं हि विशेषप्रतिपादनपरः सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात् , न तदतिरिक्तं सामान्यं, तस्य व्यवहारापेतत्वात् , तथा च-सामान्य विशेषेभ्यो भिन्नमभिन्नं वा स्यात्?, यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रं तत्तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति, आह च-"उवलंभब्ववहाराभावाओ त(नि)विसेसभावाओ। तं नत्थि खपुष्फपिव संति विसेसा सपच्चक्खं ॥१॥” इति, [उपलंभव्यवहारा. भावात्तद्वि(निर्वि)शेषभावात् तन्नास्ति खपुष्पमिव विशेषाः सन्ति स्वप्रत्यक्षं ॥१॥] तथा लोकसंव्यवहारपरो व्यवहारः, तथाहि-असौ पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्वात् कृष्णत्वमेव मन्यते, आह च-"बहुतरओत्तिय तं चिय ग-|
dain Education International
For Personal & Private Use Only
Page #207
--------------------------------------------------------------------------
________________
मेइ संतेवि सेसए मुयइ । संववहारपरतया ववहारो लोगमिच्छंतो ॥१॥” [संव्यवहारपरतया लोकमिच्छन् व्यवहारो बहुतरत्वादेव तं गमयति सतोऽपि शेषकान्मुंचत्येव ॥१॥] इति ३, तथा ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं यस्यासौ ऋजुश्रुतः, ऋजु वा-वर्तमानमतीतानागतवत्रपरित्यागाद्वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः, उक्तं च-"उजु रिउ सुयं नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ। सुत्तयइ वा जमुजुं वत्थु तेणुज्जुसुत्तोत्ति ॥१॥" [ ऋजु-अवकं श्रुतं-ज्ञानं ऋजु|3|| श्रुतमस्य सोऽयमृजुश्रुतः सूत्रयति वा यदृजु वस्तु तेन ऋजुसूत्र इति ॥१॥] अयं हि वर्तमानं निजकं लिङ्गवचननामादिभिन्नमप्येक वस्तु प्रतिपद्यते, शेषमवस्त्विति, तथाहि-अतीतमेष्यद्वा न भावो, विनष्टानुत्पन्नत्वाददृश्यत्वात्खपुष्पवत्, तथा परकीयमप्यवस्तु निष्फलत्वात् खकुसुमवत् , तस्माद्वत्तेमानं स्वं वस्तु, तच्च न लिङ्गादिभिन्नमपि स्वरूपमु-18 ज्झति, लिङ्गभिन्नं तटस्तटी तटमिति वचनभिन्नमापो जलं नामादिभिन्नं नामस्थापनाद्रव्यभावभिन्नं, आह च-"तम्हा निजगं संपयकालीयं लिंगवयणभिन्नपि । नामादिभेयविहियं पडिवजइ वत्थुमुज्जुसुय ॥१॥"त्ति ४, [ तस्मान्निजक साम्प्रतकालीनं लिंगवचनभिन्नमपि नामादिभेदवदपि प्रतिपद्यते ऋजुसूत्रो वस्तु ॥१॥] तथा शपनं शपति वा असौ शप्यते वा तेन वस्त्विति शब्दस्तस्यार्थपरिग्रहादभेदोपचारान्नयोऽपि शब्द एव, यथा कृतकत्वादिलक्षणहेत्वर्थप्रतिपादक पदं हेतुरेवोच्यत इति, आह च-"सवणं सवइ स तेणं व सप्पए वत्थु जं तओ सहो । तस्सऽत्थपरिग्गहओ नओवि|
सहोत्ति हेतुव्व ॥१॥” इति, [शपनं शपति स तेन वा शप्यते वस्तु यत्ततः शब्दः । तस्यार्थपरिग्रहात् नयोऽपि शब्द ४इति हेतुरिव हेत्वर्थप्रतिपादकः ॥१॥] अयं च नामस्थापनाद्रव्यकुम्भा न सन्त्येवेति मन्यते, तत्कार्याकरणात् खपुष्पवत्,
स्था०६६
For Personal & Private Use Only
Page #208
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्र
वृत्तिः
॥३९२॥
न च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटा वृक्ष इत्यादिवत् , अतो घटः कुटः कुम्भ इति स्वप-12 स्थाना० र्यायध्वनिवाच्यमेकमेवेति, आह च-"तं चिय रिउसुत्तमयं पञ्चुप्पन्नं विसेसियतरं सो । इच्छइ भावघडं चिय जं न उ
| उद्देशः३ नामादओ तिन्नि ॥१॥" [तदेव ऋजुसूत्रमतं प्रत्युत्पन्नं विशेषिततरं स इच्छति भावघटमेव (मनुते) नैव नामा
नया: दीस्त्रीन् यत् ॥१॥] ५, तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्तं च-"जं जं सन्नं भासइ त ती
सू०५५२ चिय समभिरोहए जम्हा । सन्नंतरत्थविमुहो तओ क(न)ओ समभिरूढोत्ति ॥१॥"[यां यां संज्ञां भाषते तां तां समभिरोहत्येव यस्मात् संज्ञान्तरार्थविमुखस्ततो नयः समभिरूढइति ॥१॥] अयं हि मन्यते-घटकुटादयः शब्दा भिन्नप्रवृत्तिनिमित्तत्वाद्भिन्नार्थगोचराः, घटपटादिशब्दवत् , तथा च घटनात् घटो विशिष्टचेष्टावानर्थो घट इति, तथा 'कुट को|टिल्ये' कुटनात् कुटः, कौटिल्ययोग्यात् कुट इति, घटोऽन्यः कुटोऽप्यन्य एवेति ६, तथा यथाशब्दार्थ एवं पदार्थों भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह च-"एवं जहसद्दत्थो संतो भूओ तयऽन्नहाऽभूओ। तेणेवंभूयनओ सइत्थपरो विसेसेणं ॥२॥” इति, [एवं यथाशब्दार्थस्तथा भूतः सन्नन्यथाऽभूतः ततः (अ. सन् ) तेनैवंभूतनयः विशेषेण शब्दार्थपरः ॥१॥] अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवार्थ घटशब्दवाच्यं मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोका:-"शुद्धं द्रव्यं समाश्रित्य, सङ्ग्रहस्तदशुद्धितः । नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः॥१॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते निगमो नयः॥२॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व, सङ्गहन् सङ्ग्रहो मतः॥ ३॥ व्यवहा
॥३९२॥
For Personal & Private Use Only
Page #209
--------------------------------------------------------------------------
________________
तामेव, प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद्, व्यवहारयति देहिनः ॥ ४ ॥ तत्रर्जुसूत्रनीतिः स्यात्, शुद्धरस्तु पर्यायसंस्थिता । नश्वरस्यैव भावस्य, भावात् स्थितिवियोगतः ॥ ५ ॥ अतीतानागताकारकालसंस्पर्श वर्जितम् । वर्त्तमानतया सर्वमृजुसूत्रेण सूत्रयते ॥ ६ ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ ७ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ८ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ९ ॥" अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसु नयेष्वन्तर्भवन्तीति ?, उच्यते, यथा वक्तृविशेषादसङ्ख्येया अपि स्वराः सप्तसु स्वरेष्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह
सत्त सरा पं० तं०—सज्जे रिसभे गंधारे, मज्झिमे पंचमे सरे । धेवते चेव णिसाते, सरा सत्त वियाहिता ॥ १ ॥ एएसि णं सत्तं सराणं सत्त सरट्ठाणा पं० तं० - सज्जं तु अग्गजिब्भाते, उरेण रिसभं सरं । कंठुग्गतेण गंधारं, ' मज्झजिब्भाते मज्झिमं ॥ २ ॥ णासाए पंचमं ब्रूया, दंतोद्वेण य धेवतं । मुद्धाणेण य णेसातं, सरठाणा वियाहिता ॥ ३ ॥ सत्त सरा जीवनिस्सिता पं० तं० – सज्जं रखति मयूरो, कुकुडो रिसहं सरं । हंसो णदति गंधारं मज्झिमं तु गवेलगा || ४ || अह कुसुमसंभवे काले, कोइला पंचमं सरं । छटुं च सारसा कोंचा, णिसायं सत्तमं गता ॥ ५ ॥ सरा अजीवनिस्सिता पं०, तं० – सज्जं रखति मुइंगो, गोमुही रिसभं सरं । संखो णदति गंधारं, मज्झिमं पुण झल्लरी ॥ ६ ॥ चउचलणपतिट्ठाणा, गोहिया पंचमं सरं । आडंबरो रेवतिवं मद्दाभेरी य सत्तमं ॥ ७ ॥ एतेसि णं सत्तस
For Personal & Private Use Only
Page #210
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्र
७स्थाना० उद्देश:३ स्वरप्रक
वृत्तिः
॥३९३॥
रणं
सू०५५३
राणं सत्त सरलक्खणा पं० २०-"सजेण लभति वित्ति, कतं च ण विणस्सति । गावो मित्ता य पुत्ता य, णारीणं चेव वल्लभो ॥ ८॥ रिसभेण उ एसजं, सेणावच्चं धणाणि य । वत्थगंधमलंकारं, इथिओ सयणाणि व ॥ ९॥ गंधारे गीतजुत्तिण्णा, वजवित्ती कलाहिता । भवंति कतिणो पन्ना, जे अन्ने सत्थपारगा ॥ १०॥ मज्झिमसरसंपन्ना, भवंति सुहजीविणो । खायती पीयती देती, मज्झिम सरमस्सितो॥ ११ ॥ पंचमसरसंपन्ना, भवंति पुढवीपती । सूरा संगहकत्तारो, अणेगगणणातगा॥ १२ ॥ रेवतसरसंपन्ना, भवंति कलहप्पिया । साउणिता वग्गुरिया, सोयरिया मच्छबंधा य ॥ १३ ॥ चंडाला मुट्ठिया सेया, जे अन्ने पावकम्मिणो । गोघातगा य जे चोरा, णिसायं सरमस्सिता ॥ १४ ॥ एतेसिं सत्तण्हं सराणं तओ गामा पण्णत्ता, तं०-सज्जगामे मज्झिमगामे गंधारगामे, सज्जगामस्स णं सत्त मुच्छणातो पं० सं०-मंगी कोरव्वीया हरी य रयतणी य सारकता य । छट्री य सारसी णाम सुद्धसज्जा य सत्तमा ।। १५ ।। मज्झिमगामस्स णं सत्त मुच्छणातो पं०, तं०-उत्तरमंदा रयणी, उत्तरा उत्तरासमा । आसोकंता य सोवीरा, अभिरु हवति सत्तमा ॥ १६ ॥ गंधारगामस्स णं सत्त मुच्छणातो पं०, तं०–णंदी त खुद्दिमा पूरिमा य चउत्थी य सुद्वगंधारा । उत्तरगंधारावित, पंचमिता हवति मुच्छा उ १७ ॥ सुट्ठतरमायामा सा छट्ठी णियमसो उ णायव्वा । अह उत्तरायता कोडीमातसा सत्तमी मुच्छा ॥ १८॥ सत्त सराओ कओ संभवंति गेयस्स का भवंति जोणी । कतिसमता उस्सासा कति वा गेयस्स आगारा॥ १९॥ सत्त सरा णाभीतो भवंति गीतं च यजोणीतं । पादसमा ऊसासा तिन्नि य गीयस्स आगारा ॥ २० ॥ आइमिउं आरभंता समुव्वहता य मझगारंमि । अवसाणे तज्जवितो तिन्नि व
Jain Education international
For Personal & Private Use Only
Page #211
--------------------------------------------------------------------------
________________
गेयस्स आगारा ॥ २१ ॥ छद्दोसे अट्ठगुणे तिन्नि य वित्ताई दो य भणितीओ । जाणाहिति सो गाहिइ सुसिक्खिओ रंगमज्झम्मि ॥२२॥ भीतं दुतं रहस्सं गायतो मा त गाहि उत्तालं । काकस्सरमणुनासं च होंति गेयस्स छद्दोसा ॥२३॥ पुन्नं १ रत्तं २ च अलंकियं ३ च वत्तं ४ तहा अविघुटुं ५ । मधुरं ६ सम ७ सुकुमारं ८ अट्ठ गुणा होति गेयस्स ॥ २४ ॥ उरकंठसिरपसत्थं च गेजते मउरिभिअपदबद्धं । समतालपडुक्खेवं सत्तसरसीहरं गीयं ॥ २५ ॥ निहोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीय सोवयारं च, मियं मधुरमेव य ॥ २६ ॥ सममद्धसमं चेव, सव्वत्थ विसमं च जं । तिन्नि वित्तप्पयाराई, चउत्थं नोपलब्भती ॥ २७ ॥ सकता पागता चेव, दुहा भणितीओ आहिया । सरमंडलंमि गिजंते, पसत्था इसिभासिता ॥ २८ ॥ केसी गातति य मधुरं केसी गातति खरं च रुक्खं च । केसी गायति चउरं केसि विलंबं दुतं केसी ॥ २९॥ विस्सरं पुण केरिसी? ॥ सामा गायइ मधुरं काली . गायइ खरं च रुक्खं च । गोरी गातति चउरं काण विलंब दुतं अंधा ।। ३०॥ विस्सरं पुण पिंगला । तंतिसमं तालसमं पादसमं लयसमं गहसमं च । नीससिऊससियसमं संचारसमा सरा सत्त ॥ ३१ ॥ सत्त सरा य ततो गामा, मुच्छणा एकवीसती । ताणा एगूणपण्णासा, समत्तं सरमंडलं ॥ ३२ ॥ (सू० ५५३) इति सरमंडलं समत्तं ।। सुगम चेदं, नवरं स्वरणानि स्वरा:-शब्दविशेषाः, 'सजेत्यादिश्लोकाः, षड्यो जातः षड्जा, उक्तं हि-"नासां कण्ठमुरस्तालु, जिह्वां दन्तांश्च संश्रितः। पद्भिः सञ्जायते यस्मात्तस्मात् पडूज इति स्मृतः॥१॥" तथा ऋषभो-वृषभस्तद्वद् यो वर्तते स ऋषभ इति, आह च-“वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः। नईत्यृषभवद् यस्मात् , तस्मादृषभ
Jain Education IXU
For Personal & Private Use Only
Mainelibrary.org
Page #212
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
मध्यमः, यदवाचि-वायु सशक्रममानित्य पूरणः पञ्चमः अानोत्थितस्यास्य, पञ्चमत्वं विधी
॥३९४॥
उच्यते ॥१॥" तथा गन्धो विद्यते यत्र स गम्धारः स एव गान्धारो, गन्धवाहविशेष: इत्यर्थः, अभाणि हि-"वायुः। ७स्थाना० समुत्थितो नाभे, कण्ठशीर्षसमाहतः। नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना ॥१॥" तथा मध्ये कायस्य भवो उद्देशः ३ मध्यमः, यदवाचि-"वायुः समुत्थितो नाभेरुरोहृदि समाहतः । नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते ॥१॥" स्वरप्रकतथा पञ्चानां षड्जादिस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः अथवा पञ्चसु नाभ्यादिस्थानेषु मातीति पञ्चमः स्वरः, रणं यदभ्यधायि-"वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥१॥" तथा सू०५५३ अभिसन्धयते-अनुसन्धयति शेषस्वरानिति निरुक्तिवशादु धैवतः, यदुक्तम्-"अभिसन्धयते यस्मादेतान् पूर्वोत्थितान् स्वरान् । तस्मादस्य स्वरस्यापि, धैवतत्वं विधीयते ॥१॥" पाठान्तरेण रैवतश्चैवेति, तथा निषीदन्ति स्वरा यस्मिन् स | निषादः, यतोऽभिहितं-"निषीदन्ति स्वरा यस्मान्निषादस्तेन हेतुना । सर्वांश्चाभिभवत्येष, यदादित्योऽस्य दैवतम् ॥१॥" इति, तदेवं स्वराः सप्त 'वियाहियत्ति व्याख्याताः, ननु कार्य हि कारणायत्तं जिह्वा च स्वरस्य कारणं सा चासङ्ख्थेयरूपा ततः कथं स्वराणां सङ्ख्यातत्वमिति, उच्यते, असङ्ख्याता अपि विशेषतः स्वराः सामान्यतः सर्वेऽपि सप्तस्वन्त/वन्ति, अथवा स्थूलस्वरान् गीतं चाश्रित्य सप्त उक्ताः,आह च-"कजं करणायत्तं जीहाय सरस्स ता असंखेजा। सरसंखमसंखेजा करणस्सासंखयत्ताओ॥१॥ सत्त य सुत्तनिबद्धा कह न विरोहो? तओ गुरू आह । सत्तणुवाई सब्वे बाय-13 रगहणं चगेयं वां॥२॥” इति। [कार्य कारणायत्तं स्वरस्यच जिह्वा ता असङ्ख्येयाः स्वराः सङ्ख्येया असङ्ख्याताः कारणस्या
॥३९४॥ सङ्ख्यत्वात् ॥१॥ सप्त च सूत्रे निवद्धाः कथं न विरोधः ततो गुरुराह सर्वेऽपि सप्तानुपातिनः स्थूलग्रहणमाश्रित्य गेयं
15455555ॐॐॐ
For Personal & Private Use Only
Page #213
--------------------------------------------------------------------------
________________
वा ॥२॥] स्वरानामतोऽभिधाय कारणतस्तन्निरूपणायोपक्रमते-'एएसि 'मित्यादि, तत्र नाभिसमुत्थः स्वरोडविकारी आभोगेन अनाभोगेन वा यं प्रदेशं प्राप्य विशेषमासादयति तत्स्वरस्खोपकारकमिति स्वरस्थानमुच्यते, 'सज'मित्यादिश्लोकद्वयं; बयादिति सर्वत्र क्रिया, षड्जं तु प्रथमस्वरमेव अग्रभूता जिह्वा अप्रजिह्वा जिह्वाग्रमित्वर्थः तया,
यद्यपि षड्जभणने स्थानान्तराण्यपि व्याप्रियन्ते अप्रजिह्वा वा स्वरान्तरेषु व्याप्रियते तथापि सा तत्र बहुतरव्यापारवटतीतिकृत्वा तया तमेव ब्रूयादित्यभिहितं, उरो-वक्षस्तेन ऋषभस्वरं, 'कंटुग्गएणंति कण्ठश्चासावुग्रकश्व-उत्कटः कण्ठो
अकस्तेन कण्ठस्य वोग्रत्वं यत्तेन कण्ठोग्रत्वेन कण्ठाद्वा यदुद्गतं-उद्गतिः स्वरोद्गमलक्षणा क्रिया तेन कण्ठोद्गतेन गन्धारं, जिह्वाया मध्यो भागो मध्यजिह्वा तया मध्यमं, तथा दन्ताश्च ओष्ठौ च दन्तोष्ठं तेन धैवतं रैवतं वेति । 'जीवनिस्सिय'त्ति जीवाश्रिताः जीवेभ्यो वा निःसृता-निर्गताः, 'सज्ज'मित्यादिश्लोकः, 'नदति'रौति 'गवेलग'त्ति गावश्च एलकाश्च-ऊरणका गवेलकाः अथवा गवेलका-ऊरणका एव इति, 'अह कुसुम' इत्यादिरूपकं गाथाभिधानं, “विषमा
क्षरपादं वा पादैरसमं दशधर्मवत् । तन्त्रेऽस्मिन् यदसिद्धं, गाथेति तत् पण्डितै यम् ॥१॥” इति वचनात्, 'अथेति & विशेषार्थः, विशेषार्थता चैव-यथा गवेलका अविशेषेण मध्यम स्वरं नदन्ति न तथा कोकिलाः पञ्चमं, अपि तु कुसुमस
म्भवे काल इति, कुसुमानां बाहुल्यतो वनस्पतिषु सम्भवो यस्मिन् स तथा तत्र, मधावित्यर्थः । 'अजीवनिस्सिय'त्ति
तथैव नवरं जीवप्रयोगादेत इति । 'सज'मित्यादि श्लोकः, मृदङ्गो-मर्दला गोमुखी-काहला यतस्तस्या मुखे गोशृङ्गमन्यद्वा है क्रियत इति, 'चउ' इत्यादिश्लोकाः चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा, गोधाचर्मणा अवनद्धेति गोधिका
For Personal & Private Use Only
Page #214
--------------------------------------------------------------------------
________________
C
रणं
श्रीस्थाना- वाद्यविशेषो दईरिकेति यत्पर्यायः, आडम्बरः-पटहः सप्तममिति-निषादं । 'एएसि णमित्यादि, 'सत्त'त्ति स्वरभेदात् ७ स्थाना० गसूत्र- सप्त स्वरलक्षणानि यथास्वं फलं प्रति प्रापणाव्यभिचारीणि स्वररूपाणि भवन्ति, तान्येव फलत आह–'सजेणे'त्यादि
उद्देश वृत्तिः श्लोकाः सप्त, षड्जेन लभते वृत्तिं, अयमर्थः-षड्जस्येदं लक्षणं-स्वरूपमस्ति येन वृत्ति-जीवनं लभते षड्जस्वरयुक्तः प्राणी, स्वरप्रक
एतच्च मनुष्यापेक्षया लक्ष्यते, मनुष्यलक्षणत्वादस्येति, कृतं च न विनश्यति तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः, ॥३९५॥
गावो मित्राणि च पुत्राश्च भवन्तीति शेषः। 'एसज्जति ऐश्वर्य गन्धारे गीतयुक्तिज्ञाः वर्यवृत्तयः-प्रधानजीविकाः कला- सू०५५३ | भिरधिकाः कवयः-काव्यकारिणः प्राज्ञाः-सद्बोधाः, ये च उक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा:-धनुर्वेदादिपारगामिनस्ते भवन्तीति, शकुनेन-श्येनलक्षणेन चरन्ति-पापद्धि कुर्वन्ति शकुनान् वा नन्ति शाकुनिकाः, वागुरामृगबन्धनं तया चरन्तीति वागुरिकाः, शूकरेण शूकरवधार्थ चरन्तीति शूकरान् वा घ्नन्तीति शौकरिकाः, मौष्टिकामल्ला इति, एतेषा'मित्यादि, तत्र व्याख्यानगाथा-'सज्जाइ तिहा गामो ससमूहो मुच्छनाण विन्नेओ । ता सत्त एक
मेक्के तो सत्त सराण इगवीसा ॥१॥ अन्नन्नसरविसेसे उपायंतस्स मुच्छणा भणिया। कत्ता व मुच्छिओ इव कुणई द मुच्छं व सो वत्ति ॥२॥" कर्ता वा मूछित इव करोति, मूर्च्छन्निव वा स कर्तेत्यर्थः, इह च मङ्गीप्रभृतीनामेकविंशति-18 मूर्च्छनानां स्वरविशेषाः पूर्वगते खरप्राभृते भणिताः, अधुना तु तद्विनिर्गतेभ्यो भरतवैशाखिलादिशास्त्रेभ्यो विज्ञेया इति । 'सत्तस्सरा कओ' गाहा, इह चत्वारः प्रश्नाः, तत्र कुत इति स्थानात् का योनिरिति-का जातिः तथा कति
॥३९५॥ समया येषु ते कतिसमया:, उच्छासाः किंपरिमाणकाला इत्यर्थः, तथाऽऽकारा:-आकृतयः स्वरूपाणीत्यर्थः, 'सत्त
Jain Education LI MIL
For Personal & Private Use Only
Alainelibrary.org
Page #215
--------------------------------------------------------------------------
________________
सरा' गाहा प्रश्ननिर्वचनार्था सष्टा, नवरं रुदितं योनिः-जातिः समानरूपतया यस्य तद् रुदितयोनिकं, पादसमया | उच्छासा-यावद्भिः समयैः पादो वृत्तस्य नीयते तावत्समया उच्छामा गीते भवन्तीत्यर्थः, आकारानाह-'आई' गाहा, आदौ-प्राथम्ये मृदु-कोमलमादिमृदु गीतमिति गम्यते, आरभमाणाः, इह समुदितत्रयापेक्षं बहुवचनमन्यथा एक एव आकारो द्वयमन्यद् वक्ष्यमाणलक्षणमिति, तथा समुद्वहन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे-मध्यभागे, तथा अवसाने च क्षपयन्तो-गीतध्वनि मन्द्रीकुर्वन्तस्त्रयो गीतस्याकारा भवन्ति, आदिमध्यावसानेषु गीतध्वनिः मृदुतारमन्द्रस्वभावः क्रमेण भवतीति भावः, किं चान्यत्-'छ दोसे' दारगाहा, षट् दोषा वर्जनीयाः, तानाह-'भीयं गाहा, भीतं-त्रस्तमानसं १ द्रुतं-त्वरितं २ 'रहस्संति इस्वस्वरं लघुशब्दमित्यर्थः, पाठान्तरेण 'उप्पिच्छं' श्वासयुक्तं त्वरितं चेति उत्ताल-उत्प्राबल्यार्थे इत्यतितालमस्थानतालं वा, तालस्तु कंशिकादिशब्दविशेष इति ४, 'काकस्वर' श्लक्ष्णाश्रव्यस्वरं, अनुनासं च-सानुनासिकं नासिकाकृतस्वरमित्यर्थः, किमित्याह-गायन् गानप्रवृत्तस्त्वं हे गायन! मा गासीः, किमिति ?, | यत एते गेयस्य षट् दोषा इति । अष्टौ गुणानाह–'पुन्नं' गाहा, पूर्ण स्वरकलाभिः १ रक्तं गेयरागेणानुरक्तस्य २ अलङ्क
तमन्यान्यस्वरविशेषाणां स्फुटशुभानां करणात् ३ व्यक्तमक्षरस्वरस्फुटकरणत्वात्.४ 'अविघुटं विक्रोशनमिव यन्न विस्वरं |५ मधुरं-मधुरस्वरं कोकिलारुतवत् ६ सम-तालवंशस्वरादिसमनुगतं ७ सुकुमारं-ललितं ललतीव यत् स्वरघोलनाप्रकारेण शब्दस्पर्शनेन श्रोत्रेन्द्रियस्य सुखोत्पादनाद्वेति ८, एभिरष्टाभिर्गुणैर्युक्तं गेयं भवति, अन्यथा विडम्बना । किश्चान्यत्-'उरगाहा, उरःकण्ठशिरःसु प्रशस्तं-विशुद्धं, अयमों-यधुरसि स्वरो विशालस्तत उरोविशुद्धं, कण्ठे यदि
Jain Education
For Personal & Private Use Only
Linelibrary.org
Page #216
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३९६ ॥
स्वरो वर्त्तितोऽस्फुटितश्च ततः कण्ठविशुद्धं, शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धं, अथवा उरः कण्ठः शिरःसु श्लेष्मणा अव्याकुलेषु विशुद्धेषु - प्रशस्तेषु यत्तत्तथेति चकारो गेयगुणान्तरसमुच्चये गीयते-उच्चार्यते गेयमिति सम्बध्यते, | किंविशिष्टमित्याह ? - ' मृदुकं' मधुरस्वरं 'रिभितं' यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव घोलनाबहुलमित्यर्थः, 'पदबद्धं' गेयपदैर्निबद्धमिति, पदत्रयस्य कर्म्मधारयः, 'समताल पडुक्खेवं ति समशब्दः प्रत्येकं सम्बध्यते तेन समा|स्ताला - हस्तताला उपचारात् तद्रवो यस्मिंस्तत्समतालं तथा समः प्रत्युत्क्षेपः प्रतिक्षेपो वा मुरजकंशिकाद्यातोद्यानां यो ध्वनिस्तलक्षणः नृत्यत्पादक्षेपलक्षणो वा यस्मिंस्तत्समप्रत्युत्क्षेपं समप्रतिक्षेपं वेति, तथा 'सत्तसरसीभरं 'ति सप्त स्वराः 'सीभर' न्ति अक्षरादिभिः समा यत्र तत्सप्तस्वर सीभरं, ते चामी -'अक्खरसमं १ पयसमं २ तालसमं ३ लयसमं ४ गहसमं च ५ । नीससिऊससियसमं ६ सञ्चारसमं ७ सरा सरा ॥१॥ त्ति, इयं च गाथा स्वरप्रकरणोपान्ते 'तंतिसम' मित्यादिरधीतापि इहाक्षरसममित्यादि व्याख्यायते, अनुयोगद्वारटीकायामेवमेव दर्शनादिति, तत्र दीर्घे अक्षरे दीर्घः स्वरः क्रियते हस्वे ह्रस्वः प्लुते प्लुतः सानुनासिके सानुनासिकः तदक्षरसमं, तथा यद् गेयपदं - नामिकादिकमन्यतरबन्धेन बद्धं यत्र स्वरे अनुपाति भवति तत्तत्रैव यत्र गीते गीयते तत्पदसममिति, यत्परस्पराहत हस्ततालस्वरानुवर्त्ति भवति तत्तालसमं, शृङ्ग| दार्वाद्यन्यतरमयेनाङ्गुलिकोशकेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरतो गातुर्यद्वेयं तल्लयसमं प्रथमतो वंश तन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समं गीयमानं ग्रहसमं, निःश्वसितोच्छ्वसितमानमनतिक्रामतो यद्वेयं तन्निःश्वसितोच्छ्वसित समं, | तैरेव वंशतन्त्र्यादिभिर्यदङ्गुलिसञ्चारसमं गीयते तत्सञ्चारसमं, गेयं च सप्त स्वरास्तदात्मकमित्यर्थः । यो गेये सूत्रबन्धः
For Personal & Private Use Only
७ स्थाना० उद्देशः ३
स्वरप्रक
रणं
सू० ५५३
॥ ३९६ ॥
Page #217
--------------------------------------------------------------------------
________________
स एवमष्टगुण एव कार्य इत्याह-निदोस' सिलोगो, तत्र निर्दोष-"अलियमुवघायजणय" इत्यादिद्वात्रिंशत्सूत्रदोपरहितं १ सारवद्-अर्थेन युक्तं २ हेतुयुक्तं-अर्थगमककारणयुक्तं ३ अलङ्कृतं-काव्यालङ्कारयुक्तं ४ उपनीतं-उपसंहारयुक्तं ५ सोपचारं-अनिष्ठुराविरुद्धालज्जनीयाभिधानं सोनासं वा ६ मितं पदपादाक्षरैः नापरिमितमित्यर्थः ७ मधुरं त्रिधार शब्दार्थाभिधानतो ८ गेयं भवतीति शेषः। 'तिन्नि य वित्ताईति यदुक्तं तब्याख्या-समसिलोगो, तत्र समं पादैरक्षरैश्च, तत्र पादैश्चतुर्भिरक्षरैस्तु-गुरुलघुभिः, अर्द्धसमं त्वेकतरसमं, विषमं तु सर्वत्र पादाक्षरापेक्षयेत्यर्थः, अन्ये तु व्याचक्षते-सम-यत्र चतुर्वपि पादेषु समान्यक्षराणि, अर्द्धसमं यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च समत्वं, तथा सर्वत्र-सर्वपादेषु विषमं च-विषमाक्षरं यद् यस्माद्वृत्तं भवति ततस्त्रीणि वृत्तप्रजातानि-पद्यप्रकाराः, अत एव चतुर्थ नोपलभ्यत इति, 'दोन्नि य भणिइओ'सि अस्य व्याख्या-'सक्कया' सिलोगो, भणितिः-भाषा 'आहिया' आख्याता स्वरमण्डलेषड्जादिस्वरसमूहे, शेषं कण्ठ्यं । कीदृशी स्त्री कीदृशं गायतीति प्रश्नमाह-केसी' गाहा, 'केसित्ति कीदृशी 'खर'न्ति खरस्थानं रूक्षं-प्रसिद्धं चतुरं-दक्षं विलम्ब-परिमन्थरं दुतं-शीघ्रमिति, 'विस्सरं पुण केरिसित्ति विस्सरं पुण केरिसित्ति गाथाधिकमिति, उत्तरमाह-सामागाहा कण्ठ्या, "पिंगलत्ति कपिला, 'तंति गाहा तन्त्रीसम-वीणादितन्त्रीशब्देन तुल्यं मिलितं च, शेष प्राग्वत्, नवरं 'पादों' वृत्तपादः, तश्रीसममित्यादिषु गेयं सम्बन्धनीय, तथा गेयस्य स्वरानर्थान्तरत्वादुक्तं 'संचारसमा सरा सत्तत्ति, अन्यथा सञ्चारसममिति वाच्यं स्वात्, तैतिसमा तालसमेत्यादि वेति, अयं च स्वरमण्डलसङ्केपार्य:, 'सत्त सरा' सिलोगो, सता तश्री तानो भण्यते, तत्र षड्जादिः स्वरःप्रत्येकं सप्तभिस्तानै-13
Jan Education International
For Personal & Private Use Only
Page #218
--------------------------------------------------------------------------
________________
श्रीस्थाना-
सूत्रवृत्तिः
||७ स्थाना०
उद्देशः३ स्वरप्रक
रणं सू०५५३
॥३९७॥
गीयत इत्येवमेकोनपञ्चाशत्तानाः सप्ततन्त्रीकायां वीणायां भवन्तीति, एवमेकतन्त्रीकायां त्रितन्त्रीकायां च, कण्ठेनापि गीयमाना एकोनपञ्चाशदेवेति । अनन्तरं गानतो लौकिकः कायक्लेश उक्तोऽधुना लोकोत्तरं तमेवाह
सत्तविधे कायकिलेसे पण्णत्ते, तं०-ठाणातिते उक्कुडुयासणिते पडिमठाती वीरासणिते णेसज्जिते दंडातिते लगंडसाती (सू० ५५४) जंबुद्दीवे २ सत्त वासा पं०, तं०-भरहे एरवते हे वते हेरन्नवते हरिवासे रम्मगवासे महाविदेहे । जंबुदीवे २ सत्त वासहरपव्वता पं०, तं०-चुल्लहिमवंते महाहिमवते नमभे नीलवंते रुप्पी सिहरी मंदरे । जंबुद्दीवे २ सत्त महानदीओ पुरत्थाभिमुहीओ लवणसमुदं समति, तं०-ग. रोहिता हिरी सीता गरकंता सुवण्णकूला रत्ता । जंबुहीवे २ सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुई समुति, नं०-सिंधू रोहितंसा हरिकंता सीतोदा णारीकता रुप्पकूला रत्तवती।धायइसंडदीवपुरच्छिमद्धे णं सत्त वासा पं००-भरहे जाव महाविदेहे, धायइसंडदीवपुरच्छिमे णं सत्त वासहरपव्वता पं०, तं०-चुल्लहिमवंते जाव मंदरे, धायसंडदीवपुर० सत्त महानतीओ पुरच्छामिमुहीतो कालोयसमुई समप्पेंति, तं०-ांगा जाव रत्ता, धायइसंडदीवपुरच्छिमझेणं सत्त महानतीओ पञ्चत्थाभिमुहीओ लवणसमुई समप्पेंति, तं०-सिंधू जाव रत्तवती, धायइसंडदीवे पञ्चत्थिमद्धे गं मत्त वासा एवं चेव, णवरं पुरत्थाभिमुहीओ लवणसमुई समप्येति पच्चत्थाभिमुहाओ कालोदं, सेसं तं चेव, पुक्खरवरदीवड़पुरच्छिमद्धे णं सत्त वासा तहेव, णवरं पुरत्थाभिमुहीओ पुक्खरोदं समुदं समप्येति पञ्चत्वाभिमुहीतो कालोदं समुई समप्येति, सेसं तं चेव, एवं पञ्चत्थिमद्धेवि, णवरं पुरत्थामिमुहीओ कालोदं समुदं सम० पञ्चत्थाभिमुहीओ पुक्खरोई समप्येति, सम्वत्थ वासा वासहरपव्वता णतीतो य
For Personal & Private Use Only
www.jalnelibrary.org
Page #219
--------------------------------------------------------------------------
________________
स्था० ६७
I
भाणितव्वाणि । (सू० ५५५ ) । जंबुद्दीवे २ भारहे वासे तीताते उस्सप्पिणीते सत्त कुलगरा हुत्था, तं०—मित्तदा मे सुदामे य, सुपासे य सयंपभे । विमलघोसे सुघोसे त, महाघोसे य सत्तमे ॥ १ ॥ जंबुद्दीवे २ भारहे वासे इम ओसप्पिणीए सन्त कुलगरा हुत्था - पढमित्थ विमलवाहण १ चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ । तत्तो य पसेणइ ५ पुण मरुदेवे चेव ६ नाभी य ७ ॥ १ ॥ एएसि णं सत्तण्डं कुलगराणं सत्त भारियाओ हुत्था, तं० - चंदजसा १ चंद्रकांता २ सुरूव ३ पडिरूव ४ चक्खुकंता ५ य। सिरिकंता ६ मरुदेवी ७ कुलकरइत्थीण नामाई ॥२॥ जंबुद्दीवे २ भारहे वासे आगमि - स्साए उस्सप्पिणीए सत्त कुलकरा भविस्संति - मित्तवाहण सुभोमे य, सुप्पभे य सयंपभे । दत्ते सुहुमे [सुहे सुरूवे य] सुबंधू य, आगमेस्सिण होक्खती ॥१॥ विमलवाहणे णं कुलकरे सत्तविधा रुक्खा उवभोगत्ताते हव्वमागच्छसु, ० मत्तंगतात भिंगा चित्तंगा चेव होंति चित्तरसा । मणियंगा त अणियणा सत्तमगा कप्परुक्खा य ॥ १ ॥ (सू०५५६ ) सत्तविधा दंडनीती पं० तं० - हक्कारे मक्कारे धिक्कारे परिभासे मंडलबंधे चारते छविच्छेदे ( सू० ५५७ ) एगमेगस्स णं रन्नो चाउरंतचकवट्टिस्स णं सत्त एगिंदियरतणा पं० तं० - चक्करयणे १ छत्तरयणे २ चम्मरयणे ३ दंडरयणे ४ असिरयणे ५ मणिरयणे ६ काकणिरयणे ७ । एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स सत्त पंचिंदियरतणा पं०, ० सेणावतीरयणे १ गाहावतिरयणे २ वडतिरयणे ३ पुरोहितरयणे ४ इत्थिरयणे ५ आसरयणे ६ हत्थिरयणे ७ ( सू० ५५८ ) सत्तहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तं० - अकाले वरिसइ १ काले ण वरिसइ २ असाधू पुजंति ३ साधूण पुति ४ गुरूहिं जणो मिच्छं पडिवन्नो ५ मगोदुहता ६ वतिदुहता ७ । सत्तहिं ठाणेहिं ओगाढं सुसमं जा
For Personal & Private Use Only
61
inelibrary.org
Page #220
--------------------------------------------------------------------------
________________
श्रीस्थाना- णेजा, तं०-अकाले न वरसइ १ काले वरिसइ २ असाधू ण पुजंति ३ साधू पुजंति ४ गुरूहिं जणो सम्म पडि
७स्थाना० सूत्रवन्नो ५ मणोसुहता ६ वतिसुहता ७ (सू० ५५९)
४ उद्देशः३ वृत्तिः 'सत्तविहे'त्यादि, प्रायः प्रागेव व्याख्यातमिदं तथापि किञ्चिल्लिख्यते, कायस्य-शरीरस्य क्लेशः-खेदः पीडा काय-1 | कुलकरा
क्लेशो-बाह्यतपोविशेषः, स्थानायतिकः स्थानातिगः स्थानातिदो वा-कायोत्सर्गकारी, इह च धर्मधर्मिणोरभेदादेवमुप॥३९८॥
द्याः नीन्यासः, अन्यथा कायक्लेशस्य प्रक्रान्तत्वात् स एव वाच्यः स्यात्, न तद्वान् , इह तु तद्वान्निर्दिष्ट इति, एवं सर्वत्र, तयारउत्कटुकासनिकः-प्रतीतः, तथा प्रतिमास्थायी-भिक्षुप्रतिमाकारी वीरासनिको-यः सिंहासननिविष्टमिवास्ते, नैषधिकः- नानि असमपदपुतादिनिषद्योपवेशी दण्डायतिकः-प्रसारितदेहो लगण्डशायी-भूम्यलग्नपृष्ठः । इदं च कायक्लेशरूपं तपो मनुष्य- वगाढदु. लोक एवास्तीति तत्प्रतिपादनपरं 'जम्बुद्दीवे'त्यादि प्रकरणं, गतार्थ चैतत् । मनुष्यक्षेत्राधिकारात्तद्गतकुलकरकल्पवृक्ष- षमासुषमे नीतिरत्नदुष्पमादिलिङ्गसूत्राणि पाठसिद्धानि चैतानि, नवरं 'आगमिस्सेण होक्खइ'त्ति आगमिष्यता कालेन हेतुना सू० ५५६भविष्यतीत्यर्थः, तथा विमलवाहने प्रथमकुलकरे सति सप्तविधा इति पूर्व दशविधा अभूवन् ‘रुक्ख'त्ति कल्पवृक्षाः | ५५९ |'उवभोगत्ताए'त्ति उपभोग्यतया 'हव्वं शीघ्रमागतवन्तः, भोजनादिसम्पादनेनोपभोगं तत्कालीनमनुष्याणामागता|
इत्यर्थः, 'मत्तंगया यगाहा, 'मत्तंगया' इति मत्तं-मदस्तस्य कारणत्वान्मद्यमिह मत्तशब्देनोच्यते तस्याङ्गभूताः-कारजाणभूतास्तदेव वाऽहं-अवयवो येषां ते मत्ताङ्गकाः, सुखपेयमद्यदायिन इत्यर्थः, चकारः पूरणे, 'भिंग'त्ति संज्ञाशब्दत्वाद् 2
॥३९८॥ भृङ्गारादिविविधभाजनसम्पादका भृङ्गाः, 'चित्तंगत्ति चित्रस्य-अनेकविधस्य माल्यस्य कारणत्वाच्चित्राङ्गाः, 'चित्तरसत्ति
-94
For Personal & Private Use Only
w
Page #221
--------------------------------------------------------------------------
________________
चित्रा-विचित्रा रसा-मधुरादयो मनोहारिणो येभ्यः सकाशात् सम्पद्यन्ते ते चित्ररसाः, 'मणियंग'त्ति मणीनां-आभरणभूतानामङ्गभूताः-कारणभूताः मणयोवा अङ्गानि-अवयवा येषां ते मण्यङ्गाः, भूषणसम्पादका इत्यर्थः, 'अणियण'त्ति अनग्नकारकत्वादनग्ना-विशिष्टवस्त्रदायिनः, संज्ञाशब्दो वाऽयमिति, 'कप्परुक्ख'त्ति उक्तव्यतिरिक्तसामान्यकल्पितफलदायित्वेन कल्पना कल्पस्तत्प्रधाना वृक्षाः कल्पवृक्षा इति । 'दंडनीइ'त्ति दण्डनं दण्डः-अपराधिनामनुशासनं, तत्र तस्य वा स एव वा नीतिः-नयो दण्डनीतिः, 'हकारे'त्ति ह इत्यधिक्षेपार्थस्तस्य करणं हक्कारः, अयमर्थः-प्रथमद्वितीयकुलकरकालेऽपराधिनो दण्डो हक्कारमात्र, तेनैवासौ हृतसर्वस्वमिवात्मानं मन्यमानः पुनरपराधस्थाने न प्रवर्त्तत इति तस्य दण्डनीतिता, एवं मा इत्यस्य निषेधार्थस्य करणं-अभिधानं माकारः, तृतीयचतुर्थकुलकरकाले महत्यपराधे माका-| रोदण्डः इतरत्र तु पूर्व एवेति, तथा धिगधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, पञ्चमषष्ठसप्तमकुलकरकाले महापराधे धिक्कारो दण्डो जघन्यमध्यमापराधयोस्तु क्रमेण हकारमाकाराविति, आह च-"पढमबीयाण पढमा तइयचउत्थाण। | अभिनवा बीया । पंचमछट्ठस्स य सत्तमस्स तइया अभिणवा उ॥१॥” इति, [प्रथमद्वितीययोः प्रथमा तृतीयचतुर्थयोरभिनवा द्वितीया । पञ्चमषष्ठसप्तमानां तृतीयाऽभिनवा तु ॥१॥] तथा परिभाषणं परिभाषा-अपराधिनं प्रति कोपाविष्कारेण मा यासीरित्यभिधानं, तथा 'मण्डलबन्धो' मण्डलं-इङ्गितं क्षेत्रं तत्र बन्धो-नास्मात् प्रदेशाद् गन्तव्यमित्येवं वचनलक्षणं, पुरुषमण्डलपरिवारणलक्षणो वा, 'चारक' गुप्तिगृहं 'छविच्छेदों' हस्तपादनासिकादिच्छेदः, इयमनन्तरा चतुर्विधा भरतकाले बभूव, चतसृणामन्त्यानामाद्यद्वयमृषभकाले अन्ये तु भरतकाले इत्यन्ये, आह च
Jain Education.in
For Personal & Private Use Only
OMDinelibrary.org
Page #222
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थानात “परिभासणा उ पढमा मंडलिबंधमि होइ बीया उ । चारग छविछेदादी भरहस्स चउबिहा नीई ॥१॥ इति ।[प्रगसूत्र- थमा परिभाषणैव देशनिर्वासे द्वितीया चारक छविच्छेदादिश्च भरतस्य चतुर्विधा नीतिः॥१॥]'चक्करयणेत्यादि, 'रत्नं
| निगद्यते तत् जातौ जातौ यदुत्कृष्ट मितिवचनात् चक्रादिजातिषु यानि वीर्यत उत्कृष्टानि तानि चक्ररत्नादीनि मन्तव्यानि, तत्र चक्रादीनि सप्तकेन्द्रियाणि-पृथिवीपरिणामरूपाणि, तेषां च प्रमाणं-"चक्कं छत्तं दंडो तिन्निवि एयाई वामतुल्लाई। चम्म दुहत्थदीहं बत्तीसं अंगुलाई असी ॥१॥ चउरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो । चउरंगुलप्पमाणा| सुवन्नवरकागणी नेया ॥१॥" [चक्रं छत्रं दण्डः त्रीण्यप्येतानि वामतुल्यानि । चर्म द्विहस्तदीर्घ द्वात्रिंशदंगुलान्यसिः | ॥१॥ मणिः पुनः चतुरंगुलः तदर्द्धमेव विस्तीर्णो भवति । सुवर्णवरकाकिणी चतुरंगुलप्रमाणा ज्ञेया ॥२॥] सेनापतिः-सैन्यनायको गृहपतिः-कोष्ठागारनियुक्तः वर्द्धकी-सूत्रधारः पुरोहितः-शान्तिकर्मकारीति, चतुर्दशाप्येतानि प्रत्येकं यक्षसहस्राधिष्ठितानीति । 'ओगार्ड'ति अवतीर्णा अवगाढ वा प्रकर्षप्राप्तामिति, अकाल:-अवर्षा, असाधवःअसंयताः गुरुषु-मातापितृधर्माचार्येषु 'मिच्छं' मिथ्याभावं विनयभ्रंशमित्यर्थः 'प्रतिपन्नः' आश्रितः, 'मणोहयत्ति मनसो मनसा वा दुःखिता-दुःखितत्वं दुःखकारित्वं वा द्रोहकत्वं वा, एवं 'वयदुहये'त्यपि व्याख्येयमिति । 'सम्मति | सम्यग्भाव विनयमित्यर्थः। एते च दुष्षमासुषमे संसारिणां दुःखाय सुखाय चेति संसारिप्ररूपणायाह
सत्तविहा संसारसमावन्नगा जीवा पं०, तं०–नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणितो मणुस्सा मणुस्सीओ देवा देवीओ (सू० ५६०) सत्तविधे आउभेदे पं०, तं०-'अज्झवसाणनिमित्ते आहारे वेयणा पराघाते । फासे आणापाणू
SAUSAISOSAASAASAASASHOCK
७ स्थाना उद्देशः३ कुलकराद्याःनीतयः रनानि अवगाढदु. षमासुषमे सू०५५६५५९
॥३९९॥
For Personal & Private Use Only
Page #223
--------------------------------------------------------------------------
________________
Jain Education
तं०- पुढविकाइया आउ० तेउ० वाउ० कण्हलेसा जाव सुक्कलेसा अलेसा (सू० ५६२)
सत्तविधं भिज्ज आउं ॥ १ ॥' ( सू० ५६१ ) सत्तविधा सव्वजीवा पं० वणस्सति० तसकातिता अकातिता, अहवा सत्तविहा सब्वजीवा पं० तं० 'सन्ते'त्यादि कण्ठ्यं, संसारिणां च संसरणं आयुर्भेदे सति भवतीति तद्दर्शयन्नाह - 'सत्ते' त्यादि, तत्र 'आउयभेदे'त्ति आयुषो - जीवितव्यस्य भेदः - उपक्रमः आयुर्भेदः, स च सप्तविधनिमित्तप्रापितत्वात् सप्तविध एवेति, 'अज्झव साण' गाहा, अध्यवसानं - रागस्नेहभयात्मकोऽध्यवसायो निमित्तं दण्डकशाशस्त्रादीनि समाहारद्वन्द्वस्तत्र सति आयुर्भिद्यत इति सम्बन्धः, तथा आहारे - भोजनेऽधिके सति तथा वेदना - नयनादिपीडा पराघातो गर्त्तपातादिसमुत्थः, इहापि समाहारद्वन्द्व एव तत्र सति, तथा स्पर्शे - तथाविधभुजङ्गादिसम्बन्धिनि सति, तथा 'आणापाणु'त्ति उच्छासनिःश्वासौ निरुद्धावाश्रित्येति, एवं च सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अथवा अध्यवसानमायुरुपक्रमका रणमिति शेषः, एवं निमित्तमित्यादि, यावदाणापाणुत्ति व्याख्येयं, प्रथमैकवचनान्तत्वादध्यवसानादिपदानां एवं सप्तविधत्वादायुर्भेदहेतूनां सप्तविधं यथा भवति तथा भिद्यते आयुरिति, अयं वायुर्भेदः सोपक्रमायुषामेव नेतरेषामिति, आह-यद्येवं भिद्यते आयुस्ततः कृतनाशोऽकृत्याभ्यागमश्च स्यात् कथं ?, संवत्सरशतमुपनिबद्धमायुस्तस्य अपान्तराल एव व्यपगमात्कृतनाशो येन च कर्मणा तद्भिद्यते तस्याकृतस्यैवाभ्यागमः, एवं च मोक्षानाश्वासः ततश्चारित्राप्रवृत्त्यादयो दोषा इति, आह च - " कम्मोवकामिज्जइ अपत्तकालंपि जइ तओ पत्ता | अकयागमकयनासा मोक्खाणासासओ दोसा ॥ १ ॥" [ अप्राप्तकाले यदि कर्म उपक्रम्यते ततोऽकृतागमकृतनाशान्मोक्षेनाश्वासः दोषाः ॥ १ ॥ ] अत्रोच्यते - यथा
ional
For Personal & Private Use Only
jainelibrary.org
Page #224
--------------------------------------------------------------------------
________________
श्रीस्थाना- वर्षशतभोग्यभक्कमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञ्जानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह लास्थाना० गसूत्र- च-"न हि दीहकालियस्सवि णासो तस्साणुभूइओ खिप्पं । बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो ॥१॥ सव्वं च | उद्देशः३ वृत्तिः
पएसतया भुजइ कम्ममणुभागओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स? ॥२॥ किंचिदकालेवि फलं पाइजइ सर्वजीवाः ॥४० ॥
पच्चए य कालेणं । तह कम्मं पाइजइ कालेण वि पच्चए अन्नं ॥३॥ जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं । &आयुरुपकवितओ पडो उ सुस्सइ पिंडीभूओ उ कालेणं ॥४॥" इत्यादि [ अग्निरोगिणो बहुकालाहारस्य भोग इव दीर्घकालिकस्यापि क्रमाः स.
तस्य क्षिप्रमनुभूतितो नोक्तो नाशलक्षणो दोषः॥१॥ सर्वं च कर्म प्रदेशतया भुज्यतेऽनुभागतो भक्तं तेनावश्यानुभवे र्वजीवाः कर्मणः के कृतनाशादयस्तस्य? ॥२॥ किंचित्फलमकालेऽपि पाच्यतेऽन्यत्कालेन पच्यते तथा कर्म पाच्यतेऽन्यत्कालेनापि ब्रह्मदत्तापाच्यते ॥३॥ यथा दीर्घा रज्जुः कालेन दह्यते पुंजिता क्षिप्रं क्षिप्रं विततः पटः शुष्यति पिण्डीभूतस्तु कालेन ॥४॥] अयं युर्गती चायुर्भेदः कथञ्चित्सर्वजीवानामस्तीति तानाह-सत्ते'त्यादि सूत्रद्वयं कण्ठ्यं, नवरं सर्वे च ते जीवाश्चेति सर्व
सू०५६०जीवाः, संसारिमुक्ता इत्यर्थः, तथा 'अकाइय'त्ति सिद्धाः षडिधकायाव्यपदेश्यत्वादिति, अलेश्याः-सिद्धाः अयोगिनो
५६३ वेति ॥ अनन्तरं कृष्णलेश्यादयो जीवभेदा उक्ताः, तत्र च कृष्णलेश्यः सन्नारकोऽप्युत्पद्यते ब्रह्मदत्तवदिति ब्रह्मदत्तस्वरूपाभिधानायाहबंभदत्ते णं राया चाउरंतचक्कवट्टी सत्त धणूइं उडु उच्चत्तेणं सत्त य वाससयाई परमाउं पालइत्ता कालमासे कालं किच्चा
॥४००॥ अधे सत्तमाए पुढवीए अप्पतिहाणे णरए णेरतितत्ताए उववन्ने (सू० ५६३) मल्ली णं अरहा अप्पसत्तमे मुंडे भवित्ता
For Personal & Private Use Only
Page #225
--------------------------------------------------------------------------
________________
अगारातो अणगारियं पव्वइए, तं०-मल्ली विदेहरायवरकन्नगा १ पडिबुद्धी इक्खागराया २ चंदच्छाये अंगराया ३ रुप्पी कुणालाधिपती ४ संखे कासीराया ५ अदीणसत्तू कुरुराता ६ जितसत्तू पंचालराया ७ (सू० ५६४) 'बंभदत्ते'त्यादि सुगम ॥ ब्रह्मदत्त उत्तमपुरुष इति तदधिकारात् उत्तमपुरुषविशेषस्थानोसन्नमल्लिवक्तव्यतामाह'मल्ली णमित्यादि, मल्लिरहन् 'अप्पसत्तमें त्ति आत्मना सप्तमः-सप्तानां पूरणः आत्मा वा सप्तमो यस्यासावात्मसप्तमो, मल्लिशब्दस्य स्त्रीलिङ्गत्वेऽप्यर्हच्छब्दापेक्षया पुंनिर्देशः, विदेहजनपदराजस्य वरकन्या विदेहराजवरकन्या १, तथा प्रतिबुद्धिर्नाम्ना इक्ष्वाकुराजः साकेतनिवासी २, चन्द्रच्छायो नाम अङ्गजनपदराजश्चम्पानिवासी ३, रुक्मी नाम कुणालजनपदाधिपतिः श्रावस्तीवास्तव्यः ४, शङ्खो नाम काशीजनपदराजो वाराणसीनिवासी ५, अदीनशत्रुर्नाम्ना कुरुदेशनाथः हस्तिनागपुरवास्तव्यः ६, जितशत्रुर्नाम पञ्चालजनपदराजः काम्पिल्यनगरनायक इति ७, आत्मसप्तमत्वं च भगवतः प्रव्रज्यायामभिहितप्रधानपुरुषप्रव्रज्याग्रहणाभ्युपगमापेक्षयाऽवगन्तव्यं, यतः प्रव्रजितेन तेन ते प्रव्राजिताः, तथा त्रिभिः पुरुषशतैः बाह्यपरिषदा त्रिभिश्व स्त्रीशतैरभ्यन्तरपरिषदाऽसौ संपरिवृतः परिवजित इति ज्ञातेषु श्रूयत इति, उक्तं च"पासो मल्ली य तिहिं तिहिं सएहिं"ति, [पार्थो मल्ली च त्रिभिस्त्रिभिः शतैः] एवमन्येष्वपि विरोधाभासेषु विषयविभागाः सम्भवन्तीति निपुणैर्गवेषणीयाः, शेषं सुगममिति, इत्थं चैतच्चरितं मल्लिज्ञाताध्ययने श्रूयते-जम्बूद्वीपेऽपरविदेहे सलिलावतीविजये वीतशोकायां राजधान्यां महाबलाभिधानोराजा पनिर्बालवयस्यैः सह प्रव्रज्यां प्रतिपेदे, तत्र महाबलस्तैवयस्यानगारैरूचे-यद्भवांस्तपस्तपस्यति तद्वयमपीत्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरन्तश्चतुर्थादि विदधुस्तदाऽसावष्टमादि
JainEducation.inlemail
For Personal & Private Use Only
sinelibrary.org
Page #226
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
॥४०१॥
SANSHOTOSSESSMS
व्यधासीद्, एवं च स्त्रीनामगोत्रकर्मासौ बबन्ध अहंदादिवात्सल्यादिभिश्च हेतुभिस्तीर्थंकरनामेति, ततस्ते जीवितक्षयाजयन्ता- ७स्थाना० भिधानविमाने अनुत्तरसुरत्वेनोसेदिरे, ततश्च्युत्वा महाबलो विदेहेषु जनपदेषु मिथिलायां राजधान्यां कुम्भकराजस्य | उद्देशः३ प्रभावत्या देव्यास्तीर्थकरीत्वेन समजनि, मल्लिरिति नाम च पितरौ चक्रतुः, तदन्ये तु यथोक्तेषु साकेतादिषु सञ्जज्ञिरे, मल्लीजिनततो मल्ली देशोनवर्षशतजाता अवधिना तानाभोगयाञ्चकार, तत्प्रतिबोधनार्थ च गृहोपवने षगर्भगृहोपेतं तन्मध्यभागे चरितं च कनकमयीं शुषिरां मस्तकच्छिद्रां पद्मपिधानां स्वप्रतिमां कारयामास, तस्यां चानुदिवसं स्वकीयभोजनकवलं प्रक्षेप- सू०५६४ यामास, इतश्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारिते नागयज्ञे जलजादिभास्वरपञ्चवर्णकुसुमनिर्मितं श्रीदामगण्डकं दृष्ट्वा अहोऽपूर्वभक्तिकं इदमिति विस्मयादमात्यमुवाच-दृष्टं क्वापीदमीदृशमिति?, सोऽवोचत्-मल्लिविदेहवरराजकन्यासत्कश्रीदामगण्डापेक्षयेदं लक्षांशेऽपि शोभया न वर्त्तते, ततो राज्ञाऽवाचि-सा पुनः कीदृशी?, मन्त्री जगाद-15 अन्या नास्ति तादृशीत्युपश्रुत्य सञ्जातानुरागोऽसौ मल्लिवरणार्थ दूतं विससर्ज श तथा चम्पायां चन्द्रच्छायराजः कदाचिदर्हन्नकाभिधानेन श्रावकेण पोतवणिजा चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कुण्डलयुग्मे कौशलिकतयोपनीते सति पप्रच्छ, यदुत-यूयं बहुशः समुद्रं लङ्यथ, तत्र च किञ्चिदाश्चर्यमपश्यत्?, सोऽवोचत्-स्वामिन्नस्यां यात्रायां समुद्रमध्येऽस्माकं धर्मचालनार्थ देवः कश्चिदुपसर्ग चकार, अविचलने चास्माकं तुष्टेन तेन कुण्डलयुगलद्वितयमदायि, तदेकं कुम्भकस्य अस्माभिरुपनिन्ये, तेनापि मल्लिकन्यायाः कर्णयोः स्वकरेण विन्यासि, सा च कन्या त्रिभुवनाश्चर्यभूता दृष्टा, इति
॥४०१॥ श्रुत्वा तथैव दूतं प्रेषयामास तथा श्रावस्त्यां रुक्मिराजः सुबाहभिधानायाः स्वदुहितुश्चातुर्मासिकमजनमहोत्सवे नग
अविचलनाचर्यमपश्यनरतन दियेषाचम्पायां
dan Education International
For Personal & Private Use Only
Page #227
--------------------------------------------------------------------------
________________
रीचतुष्पथनिवेशितमहामण्डपे विभूत्या मज्जिता तांतत्रैवोपविष्टस्य पितुः पादवन्दनार्थमागतां अङ्के निवेश्य तल्लावण्यमवलो६ कयन् व्याजहार, यदुत भो वर्षधर दृष्ट ईदृशोऽन्यस्याः कस्याश्चिदपि कन्यायाः मजनकमहोत्सवः?, सोऽवोचद्-देव! वि| देहवरराजकन्यासत्कमजनोत्सवापेक्षया अयं लक्षांशेऽपि रमणीयतया न वर्तत इत्युपश्रुत्य तथैव दूतं प्रेषयति स्मेति । तथा अन्यदामल्लिसत्कदिव्यकुण्डलयुग्मसन्धिर्विजघटे, तत्सङ्कट्टनार्थ कुम्भकेन सुवर्णकाराः समादिष्टास्तथैव कर्तुं तमशक्नुवन्तश्च नगर्या निष्कासिताः, बाणारस्यां शङ्खराजमाश्रिताः, भणिताश्च ते तेन-केन कारणेन कुम्भेन निष्काशिता यूयं ?, तेऽभिदधुःमल्लिकन्यासत्कविघटितकर्णकुण्डलसन्धानाशकनेनेति, ततः कीदृशी सेति पृष्टेभ्यस्तेभ्यो मल्लिरूपमुपश्रुत्य तथैव दूतं प्राहि
णोत्४। तथा कदाचिन्मल्या मल्लदिन्नाभिधानोऽनुजोभ्राता सभां चित्रकरैश्चित्रयामास, तत्रैकेन चित्रकरयूना लब्धिविशे६ षवता यमनिकान्तरिताया मल्लिकन्यायाः पादाङ्गुष्ठमुपलभ्य तदनुसारेण मल्लिसदृशमिव तद्रूपं निर्वर्तितं, ततश्च मल्लदिन्नकु-टू
मारः सान्तःपुरश्चित्रसभायां प्रविवेश, विचित्राणि च चित्ररूपाण्यवलोकयन् मल्लिरूपं ददर्श, साक्षान्मल्लीयमिति मन्यमानो ज्येष्ठाया भगिन्या गुरुदेवभूताया अहमग्रतोऽविनयेनायात इति भावयन् परमब्रीडां जगाम, ततस्तद्धात्री चित्र| मिदमिति न्यवेदयत् , ततोऽसावस्थाने तेनेदं लिखितमिति कुपितस्तं वध्यमाज्ञापितवान् , चित्रकरश्रेणी तु तं ततो मोच| यामास, तथापि कुमारः सन्दशकं छेदयित्वा तं निर्विषयमादिदेश, स च हस्तिनागपुरे अदीनशत्रुराजमुपाश्रितः, ततो राजा तन्निर्गमकारणं पप्रच्छ, तेन च तथैव कथिते दूतं प्रहिणोति स्मेति ५। तथा कदाचिच्चोक्षाभिधाना परिव्राजिका मल्लिभवनं प्रविवेश, तां च दानधर्म च शौचधर्म चोदाहयन्तीं मल्लिस्वामिनी निर्जिगाय, निर्जिता च सती सा कु
Jain Education
Inal
For Personal & Private Use Only
TIMMainelibrary.org
Page #228
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ४०२ ॥
पिता काम्पिल्यपुरे जितशत्रुराजमुपाश्रिता, भणितं च नरपतिना - चोक्षे! बहुत्र त्वं संचरस्यतोऽद्राक्षीः काश्चित्क्कचिदस्मदन्तःपुरपुरन्ध्रीसदृशीं ?, सा व्याजहार - विदेहवरराजकन्यापेक्षया युष्मत्पुरन्ध्रयो लक्षांशेऽपि रूपसौभाग्यादिभिर्गुणैर्न वर्त्तन्त इति श्रुत्वा तथैव दूतं विसर्जितवानिति ६ । एवमेते षडपि दूताः कुम्भकं कन्यां याचितवन्तः, स च तानपद्वारेण निष्काशितवान्, दूतवचनाकर्णनाज्जातकोपा: षडपि अविक्षेपेण मिथिलां प्रति प्रतस्थुः, आगच्छतश्च तानुपश्रुत्य कुम्भकः सबलवाहनो देशसीमान्ते गत्वा रणरङ्गरसिकतया तान् प्रतीक्षमाणस्तस्थौ, आयातेषु तेषु लग्नमायोधनं, बहुत्वात् परबलस्य निहतकतिपयप्रधानपुरुषमतिनिशितशरशतजर्जरितजयकुञ्जरम तिखरक्षुरुप्रप्रहारोपप्लुतवाजिवि - |सरविक्षिप्ताश्ववारमुत्तुङ्गमत्तमतङ्गजचूर्णितच क्रिचक्रमुल्लूनच्छत्रं पतत्पताकं कान्दिशीककातरं कुम्भकसैन्यं भङ्गमगमत्, ततोऽसौ निवृत्त्य रोधकसज्जः सन्नासामासे, ततस्तज्जयोपायमलभमानमतिव्याकुलमानसं जनकमवलोक्य मल्ली समाश्वासयन्ती समादिदेश, यदुत - भवते दीयते कन्येत्येवं प्रतिपादनपरपरस्परप्रच्छन्न पुरुषप्रत्येकप्रेषणोपायेन पुरि पार्थिवाः षडपि प्रवेश्यन्तां, तथैव कृतं, प्रवेशितास्ते, पूर्वरचितगर्भगृहेषु मल्लिप्रतिमामवलोक्य च ते सेयं मल्लीति मन्यमानास्तद्रूपयौवनलावण्येषु मूच्छिता निर्निमेषदृष्ट्या तामेवावलोकयन्तस्तिष्ठन्ति स्म, ततो मल्ली तत्राजगाम, प्रतिमायाः पिधानं वापससार, ततस्तस्या गन्धः सर्पादिकमृतकगन्धातिरिक्त उद्दधाव, ततस्ते नासिकां पिदधुः पराङ्मुखाश्च तस्थुः, मल्ली च तानेवमवादीत् किन्नु भो भूपा ! यूयमेवं पिहितनासिकाः पराङ्मुखीभूताः ?, ते ऊचुः - गन्धेनाभिभूतत्वात् पुनः साऽवोचत् - यदि भो देवानां प्रियाः ! प्रतिदिनमतिमनोज्ञाहार कवलक्षेपेणैवंरूपः पुद्गलपरिणामः प्रवर्त्तते कीदृशः पुनरस्यौ
For Personal & Private Use Only
७ स्थाना० उद्देशः ३
मल्ली जिन
चरितं
सू० ५६४
॥ ४०२ ॥
Page #229
--------------------------------------------------------------------------
________________
दारिकस्य शरीरस्य खेलवान्तपित्तशुक्रशोणितपूयाश्रवस्य दुरन्तोच्छासनिश्वासस्य पूतिपुरीषपूर्णस्य चयापचयिकस्य शटनपतनविध्वंसनधर्मकस्य परिणामो भविष्यतीति?, ततो मा यूयं मानुष्यककामेषु सजत, किं च-"किं थ तयं पम्हुढं जं थी तया भो जयंतपवरंमि । वुच्छा समयनिबद्धं देवा! तं संभरह जाई ॥१॥” इति [किञ्च तद्विस्मृतं यत्तदा जयंतप्रवरे | विमाने व्युषिताः समयनिबद्धं तां जातिं देवा भो संस्मरत ॥१॥] भणिते सर्वेषामुसन्नं जातिस्मरणं, अथ मल्लिरवादीत्-अहं भोः! संसारभयात् प्रव्रजिष्यामि, यूयं किं करिष्यथ?, ते ऊचुः-वयमप्येवं, ततो मल्लिरवोचत्-यद्येवं ततो गच्छत स्वनगरेषु स्थापयत पुत्रान् राज्येषु ततः प्रादुर्भवत ममान्तिकमिति, तेऽपि तथैव प्रतिपेदिरे, ततस्तान् मल्ली गृहीत्वा कुम्भकराजान्तिकमाजगाम, तस्य तान् पादयोः पातयामास, कुम्भकराजोऽपि तान् महता प्रमोदेनापूपुजत् स्वस्थानेषु च विससर्जेति, मल्ली च सांवत्सरिकमहादानानन्तरं पोषशुद्धैकादश्यामष्टमभक्तनाश्विनीनक्षत्रे तैः षभिर्नृपतिभिनन्दनन्दिमित्रादिभिर्नागवंशकुमारैस्तथा बाह्यपर्षदा पुरुषाणां त्रिभिः शतैरभ्यन्तरपर्षदा च त्रीणां त्रिभिः शतैः सह प्रवव्राज, उत्पन्नकेवलश्च तान् प्रव्राजितवानिति । एते च सम्यग्दर्शने सति प्रव्रजिता इति सामान्यतो दर्शननिरूपणायाह
सत्तविहे दसणे पं०, तं०-सम्मईसणे मिच्छदसणे सम्मामिच्छदंसणे चक्खुदंसणे अचक्खुदसणे ओहिदसणे केवलदसणे (सू० ५६५) छउमत्थवीयरागे णं मोहणिजवजाओ सत्त कम्मपयडीओ वेयेति, तंजहा–णाणावरणिजं दंसणावरणिजं वेयणियं आउयं नामं गोतमंतरातितं (सू० ५६६) सत्त ठाणाई छउमत्थे सब्वभावेणं न याणति न पासति,
+SAऊऊक
For Personal & Private Use Only
Page #230
--------------------------------------------------------------------------
________________
श्रीस्थानाअसूत्रवृत्तिः ।
॥४०३॥
तं०-धम्मत्थिकायं अधम्मत्थिकार्य आगासत्थिकायं जीवं असरीरपडिबद्धं परमाणुपोग्गलं सई गंधं, एयाणि चेव उप्पन्नणाणे
७स्थाना० जाव जाणति पासति, तं०-धम्मत्थिगातं जाव गंधं (सू० ५६७) समणे भगवं महावीरे वयरोसभणारायसंघयणे
उद्देशः३ समचउरंससंठाणसंठिते सत्त रयणीओ उडु उच्चत्तेणं हुत्था (सू० ५६८) सत्त विकहाओ पं०, तं०-इथिकहा भत्त- दर्शनानि कहा देसकहा रायकहा मिउकालणिता दसणभेयणी चरित्तभेयणी (सू० ५६९) आयरियउवज्झायस्स णं गणंसि सत्त - छद्मस्थवीअइसेसा पं०, तं०-आयरियउवज्झाए अंतो उवस्सगस्स पाते णिगिज्झिय २ पप्फोडेमाणे वा पमज्जमाणे वा णातिकमति, तरागवेद्यएवं जधा पंचट्ठाणे जाव बाहिं उवस्सगस्स एगरातं वा दुरातं वा वसमाणे नातिकमति, उवकरणातिसेसे भत्तपाणातिसेसे कर्माणि छ(सू० ५७०) सत्तविधे संजमे पं०, तं०-पुढविकातितसंजमे जाव तसकातितसंजमे अजीवकायसंजमे । सत्तविधे झस्थेतरअसंजमे पं०, तं०-पुढविकातितअसंजमे जाव तसकातितअसंणमे अजीवकायअसंजमे । सत्तविहे आरंभे पं० सं०
ज्ञेयाज्ञेयाः पुढविकातितआरंभे जाव अजीवकातआरंभे । एवमणारंभेवि, एवं सारंभेवि, एवमसारंभेवि, एवं समारंभेवि, एवं अस
वीरोच्चता
| विकथा: मारंभेवि, जाव अजीवकायअसमारंभे (सू० ५७१)
सूर्यतिश'दंसणे'त्यादि सुगम, परं सम्यग्दर्शन-सम्यक्त्वं मिथ्यादर्शन-मिथ्यात्वं सम्यग्मिथ्यादर्शनं-मिश्रमिति, एतच्च Pाया संय त्रिविधमपि दर्शनमोहनीयभेदानां क्षयक्षयोपशमोदयेभ्यो जायते तथाविधरुचिस्वभावं चेति, चक्षुर्दर्शनादि तु दर्शना
सू०५६५वरणीयभेदचतुष्टयस्य यथासम्भवं क्षयोपशमक्षयाभ्यां जायते सामान्यग्रहणस्वभावं चेति, तदेवं श्रद्धानसामान्यग्रहण- ५७१ योदर्शनशब्दवाच्यत्वाद्दर्शनं सप्तधोक्तमिति । अनन्तरं केवलदर्शनमुक्तं, तच्च छद्मस्थावस्थाया अनन्तरं. भवतीति छद्म-P॥४.३॥
Jan Education
For Personal & Private Use Only
and.jainelibrary.org
Page #231
--------------------------------------------------------------------------
________________
स्थप्रतिबद्धं सूत्रद्वयं, विपर्ययसूत्रं च 'छउमत्थे'त्यादि सुगम, नवरं छद्मनि-आवरणद्वयरूपे अन्तराये च कर्मणि तिष्ठदतीति छद्मस्थः-अनुसन्नकेवलज्ञानदर्शनः स चासौ वीतरागश्च-उपशान्तमोहत्वात् क्षीणमोहत्वाद्वा विगतरागोदय इ
त्यर्थः, 'सत्तत्ति मोहस्य क्षयादुपशमाद्वा नाष्टावित्यर्थः, अत एवाह-'मोहणिज्जवजाउ'त्ति । एतान्येव च जिनो जानातीत्युक्तं, स च वर्तमानतीर्थे महावीर इति तत्स्वरूपं तत्प्रतिषिद्धविकथाभेदांश्चाह-'समणे इत्यादि सूत्रद्वयं सुगम, नवरं 'विकहाउ'त्ति चतस्रः प्रसिद्धाः व्याख्याताश्चेति 'मिउकालुणिय'त्ति श्रोतृहृदयमाईवजननात् मृद्वी सा चासौ कारुणिकी च-कारुण्यवती मृदुकारुणिकी-पुत्रादिवियोगदुःखदुःखितमात्रादिकृतकारुण्यरसगर्भप्रलापप्रधानेत्यर्थः, तद्यथा-"हा पुत्त पुत्त हा वच्छ! वच्छ मुक्कामि कहमणाहाहं? । एवं कलुणविलावा जलंतजलणेऽज सा पडिया ॥१॥" इति, [हा पुत्र पुत्र हा वत्स ? वत्स कथमनाथाऽहं मुक्ताऽस्मि ? । एवं कारुणिकप्रलापा ज्वलज्ज्वलने साऽद्य पतिता ॥१॥]] दर्शनभेदिनी ज्ञानाद्यतिशयितकुतीर्थिकप्रशंसादिरूपा, तद्यथा-'सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिदृष्ट, श्रोतव्यं बौद्धशासनम् ॥ १॥' इत्यादि, एवं हि श्रोतृणां तदनुरागात् सम्यग्दर्शनभेदः स्यादिति, चारित्रभेदिनी न सम्भवन्तीदानी महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारकसाधुशुद्धीनामभावादिति ज्ञानदर्शनाभ्यां तीर्थ वर्तत इति ज्ञानदर्शनकर्त्तव्येष्वेव यत्नो विधेय इति, भणितं च-"सोही य नत्थि नवि दित करेंता नविय केइ दीसंति । तित्थं च नाणदंसण निजवगा चेव वोच्छिन्ना ॥१॥” इत्यादि, [नास्ति च शोधिर्नापि दातारः नापि च केचिदपि कर्त्तारो दृश्यन्ते ज्ञानदर्शनाभ्यां तीर्थ च नियामका व्युच्छिन्नाः॥१॥] अनया हि
प्रथा०६८
Jain Education memorial
For Personal & Private Use Only
Page #232
--------------------------------------------------------------------------
________________
श्रीस्थानाजासूत्रवृत्तिः
॥४०४॥
कर्माणि छ
प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते किं पुनस्तदभिमुखस्येति चारित्रभेदिनीति॥ विकथासु च वर्तमानान् साधूनाचार्या II ७ स्थाना० निषेधयन्ति सातिशयत्वात्तेषामिति तदतिशयप्रतिपादनायाह-आयरिए'त्यादि, पञ्चस्थानके व्याख्यातप्रायं तथापि उद्देशः ३ किञ्चिदुच्यते-आचार्योपाध्यायो निगृह्य निगृह्य-अन्तर्भूतकारितार्थत्वेन पादधूल्याः प्रसरन्त्या निग्रहं कारयित्वा २ प्रस्फो. दर्शनानि टयन्-पादप्रोञ्छनेन वैयावृत्त्यकरादिना प्रस्फोटनं कारयन् प्रमार्जयन्-प्रमार्जनं कारयन्नाज्ञामतिकामति, शेषसाधवःछद्मस्थवी. उपाश्रयाबहिरिदं कुर्वन्तीत्याचार्यादेरतिशयः, 'एव'मित्यादिनेदं सूचितं "आयरियउवज्झाए अंतो उवस्सयस उच्चार
तरागवेद्यपासवणं विगिंचेमाणे वा विसोहेमाणे वा णाइक्कमइ २ आयरियउवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा नो करेजा ३,
झस्थेतरआयरियउवज्झाए अंतो उवस्सयस्स एगरायं वा दुरायं वा संवसमाणे नाइकमइ ४ आयरियउवज्झाए बाहिं उवस्सयस्स |
ज्ञेयाज्ञेयाः एगरायं वा दुरायं वा संवसमाणे णाइकमइ ५" एतद् व्याख्यातमेवेति, इदमधिक-उपकरणातिशेषः-शेषसाधुभ्यः सका.
वीरोच्चता शात् प्रधानोज्वलवस्त्राद्युपकरणता, उक्तं च-"आयरियगिलाणाणं मइला मइला पुणोवि धोवंति । मा हु गुरूण अ- विकथा: सावन्नो लोगम्मि अजीरणं इयरे ॥१॥” इति, [आचार्याणां ग्लानानां च मलिनानि २ पुनः २ क्षालयंति गुरूणामवज्ञा| सूर्यतिश
मा भूत् लोके ग्लानानामजीर्ण च ॥१॥] (ग्लान इत्यर्थः> भक्तपानातिशेषः-पूज्यतरभक्तपानतेति, उक्तं च-"कलमो- याः संय० यणो उ पयसा परिहाणी जाव कोहवुब्भज्जी। तत्थ उ मिउ तुप्पतरं जत्थ य जं अच्चियं दोसुं ॥१॥" [पयसा कल- सू०५६५मौदनो यावत् परिहान्या कोद्रवोद्भाजी तत्रापि मृदु स्निग्धतरं यत्र क्षेत्रकालयोर्यदर्चितं च ॥१॥] ('कोद्दवुब्भजित्ति कोदवजाउलयं 'दोसु'त्ति क्षेत्रकालयोरिति > गुणाश्चैते-"सुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमाणो। दाणवइस- R४.४१
Jain Education
en ronal
For Personal & Private Use Only
Page #233
--------------------------------------------------------------------------
________________
वुद्धी बुद्धीबलवद्धणं चेव ॥१॥" इति। [सूत्रार्थस्थिरीकरणं विनयो गुरुपूजा शैक्षबहुमानः दानपतिश्रद्धावृद्धिः बुद्धिबलवर्द्धनं चैव ॥१॥]॥ एते चाचार्यातिशयाः संयमोपकारायैव विधीयन्ते न रागादिनेति संयम तद्विपक्षभूतमसंयम चासंयमभेदभूतारम्भादित्रयं च सविपक्षं प्रतिपादयन् सूत्राष्टकं सातिदेशमाह-सत्तविहे' इत्यादि, सुगम, नवरं संयमः-पृथिव्यादिविषयेभ्यः सङ्घट्टपरितापोपद्रावणेभ्यः उपरमः, 'अजीवकायसंजमें'त्ति अजीवकायानां-15 पुस्तकादीनां ग्रहणपरिभोगोपरमः, असंयमस्त्वनुपरमः, आरम्भादयोऽसंयमभेदाः, तल्लक्षणमिदं प्रागभिहितम्-"आरंभो उद्दवओ परितावकरो भवे समारंभो । संकप्पो संरंभो सुद्धनयाणं तु सव्वेसिं ॥१॥” इति, [आरम्भ उपद्रवतः |परितापकरो भवेत् समारंभः। संरंभः संकल्पः शुद्धनयानां च सर्वेषां ॥१॥] नन्वारम्भादयोऽपद्रावणपरितापादिरूपा उक्तास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषु ये समाश्रिता जीवास्तदपेक्षया अजीवकायप्राधान्यादजीवकायारम्भादयो न विरुध्यन्त इति । अनन्तरं संयमादय उतास्ते च जीवविषया इति जीवविशेषान् स्थितितः प्रतिपादयन् सूत्रचतुष्टयमाह
अथ भंते! अदसिकुसुंभकोद्दवकंगुरालग[वराकोदूसगा]सणसरिसवमूलाबीयाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव पिहियाणं केवतितं कालं जोणी संचिट्ठति ?, गो०! जहणणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराई, तेण पर जोणी पमिलायति जाव जोणीवोच्छेदे पण्णत्ते १ (सू० ५७२) बायरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पन्नत्ता २ । तचाए णं वालुयप्पभाते पुढवीए उकोसेणं नेरइयाणं सत्त सागरोवमाई ठिती पण्णत्ता ३, चउत्थीतेणं पंकप्पभाते पुढवीते
उक्ता
जीवास्तदपेक्षया अजीवकाशतितः प्रतिपादयन् सूत्रचसि णं धन्नाणं
25545445453
RAKASARAK
Jain Education
For Personal & Private Use Only
aajainelibrary.org
Page #234
--------------------------------------------------------------------------
________________
-
-
श्रीस्थानागसूत्रवृत्तिः
AMSAROSASSACROR
॥४०५॥
जह० नेरइयाणं सत्त सागरोवमाइं ठिती पं० ४ (सू० ५७३) सक्कस्स णं देविंदस्स देवरन्नो वरुणस्स महारन्नो सत्त अग्गमहिसीतो पं०, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारत्नो सत्त अग्गमहिसीतो पं०, ईसाणस्स णं देविंदस्स देवरन्नो जमस्स महारत्नो सत्त अग्गमहिसीओ पं० (सू० ५७४) ईसाणस्स णं देविंदस्स देवरन्नो अभितरपरिसाते देवाणं सत्त पलिओवमाई ठिती पं०, सक्कस्स णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाई ठिती पं०, सोहम्मे कप्पे परिग्गहियाणं देवीणं उकोसेणं सत्त पलिओवमाई ठिती पं० (सू० ५७५) सारस्सयमाइच्चाणं सत्त देवा सत्त देवसता पं०, गहतोयतुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पं० (सू० ५७६) सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाइं ठिती पं०, माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाई सत्त सागरोवमाई ठिती पं०, बंभलोगे कप्पे जहण्णेणं देवाणं सत्त सागरोवमाइं ठिती पं० । (सू० ५७७ ) बंभलोयलंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उडू उच्चत्तेणं पं० (सू० ५७८) भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उ९ उच्चत्तेणं, एवं वाणमंतराणं एवं जोइसियाणं, सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरा सत्त रयणीओ उड़े उच्चत्तेणं पं० (सू० ५७९) णंदिस्सरवरस्स णं दीवस्स अंतो सत्त दीवा पं० तं०-जंबुद्दीवे दीवे १ धायइसंडे दीवे २ पोक्खरवरे ३ वरुणवरे ४ खीरवरे ५ घयवरे ६ क्षोयवरे ७ । णंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा पं०, तं०लवणे कालोते पुक्खरोदे वरुणोए खीरोदे घओदे खोतोदे (सू० ५८०) सत्त सेढीओ पं० २०-उजुआयता एगतोवंका दुहतोवंका एगतोखुहा दुह्तोखुहा चकवाला अद्धचक्कवाला (सू० ५८१) चमरस्स णं असुरिदस्स असुरकुमाररत्नो
७स्थाना. | उद्देशः३ | बीजयोन्यादि आनन्दीश्वराद्वीपसमुद्राः श्रेण्यः अनीकाधिपाः सू०५७२૧૮ર
S CRIGANG
+
॥४०५॥
+CRE
Jain Education Thematoma
For Personal & Private Use Only
Page #235
--------------------------------------------------------------------------
________________
सत्त अणिता सत्त अणिताधिपती पं० २०-पायत्ताणीए १ पीढाणिए २ कुंजराणिए ३ महिसाणिए ४ रहाणिए ५ नट्टाणिए ६ गंधब्वाणिए ७ दुमे पायत्ताणिताधिपती एवं जहा पंचट्ठाणे जाव किंनरे रधाणिताधिपती रितु णट्टाणियाहिवती गीतरती गंधव्वाणिताधिपती। बलिस्स णं वइरोयर्णिदस्स वइरोयणरण्णो सत्ताणीया सत्त अणीयाधिपती पं० सं०-पायत्ताणिते जाव गंधव्वाणिते, महढुमे पायत्ताणिताधिपती जाव किंपुरिसे रधाणिताधिपती महारिढे गट्टाणिताधिपती गीतजसे गंधव्वाणिताधिपती । धरणस्स णं नागकुमारिंदस्स नागकुमाररण्णो सत्त अणीता सत्त अणिताधिपती पं० सं०-पायत्ताणिते जाव गंधव्वाणिए रुहसेणे पायत्ताणिताधिपती जाव आणंदे रधाणिताधिपती नंदणे णट्टाणियाधिपती तेतली गंधवाणियाधिपती । भूताणंदस्स सत्त अणिया सत्त अणियाहिवई पं० २०-पायत्ताणिते जाव गंधव्वाणीए दक्खे पायत्ताणीयाहिवती जाव णंदुत्तरे रहाणि रती णट्टाणि० माणसे गंधवाणियाहिवई, एवं जाव घोसमहाघोसाणं नेयव्वं । सक्कस्स णं देविंदस्स देवरन्नो सत्त अणिया सत्त अणियाहिवती पं० २०-पायत्ताणिए जाव गंधव्वाणिए, हरिणेगमेसी पायत्ताणीयाधिपती जाव माढरे रधाणिताधिपती सेते णट्टाणिताहिवती तुंबुरू गंधव्वाणिताधिपती । ईसाणस्स णं देविंदस्स देवरन्नो सत्त अणीया सत्त अणियाहिवईणो पं० २०-पायत्ताणिते जाव गंधव्वाणिते लहुपरकमे पायत्ताणियाहिवती जाव महासेते णट्टाणिक रते गंधव्वाणिताधिपती सेसं जहा पंचट्ठाणे, एवं जाव अचुतस्सवि नेतव्वं (सू० ५८२) चमरस्स णं असुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताहिवतिस्स सत्त कच्छाओ पं० तं०-पढमा कच्छा जाव सत्तमा कच्छा, चमरस्स णमसुरिंदस्स असुरकुमाररन्नो दुमस्स पायत्ताणिताधिपतिस्स
Jan Education
For Personal & Private Use Only
Mmjainelibrary.org
Page #236
--------------------------------------------------------------------------
________________
७स्थाना० उद्देशः ३ देवानां कच्छा सू०५८३
श्रीस्थाना
पढमाए कच्छाए चउसढि देवसहस्सा पं० जावतिता पढमा कच्छा तब्बिगुणा दोच्चा कच्छा तब्बिगुणा तच्चा कच्छा जासूत्र
एवं जाव जावतिता छट्ठा कच्छा, तब्बिगुणा सत्तमा कच्छा । एवं बलिस्सवि, णवरं महद्दमे सठ्ठिदेवसाहस्सितो, सेसं वृत्तिः
तं चेव, धरणस्स एवं चेव, णवरमट्ठावीसं देवसहस्सा, सेसं तं चेव, जधा धरणस्स एवं जाव महाघोसस्स, नवरं पाय
त्ताणिताधिपती अग्ने ते पुव्वभणिता । सक्कस्स णं देविंदस्स देवरन्नो हरिणेगमेसिस्स सत्त कच्छाओ पन्नत्ताओ पं०, ॥४०६॥
तं०-पढमा कच्छा एवं जहा चमरस्स वहा जाव अक्षुतस्स, णाणत्तं पायत्ताणिताधिपतीणं ते पुव्वभणिता, देवपरीमाणमिमं सक्कस्स चउरासीतिं देवसहस्सा, ईसाणस्स असीती देवसहस्साई, देवा इमाते गाथाते अणुगंतव्वा-'चउरासीति असीति बावत्तरि सत्तरी य सट्ठीया । पन्ना चत्तालीसा तीसा वीसा दससहस्सा ॥ १॥ जाव अधुतस्स लहुपरकमस्स
दसदेवसहस्सा जाव जावतिता छट्ठा कच्छा तब्बिगुणा सत्तमा कच्छा (सू० ५८३)
'अहे'त्यादि सूत्रसिद्धं, नवरं अथेति परिप्रश्नार्थः भदन्तेति गुमन्त्रणं 'अयसी'ति अतसी कुसुंभो-लट्टा रालकः-18 MIकंगूविशेषः सन:-त्वप्रधानो धान्यविशेषः सर्षपा:-सिद्धार्थकाः मूलकः-शाकविशेषः तस्य बीजानि मूलकबीजानि, |ककारलोपसन्धिभ्यां मूलाबीयत्ति प्रतिपादितमिति, शेषाणां पर्याया लोकरूढितो ज्ञेया इति, यावग्रहणात् 'मंचाउत्ताणं मालाउत्तार्ण ओलिताणं लित्ताणं लंछियाणं मुहियाणं'ति द्रष्टव्यं व्याख्याऽस्य प्रागिवेति, पुनयोंवत्करणात् 'पविद्धंसइ विद्धंसइ से बीए अबीए भवइ, तेण पति दृश्यं ॥'बादरआउकाइयाणं'ति सूक्ष्माणां त्वन्तमुहूत्तेमेवेति, एवमुत्तरत्रापि विशेषणफलं यथासम्भवं स्वधिया योजनीयं । अनन्तरं नारका उक्ता इति स्थितिशरीरादिभिस्तत्साधम्योद्दे
॥४०६॥
Jain Education
For Personal & Private Use Only
amalindinelibrary.org
Page #237
--------------------------------------------------------------------------
________________
ॐॐॐॐॐॐ45
वाना वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह-'सक्कस्से त्यादि सुगमश्चार्य, नवरं 'वरुणस्स महारनो'त्ति लोकपालस्य पश्चिमदिग्वर्तिनः सोमस्य पूर्वदिग्लोकपालस्य यमस्य दक्षिणदिग्लोकपालस्य । अनन्तरं देवानामधिकार उक्तो देवावासाश्च द्वीपसमुद्रा इति तदर्थ 'नंदीसरे'त्यादि सूत्रद्वयं, कण्ठ्यं । एते च प्रदेशश्रेणीसमूहात्मकक्षेत्राधाराः श्रेण्याऽवस्थिता इति श्रेणिप्ररूपणायाह-सत्त सेढी'त्यादि श्रेणयः-प्रदेशपतयः ऋज्वी-सरला सा चासावायता च-दीर्घा ऋज्वायता, स्थापना-'एकओवंका' एकस्यां दिशि वक्रा। 'दुहओवंका' उभयतो वक्रा, स्थापना _एगओखहा-एकस्यां दिश्यकशाकारा दुहओ खहा-उभयतोऽङ्कुशाकारा 60 चक्रवाला-वलयाकृतिः ० अर्द्धचक्रवाला-अर्द्धवलयाकारेति | एताश्चैकतोवक्राद्या लोकपर्यन्तप्रदेशापेक्षाः सम्भाव्यन्ते । चक्रवालार्द्धचक्रवालादिना गतिविशेषेण भ्रमणयुक्तानि दर्पितत्वाद्देवसैन्यानि भवन्तीति तत्प्रतिपादनाय 'चमरेत्यादि प्रकरणं, सुगम, नवरं पीठानीक-अश्वसैन्यं, नाट्यानीकं-नर्तकसमूहो गन्धर्वानीकं-मायनसमूहः 'एवं जहा पंचमठाणए'त्ति अतिदेशात् 'सोमे आसराया पीढाणीयाहिवई २ वैकुंथू हत्थिराया कुंजराणियाहिवई ३ लोहियक्खे महिसाणियाहिबई ४ इति द्रष्टव्यमेवमुत्तरसूत्रेष्वपीति । तथा| धरणस्येव सकलदाक्षिणात्यानां भवनपतीन्द्राणां सेना सेनाधिपतयः, औदीच्यानां तु भूतानन्दस्येवेति, 'कच्छ'त्ति समूहः, यथा धरणस्य तथा सर्वेषां भवनपतीन्द्राणां महाघोषान्तानां, केवलं पादातानीकाधिपतयोऽन्ये ज्ञेयाः, ते च पूर्वमनन्तरसूत्रे भणिताः, 'नाणतंति शक्रादीनामानतप्राणतेन्द्रान्तानामेकान्तरितानां हरिणैगमेषीपादातानीकाधिपतिरीशानादीनामारणाच्युतेन्द्रान्तानामेकान्तरितानां लघुपराक्रम इति, 'देवे'त्यादि, देवाः प्रथमकच्छासम्बन्धिनोऽन-|
Jan Education
a
l
For Personal & Private Use Only
NMiainelibrary.org
Page #238
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४०७ ॥
या गाथयाऽवगन्तव्याः, 'चतुरासी' गाहा, चतुरशीत्यादीनि पदानि सौधर्मादिषु क्रमेण योजनीयानि, नवरं विंशतिपदमानतप्राणतयोर्योजनीयं तयोर्हि प्राणताभिधानस्येन्द्रस्यैकत्वात् दशेति पदं त्वारणाच्युतयोर्योजनीयं, अच्युताभिधानस्येन्द्रस्यैकत्वादिति । सकलमिदमनन्तरोदितं वचनप्रत्याय्यमिति वचनभेदानाह
सत्तविहे वयणविकप्पे पं० तं० - आलावे अणालावे उल्लावे अणुल्लावे संलावे पलावे विप्पलावे ( सू० ५८४ ) सत्तविहे विणए पं० तं०- णाणविणए दंसणविणए चरित्तविणए मणविणए वतिविणए कायविणए लोगोवयारविणए । पसत्थमणविणए सत्तविधे पं० तं० अपावते असावज्जे अकिरिते निरुवकेसे अणण्हकरे अच्छविकरे अभूताभिसंकमणे, अप्पसत्थमणविणए सत्तविधे पं० तं० – पावते सावज्जे सकिरिते सउवक्केसे अण्हकरे छविकरे भूतामिसंकणे, पसत्थवइविए सत्तविधे पं० तं० - अपावते असावज्जे जाव अभूतामिसंकणे, अपसत्थवइविणते सत्तविधे पं० तं० - पावते जाव भूतामिसंकणे, पसत्थकात विणए सत्तविधे पं० तं० आउत्तं गमणं आउत्तं ठाणं आउत्तं निसीयणं आउतं तुअट्टणं आउन्तं उल्लंघणं आउतं पलंघणं आउत्तं सव्विदितजोगजुंजणता, अपसत्थकातविणते सत्तविधे पं० तं० - अणाउत्तंगमणं जाव अणात्तं सव्विदितजोगजुंजणता । लोगोवतारविणते सत्तविधे पं० तं० - अब्भासवत्तितं परच्छंदाणुवत्तितं कज्जहेउं कतपडिकितिता अत्तगवेसणता देसकालण्णुता सव्वत्थेसु यापडिलोमता ( सू० ५८५ )
'सत्तविहे 'त्यादि, सप्तविधो वचनस्य - भाषणस्य विकल्पो-भेदो वचनविकल्पः प्रज्ञप्तस्तद्यथा - आङ ईषदर्थत्वादीपलपनमालापः, नञः कुत्सार्थत्वादशीलेत्यादिवत् कुत्सित आलापः अनालाप इति, उल्लापः - काकावर्णनं 'काक्का वर्णनमु
For Personal & Private Use Only
७ स्थाना० उद्देशः ३
वचनानि
विनयः
सू० ५८४५८५
॥ ४०७ ॥
Page #239
--------------------------------------------------------------------------
________________
लाप' इति वचनात् स एव कुत्सितोऽनुल्लापः, क्वचित्पुनरनुलाप इति पाठस्तत्रानुलापः-पौनःपुन्यभाषणं "अनुलापो मुहुर्भाषा" इति वचनात् , सल्लापः-परस्परभाषणं "संलापो भाषणं मिथः" इति वचनात्, प्रलापो-निरर्थकं वचनं "प्रलापोऽनर्थकं वचः" इति वचनात् स एव विविधो विप्रलाप इति ॥ एतेषां वचनविकल्पानां मध्ये केचिद्विकल्पा | विनयार्था अपि स्युरिति विनयभेदप्रतिपादनायाह-'सत्तविहे त्यादि, सप्तविधो विनीयतेऽष्टप्रकारं कर्मानेनेति विनयः प्रज्ञप्तस्तद्यथा-ज्ञान-आभिनिबोधिकादि पञ्चधा तदेव विनयो ज्ञानविनयो ज्ञानस्य वा विनयो-भत्त्यादिकरणं ज्ञानविनयः, उक्तं च-"भत्ती १ तह बहुमाणो २ तद्दिद्वत्थाण सम भावणया ३ । विहिगहण ४ ब्भासोऽविय ५ एसो विणओ जिणाभिहिओ ॥१॥"[भक्तिस्तथा बहुमानं तदृष्टार्थानां सम्यग्भावना विधिना ग्रहणं अभ्यासोऽपि च एष | विनयो जिनाख्यातः॥१॥] दर्शन-सम्यक्त्वं तदेव विनयो दर्शनविनयो दर्शनस्य वा-तदव्यतिरेकादर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो विनयो दर्शनविनयः, उक्तं च-"सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएK कज्जइ सुस्सूसणाविणओ ॥१॥ सक्कार १ ब्भुट्ठाणे २ सम्माणा ३ सणअभिग्गहो तह य ४ । आसणमणुप्पयाणं ५ कीकम्मं ६ अंजलिगहो य ७॥२॥ इंतस्सऽणुगच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुव्वयणं १० एसो सुस्सूसणाविणओ ॥३॥” इति, [शुश्रूषणाऽनाशातना च विनयस्तु दर्शने द्विविधः। दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः॥१॥ सत्कारोऽभ्युत्थानं सन्मान आसननिमन्त्रणा तथा च आसनसंक्रामणं कृतिकर्म अंजलिग्रंहश्च ॥२॥ आगच्छतोऽभिवजनं स्थितस्य तथा पर्युपासना भणिता गच्छतोऽनुव्रजनं एष शुश्रूषणाविनयः ॥३॥]
॥ इंतस्सर सम्माणा ३ साउदसणे दुविहो।
Jain Education s
anal
For Personal & Private Use Only
Page #240
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ४०८ ॥
इह च सत्कारः - स्तवन वन्दनादि अभ्युत्थानं - विनयार्हस्य दर्शनादेवासनत्यजनं सन्मानो - वस्त्रपात्रादिपूजनं आसनाभिग्रहः पुनस्तिष्ठत आदरेण आसनानयनपूर्वकमुपविशतात्रेति भणनं आसनानुप्रदानं तु-आसनस्य स्थानात्स्थानान्तरसञ्चारणं कृतिकर्म-द्वादशावर्त्तवन्दनकं, शेषं प्रकटमिति । उचितक्रियाकरणरूपोऽयं दर्शने शुश्रूषणाविनयः, अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपः, अयं पञ्चदशविधः, आह च – “तित्थगर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८ । संभोगिय ९ किरियाए १० मइनाणाईण १५ य तहेव ॥ १ ॥ [ तीर्थंकराचार्यधर्मवाचकस्थविरकुलगणसंघानां सांभोगिकानां क्रियावादिनां मत्यादिज्ञानानां च तथैव ॥ १ ॥ ] साम्भोगिका - एकसामाचारीकाः क्रिया - आस्तिकता, अत्र भावना - तीर्थकराणामनाशातनायां तीर्थकर प्रज्ञप्तधर्म्मस्यानाशातनायां वर्त्तितव्यमि - त्येवं सर्वत्र द्रष्टव्यमिति, “कायव्वा पुण भत्ती बहुमाणो तहय वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ १ ॥” [ अर्हदादीनां केवलज्ञानावसानानां पंचदशानां भक्तिः कर्त्तव्या पुनर्बहुमानः तथा च वर्णवादश्च ॥ १ ॥ ] उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनय उच्यते, तत्र चारित्रमेव विनयश्चारित्रस्य वा श्रद्धानादिरूपो विनयश्चारित्रविनयः, आह च - "सामाइयादिचरणस्स सद्दहणया १ तहेव कारणं । संफासणं २ परूवण ३ मह पुरओ भव्वसत्ताणं ॥ १ ॥” इति, [ सामायिकादिचारित्रस्य श्रद्धानं तथैव कायेन स्पर्शना अथो भव्यानां पुरतः प्ररूपणा सत्त्वानां ॥ १ ॥ ] मनोवाक्कायविनयास्तु मनःप्रभृतीनां विनयार्हेषु कुशलप्रवृत्त्यादिः, उक्तं च - " मणवइकाइयविणओ आयरियाईण सव्वकालंपि । अकुसलाण निरोहो कुसलाणमुईरणं तहय ॥ १ ॥ [सर्वकालमपि आचार्याणां मनोवाक्कायिकविनयः यदकुशलानां
Jain Educationemasonal
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३ विनयः
सू० ५८५
॥ ४०८ ॥
Page #241
--------------------------------------------------------------------------
________________
निरोधः कुशलानां उदीरणं च तथा ॥ १ ॥ ] लोकानामुपचारो - व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः । मनोवाक्कायविनयान् प्रशस्ता प्रशस्त भेदान् प्रत्येकं सप्तप्रकारान् लोकोपचारविनयं च सप्तधैवाह - 'पसत्थमणे' त्यादि, सूत्रसप्तकं सुगमं, नवरं प्रशस्तः - शुभो मनसो विनयनं विनयः प्रवर्त्तनमित्यर्थः प्रशस्तमनोविनयः, तत्र अपापकः - शुभचि तारूपः असावद्यः - चौर्यादिगर्हितकर्मानालम्बनः अक्रियः - कायिक्याधिकरणिक्यादिक्रियावर्जितो निरुपक्लेशः - शोकादिबाधावर्जितः 'स्तु प्रश्रवण' इति वचनात् आस्तवः - आश्रवः कर्मोपादानं तत्करणशील आस्नवकरस्तन्निषेधादनास्तवकरः - प्राणातिपाताद्याश्रववर्जित इत्यर्थः, अक्षयिकरः - प्राणिनां न क्षयेः - व्यथाविशेषस्य कारकः, अभूताभिशङ्कनो-न भूतान्यभिशङ्कन्ते-बिभ्यति यस्मात् स तथा अभयङ्कर इत्यर्थः, एतेषां च प्रायः सदृशार्थत्वेऽपि शब्दनयाभिप्रायेण भेदोs - वगन्तव्योऽन्यथा वेति, एवं शेषमपि । आयुक्तं गमनं आयुक्तस्य- उपयुक्तस्य सँलीनयोगस्य यदिति, एवं सर्वत्र, नवरं स्थानं-ऊर्द्धस्थानं कायोत्सर्गादि 'निसीयणं' ति निषदनं - उपवेशनं 'तुयहणं' शयनं 'उल्लङ्घनं' डेवनं देहल्यादेः प्रलङ्घनंअर्गलादेः सर्वेषामिन्द्रियाणां योगा-व्यापाराः सर्वे वा ये इन्द्रिययोगास्तेषां योजनता- करणं सर्वेन्द्रिययोगयोजनता । 'अन्भासवत्तियं' ति प्रत्यासत्तिवर्त्तित्वं श्रुताद्यर्थिना हि आचार्यादिसमीपे आसितव्यमित्यर्थः, 'परच्छंदाणुवत्तिय'न्ति पराभिप्रायानुवर्त्तित्वं, 'कज्जहेउ'ति कार्यहेतोः, अयमर्थः - कार्य - श्रुतप्रापणादिकं हेतुं कृत्वा, श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थी, विशेषेण विनये तस्य वर्त्तितव्यं तदनुष्ठानं च कर्त्तव्यमिति, तथा 'कृतप्रतिकृतिता' कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृतिं - प्रत्युपकरणं सूत्रादिदानतः करिष्यन्तीति भक्तादिदानं प्रति यतितव्यमिति, आर्त्तस्य
Jain Educational
For Personal & Private Use Only
Jainelibrary.org
Page #242
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४०९॥
OSHOLESALMAGARMER
दुःखार्तस्य गवेषणं औषधादेरित्यार्तगवेषणं तदेवार्तगवेषणतेति, पीडितस्योपकार इत्यर्थः, अथवा आत्मना आप्तेन वा
७स्थाना० भूत्वा गवेषणं-सुस्थदुःस्थतयोरन्वेषणं कार्यमिति, देशकालज्ञता-अवसरज्ञता, सर्वार्थेष्वप्रतिलोमता-आनुकूल्यमिति ।
उद्देशः३ विनयात्कर्मघातो भवति, स च समुद्घाते विशिष्टतर इति समुद्घातप्ररूपणायाह
समुद्धाता सत्त समुग्घाता पं० २०-वेयणासमुग्घाए कसायसमुग्घाए मारणंतियसमुग्घाए वेउब्वियसमुग्धाते तेजससमुग्घाए
सू०५८६ आहारगसमुग्घाते केवलिसमुग्घाते, मणुस्साणं सत्त समुग्याता पं० एवं चेव (सू० ५८६) 'सत्त समुग्घाए'त्यादि, 'हन हिंसागत्योः' हननं घातः समित्येकीभावे उत्-प्राबल्ये तत एकीभावेन प्राबल्येन च || घातो-निर्जरा समुद्घातः, कस्य केन सहकीभावगमनं?, उच्यते, आत्मनो वेदनाकषायाद्यनुभवपरिणामेन, यदा ह्यात्मा वेदनीयाद्यनुभवज्ञानपरिणतो भवति तदा नान्यज्ञानपरिणत इति, प्राबल्येन घातः कथं ?, यस्माद्वेदनीयादिसमुद्घात|परिणतो बहून् वेदनीयादिकम्मेप्रदेशान् कालान्तरानुभवयोग्यानुदीरणाकरणेनाकृष्य उदये प्रक्षिप्यानुभूय निज़रयति, |आत्मप्रदेशैः सह संश्लिष्टान् शातयतीत्यर्थः, उक्तं च-"पुवकयकम्मसाडणं तु निजरा" इति [पूर्वकृतकमंशाटन तु निजेरा ॥] स च वेदनादिभेदेन सप्तधा भवतीत्याह-सप्त समुद्घाताः प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात इत्यादि, तत्र वेदनासमुद्घातोऽसद्वेद्यकश्रियः, कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्माश्रयः, मारणान्तिकसमुद्घातोऽन्तमुहूर्तशेषायुष्ककर्माश्रयः, वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, केवलिसमुद्घातस्तु सदसदेद्यशुभाशु
॥४०९। भनामोच्चनीचैर्गोत्रकर्माश्रय इति, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घा
25
For Personal & Private Use Only
Page #243
--------------------------------------------------------------------------
________________
तसमुद्धतः कषायपुद्गलशातं मारणान्तिकसमुद्घातसमुद्धतः आयुष्ककर्मपुद्गलघातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीरादहिनिष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्नद्धान शातयति, यथोक्तम्-“वेउब्वियसमुग्घाएणं समोहन्नइ समोहणित्ता संखेजाई जोयणाई दंडं निसरइ २त्ता अहाबायरे पुग्गले परिसाडेइ"त्ति, [वैक्रियसमुद्घातेन समवहन्ति समवहत्य सङ्ग्येययोजनप्रमाणं दंडं निसृजति निसृज्य प्राग्बद्धान् यथास्थूलान् पुद्गलान् परिशाटयति ॥१॥]एवं तेजसाहारकसमुद्घातावपि व्याख्येयौ, केवलिसमुद्घातेन समुद्धतः केवली वेदनीयादिकर्मपुद्गलान् शातयतीति, इहान्त्योऽष्टसामयिकः शेषास्त्वसङ्ख्यातसामयिका इति । चतुर्विंशतिदण्डकचिन्तायां सप्तापि समुद्घाता मनुष्याणामेव भवन्तीत्याह
–'मणुस्साणं सत्ते'त्यादि, 'एवं चेव'त्ति सामान्यसूत्र इव सप्तापि समुच्चारणीया इति । एतच्च समुद्घातादिक | जिनाभिहितं वस्त्वन्यथा प्ररूपयन् प्रवचनबाह्यो भवति यथा निह्नवा इति तद्वक्तव्यतां सूत्रत्रयेणाह
समणस्स णं भगवओ महावीरस्स तित्थंसि सत्त पवतणनिण्हगा पं०, तं०-बहुरता जीवपतेसिता अवत्तिता सामुच्छेइता दोकिरिता तेरासिता अबद्धिता एएसि णं सत्तण्हं पवयणनिण्हगाणं सत्त धम्मातरिता हुत्था, तं०-जमालि तीसगुत्ते आसाढे आसमित्ते गंगे छलुए गोट्ठामाहिले, एतेसि णं सत्तण्हं पवयणनिण्हगाणं सत्तुप्पत्तिनगरा होत्था, तं०-सावत्थी उसभपुरं सेतविता मिहिलमुल्लगातीरं । पुरिमंतरंजि दसपुर णिण्हगउप्पत्तिनगराई ॥ १ ॥ (सू० ५८७) 'समणेत्यादि कण्ठ्यं, नवरं प्रवचन-आगमं निहुवते-अपलपन्त्यन्यथा प्ररूपयन्तीति प्रवचननिवाः प्रज्ञप्ता जिनैः,
स्था० ६९
Jain Educati
o nal
For Personal & Private Use Only
RMw.jainelibrary.org
Page #244
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४१० ॥
Jain Education
तत्र 'बहुरय'त्ति एकेन समयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेः बहुषु समयेषु रताः - सका बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः, तथा जीवः प्रदेश एव येषां ते जीवप्रदेशास्त एव जीवप्रादेशिकाः अथवा जीवप्रदेशो जीवाभ्युपगमतो विद्यते येषां ते तथा, चरमप्रदेशजीवप्ररूपिण इति हृदयं, तथा अव्यक्तं - अस्फुटं वस्तु अभ्युपगमतो विद्यते येषां तेऽव्यक्तिकाः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना, तथा समुच्छेदः - प्रसूत्यनन्तरं सामस्त्येन प्रकर्षेण च छेदः समुच्छेदो- विनाशः समुच्छेदं ब्रुवत इति सामुच्छेदिकाः, क्षणक्षयिकभावप्ररूपका इत्यर्थः, तथा द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः, तथा जीवाजीवन जीवभेदास्त्रयो राशयः समाहृतास्त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इत्यर्थः, तथा स्पृष्टं जीवेन कर्म्म न स्कन्धबन्धवद्वद्धमबद्धं तदेषामस्तीत्यबद्धिकाः स्पृष्टकर्मविपाकप्ररूपका इति हृदयं, 'धम्मायरियत्ति धर्मः - उक्तप्ररूपणादिलक्षणः श्रुतधर्म्मस्तत्प्रधानाः प्रणायकत्वेनाचार्या धर्माचार्यास्तन्मतोपदेष्टार इत्यर्थः, तत्र जमाली क्षत्रियकुमारो, यो हि श्रमणस्य भगवतो महावीरस्य भागिनेयो भगवद्दुहितुः सुदर्शनाभिधानाया भर्त्ता पुरुषपञ्चशतीपरिवारो भगवत्प्रब्राजित आचार्यत्वं प्राप्तः श्रावस्त्यां नगर्यौ तेन्दुके चैत्ये विहरन्ननुचिताहारादुत्पन्नरोगो वेदनाभिभूततया शयनार्थं समादिष्ट संस्तारक संस्तरणः कृतः संस्तारकः ? इति विहितपरिप्रश्नः संस्तारककारिसाधुना संस्त्रियमाणत्वेऽपि संस्तृत इतिदत्तप्रतिवचनो गत्वा च दृष्टक्रियमाणसंस्तारकः कर्मोदयाद्विपर्यस्तबुद्धिः प्ररूपयामास-यत् | क्रियमाणं कृतमिति भगवान् दिदेश तदसत् प्रत्यक्षविरुद्धत्वाद् अश्रावणशब्दवत्, प्रत्यक्षविरुद्धता चास्यार्द्धसंस्तृतसं
For Personal & Private Use Only
७ स्थाना०
उद्देशः ३
निह्नव
स्वरूपं
सू० ५८७
॥ ४१० ॥
Kainelibrary.org
Page #245
--------------------------------------------------------------------------
________________
।
स्तारकासंस्तृतत्वदर्शनात् , ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, आह च-"सक्ख चिय संथारो ण कन्जमाणो कडोत्ति मे जम्हा । बेइ जमाली सच्चं न कज्जमाणं कयं तम्हा ॥१॥” इति, [मम संस्तारकः |क्रियमाणः साक्षान्न कृत एवेति यस्मात् जमालिब्रवीति तस्मात् क्रियमाणं कृतं न सत्यं ॥१॥] यश्चैवं प्ररूपयन् स्थवि-13 रैरेवमुक्तः-हे आचार्य ! क्रियमाणं कृतमिति नाध्यक्षविरुद्धं, यदि हि क्रियमाणं-क्रियाविष्टं कृतं नेष्यते ततः क्रियानारम्भसमय इव पश्चादपि क्रियाऽभावे कथं तदिष्यत इति सदा प्रसङ्गः, क्रियाऽभावस्याविशिष्टत्वात् , यदप्युक्तं 'अर्द्ध| संस्तृतसंस्तारकासंस्तृतत्वदर्शनात्' तदप्ययुक्तं, यतो यद्यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एवेति, आह च-"जं जत्थ नभोदेसे अत्थुवइ जत्थ जत्थ समयंमि । तं| तत्थ तत्थमत्थुयमत्थुव्वंतंपि तं चेव ॥१॥” इति, [यत्र नभोदेशे यस्मिन् यस्मिन् समये यदास्तीर्यते तसिंस्तस्मि|स्तदास्तीर्ण आस्तीर्यमानमपि तदेव ॥१॥] तदेवं विशिष्टसमयापेक्षीणि भगवद्वचनानीति, एवमपि प्रत्युक्तो यो न तत् प्रतिपन्नवान्, सोऽयं बहुरतधर्माचार्यः १ तथा तिष्यगुप्तः वसुनामधेयाचार्यस्य चतुर्दशपूर्वधरस्य शिष्यो, यो हि राजगृहे विहरन्नात्मप्रवादाभिधानपूर्वस्य 'एगे भंते ! जीवप्पएसे जीवेत्ति वत्तव्वं सिया?, नो इणमटे समटे, एवं दो तिन्नि संखेजा वा असंखेजा जाव एक्केणावि पएसेण ऊणे नो जीवेत्ति वत्तव्वं सिआ, जम्हा कसिणे पडिपुन्ने लोगागासपएसतुल्लप्पएसे
जीवेति वत्तव्वं सिया' [एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्यः स्यात् ?, नैषोऽर्थः समर्थः, एवं द्वौ त्रयः सङ्ख्यया ४ असङ्ख्येयावा यावदेकेनापि प्रदेशेनोनः जीव इति नो वक्तव्यः स्यात्, यस्मात् कृत्स्नः प्रतिपूर्णः लोकाकाशप्रदेशतुल्यप्रदेशः
Jain Education
a
l
For Personal & Private Use Only
anelibrary.org
Page #246
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४११॥
जीव इति वक्तव्यः स्यात्॥] इत्येवमादिकमालापकमधीयानः कर्मोदयादुत्थितः सन्नित्थमभिहितवान्-योकादयो जीव- स्थाना०
प्रदेशाः खल्वेकप्रदेशहीना अपि न जीवाख्यां लभन्ते किन्तु चरमप्रदेशयुक्ता एव लभन्त इति, ततः स एवैकः प्रदेशो| उद्देशः३ ४ जीव इति, तद्भावभावित्वाजीवत्वस्येति, आह च–“एगादओ पएसा न य जीवो न य पएसहीणोवि । जं तो स जेण81 निह्नव
पुन्नो स एव जीवो पएसोत्ति ॥१॥" [एकादयः प्रदेशा जीवो न न च प्रदेशहीनोऽपि यत्तत्स येन पूर्णः स एव प्र- स्वरूपं देशो जीव इति॥] यश्चैवमभिदधानो गुरुणोक्तो-नैतदेवं, जीवाभावप्रसङ्गात् , कथं ?, भवदभिमतोऽन्त्यप्रदेशोऽप्यजीवः, सू० ५८७ आद्यप्रदेशतुल्यपरिणामत्वात् , प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो वा जीवः शेषप्रदेशतुल्यपरिणामत्वादन्त्यप्रदेशवत्, न च पूरण इतिकृत्वा तस्य जीवत्वं युज्यते, एकैकस्य पूरणत्वाविशेषाद्, एकमपि विना तस्यासम्पूर्णत्वमिति, आह च |-"गुरुणाऽभिहिओ जइ ते पढमपएसो न संमओ जीवो । तो तप्परिणामो च्चिय जीवो कहमंतिमपएसो? ॥ १॥" [[गुरुणाऽभिहितः स यदि ते प्रथमप्रदेशो जीव इति न संमतस्तत्परिणाम एवान्त्यप्रदेशः कथं जीवः? ॥१॥] इत्यादि, एवमुक्तोऽपि न प्रतिपन्नवान् , ततः सङ्घाबहिष्कृतो, यश्चामलकल्पायां मित्रश्रीनाम्ना श्रमणोपासकेन संखड्यां भक्तादिग्रहणार्थ गृहमानीयाग्रतश्च विविधानि खाद्यकादिद्रव्याण्युपनिधाय तत एकैकमवयवं दत्त्वा पादेषु निपत्याहो धन्यो-10 ऽहं मया साधवः प्रतिलम्भिता इत्यभिदधानेनाहो अहं भवता धर्षित इति वदन् भवत्सिद्धान्तेन भवान् प्रतिलम्भितो मया यदि परं वर्द्धमानस्वामिसिद्धान्तेन नेति प्रतिभणता प्रतिबोधितः, सोऽयं जीवप्रदेशिकानां धर्माचार्य इति २।। ॥४११॥ तथा आषाढा, येन हि श्वेतव्यां नगर्या पोलासे उद्याने स्वशिष्याणां प्रतिपन्नागाढयोगानां रात्रौ हृदयशूलेन मरणमा
प्रथमप्रदेशो जीव तो, यश्चामलकल्पात एकैकमवयव दक्षान्तेन भवान् प्रतिद्वति । वान् , ततः समाधिकादिद्रव्याण्युपनिधार्षित इति वदन भर
वामदधानेनाहो अहं प्रतिबोधितः, सोयागायोगानां रात्रा
CCCT-H
Jain Education international
For Personal & Private Use Only
Page #247
--------------------------------------------------------------------------
________________
यक्तमतमाश्रिताः ॥" [ को जाव्यांश्च प्रतिवोऽहं देवद
SMSSSSSSSSSOCOM
साद्य देवेन भूत्वा तदनुकम्पया स्वकीयमेव कडेवरमधिष्ठाय सर्वा सामाचारी अनुप्रवर्त्तयता योगसमाप्तिः शीघ्र कृता, वन्दित्वा तानभिहितं च-क्षमणीयं भदन्ताः! यन्मया यूयं वन्दनं कारिताः, यस्य च शिष्या इयच्चिरमसंयतो वन्दितो|ऽस्माभिरिति विचिन्त्याव्यक्तमतमाश्रिताः, तथाहि-“को जाणइ किं साहू देवो वा तो न वंदणिजोत्ति । होजाडसंजयनमणं होज मुसावायममुगो त्ति ॥१॥"[को जानाति किमयं साधुर्देवो वाऽतो न वंदनीय इति भवेदसंयतनमनं भवेद्वा मृषावादोऽमुकोऽयमिति ॥१॥] इति, यच्छिष्यांश्च प्रति-"थेरवयणं जइपरे संदेहो किं सुरोत्ति साहुत्ति। देवे कहन्न संका? किं सो देवो अदेवोत्ति ॥२॥ तेण कहियन्ति व मई देवोऽहं देवदरिसणाओ य । साहुत्ति अहं कहिए |समाणरूवंमि किं संका॥३॥ देवस्स व किं वयणं सच्चंति न साहुरूवधारिस्स । न परोप्परंपि वंदह जं जाणंताऽवि जयओत्ति॥४॥"[स्थविरवचनं यदि परं किमयं सुरःसाधुरिति परस्मिन् संदेहः देवेन कथं शंका किंस देवोऽदेवो वेति॥१॥ तेन देवोऽहमिति कथितं दर्शनाच्च देव इति मतिः अहं साधुरिति कथिते समानरूपे का शंका? ॥२॥ देवस्य वा वचनं किं | सत्यं इति साधुरूपधारिणो न यत्सरस्परं यतयोऽपि जानन्तो न वंदध्वे ॥१॥] एवं चोच्यमाना अप्यप्रतिपद्यमाना | यद्विनेया सङ्घाहिष्कृता विहरन्तश्च राजगृहे बलभद्राभिधानराजेन कटकमद्देन मारणमादिश्य कथमस्मान् यतीन् श्रावकस्त्वं मारयसीति ब्रुवाणा न वयं जानीमः के यूयं चौरा वा चारिका वेति प्रत्युत्तरदानतः प्रतिबोधिताः, सोऽयमव्यक्तमतधर्माचार्यो, न चायं तन्मतप्ररूपकत्वेन किन्तु प्रागवस्थायामिति ३ । तथा अश्वमित्रो, यो हि महागिरिशिष्यस्य कोण्डिन्याभिधानस्य शिष्यो मिथिलायां नगर्या लक्ष्मीगृहे चैत्ये अनुप्रवादाभिधाने पूर्व नैपुणिके वस्तुनि ||
Jain Education
For Personal & Private Use Only
anelibrary.org
Page #248
--------------------------------------------------------------------------
________________
RAH
श्रीस्थानानसूत्रवृत्तिः
॥४१२॥
स्वरूपं सू० ५८७
छिन्नच्छेदननयवक्तव्यतायां 'पडप्पन्नसमयनेरड्या वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिईयाइसमएसु वत्त- ७स्थाना० व्व'मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगतः, बभाण च-यदि सर्व एव वर्तमानसमयसञ्जाता व्यवच्छेत्स्यन्ति उद्देशः३ तदा कुतः कर्मणां वेदनमिति, आह च-"एवं च को कम्माण वेयणं सुकयदुक्कयाणंति ? । उप्पायाणंतरओ सबस्स-18 निववि णाससब्भावा ॥१॥" [एवं च सुकृतदुष्कृतकर्मणां कुतो वेदनं इति, उत्पादानन्तरं सर्वस्यापि नाशसद्भावात् ॥१॥] यश्चैवं प्ररूपयन् गुरुणा भणितः-"एगनयमएणमिदं सुत्तं वच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण हिययं वियारेहि ॥१॥न हि सव्वहा विणासो अद्धापज्जायमेत्तानासंमि । (अद्धापर्यायाः-कालकृतधर्माः> सपरपज्जा| याणंतधम्मिणो वत्थुणो जुत्तो ॥२॥ अह सुत्ताउत्ति मई नणु सुत्ते सासयंपि निदिई । वत्थु दवट्ठाए असासयं पज्ज| यहाए ॥३॥ तत्थवि न सव्वनासो समयादिविसेसणं जओऽभिहियं । इहरा न सव्वणासे समयादिविसेसणं जुत्त&॥४॥"न्ति [इदमेकनयमतेन सूत्रं मा ब्रजीमिथ्यात्वं निरपेक्षः शेषाणामपि नयानां (मतं) हितदं हृदयं वा विचारय ४
॥१॥ स्वपरपर्यायैरनन्तधर्मिणो वस्तुनोऽद्धापर्यायमात्रनाशे सर्वथा विनाशो न युक्तः ॥२॥ अथ सूत्रादितिमतिः ननु सूत्रे शाश्वतमपि निर्दिष्टं वस्तु । द्रव्यार्थतया पर्यायार्थतया अशाश्वतं ॥३॥ तत्रापि न सर्वथा नाशः समयादिविशेषणं यतोऽमिहितं । इतरथा सर्वनाशे समयादिविशेषणं न युक्तम् ॥४॥] इदं चाप्रतिपद्यमान उद्घाटितः, | यश्च काम्पिल्ये शुल्कपालश्रावकार्यमाणोऽस्माभियं श्रावकाः श्रुताः तत्कथं साधून मारयथेति वदन् युष्मत्सि
॥४१२॥ द्धान्तेन प्रबजिताः श्रावकाश्च ये ते व्यवच्छिन्ना यूयं वयं चान्ये इति दत्तप्रत्युत्तरः सम्यक्त्वं प्रतिपन्नः, सोऽयं सामु
A
RASHRE
din Educate
For Personal & Private Use Only
Page #249
--------------------------------------------------------------------------
________________
|च्छेदिकानां धर्माचार्य इति ४ । तथा 'गंग' इति, यो हि आर्यमहागिरिशिष्यस्य धनगुप्तस्य शिष्यः उल्लुकातीराभि| धाननगराच्छरद्याचार्यवन्दनार्थं प्रस्थित उल्लूकां नदीमुत्तरन् खलतिना शिरसा दिनकरकरनिकरसम्पातसञ्जातमुष्णं पादाभ्यां च शीतलजलजनितनितान्तशीतं वेदयंश्चिन्तयामास - सूत्रेऽभिहितमेका क्रियैकदा वेद्यते शीता वोष्णा वा, अहं च द्वे क्रिये वेदयामि अतो द्वे क्रिये समयेनैकेन वेद्येते इति, गत्वा च गुर्वन्तिके वन्दित्वाऽभिदधावभिप्रायमात्मीयमाचार्याय, तेन चावाचि- मैवं वोचः, यतो नास्त्येकदा क्रियाद्वयवेदनं केवलं समयमनसोरतिसूक्ष्मतया भेदो न लक्ष्यते, उत्पलपत्रशतव्यतिभेदवत्, एवं च प्रतिपादितः सन्नप्रतिपद्यमानो बहिष्कृतः अन्यदा राजगृहे महातपस्तीरप्रभाभि धाने नदविशेषे मणिनागनाम्नो नागस्य चैत्ये पर्षन्मध्ये स्वमतमावेदयन् मणिनागेन विसद्दर्पगर्भया भारत्याऽभिहितो- रे रे दुष्टशैक्ष ! कस्मादस्मासु सत्स्वेवमप्रज्ञापनीयं प्रज्ञापयसि ?, यत इहैव स्थाने स्थितेन भगवता वर्द्धमानस्वामिना प्रणिन्ये - यथैकदैकैव क्रिया वेद्यत इति, ततस्त्वं ततोऽपि लष्टतरो जातः ?, छर्दयैनं वादं, मा ते दोषात् नाशयिष्यामीति भयमापन्नः प्रतिबुद्धः, सोऽयं द्वैक्रियाणां धर्माचार्य इति ५ । तथा 'छलुए'त्ति, द्रव्यगुणकर्म्मसामान्यविशेष| समवाय लक्षणपटूपदार्थप्ररूपकत्वाद् गोत्रेण च कौशिकत्वात् षडुलुको, यो हि नामान्तरेण रोहगुप्तो, यश्चान्तरख्यां पुर्या भूतगुहाभिधानव्यन्तरायतने व्यवस्थितानां श्रीगुप्ताभिधानानामाचार्याणां वन्दनार्थं ग्रामान्तरादागच्छन् प्रवादिप्रदापितपटहकध्वनिमाकर्ण्य सदर्पं च तं निषेध्याचार्यस्य तन्निवेद्य ततो मायूर्यादिविद्या उपादाय राजकुलमतिगत्य बलश्रीनाम्नो नरनायकस्याग्रतः पोहशालाभिधानपरिव्राजकप्रवादिनमाहूय तेन च जीवाजीवलक्षणे राशिद्वये स्थापिते
Jain Education Internasonal
For Personal & Private Use Only
Page #250
--------------------------------------------------------------------------
________________
६
स्वरूपं
श्रीस्थाना- तत्प्रतिभाप्रतिघाताय नोजीवलक्षणं तृतीयं राशिं व्यवस्थाप्य तद्विद्यानां स्वविद्याभिः प्रतिघातकरणेन तं निगृह्य गुरु-15७ स्थाना० असूत्र- समीपमागत्य तन्निवेदितवान् , यश्च गुरुणा अभिहितो, यथा-गच्छ राजसभामनुप्रविश्य ब्रूहि राशित्रयप्ररूपणमपसि
उद्देशः३ वृत्तिः द्धान्तरूपं वादिपरिभवाय मया कृतमिति, ततो योऽभिमानादाचार्य प्रत्यवादीत्-यथा राशित्रयमेवास्ति, तथाहि
निहवजीवाः-संसारस्थादयः अजीवाः-घटादयः नोजीवास्तु दृष्टान्तसिद्धाः, यथा हि दण्डस्यादिमध्याग्राणि भवन्तीत्येवं ॥४१३॥ सर्वभावानां त्रैविध्यमिति, यश्च राजसमक्षमाचार्येण कुत्रिकापणे जीवयाचने पृथिव्यादिजीवलाभात् अजीवयाचने
सू० ५८७ अचेतनलेष्ट्वादिलाभात् नोजीवयाचनेऽचेतनलेष्वादिलाभाच्च निगृहीतः, सोऽयं त्रैराशिकधर्माचार्य इति ६ । तथा गोठामाहिल इति, यो हि दशपुरनगरे आर्यरक्षितस्वामिनि दिवं गते आचार्यश्रीदुर्बलिकापुष्पमित्रे गणं परिपाल-15 यति विन्ध्याभिधानसाधोरष्टमं कर्मप्रवादाभिधानं पूर्वमाचार्यादुपश्रुत्य प्रत्युच्चारयतः कर्मबन्धाधिकारे किञ्चित्कर्म जीवप्रदेशैः स्पृष्टमात्र कालान्तरस्थितिमप्राप्य विघटते शुष्ककुड्यापतितचूर्णमुष्टिवत् किश्चित्पुनः स्पृष्टं बद्धं च कालान्तरेण विघटते आर्द्रलेपकुड्ये सस्नेहचूर्णवत् किंचित्पुनः स्पृष्टं बद्धं निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यते इत्येवमाकर्योक्तवान्-नन्वेवं मोक्षाभावः प्रसजति, कथं ?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात् , | स्वप्रदेशवत्, उक्तं च-"सोउं भणइ सदोसं वक्खाणमिणति पावइ जओ ते । मोक्खाभावो जीवप्पएसकम्माविभागाओ॥१॥ नहि कम्मं जीवाओ अवेइ अविभागओपएसव्व । तदणवगमादमोक्खो जुत्तमिणं तेण वक्खाणं ॥२॥"
॥४१३॥ 6 इति [ श्रुत्वा भणति इदं व्याख्यानं सदोषमिति यतो भवतां प्रामोति मोक्षाभावो जीवप्रदेशकर्मणोरविभागात् ॥१॥
Educson inte
For Personal & Private Use Only
Page #251
--------------------------------------------------------------------------
________________
A
ज्ञा आयुःकर्मवियगदर्शनात् , दृष्टान्तजावः कर्मणा स्थ
नैव कर्म जीवादपैति प्रदेश इवाविभागात्तदनपगमादमोक्षस्तेनेदं व्याख्यानं युक्तं (स्पृष्टमात्रतारूपं)॥२॥] तथा-जीवः कर्मणा स्पृष्टो न तु बध्यते, वियुज्यमानत्वात्, कञ्चकनेव तद्वानिति, ततो विन्ध्यसाधुनैतस्मिन्नाचार्यायार्थे निवेदिते यस्तेनाभिहितो-(आचार्यादवधार्यार्थ गोष्ठामाहिलो विन्ध्येनोक्तः,) भद्र! यदुक्तं त्वया जीवात् कर्म न वियुज्यत इति, तत्र प्रत्यक्षबाधिता प्रतिज्ञा आयुःकर्मवियोगात्मकस्य मरणस्य प्रत्यक्षत्वात् , तुरप्यनैकान्तिकोऽन्योऽन्याविभा| गसम्बद्धानामपि क्षीरोदकादीनामुपायतो वियोगदर्शनात्, दृष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य वियुतत्वासिद्धेस्तद्रपेणानादिरूपत्वाद् भिन्नं च जीवात् कम्र्मेति, यच्चोक्तं-"जीवः कर्मणा स्पृष्टो न बध्यते इत्यादि," तत्र किं प्रतिप्रदेशं स्पृष्टो नभसेवोत त्वङ्माने कझुकेनेव?, यद्याद्यः पक्षः तदा दृष्टान्तदान्तिकयोवैषम्य कञ्चकेन प्रतिप्रदेशमस्पृष्टत्वाद्, अथ द्वितीयः, ततो नापान्तरालगत्यनुयायि कर्म, पर्यन्तवर्तित्वाद्, बाह्याङ्गमलवद्, एवं सर्वो मोक्षभाक् कर्मानुगमरहितत्वात् मुक्तवद्, इत्यादि प्रतिपाद्यमानो यो नैतत्प्रतिपन्नवानुद्घाटितश्चेति सोऽयमबद्धिकधर्माचार्यः इति । उत्सत्तिनगराणि सप्तानां क्रमेण सप्तैव 'होत्थति सामान्येन वर्तमानत्वेऽपि नगराणां तद्विशेषगुणातीतत्वेनातीतनिर्देशः, 'सावत्थी'गाहा, ऋषभपुरं-राजगृहं उलुका नदी तत्तीरवर्त्तिनगरमुल्लुकातीरं "पुरीति नगरी अन्तरंजीति तन्नाम, इह च मकारोऽलाक्षणिकः, 'दसपुर'त्ति अनुस्वारलोपादिति । एते च निवाः संसारे पर्यटन्तः सातासातभोगिनो भविष्यन्तीति तत्स्वरूपं सूत्रद्वयेनाह
सातावेयणिज्जस्स कम्मस्स सत्तविधे अणुभाव पं०, तं०-मणुन्ना सहा मणुण्णा रूवा जाव मणुना फासा मणोसुहता
IRCRACKG
JainEducation mamah
For Personal & Private Use Only
Animjainelibrary.org
Page #252
--------------------------------------------------------------------------
________________
भीखानाअसूत्रवृत्तिा
.॥४१४॥
वतिसुहता । असातावेयणिजस्स णं कम्मस्स सत्तविधे अणुभावे पं०, तं०-अमणुन्ना सदा जाव वतिदुहता (सू० ७ स्थाना० ५८८) महाणक्खत्ते सत्ततारे पं०, अभितीयादिता सत्त णक्खत्ता पुब्बदारिता पं० तं०-अमिती सवणो धणिट्ठा
उद्देशः ३ सतमिसता पुव्वा भद्दवता उत्तरा भद्दवता रेवती, अस्सणितादिता णं सत्त - णक्खत्ता दाहिणदारिता पं०, तं०-अ
सातासास्सिणी भरणी कित्तिता रोहिणी मिगसिरे अद्दा पुणव्वसू, पुस्सादिता णं सत्त णक्खत्ता अवरदारिता पं०, तं०-पुस्सो | तानुभवः असिलेसा मघा पुन्वा फग्गुणी उत्तरा फग्गुणी हत्थो चित्ता, सातितातिया णं सत्त णक्खत्ता उत्तरदारिता पं०, तं० पूर्वादिद्वा-साति विसाहा अणुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा (सू० ५८९) जंबूदीवे दीवे २ सोमणसे वक्खार- राणि नक्षपव्वते सत्त कूडा पं० सं०-सिद्धे १ सोमणसे २ तह बोद्धव्वे मंगलावतीकूडे ३ । देवकुरु ४ विमल ५ कंचण ६ त्राणि कूविसिटकूडे ७ त बोद्धव्वे ॥ १ ॥ जंबूदीवे २ गंधमायणे वक्खारपन्वते सत्त कूडा पं० सं०-सिद्धे त गंधमातण Xटानि योबोद्धव्वे गंधिलावतीकूडे । उत्तरकुरू फलिहे लोहितक्ख आणंदणे चेव ॥ १ ॥ (सू० ५९०) वितिदिताणं सत्त जा
नयश्चयतीकुलकोडिजोणीपमुहसयसहस्सा पन्नत्ता (सू० ५९१) जीवा णं सत्तट्ठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु
नादि वा चिणंति वा चिणिस्संति वा तं०–नेरतियनिव्वत्तिते जाव देवनिव्वत्तिए एवं चिण जाव णिजरा चेव (सू० ५९२) सू०५८८सत्तपतेसिता खंधा अणंता पण्णत्ता सत्तपतेसोगाढा पोग्गला जाव सत्तगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू०५९३) सत्तमट्ठाणं सत्तमं सत्तमं अज्झयणं सम्मत्तं ॥
॥४१४॥ 'सायेत्यादि कण्ठ्यं, नवरं, 'अणुभावे'त्ति विपाकः उदयो रस इत्यर्थः, मनोज्ञाः शब्दादयः सातोदयकारणत्वाद
५९३
dan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #253
--------------------------------------------------------------------------
________________
नुभावा एवोच्यन्ते, तथा मनसः शुभता मनःशुभता, साऽपि सातानुभावकारणत्वात्सातानुभाव उच्यते, एवं वचःशुभताऽपि, मनःसुखता वा सातानुभावः, तत्स्वरूपत्वात् तस्याः, एवं वाक्सुखताऽपीति, एवमसातानुभावोऽपि॥सातासाताधिकारात् तद्वतां देवविशेषाणां प्ररूपणाय सूत्रपञ्चकमाह-'महे'त्यादि सुगम, नवरं पूर्व द्वारं येषामस्ति तानि पूर्वद्वारिकाणि, पूर्वस्यां दिशि गम्यते येष्वित्यर्थः, एवं शेषाण्यपि सप्त सप्तेति, इह चार्थे पञ्च मतानि सन्ति, यत आह चंद्रप्रज्ञप्त्याम्-"तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु-कत्तिआइआ सत्त नक्खत्ता पुवदारिया पन्नत्ता" एवमन्ये मघादीन्यपरे धनिष्ठादीनि इतरेऽश्विन्यादीनि अपरे भरण्यादीनि, दक्षिणापरोत्तरद्वाराणि च सप्त सप्त यथामतं क्रमेणैव समवसेयानीति, 'वयं पुण एवं वयामो-अभियाइया णं सत्त नक्खत्ता पुब्वदारिया पन्नत्ता, एवं दक्षिणद्वारिकादीन्यपि क्रमेणैवेति, तदिह षष्ठं मतमाश्रित्य सूत्राणि प्रवृत्तानि, लोके तु प्रथम मतमाश्रित्यैतदभिधीयते, यदुत-"दहनाद्यमृक्षसप्तकमैन्यां तु मघादिकं च याम्यायाम् । अपरस्यां मैत्रादिकमथ सौम्यां दिशि धनिष्ठादि ॥१॥ भवति गमने नराणामभिमुखमुपसर्पतां शुभप्राप्तिः। अथ पूर्वमृक्षसप्तकमुद्दिष्टं मध्यममुदीच्याम् ॥२॥ पूर्वायामौदीच्यां प्रातीच्या दक्षिणाभिधानायां । याम्यां तु भवति मध्यममपरस्यां यातुराशायाम् ॥ ३॥ येऽतीत्य यान्ति मूढाः परिघाख्यामनिलदहनदिग्रेखाम् । निपतन्ति तेऽचिरादपि दुर्व्यसने निष्फलारम्भाः॥४॥” इति ॥ देवाधिकारादेवनिवासकूटसूत्रद्वयं-'जंबू' इत्यादि कण्ठ्यं, केवलं 'सोमणसे'त्ति सौमनसे गजदन्तके देवकुरूणां प्राचीने 'कूटानि शिखराणि, 'सिडे' गाहा, सिद्धायतनोपलक्षितं सिद्धकूट मेरुप्रत्यासन्नमेवं सर्वगजदन्तकेषु सिद्धायतनानि, शेषाणि ततः
Jain Education Theratonal
For Personal & Private Use Only
Page #254
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४१५॥
ROSSISTIRAHISHA SASA
परंपरयेति, 'सोमणसे'त्ति सौमनसकूटं तत्समाननामकतदधिष्ठातृदेवभवनोपलक्षितं, मङ्गलावतीविजयसमनामदेवस्य |
७ स्थाना० मङ्गलावतीकूटं, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विमलकाञ्चनकूटे यथार्थे क्रमेण च वत्सावत्समित्राभिधाना-I|| उद्देशः३ धोलोकवासिदिक्कुमारीद्वयनिवासभूते, वशिष्टकूटं तन्नामदेवनिवासः, एवमुत्तरत्रापि, गन्धमादनो गजदन्तक एवोत्तर-15|| सातासाकुरूणां प्रतीचीनः, तत्र 'सिद्धे' गाहा, कण्ठ्या, नवरं स्फाटिककूटे लोहिताक्षकूटे अधोलोकनिवासिभोगङ्कराभोगव
तानुभवः त्यभिधानदिक्कमारीद्वयनिवासभूते इति ॥ कूटेष्वपि पुष्करिणीजले द्वीन्द्रियाः सन्तीति द्वीन्द्रियसूत्रम् 'बेइंदियाण'- पूर्वादिद्वामित्यादि, जाती-द्वीन्द्रियजातौ याः कुलकोटयः तास्तथा ताश्च ता योनिप्रमुखाश्च-द्विलक्षसङ्ख्यद्वीन्द्रियोत्पत्तिस्थानद्वा- राणि नक्षरकास्ता जातिकुलकोटियोनिप्रमुखाः, इह च विशेषणं परपदं प्राकृतत्वात् , तासां शतसहस्राणि-लक्षाणीति, इदमुक्तं त्राणि कूभवति-द्वीन्द्रियजातौ या योनयस्तत्प्रभवा याः कुलकोटयस्तासां लक्षाणि सप्त प्रज्ञप्तानीति, तत्र योनिर्यथा गोमयः तत्र टानि योचैकस्यामपि कुलानि विचित्राकाराः कृम्यादय इति । शेषा ध्रुवगण्डिका ससम्बन्धा पूर्ववढ्याख्येयेति ॥ इति श्रीमद
नयश्चयभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे सप्तस्थानकाभिधानं सप्तममध्ययनं समाप्तम् ॥
नादि
AAAAAAA
इति श्रीमदभयसूरिसूत्रितविवरणयुतं सप्तमं सप्तस्थानाध्ययनं समाप्सम् ॥
ENNENWEENNEN
॥४१५॥
W
For Personal & Private Use Only
Page #255
--------------------------------------------------------------------------
________________
अथाष्टमस्थानकाख्यमष्टमाध्ययनं।
व्याख्यातं सप्तममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेवाष्टस्थानकाख्यमष्टममध्ययनमारभ्यते, तस्य चेदमादिसूत्रम्
अद्रहिं ठाणेहिं संपन्ने अणगारे अरिहति एगल्लविहारपडिम उवसंपज्जित्ताणं विहरित्तते, तं०-सड़ी पुरिसजाते सच्चे पुरिसजाए मेहावी पुरिसजाते बहुस्सुते पुरिसजाते सत्तिमं अप्पाहिकरणे धितिमं वीरितसंपन्ने (सू० ५९४ ) अट्ठविधे जोणिसंगहे पं० २०-अंडगा पोतगा जाव उब्भिगा उववातिता, अंडगा अट्ठगतिता अट्ठागइआ पं०, तं०-अंडए अंडएसु उववज्जमाणे अंडएहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववजेजा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेजा, एवं पोतगावि, जराउजावि, सेसाणं गतीरागती णत्थि (सू० ५९५) जीवा णमट्ठ कम्मपगडीतो चिणिसु वा चिणंति वा चिणिस्संति वा, तं०-णाणावरणिज्जं दुरिसणावरणिजं वेयणिजं मोहणिजे आउयं नाम गोत्तं अंतरातितं, नेरइया णं अट्ठ कम्मपगडीओ चिणिंसु वा ३, एवं चेव, एवं निरंतरं जाव वेमाणियाणं २४, जीवा णमट्ठ कम्मपगडीओ उवचिणिंसु वा ३ एवं चेव, एवं चिण १ उवचिण २ बंध ३ उदीर ४ वेय ५ तह णिजरा ६ चेव ।' एते छ चउवीसा २४ दंडगा भाणियव्वा (सू० ५९६)
स्था०७०
JainEducation.international
For Personal & Private Use Only
www.janelibrary.org
Page #256
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
कर
॥४१६॥
'अट्टही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-अनन्तरं पुद्गला उक्ताः, ते च कार्मणाः प्रतिमाविशेषप्रतिपत्ति- स्थाना० मतो विशेषेण निर्जीर्यन्त इत्येकाकिविहारप्रतिमायोग्यः पुरुषो निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, संहितादिचर्चस्तु|| उद्देशः३ प्रसिद्ध एव, नवरं अष्टाभिः स्थानैः-गुणविशेषैः सम्पन्नो-युक्तोऽनगार:-साधुरहँति-योग्यो भवति 'एगल्ल'त्ति एका- प्रतिमाही किनो विहारो-ग्रामादिचर्या स एव प्रतिमा-अभिग्रहः एकाकिविहारप्रतिमा जिनकल्पप्रतिमा मासिक्यादिका वा भिक्षु- गुणाः योप्रतिमा तामुपसम्पद्य-आश्रित्य णमित्यलङ्कारे 'विहां ग्रामादिषु चरितुं, तद्यथा-'सद्धित्ति श्रद्धा-तत्त्वेषु श्रद्धा- निसंग्रहः नमास्तिक्यमित्यर्थोऽनुष्ठानेषु वा निजोऽभिलाषस्तद्वत् सकलनाकिनायकैरप्यचलनीयसम्यक्त्वचारित्रमित्यर्थः, पुरुषजातं. अष्टकर्म-पुरुषप्रकारः १, तथा सत्यं-सत्यवादि, प्रतिज्ञाशूरत्वात् , सयो हितत्वाद्वा सत्यं २, तथा मेधा-श्रुतग्रहणशक्तिस्तद्वत् |च यादि मेधावि, अथवा मेराए धावतित्ति मेधावि-मर्यादावर्ति ३, तथा मेधावित्वाद्वहु-प्रचुरं श्रुतं-आगमः सूत्रतोऽर्थतश्च सू०५९४यस्य तद्बहुश्रुतं, तच्चोत्कृष्टतोऽसम्पूर्णदशपूर्वधरं जघन्यतो नवमस्य तृतीयवस्तुवेदीति ४, तथा शक्तिमत्-समर्थ पञ्चविधकृततुलनमित्यर्थः, तथाहि-तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥१॥" ५, [तपसा सत्त्वेन सूत्रेणैकत्वेन बलेन च पंचधा तुलना उक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥] 'अल्पा|धिकरणं' निष्कलहं ६ 'धृतिमत् चित्तस्वास्थ्ययुक्तमरतिरत्यनुलोमप्रतिलोमोपसर्गसहमित्यर्थः ७, वीर्य-उत्साहातिरेकस्तेन संपन्नमिति ८, इहाद्यानामेव चतुर्णा पदानां प्रत्येकमन्ते पुरुषजातशब्दो दृश्यते ततोऽन्त्यानामप्ययं सम्बन्धनीय
॥४१६॥ इति । अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्याः सङ्ग्रहं गत्यागती चाह-'अहविहे'
For Personal & Private Use Only
Page #257
--------------------------------------------------------------------------
________________
-त्यादि सूत्रचतुष्टयं सुगमं, नवरमौपपातिका देवनारकाः, 'सेसाणं' ति अण्डजपोतजजरायुजवर्जितानां रसजादीनां ग तिरागतिश्च नास्तीत्यष्टप्रकारेति शेषः, यतो रसजादयो नोपपातिकेषु सर्व्वेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, नाप्योपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते, पञ्चेन्द्रियैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डजपोतजजरायुजसूत्राणि त्रीयेव भवन्तीति । अण्डजादयश्च जीवा अष्टविधकर्म्मचयादेर्भवन्तीति चयादीन् षट् क्रियाविशेषान् सामान्यतो नारकादिपदेषु च प्रतिपादयन्नाह - 'जीवा ण' मित्यादि, प्रागिव व्याख्येयं, नवरं चयनं व्याख्यानान्तरेणासकलनं उपचयनंपरिपोषणं बन्धनं-निर्मापणं उदीरणं - करणेनाकृष्य दलिकस्योदये दानं वेदनं - अनुभव उदय इत्यर्थः, निर्जरा- प्रदे शेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह - 'एवं चैवत्ति यथा चयनार्थः कालत्रयविशेषतः सामान्येन नारकादिषु चोक्तः एवमुपचयार्थोऽपीति भावः, 'एवं चिणे' त्यादिगाथोत्तरार्द्ध प्राग्वत् 'एए छे'त्यादि, यतश्चयनादिपदानि षड् अत सामान्यसूत्रपूर्वकाः षडेव दण्डका इति । अष्टविधकर्मणः पुनश्चयादिहेतुमासेव्य तद्विपाकं जानन्नपि कर्म्मगुरुत्वात् कश्चिन्नालोचयतीति दर्शयन्नाह -
ठाणे माती मा कट्टु नो आलोतेज्जा नो पडिकमेज्जा जाव नो पडिवज्जेज्जा, तं० – करिंसु वाऽहं १ करेमि वाऽहं २ करिस्सामि वाऽहं ३ अकित्ती वा मे सिया ४ अवण्णे वा मे सिया ५ अवणए वा मे सिया ६ कित्ती वा मे परिहाइसइ ७ जसे वा मे परिहाइस्सर ८ । अट्ठहि ठाणेहिं माई मायं कटु आलोएज्जा जाव पडिवज्जेज्जा, तंजा --मातिस्स णं अरिंस लोए गरहिते भवति १ उववाए गरहिते भवति २ आजाती गरहिता भवति ३ एगमवि माती मातं
For Personal & Private Use Only
Page #258
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
८ स्थाना० उद्देशः ३ आलोचकेतरगुणदोषा: सू०५९७
॥४१७॥
कट्ट नो आलोएजा जाव नो पडिवजेजा णत्थि तस्स आराहणा ४ एगमवि मायी मायं कटु आलोएज्जा जाव पडिवज्जेज्जा अत्थि तस्स आराहणा ५ बहुतोवि माती मायं कट्ट नो आलोएज्जा जाव नो पडिवजेज्जा नत्थि तस्स आराधणा ६ बहुओवि माती मायं कटु आलोएज्जा जाव अस्थि तस्स आराहणा ७ आयरियउवज्झायस्स वा मे अतिसेसे नाणदसणे समुप्पज्जेज्जा, से तं मममालोएज्जा माती णं एसे ८ । माती णं मातं कटु से जहा नामए अयागरेति वा तंबागरेति वा तउआगरेति वा सीसागरेति वा रुप्पागरेति वा सुवन्नागरेति वा तिलागणीति वा तुसागणीति वा बुसागणीति वा णलागणीति वा दलागणीति वा सोडितालिच्छाणि वा भंडितालिच्छाणि वा गोलियालिच्छाणि वा कुंभारावातेति वा कवेल्लुवावातेति वा इट्टावातेति वा जंतवाडचुल्लीति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई २ जालासहस्साई पमुंचमाणाई इंगालसहस्साई परिकिरमाणाई अंतो २ झियायंति एवामेव माती मायं कट्ट अंतो २ झियायइ जतिवि त णं अन्ने केति वदति तंपि त णं माती जाणति अहमेसे अभिसङ्किजामि २, माती णं मातं कटु अणालोतितपडिकंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवदत्ताते उववत्तारो भवंति, तं०-नो महिडिएसु जाव नो दूरंगतितेसु नो चिरद्वितीएसु, से णं तत्थ देवे भवति णो महिद्धिए जाव नो चिरठितीते, जावि त से तत्थ बाहिरब्भंतरिया परिसा भवति साविय णं नो आढाति नो परियाणाति णो महरिहेणमासणेणं उवनिमंतेति, भासंपि य से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अन्भुटंति-मा बहुं देवे! भासउ, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चइत्ता इहेव
CALCASSESASSACROSAUSAMAUSA
॥४१७॥
dain Education international
For Personal & Private Use Only
Page #259
--------------------------------------------------------------------------
________________
माणुस्सए भवे जाई इमाई कुलाई भवंति, तं०-अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिदकुलाणि वा भिक्खागकुलाणि वा किवणकुलाणि वा तहप्पगारेसु कुलेसु पुमत्ताते पञ्चायाति, से णं तत्थ पुमे भवति दुरूवे दुवन्ने दुग्गंधे दुरसे दुफासे अणिढे अकंते अप्पिते अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठसरे अकंतसरे अपितस्सरे अमणुण्णस्सरे अमणामस्सरे अणाएजवयणपञ्चायाते, जाविय से तत्थ बाहिरभंतरिता परिसा भवति सावि त णं णो आढाति णो परिताणति नो महरिहेणं आसणेणं उवणिमंतेति, भासंपि त से भासमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुटुंति-मा बहुं अजउत्तो! भासउ.२ । माती णं मातं कट्ट आलोचितपडिकते कालमासे कालं किञ्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, तं०-महिडिएसु जाव चिरहितीसु, से णं तत्थ देवे भवति महिडीए जाव चिरहितीते हारविरातितवच्छे कडकतुडितथंभितभुते अंगदकुंडलमउडगंडतलकन्नपीढधारी विचित्तहत्थाभरणे विचित्तवत्थाभरणे विचित्तमालामउली कल्लाणगपवरवत्थपरिहिते कल्लाणगपवरगंधमल्लाणुलेवणधरे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रसेणं दिव्वेणं फासेणं दिव्वेणं संघातेणं दिव्वेणं संठाणेणं दिव्वाए इडीते दिव्वाते जूतीते दिव्वाते पभाते दिव्वाते छायाते दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाते लेस्साए दस दिसाओ उज्जोवेमाणा पभासेमाणा मयाऽहतणट्टगीतवातिततंतीतलतालतुडितघणमुर्तिगपडुप्पवातितरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरइ जावि त से तत्थ बाहिरब्भंतरता परिसा भवति सावि त णमाढाइ परियाणाति महारिहेण आसणेणं उवनिमंतेति भासंपि त से भासमाणस्स जाव चत्तारि पंच देवा अवुत्ता चेव अन्भुष्टुिंति-बहुं देवे! भासउ २, सेणं
jain Educatio
n
al
For Personal & Private Use Only
mainelibrary.org
Page #260
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
८ स्थाना० उद्देशः३ आलोचकेतरगुणदोषाः सू० ५९७
॥४१८॥
तओ देवलोगातो आउक्खएणं ३ जाव चइत्ता इहेव माणुस्सए भवे जाइं इमाइं कुलाई भवंति, इड्डाई जाव बहुजणस्स अपरिभूताई तहप्पगारेसु कुलेसु पुमत्ताते पञ्चाताति, से णं तत्थ पुमे भवति सुरूवे सुवन्ने सुगंधे सुरसे सुफासे इढे कंते जाव मणामे अहीणस्सरे जाव मणामस्सरे आदेजवतणे पञ्चायाते, जाऽविय से तत्थ बाहिरभंतरिता परिसा भवति सावित
णं आढाति जाव बहुमजउत्ते! भासउ २ (सू० ५९७) 'अट्टहीं'त्यादि, मायीति मायावान् 'माय'ति गुप्तत्वेन मायाप्रधानोऽतिचारो मायैव तां कृत्वा' विधाय 'नो आलोचयेद्' गुरवे न निवेदयेत्, नो प्रतिक्रमेत्-न मिथ्यादुष्कृतं दद्यात् जावकरणात् नो निदेजा-स्वसमक्षं नो गरहेज्जा |-गुरुसमक्षं नो विउद्देजा-न व्यावर्तेतातिचारात् नो विसोहेजा-न विशोधयेदतिचारकलङ्क शुभभावजलेन नो अकरणतया-अपुनःकरणेनाभ्युत्तिष्ठेद्-अभ्युत्थानं कुर्यात् नो यथार्ह तपःकर्म-प्रायश्चित्तं प्रतिपद्यतेति, तद्यथा'करेसुं वाऽहंति कृतवांश्चाहमपराधं, कृतत्वाच्च कथं तस्य निन्दादि युज्यते, तथा 'करेमि वाऽहं ति साम्प्रतमपि तमहमतिचारं करोमीति कीदृश्यनिवृत्तस्यालोचनादिक्रिया?, तथा करिष्यामि वाऽहमिति न युक्तमालोचनादीति ३, शेष स्पष्टम् , नवरमकीर्तिः-एकदिग्गामिन्यप्रसिद्धिरवर्ण:-अयशः सर्वदिग्गामिन्यप्रसिद्धिरेव, एतद्वयमविद्यमानं मे भविव्यतीति, अपनयो वा-पूजासत्कारादेरपनयनं मे स्यादिति, तथा कीर्तिर्यशो वा विद्यमानं मे परिहास्यतीति ॥ उक्तार्थस्य विपर्ययमाह-'अट्टही त्यादि सुगम, नवरं मायीत्यासेवावसर एव नालोचनाद्यवसरेऽपि, मायिन आलोचनाद्यप्रवृत्तेः, मायां-अपराधलक्षणां कृत्वा आलोचयेदित्यादि, मायिनो ह्यनालोचनादावयमनर्थः, यदुत-'अस्सिति अयं
॥४१८॥
For Personal & Private Use Only
Page #261
--------------------------------------------------------------------------
________________
तिः-ततश्च तस्य मा . बोही जत्थ सुदुलहा
लोको-जन्म गर्हितो भवति, सातिचारतया निन्दितत्वादित्युक्तं च-"भीउविग्गनिलुक्को पायडपच्छन्नदोससयकारी। अप्पच्चयं जणंतो जडस्स धी जीवियं जियइ ॥१॥” इति, [भीतोद्विग्नो गोपायन् प्रकटं प्रच्छन्नं च दोषशतकारकः । अप्रत्ययं जडस्य जनयन् धिग् जीवितं जीवति ॥१॥] इत्येकं १, तथा 'उपपातो' देवजन्म गर्हितः किल्वि-| |षिकादित्वेनेति, उक्तं च-“तवतेणे वइतेणे, रूवतेणे य जे नरे । आयारभावतेणे य, कुव्वई देवकिब्बिसं ॥१॥" &ा[तपास्तेनो वचस्स्तेनः रूपस्तेनश्च यः नरः । आचारभावस्तेनश्च करोति देवकिल्बिषं ॥१॥] इति द्वितीयं, आ|
जातिः-ततश्च तस्य मनुष्यजन्म गर्हिता जात्यैश्वर्यरूपादिरहिततयेति, उक्तं च-"तत्तोवि से चइत्ताणं, लम्भिही एल-2 ४ मूअगं । नरगं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥१॥" [ततोऽपि स च्युत्वा प्राप्स्यत्येडकमूकतां नरकं तिर्य-8 & ग्योनि च यत्र सुदुर्लभा बोधिः॥१॥] तृतीयं, तथा एकामपि मायी मायां-अतिचाररूपां कृत्वा यो नालोचयेदि|त्यादि, नास्ति तस्याराधना ज्ञानादिमोक्षमार्गस्येत्यनर्थ इति, उक्तं च-"लज्जाए गारवेण य बहुस्सुयमएण वावि दुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा होति ॥१॥" [लज्जया गौरवेन च बहुश्रुतत्वमदेन वा दुश्चरितमपि3 ये गुरुभ्यो न कथयन्ति ते नैवाराधका भणिताः॥१॥] तथा-"नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ वेयालो। जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो ॥ २॥ जं कुणइ भावसलं अणुद्धियं उत्तमढकालंमि । दुल्लहबोहीअत्तं अणंतसंसारियत्तं वा ॥३॥” इति [शस्त्रं वा विष वा दुष्प्रयुक्तो वेतालो वा नैव तत्करोति दुष्प्रयुक्तं यंत्रं वा प्रमादिनः क्रुद्धः | सर्पो वा ॥१॥ यदनुभृतं भावशल्यमुत्तमार्थकाले करोति दुर्लभबोधिकत्वमनन्तसंसारिकत्वं च ॥२॥] चतुर्थ, तथा
मायी मायां-आ
For Personal & Private Use Only
Page #262
--------------------------------------------------------------------------
________________
श्रीस्थाना-
वृत्तिः
॥४१९॥
दोषाः
एकामपीत्यादिना त्वर्थप्राप्तिरुक्तेति, यदाह-"उद्धरियसव्वसल्लो भत्तपरिन्नाएँ धणियमाउत्तो । मरणाराहणजुत्तो चं- ८ स्थाना० दगवेझं समाणेइ ॥१॥” इति, [उद्धृतसर्वशल्यः भक्तपरिज्ञायां गाढमायुक्तः मरणाराधनायुक्तः चन्द्रकवेध्यं संपूर- | उद्देशः३ यति ॥१॥] पञ्चममपि, एवं बहुत्वेनापि अनालोचनादावालोचनादौ वाऽनर्थोऽर्थश्च षष्ठसप्तमे, तथाऽऽचार्योपाध्यायस्य।
आलोचवा मे अतिशेष ज्ञानदर्शनं समुत्सद्येत, स च मामालोकयेत् माई णमेष इत्युल्लेखेनेत्येवं भयादालोचयतीत्यष्टमं, शेष केतरगुणसूत्रं 'अयं लोक उपपात आजातिश्च गर्हिते'त्यस्य पदत्रयस्य विवरणतया अवगन्तव्यं, तत्र मायी मायां कृत्वेति, इह कीदृशो भवेदुच्यत इति वाक्यशेषो दृश्यः, 'स' इति यो भवतोऽपि प्रसिद्धः यथेति दृष्टान्तोपन्यासे 'नामए'त्ति स- सू०५९७ म्भावनायामलङ्कारे वा अयआकरो-लोहाकरः यत्र लोहं ध्मायते इतिरुपदर्शने वा विकल्पे तिला-धान्यविशेषास्तेषामवयवा अपि तिलास्तेषामग्निः-तद्दहनप्रवृत्तो वह्निस्तिलाग्निः, एवं शेषा अप्यग्निविशेषाः, नवरं तुषाः कोद्रवादीनां बुसंयवादीनां कडङ्गरो नल:-शुषिरसराकारः दलानि-पत्राणि सुण्डिका:-पिटकाकाराणि सुरापिष्टस्वेदनभाजनानि कवेल्यो वा सम्भाव्यन्ते तासां लिंछाणि-चुल्लीस्थानानि सम्भाव्यन्ते, उक्तं च वृद्धैः-"गोलियसोडियभंडियलिच्छाणि अग्नेराश्रयाः" अन्यैस्तु देशभेदरूढ्या एते पिष्टपाचकानयादिभेदा इत्युक्तं, मयाऽप्येतदुपजीव्यैव सम्भावितमिति, तथा भ-18 |ण्डिका-स्थाल्यः ता एव महत्यो गोलिकाः, प्रतीतं चैतच्छब्दद्वयं, लिंछानि तान्येवेति, कुम्भकारस्यापाको-भाण्डपचनस्थानं कवेल्लकानि-प्रतीतानि तेषामापाक:-प्रतीत एव 'जंतवाडचुल्ली' इक्षुयन्त्रपाटचुल्ली 'लोहारंबरिसाणि वत्ति लोहकारस्याम्बरीषा-भ्राष्ट्रा आकरणानीति लोहकाराम्बरीषा इति, तप्तानि-उष्णानि समानि-तुल्यानि जाज्वल्यमान
॥४१९॥
For Personal & Private Use Only
Page #263
--------------------------------------------------------------------------
________________
त्वात् ज्योतिषा-वह्निना भूतानि-जातानि यानि तानि समज्योतिर्भूतानि, किंशुकफुल्लं-पलासकुसुमं तत्समानानि रक्ततया उल्का इव उल्का-अग्निपिण्डास्तत्सहस्राणीति प्राचुर्यख्यापकं विनिर्मुश्चन्ति विनिर्मुश्चन्तीति भृशार्थे द्विर्वचनं अङ्गारा-लघुतराग्निकणास्तत्सहस्राणि प्रविकिरन्ति २'अंतो अंतो' अन्तरन्तः 'झियायंति' मायन्ति इन्धनैर्दीप्यन्त इति दृष्टान्तो, दान्तिकस्त्वेवमेवेत्यादि, पश्चात्तापाग्निना ध्मायति-जाज्वल्यते, "अहमेसे'त्ति अहमेषोऽभिशाचे अहमेषोऽभिशक्य इति-एभिरहं दोषकारितया आशये-सम्भाव्ये इति, उक्तं हि-"निच्चं संकियभीओ गम्मो सव्वस्स खलियचारित्तो। साहुजणस्स अवमओ मओऽवि पुण दुग्गइं जाइ ॥१॥" [नित्यं शङ्कितभीतो गम्यः सर्वस्य स्खलितचारित्रः साधुजनेनावमतः मृतोऽपि पुनर्दुर्गतिं याति ॥१॥] अनेनानालोचकस्यायं लोको गर्हितो भवतीति दर्शितं, 'से णं तस्सेत्यादिना पाठान्तरेण मायी णं मायं कट्ठ इत्यादिना वा उपपातो गर्हितो भवतीति दयते, 'कालमासे'त्ति मरणमासे उपलक्षणत्वान्मरणदिवसे मरणमुहूर्ते 'कालं किच्चा'मरणं कृत्वा अन्यतरेषु व्यन्तरादीनां 'देवलोकेषु' देवजनेषु मध्ये 'उववत्तारोत्ति वचनव्यत्ययादुपपत्ता भवतीति, नो महर्द्धिकेषु परिवारादिऋख्या नो महाद्युतिषु शरीराभरणादिदीप्त्या नो महानुभागेषु वैक्रियादिशक्तितः नो महाबलेषु-प्राणवत्सु नो महासौख्येषु नो महेशाख्येषु वा नो दूरंगतिकेषु-न सौधर्मादिगतिषु नो चिरस्थितिकेषु-एकब्यादिसागरोपमस्थितिकेषु यापि च 'सें तस्य 'तत्र' देवलोकेषु 'बाह्या' अप्रत्यासन्ना दासादिवत् 'अभ्यन्तरा' प्रत्यासन्ना पुत्रकलत्रादिवत् 'परिषत्' परिवारो भवति सापि 'नो आ-5 द्रियते' नादरं करोति, 'नो परिजानाति' स्वामितया नाभिमन्यते 'नो नैव महच्च तदर्ह च-योग्यं महार्ह तेनासने-|
Jain Education I
nal
For Personal & Private Use Only
Page #264
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
अनेनोपपातगहआयुःकर्मपुद्गलाकर्मणां वा
८ स्थाना० उद्देशः ३ आलोच| केतरगुण
दोषाः सू० ५९७
॥४२०॥
नोपनिमन्त्रयते, किंबहुना ?, दौर्भाग्यातिशयात्तस्य यावच्चतुःपञ्चाः देवा भाषणनिषेधायाभ्युत्तिष्ठन्ति-प्रयतन्ते, कथं ?, 'मा बहु'मित्यादि, अनेनोपपातगोक्ता, आजातिगर्हितत्वं तु से 'मित्यादिनाऽऽचष्टे, 'से'त्ति सोऽनालोचकस्ततोव्यन्तरादिरूपाद् देवलोकादवधेः आयुःकर्मपुद्गलनिर्जरणेन भवक्षयेण-आयुःकर्मादिनिबन्धनदेवपर्यायनाशेन स्थितिक्षयेण-आयुःस्थितिबन्धक्षयेण देवभवनिवन्धनशेषकर्मणां वा, अनन्तरं-आयुःक्षयादेः समनन्तरमेव 'च्यवं' च्यवनं 'च्युत्वा' कृत्वा 'इहैव' प्रत्यक्षे मानुष्यके भवे पुंस्तया प्रत्याजायत इति सम्बन्धः, केषु कुलेषु कुटुम्बकेषु अन्वयेषु वा किंविधेषु?-'यानि इमानि' वक्ष्यमाणतया च प्रत्यक्षाणि भवन्ति, तद्यथा-अन्तकुलाणि-वरुटछिपकादीनां प्रान्तकुलानि-चण्डालादीनां तुच्छकुलानि-अल्पमानुषाणि अगम्भीराशयानि वा दरिद्रकुलानि-अनीश्वराणि कृपणकुलानि-तर्क णवृत्तीनि नटनग्नाचार्यादीनां भिक्षाककुलानि-भिक्षणवृत्तीनि तथाविधलिङ्गिकानां च तथाप्रकारेष्वन्तकुलादिष्वित्यर्थः, प्रत्यायाति प्रत्याजायते वा 'पुमि'त्ति पुमान् 'अणिढे'त्यादि इष्यते स्म प्रयोजनवशादितीष्टः कान्तः-कान्तियोगात् प्रियः-प्रेमविषयः मनोज्ञः-शुभस्वभावः मनसाअम्यते-गम्यते सौभाग्यतोऽनुस्मर्यत इति मनोऽमः एतन्निषेधात् प्रकृतविशेषणानि तथा हीनस्वरः-इस्वस्वरस्तथा दीनो-दैन्यवान् पुरुषस्तत्सम्बन्धित्वात्स्वरोऽपि दीनः स स्वरो यस्य स तथा, | अनादेयवचनश्चासौ प्रत्याजातश्चेति अथवा प्रथमैकवचनलोपादनादेयवचनो भवति प्रत्याजातः सन्निति, शेष कण्ठ्यं यावद् "भास'त्ति, अनेन प्रत्याजातिगर्हितत्वमुक्तमिति, 'मायीत्यादिना आलोचकस्येहलोकादिस्थानत्रयागस्तित्वमुकविपर्ययस्वरूपमाह-हारेण विराजितं वक्षः-उरो यस्य स तथा कटकानि प्रतीतानि तुटितानि-बाह्वाभरणविशेषास्तैः
॥४२०॥
in Education
For Personal & Private Use Only
Page #265
--------------------------------------------------------------------------
________________
स्तम्भितौ स्तब्धीकृतौ भुजौ-बाहू यस्य स तथा । 'अंगदे'त्यादि, कर्णावेव पीठे-आसने कुण्डलाधारत्वात्कर्णपीठे, मृष्टे-| घृष्टे गण्डतले च-कपोलतले च कर्णपीठे च यकाभ्यां ते मृष्टगण्डतलकर्णपीठे ते च ते कुण्डले चेति विशेषणोत्तरपदः प्राकृतत्वात्कर्मधारयः, अङ्गदे च-केयूरे बाह्वाभरणविशेषावित्यर्थः, कुण्डलमृष्टगण्डतलकर्णपीठे च धारयति यः स तथा, अथवा अङ्गदे च कुण्डले च मृष्टगण्डतले कर्णपीठे च-कर्णाभरणविशेषभूते धारयति यः स तथा, तथा विचि त्राणि-विविधानि हस्ताभरणानि-अङ्गुलीयकादीनि यस्य स तथा, तथा विचित्राणि वस्त्राणि चाभरणानि च यस्य वस्त्राण्येव वाऽऽभरणानि-भूषणानि अवस्थाभरणानि वा-अवस्थोचितानीत्यर्थो यस्य स तथा, विचित्रा मालाश्च-पुष्पमाला मौलिश्च-शेखरो यस्य विचित्रमालानां वा मौलिर्यस्य स तथा, कल्याणकानि-माङ्गल्यानि प्रवराणि-मूल्यादिना वस्त्राणि परिहितानि-निवसितानि येन तान्येव वा परिहितो-निवसितो यः स तथा, कल्याणक प्रवरं च पाठान्तरेण प्रवरगन्धं च माल्य-मालायां साधु पुष्पमित्यर्थः अनुलेपनं च-श्रीखण्डादिविलेपनं यो धारयति स तथा, भास्वरा-दीपा बोन्दी-श-|| रीरं यस्य स तथा, प्रलम्बा या वनमाला-आभरणविशेषस्तां धारयति यः स तथा, दिव्येन-स्वर्गसम्बन्धिना प्रधानेनेत्यर्थो वर्णादिना युक्त इति गम्यते, सङ्घातेन संहननेन-वज्रर्षभनाराचलक्षणेन संस्थानेन-समचतुरस्रलक्षणेन ऋद्ध्याविमानादिरूपया युक्त्या-अन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेन प्रभया-प्रभावेन माहात्म्येनेत्यर्थः, छायया-प्रतिबिम्बरूपया अचिषा-शरीरनिर्गततेजोज्वालया तेजसा-शरीरस्थकान्त्या लेश्यया-अन्तःपरिणामरूपया शुक्लादिकया उद्योतयमानः-स्थूलवस्तूपदर्शनतः प्रभासयमानस्तु-सूक्ष्मवस्तूपदर्शनत इति, एकार्थिकत्वेऽपि चैतेषां न दोषः, उत्कर्षप्रति
dain Educ
For Personal & Private Use Only
Jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________
श्रीस्थाना-
वृत्तिः
॥४२१॥
पादकत्वेनाभिहितत्वादिति, महता-प्रधानेन बृहता वा रवेणेति सम्बन्धः, अहत:-अनुबद्धो रवस्यैतद्विशेषणं नाव्य- स्थाना० नृत्तं तेन युक्तं गीतं नाट्यगीतं तच्च वादितानि च-तानि शब्दवन्ति कृतानि तन्त्री च-वीणा तलौ च-हस्तौ तालाश्च- उद्देशः३ कंशिकाः 'तुडिय'त्ति तूर्याणि च-पटहादीनि वादिततन्त्रीतलतालतूर्याणि तानि च तथा घनो-मेघस्तदाकारो यो मृदङ्गो
आलोच. ध्वनिगाम्भीर्यसाधात् स चासौ पटुना-दक्षेण प्रवादितश्च यः स घनमृदङ्गपटुप्रवादितः स चेति द्वन्द्वे तेषां रवः-श- केतरगुणब्दस्तेन करणभूतेन, अथवा 'आह-य'त्ति आख्यानकप्रतिबद्धं यन्नाव्यं तेन युक्तं यत्तद्गीतं, शेषं तथैव, इह च मृदङ्ग
दोषाः ग्रहणं तूर्येषु मध्ये तस्य प्रधानत्वात् , यत उच्यते-'मद्दलसाराई तुराईति, भोगार्हा भोगाः-शब्दादयो भोगभोगास्तान्8
सू०५९७ भुञ्जानः-अनुभवन् विहरति-क्रीडति तिष्ठति वेति, भाषामपि च 'से' तस्य भाषमाणस्यास्तामेको द्वौ वा सौभाग्यातिशयात् यावच्चत्वारः पञ्च वा देवा अनुक्ता एव-केनाप्यप्रेरिता एव भाषणप्रवर्तनाय बहोरपि भाषितस्य स्वबहुमतत्वख्यापनाय चाभ्युत्तिष्ठन्ति, ब्रुवते च 'बहु'मित्यादि, अभिमतमिदं भवदीयं भाषणमिति हृदयं, अनेनालोचकस्योपपातागर्हितत्वमुक्त, एतद्भणनादिहलोकागर्हितत्वलघुताहादादिआलोचनागुणसद्भावेन वाच्यं, आलोचनागुणाश्चैते-“ल
हुयाल्हाइयजणणं अप्पपरनियत्ति अजवं सोही। दुकरकरणं आढा निस्सलत्तं च सोहिगुणा ॥१॥" [लघुताऽऽहा-IN || दिताजननं आत्मपरनियंतृताऽऽर्जवं शोधिः दुष्करकरणं आदरः निःशल्यत्वं च शोधिगुणाः॥१॥] इदानीं तस्यैव 3 प्रत्याजात्यगर्हितत्वमाह-से 'मित्यादिना, 'अट्ठाईति धनवन्ति यावत्करणात् 'दित्ताई'-दीप्तानि प्रसिद्धानि दृप्तानि
॥४२१॥ वा-दर्पवन्ति 'विच्छिन्नविउलभवणसयणासणजाणवाहणाई तत्र विस्तीर्णानि-विस्तारवन्ति विपुलानि-बहूनि भवनानि |
Jan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #267
--------------------------------------------------------------------------
________________
SSSSSSSSSSSS*.
गृहाणि शयनानि-पर्यादीनि आसनानि-सिंहासनादीनि यानानि-स्थादीनि वाहनामि च-वेगसरादीनि येषु कुलेषु तानि तथा, क्वचिद् 'वाहणाइनाईति पाठस्तत्र विस्तीर्णविपुलैर्भवनादिभिराकीर्णानि-सङ्कीर्णानि युक्तानीत्यर्थः इति व्याख्येयं, तथा 'बहुधणबहुजायरूवरययाई' बहु धनं-गणिमधरिमादि येषु तानि तथा बहु जातरूपं च-सुवर्ण रजतं चरूप्यं येषु तानि तथा, पश्चात्कर्मधारयः, 'आओगपओगसंपउत्ताई' आयोगेन-द्विगुणादिलाभेन द्रव्यस्य प्रयोगः-अ-10 धमर्णानां दानं तत्र सम्प्रयुक्तानि-व्यापृतानि तेन वा संप्रयुक्तानि-संगतानि तानि तथा, 'विच्छडियपउरभत्तपाणाई विच्छर्दिते-त्यक्ते बहुजनभोजनावशेषतया विच्छईवती वा-विभूतिमती विविधभक्ष्यभोज्यचूष्यलेह्यपेयाद्याहारभेदयुक्ततया प्रचुरे भक्तपाने येषु तानि तथा, 'बहुदासीदासगोमहिसगवेलयप्पभूयाई' बहवो दासीदासा येषु तामि तथा गावो महिष्यश्च प्रतीताः गवेलका-उरभ्रास्ते प्रभूताः-प्रचुरा येषु तानि तथा पश्चात्कर्मधारयः, अथवा बहवो दास्यादयः प्र. भूता जाता येषु तानि तथा, बहुजनस्याप्यरिभूतानि अपरिभवनीयानीत्यर्थः, तृतीयार्थे वा षष्ठी, ततो बहुजनेनापरि-14 भूतानि-अतिरस्कृतानि 'अजउत्तेत्ति आर्ययोः-अपापकर्मवतोः पित्रोः पुत्रो यः स तथा, अनेनालोचकस्यानालोचकप्रत्याजातिविपर्यय उक्तः॥ कृतालोचनाद्यनुष्ठानाश्च संवरवन्तो भवन्तीति संवरं तद्विपर्यस्तमसंवरं चाह
अट्ठविहे संवरे ५००--सोइंदियसंवरे जाव फासिदियसंवरे मणसंवरे वतिसंवो कायसंवरे, अट्ठविहे असंवरे पं० तं०-सोतिंदिअअसंवरे जाव कायअसंवरे (सू० ५९८) अट्ट फासा पं० ० कक्कडे मउते गहते लहुते सीते उ
TRATRAIRANIANHIMAX
स्था०७१
Jain Education
For Personal & Private Use Only
M
a
nelibrary.org
Page #268
--------------------------------------------------------------------------
________________
श्रीस्थाना
ॐॐ
वृत्तिः
॥४२२॥
सिणे निद्धे लुक्खे (सू० ५९९) अट्ठविधा लोगठिती पं० २०-आगासपतिट्ठिते वाते १ वातपतिहिते उदही २
स्थाना० एवं जधा छट्ठाणे जाव जीवा कम्मपतिट्ठिता अजीवा जीवसंगहीता जीवा कम्मसंगहीता (सू० ६००)
8 उद्देशः३ 'अट्ठविहे'त्यादि सूत्रद्वयं कण्ठ्यं, अनन्तरं कायसंवर उक्तः, कायश्चाष्टस्पर्शो भवतीति स्पर्शसूत्रं, कण्ठ्यं चेति, स्पर्शा-I संवरेतराः श्चाष्टावेवेति लोकस्थितिरियमितो लोकस्थितिविशेषमाह-'अहविहे'त्यादि, कण्ठ्यं, 'एवं जहा छट्ठाणे' इत्यादि, तत्र स्पर्शालो
चैवं-उदधिपइट्ठिया पुहवी, घनोदधावित्यर्थः ३ पुढविपइडिया तसा थावरा पाणा मनुष्यादय इत्यर्थः ४ अजीवा जीव-18 कस्थितिः |पइट्ठिया, शरीरादिपुद्गला इत्यर्थः ५ जीवा कम्मपइट्ठिया कर्मवशवर्तित्वादिति ६ अजीवाः पुद्गलाकाशादयो जीवैः गणिसंपसङ्गृहीताः-स्वीकृताः अजीवान् विना जीवानां सर्वव्यवहाराभावात् ७ जीवाः कर्मभिः-ज्ञानावरणादिभिः सगृहीता- दः निधबद्धाः ८, षष्ठपदे जीवोपग्राहकत्वेन कर्मण आधारता विवक्षितेह तु तस्यैव जीवबन्धनतेति विशेषः ॥ इदं च लोकस्थि- यः समित्यादि स्वसम्पदुपेतगणिवचनात् ज्ञायत इति गणिसम्पदमाह
अट्ठविहा गणिसंपता पं० २०-आचारसंपया १ सुयसंपता २ सरीरसंपता ३ वतणसंपता ४ वातणासंपता ५ मतिसं- सू०५९८पता ६ पतोगसंपता ७ संगहपरिण्णाणाम अट्ठमा ८ (सू० ६०१) एगमेगे णं महानिही अट्ठचक्कवालपतिहाणे अट्ठट्ठजोयणाई उड़े उच्चत्तेणं पन्नत्ते (सू० ६०२) अट्ठ समितीतो पं० तं०-ईरियासमिति भासासमिति एसणा० आया
णभंडमत्त० उच्चारपासवण. मणस. वइस. कायसमिती (सू० ६०३) 'अट्ठविहा गणिसंपयेत्यादि गणः-समुदायो भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्ति स गणी-आचा
&ा तयः
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #269
--------------------------------------------------------------------------
________________
4-
25
-
onा २ वाचत्रसूत्रता स्वसमयादिभेदात् । घोषविशुद्धिकरता च उदात्तादिविनावान
यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत् तत्राचरणमाचारः-अनुष्ठानं स एव सम्पत्-विभूतिस्तस्य वा सम्पत्-सकम्पत्तिः प्राप्तिः आचारसम्पत् , सा च चतुर्दो, तद्यथा-संयमध्रुवयोगयुक्तता, चरणे नित्यं समाध्युपयुक्ततेत्यर्थः १ असं-
प्रग्रहः आत्मनो जात्याद्युत्सेकरूपग्राहवर्जनमिति भावः २ अनियतवृत्तिः अनियतविहार इति योऽर्थः ३ वृद्धशीलता वपुर्मनसो निर्विकारतेतियावत् ४, एवं श्रुतसम्पत्, साऽपि चतुद्धों, तद्यथा-बहुश्रुतता युगप्रधानागमतेत्यर्थः १ परिचितस्त्रता २ विचित्रसूत्रता स्वसमयादिभेदात् ३ घोषविशुद्धिकरता च उदात्तादिविज्ञानादिति ४, शरीरसम्पच्चत ,
तद्यथा-आरोहपरिणाहयुक्तता उचितदैयविस्तरतेत्यर्थः१ अनवत्रपता अलज्जनीयाङ्गतेत्यर्थः२ परिपूर्णेन्द्रियता ३ स्थिरसं& हननता चेति ४, वचनसम्पच्चतुओं, तद्यथा-आदेयवचनता १ मधुरवचनता २ अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः।
३ असन्दिग्धवचनता चेति ४, वाचनासम्पच्चतुर्दा, तद्यथा-विदित्वोद्देशनं १ विदित्वा समुद्देशनं परिणामिकादिकं शिष्य ज्ञात्वेत्यर्थः २ परिनिर्वाप्य वाचना, पूर्वदत्तालापकानधिगमय्य शिष्यं पुनः सूत्रदानमित्यर्थः ३ अर्थनिर्यापणा, अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः ४, मतिसम्पच्चतुर्द्धा, अवग्रहहापायधारणाभेदादिति, प्रयोगसम्पच्चतुर्दा, इह प्रयोगो वादविषयस्तत्रात्मपरिज्ञानं वादादिसामर्थ्य विषये १ पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिः २ क्षेत्रपरिज्ञानं ३ वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि ४, सङ्ग्रहपरिज्ञा सङ्ग्रहः-स्वीकरणं तत्र. परिज्ञा-ज्ञानं नाम-अभिधानमष्टमीसम्पत्, सा |च चतुर्विधा, तद्यथा-बालादियोग्यक्षेत्र विषया १ पीठफलकादिविषया २ यथासमयं स्वाध्यायभिक्षादिविषया ३ यथो|चितविनयविषया चेति ४ ॥ आचार्या हि गुणरत्ननिधानमिति निधानप्रस्तावान्निधिव्यतिकरमाह-'एकेत्यादि, ए.
For Personal & Private Use Only
Page #270
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४२३॥
ASHISHSASSASSA
कैको महानिधिश्चक्रवर्तिसम्बन्धी अष्टचक्रवालप्रतिष्ठान:-अष्टचक्रप्रतिष्ठितः, मञ्जुषावत्, तत्स्वरूप दम्-"नवजो. ८ स्थाना. यणविच्छिन्ना बारसदीहा समूसियां अट्ठ । जक्खसहस्सपरिवुडा चक्कट्ठपइडिया नववि ॥१॥" [नवापि नवयोजन
उद्देशः३ विस्तीर्णानि द्वादशदीर्घानि अष्टसमुच्छ्रितानि यक्षसहस्रपरिवृतानि चक्राष्टकप्रतिष्ठितानि ॥१॥] द्रव्यनिधानवक्तव्य
| आचार्यातोक्ता, भावनिधानभूतसमितिस्वरूपमाह-'अट्ठ समिई'त्यादि, सम्यगितिः-प्रवृत्तिः समितिः, ईर्यायां गमने समिति
वालोचक
योर्गुणाः श्चक्षुर्व्यापारपूर्वतयेतीर्यासमितिः, एवं भाषायां निरवद्यभाषणतः, एषणायामुद्गमादिदोषवर्जनता, आदाने-ब्रहणे भा.
प्रायश्चित्तं ण्डमात्राया:-उपकरणमात्राया भाण्डस्य वा-वस्त्राद्युपकरणस्य मृन्मयादिपात्रस्य वा मानस्य च-साधुभाजनविशेषस्य
मदा निक्षेपणायां च समितिः सुप्रत्युपेक्षितसुप्रमार्जितक्रमेणेति, उच्चारप्रश्रवणखेलसिवानजल्लानां पारिष्ठापनिकायां समितिः
सू०६०३स्थण्डिलविशुद्ध्यादिक्रमेण, खेलो-निष्ठीपनं सिंघानो-नासिकाश्लेष्मेति, मनसः कुशलतायां समिति, वाचोऽकुशलत्व
६०४ निरोधे समितिः, कायस्य स्थानादिषु समितिरिति ॥ समितिष्वतिचारादावालोचना देयेत्यालोचनाचार्ययालोचकक्षाधोः प्रायश्चित्तस्य च स्वरूपाभिधानाय सूत्रत्रयमाह
अहहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोतणा पडिच्छित्तए, तं०-आतारवं आहारवं ववहारवं ओबीलए पकुव्वत अपरिस्साती निजावते अवातरंसी । अढहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोइत्तते, सं०-जातिसंपन्ने
॥४२३॥ कुलसंपन्ने विणयसंपन्ने णाणसंपन्ने दसणसंपन्ने चरित्तसंपन्ने खंते दंते (सू०६०४) अट्टविहे पायच्छिते पं० सं०
For Personal & Private Use Only
Page #271
--------------------------------------------------------------------------
________________
Jain Educatio
आलोयणारि पडिकमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेयारिहे मूलरिहे ( सू० ६०५ ) अट्ठ मतडाणा पं० वं०—जातिमते कुलमते बलमते रूवमते तव० सुत० लाभ० इस्सरितमते ( सू० ६०६ )
'अट्टही’त्यादि सुगमं, नवरं ‘आयारवं 'ति ज्ञानादिपञ्चप्रकाराचारवान् ज्ञानासेवनार्थ्या, 'आहारव'न्ति अवधारणावान् आलोचकेनालोच्यमानानामतीचाराणामिति, आह च - " आयारवमायारं पंचविहं मुणइ जी अ आयरइ । आहारवमवहारे आलोइंतस्स सव्वंति ॥ १॥” [आचारवानाचारं पंचविधं जानाति यश्चाचरति आधारवानवधारयत्यालोचयतः सर्वमपि ॥१॥ ] 'ववहारवं 'ति आगमश्रुताज्ञाधारणाजीतलक्षणानां पञ्चानामुक्तरूपाणां व्यवहाराणां ज्ञातेति, 'ओवी - लए 'त्ति अपनीडयति-विलज्जीकरोति यो लज्जया सम्यगनालोचयन्तं सर्वे यथा सम्यगालोचयति तथा करोतीत्यपत्रीडकः, अभिहितं च - " वषहारव ववहारं आगममाई उ मुणइ पंचविहं । ओवीलुवगूहतं जह आलोएइ तं सव्वं ॥ १ ॥” ति [ व्यवहारवान् व्यवहारमागमादिपंचविधं जानाति अपनीडयत्यनालोचयन्तमालोचयति यथा तत् सर्वे ॥ १॥ ] 'पकुव्वए 'त्ति आलोचिते सति यः शुद्धिं प्रकर्षेण कारयति स प्रकारीति, भणितं च - " आलोइयमि सोहिं जो कारावेह सो पकुवीओ ॥” इति, [ आलोचिते यः शोधिं कारयति स प्रकारी ।] 'अपरिस्साइ त्ति न परिश्रवति-नालोचकदोषानुपश्रुत्यान्यस्मै प्रतिपादयति य एवंशीलः सोऽपरिश्रावीति, यदाह - " जो अन्नस्स उ दोसे न कहेई य अपरिसाई सो होई ॥” [योऽन्यस्य दोषान् न कथयति एषोऽपरिश्रावी भवति ॥ १ ॥ ] इति, 'निज्जवए' त्ति निर्यापयति तथा करोति यथा | गुर्व्वपि प्रायश्चित्तं शिष्यो निर्वाहयतीति निर्यापक इति, न्यगादि च - "निज्जवओ तह कुणई निव्वहई जेण पच्छि
onal
For Personal & Private Use Only
jalnelibrary.org
Page #272
--------------------------------------------------------------------------
________________
ॐARS
श्रीस्थाना- त"न्ति, [निर्यापकस्तथा करोति निर्वाहयति येन प्रायश्चित्तं] 'अवायदंसित्ति अपायान्-अनर्थान् शिष्यचित्तभङ्गा- स्थाना० गसूत्र- निर्वाहादीन् दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येवंशीलः, सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् शिष्यस्य | उद्देशः३ वृत्तिः
४ दर्शयतीति अपायदशीति, भणितं च-"दुब्भिक्खदुब्बलाई इहलोए जाणए अवाए उ । दंसेइ य परलोए दुल्लहबोहित्ति आचायो
संसारे ॥१॥” इति, [दुर्भिक्षदुर्बलत्वादिकानिह लोकेऽपायान् ज्ञापयेत् दर्शयति च परलोके च संसारे दुर्लभबोधित्वमिति लोचक ॥४२४॥
॥१॥] 'अत्तदोस'त्ति आत्मापराधमिति, जातिकुले मातापितृपक्षौ, तत्सम्पन्नःप्रायोऽकृत्यं न करोति, कृत्वापि पश्चात्तापा- योर्गुणाः दालोचयतीति तग्रहणं, यदाह-"जाईकुलसंपन्नो पायमकिच्चन सेवई किंचि। आसेविउं च पच्छा तग्गुणओ संममालोए प्रायश्चित्तं ॥१॥” इति, [जातिकुलसम्पन्नः प्रायः किंचिदकृत्यं न सेवते आसेव्य च पश्चात् तद्गुणतः सम्यगालोचयेत् ॥१॥] विनय- मदाः | सम्पन्नः सुखेनैवालोचयति, तथा ज्ञानसम्पन्नो दोषविपाक प्रायश्चित्तं वाऽवगच्छति, यतोऽवाचि-"नाणेण उ संपन्नो दो
सू०६०५8 सविवागं वियाणिउं घोरं । आलोएइ सुहं चिय पायच्छित्तं च अवगच्छे ॥ १॥” इति, [ज्ञानसंपन्नस्तु घोरं दोषविपाक विज्ञाय सुखमेवालोचयति प्रायश्चित्तं वाऽवगच्छति ॥१॥दर्शनसम्पन्नःशुद्धोऽहमित्येवं श्रद्धत्ते, चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तं च निर्वाहयतीति, उक्तं च-"सुद्धो तहत्ति सम्म सद्दहई दसणेण संपन्नो।। चरणेण उ संपन्नो न कुणइ भुजो तमवराहं ॥१॥” इति, [तथा शुद्ध इति सम्यक् श्रद्धत्ते दर्शनसम्पन्नः चरणसंप-31
॥४२४ ।। नस्तु भूयस्तमपराध न करोति ॥१॥] क्षान्तः परुष भणितोऽप्याचायने रुष्यतीति, आह च-"खंतो आयरिएहिं फरुसं भणिओऽवि नवि रूसे"त्ति, [क्षान्तः आचार्यैः परुष भणितोऽपि नैव रुष्येत् ॥] दान्तः प्रायश्चित्तं दत्तं वोटु
4
%
Jain Education i
nal
For Personal & Private Use Only
8
nelibrary.org
Page #273
--------------------------------------------------------------------------
________________
समर्थो भवतीति, आह च-“दंतो समत्थो वोढुं पच्छित्तं जमिह दिजए तस्स" इति, [दान्तः वोढुं समर्थः प्रायश्चित्तं यदिहापराधे दत्तं तस्य ॥] 'आलोयणे'त्यादि, व्याख्यातं प्रायः, जात्यादिमदेषु सत्स्वालोचनाय न प्रवर्तत इति मदस्थानसूत्रं, गतार्थ, नवरं मदस्थानानि-मदभेदाः, इह च दोषाः 'जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥१॥' इति ॥वादिनां हि प्रायः श्रुतमदो भवतीति वादिविशेषान् दर्शयन्नाह
अट्ठ अकिरियावाती पं० तं०-एगावाती १ अणेगावाती २ मितवादी ३ निम्मितवादी ४ सायवाती ५ समुच्छेदवाती
६ णितावादी ७ ण संति परलोगवाती ८ (सू० ६०७) 'अट्ट अकिरिए'त्यादि, क्रिया-अस्तीतिरूपा सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रिया |नञः कुत्सार्थत्वात्तामक्रियां वदन्तीत्येवंशीला: अक्रियावादिनो, यथावस्थितं हि वस्त्वनेकान्तात्मक तन्नास्त्येकान्तात्मकमेव चास्तीति प्रतिपत्तिमन्त इत्यर्थः, नास्तिका इति भावः, एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैतन्मतानुसारिभिः-"एक एव हि भूतात्मा, भूते भूते व्यव-4 स्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इति, अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः, तदुक्तम्| "पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्यम् , उतामृतत्वस्येशानो यदन्नेनाधिरोहति यदेजति यन्नैजति यहरे यदु अन्तिके यदन्तरस्य सर्वस्यास्य बाह्यत" इति, तथा "नित्यज्ञानविवर्तोऽयं, क्षितितेजोजलादिकःआत्मा तदात्मकश्चेति, सङ्गिरन्ते
1554555555
Sain Education
For Personal & Private Use Only
elbrary.org
Page #274
--------------------------------------------------------------------------
________________
श्रीस्थाना- परे पुनः॥१॥” इति, शब्दाद्वैतवादी तु सर्व शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्तं च "अनादिनिधनं ब्रह्म, स्थाना. नसूत्र- शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन, प्रक्रिया जगतो यतः॥१॥” इति, अथवा सामान्यवादी सर्वमेवैकं प्रतिप-18 उद्देशः ३ वृत्तिः द्यते, सामान्यस्यैकत्वादित्येवमनेकधैकवादी, अक्रियावादिता चास्य सद्भूतस्यापि तदन्यस्य नास्तीति प्रतिपादनात् आ- अक्रिया
त्माद्वैतपुरुषाद्वैतशब्दाद्वैतादीनां युक्तिभिरघटमानानामस्तित्वाभ्युपगमाच्च, एवमुत्तरत्रापीति १, तथा सत्यपि कथञ्चिदे- का वादिनः ॥४२५॥
कत्वे भावानां सर्वथा अनेकत्वं वदतीत्यनेकवादी, परस्परविलक्षणा एव भावास्तथैव प्रमीयमाणत्वात् , यथा रूपं रूपत-18 सू० ६०७ येति, अभेदे तु भावानां जीवाजीवबद्धमुक्तसुखितदुःखितादीनामेकत्वप्रसङ्गात् दीक्षादिवैयर्थ्यमिति, किञ्च-सामान्यम|ङ्गीकृत्यैकत्वं विवक्षितं परैः, सामान्य च भेदेभ्यो भिन्नाभिन्नतया चिन्त्यमानं न युज्यते, एवमवयवेभ्योऽवयवी धर्मेभ्यश्च धर्मीत्येवमनेकवादी, अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकत्वे सत्यपि भावानां सामान्यादिनि
षेधेन तन्निषेधनादिति, न च सामान्य सर्वथा बास्ति, अभिन्नज्ञानाभिधानाभावप्रसङ्गात् , सर्वथा वैलक्षण्ये चैकपरमाPणुमन्तरेण सर्वेषामपरमाणुत्वप्रसङ्गात् , तथा अवयविनं धम्मिणं च विना न प्रतिनियतावयवधर्मव्यवस्था स्याद् ,
|भेदाभेदविकल्पदूषणं च कथञ्चिद्वादाभ्युपगमनेन निरवकाशमिति २, तथा अनन्तानन्तत्वेऽपि जीवानां मितान्है परिमितान् वदति 'उत्सन्नभव्यकं भविष्यति भुवन'मित्यभ्युपगमात्, मितं वा जीवं-अङ्गठपर्वमा श्यामाकतन्दुलमात्रं वा वदति न त्वपरिमितमसइयेयप्रदेशात्मकतया अङ्गलासययभागादारभ्य यावल्लोकमापूरयतीत्येवमनियतप्रमाण
॥४२५॥ ६ तया वा, अथवा मितं सप्तद्वीपसमुद्रात्मकतया लोकं वदत्यन्यथाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तु
AASAAAACAAT
पदूषणं च कविप्रसङ्गात् , जावास्ति, अभिन्न
For Personal & Private Use Only
Page #275
--------------------------------------------------------------------------
________________
प विनिर्गतम् । ताजगन्मातरः सृष्टाः
सरीसृपाणां
तत्त्वनिषेधनादेवेति ३, तथा निम्मितं-ईश्वरब्रह्मपुरुषादिना कृतं लोकं वदतीति निम्मितवादी, तथा चाहुः-"आसीदिदं | तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रणष्टोरगराक्षसे ॥२॥ केवलं गहरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तव, शयानस्तप्यते तपः ॥३॥ तत्र तस्य शयानस्य, नाभेः पद्म विनिर्गतम् । तरुणरविमण्डलनिभं, हृद्यं काञ्चनकर्णिकम् ॥ ४ ॥ तस्मिन् पझे तु भगवान् दण्डीयज्ञोपवीतसंयुक्तः । ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः॥५॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ६॥ कदुः सरीसृपाणां सुलमा माता तु नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ ७॥” इति, प्रमाणयति चासौ-बुद्धिमत्कारणकृतं भुवनं संस्थानवत्त्वात् घटवदित्यादि, अक्रियावादिता चास्य 'न कदाचिदनीदृशं जगदिति वचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात्, न चेश्वरादिकर्तृकत्वं जगतोऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्गात् कुलालादिवच्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात्, किञ्च-ईश्वरस्वाशरीरतया कारणाभावात् क्रियास्वप्रवृत्तिः स्यात् , सशरीरत्वे च तत्शरीरस्यापि कर्जन्तरेण भाव्यं, एवं चाचवस्थाप्रसङ्ग इति ४, तथा सात-सुखमभ्यसनीयमिति वदतीति सातवादी, तथाहि-भवत्वेवादी कश्चित्-सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपं तपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्कैस्तन्तुभिरारब्धः पटो रक्को भवति अपि तु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तं च-"मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराहे। द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥" अ
*AISAIANASHIRIATRICA
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #276
--------------------------------------------------------------------------
________________
८ स्थाना० उद्देशः३ अक्रियावादिनः सू०६०७
श्रीस्थाना- क्रियावादिता चास्य संयमतपसोः पारमार्थिकप्रशमसुखरूपयोः दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च लसूत्र- | विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वादिति ५, तथा समुच्छेद-प्रतिक्षणं निरन्वयनाशं वदति यः वृत्तिः
स समुच्छेदवादी, तथाहि-वस्तुनः सत्त्वं कार्यकारित्वं, कार्याकारिणोऽपि वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्य
|च नित्यं वस्तु क्रमेण न करोति, नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गात्, न चेदेवं प्रतिक्षणं स्व॥४२६॥
भावान्तरोसत्त्या नित्यत्वहानिरिति, योगपोनापि न करोति अध्यक्षसिद्धत्वाद्यौगपद्याकरणस्य, तस्मात् क्षणिकमेव वस्तु कार्य करोतीति, एवं च अर्थक्रियाकारित्वात् क्षणिक वस्त्विति, अक्रियावादी चायमित्थमवसेयः-निरन्वयनाशाभ्युपगमे हि परलोकाभावः प्रसजति, फलार्थिनां च क्रियास्वप्रवृत्तिरिति, तथा सकलक्रियासु प्रवर्तकस्यासङ्ख्येयसमयसम्भ|व्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वे एकाभिसन्धिप्रत्ययाभावात् सकलव्यवहारोच्छेदः स्यादत एवैकान्त
क्षणिकात् कुलालादेः सकाशादर्थक्रिया न घटत इति, तस्मात् पर्यायतो वस्तुसमुच्छेदवद् द्रव्यतस्तु न तथेति ६, तथा| नियत-नित्यं वस्तु वदति यः स तथा, तथाहि-नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुसादविनाशयोः, तथा अ|सतोऽनुसादाच्छशविषाणस्येव सतश्चाविनाशात् घटवत् , नहि सर्वथा घटो विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात् , तासां चापारमार्थिकत्वात् , मृत्सामान्यस्यैव पारमार्थिकत्वात् , तस्य चाविनष्टत्वादिति, अक्रियावादी चायमेका
न्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति ७, तथा 'न सन्ति परलोगे वा' इति नेति-न विद्यते है शान्तिश्च-मोक्षः परलोकश्च-जन्मान्तरमित्येवं यो वदति स तथा, तथाहि-नास्त्यात्मा प्रत्यक्षादिप्रमाणाविषयत्वात्
॥४२६॥
Jain Education Malhal
For Personal & Private Use Only
ww.jainelibrary.org
Page #277
--------------------------------------------------------------------------
________________
खरविषाणवत्, तदभावान्न पुण्यपापलक्षणं कर्म, तदभावान्न परलोको नापि मोक्ष इति, यच्चैतच्चैतन्यं तद्भतधर्म इति, अस्याक्रियावादिता स्फुटव, न चैतस्य मतं सङ्गच्छते, प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराक मशक्यत्वात् , सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनादागमविशेषसिद्धत्वाच्च, भूतधर्मतापि न चैतन्यस्य, [अविकृतपित्ताद्याधारभूतभूता इति भावः || विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, एषां चेह वादिनामष्टानामपि दिग्मात्रमुपदर्शितं, विशेषस्त्वन्यतो ज्ञेय ऊह्यो वेति ॥ एते च वादिनः शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याह
अविहे महानिमित्त पं० तं०-भोमे उप्पाते सुविणे अंतलिक्खे अंगे सरे लक्खणे वंजणे (सू० ६०८ ) अद्वविधा वयणविभत्ती पं० सं०-निद्देसे पढमा होती, बीतिया उवतेसणे । ततिता करणंमि कता, 'चउत्थी संपदावणे ॥ १ ॥ पंचमी त अवाताणे, छट्ठी सस्सामिवादणे । सत्तमी सन्निहाणत्थे, अट्ठमी आमंतणी भवे ॥ २ ॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति १ । बितीता उण उवतेसे भण कुण व तिमं व तं वत्ति ॥३॥ ततिता करणंमि कया णीतं च कतं च तेण व मते वा ३ । हंदि णमो साहाते हवति चउत्थी पदाणंमि ॥ ४ ॥ अवणे गिण्हसु तत्तो इत्तोत्ति व पंचमी अवादाणे । छट्ठी तस्स इमस्स व गतस्स वा सामिसंबंधे ॥५॥ हवइ पुण सत्तमी तमिमंमि आहारकालभावे त । आमंतणी भवे अट्ठमी उ जह हे जुवाणत्ती ॥ ६ ॥ (सू० ६०९) अट्ठ ठाणाई छउमत्थेणं सब्वभावेणं ण याणति न पासति, तं०-धम्मत्थिगातं जाव गंधं वातं, एताणि चेव उप्पन्ननाणदसणधरे अरहा जिणे केवली जाणइ पासइ जाव गंधं
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #278
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥४२७॥
*
ASSASSSSSSSSSS
वातं (सू० ६१० ) अट्ठविधे आउवेदे पं० २०-कुमारमिच्चे कायतिगिच्छा सालाती सल्लहत्ता जंगोली भूतवेज्जा खार. ८ स्थाना० तंतें रसातणे (सू० ६११)
उद्देशः३ 'अट्ठ महानिमित्ते'त्यादि, अतीतानागतवर्तमानानामतीन्द्रियभावानामधिगमे निमित्त-हेतुर्यद्वस्तुजातं तन्निमित्तं,
निमित्तं तदभिधायकशास्त्राण्यपि निमित्तानीत्युच्यन्ते, तानि च प्रत्येकं सूत्रवृत्तिवार्तिकतः क्रमेण सहस्रलक्षकोटीप्रमाणानीति- विभक्तयः कृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्र भूमिविकारो भौम-भूकम्पादि तदर्थ शास्त्रमपि भौममे-I|| छद्मस्थेतवमन्यान्यपि वाच्यानि १, नवरमुदाहरणमिह-'शब्देन महता भूमिर्यदा रसति कम्पते । सेनापतिरमात्यश्च, राजा राज्यं | च पीड्यते ॥१॥' इत्यादि, उत्पादः-सहजरुधिरवृट्यादिः २, स्वप्नो यथा 'मूत्रं वा कुरुते स्वमे, पुरीषं वाऽतिलोहितम् । यानि आ. प्रतिबुद्ध्येत् तदा कश्चिल्लभते सोऽर्थनाशनम् ॥ १॥ इति ३, अन्तरिक्षं-आकाशं तत्र भवमान्तरिक्षं-गन्धवनगरादि, युर्वेदः यथा 'कपिलं सस्यघाताय, माञ्जिष्टं हरणं गवाम् । अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः॥१॥ गन्धर्वनगरं स्निग्धं, सू०६०८. सप्राकारं सतोरणम् । सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयंकरम् ॥२॥' इत्यादि ४, अङ्गं-शरीरावयवस्तद्विकार ६११ आङ्ग-शिरःस्फुरणादि, यथा 'दक्षिणपार्वे स्पन्दनमभिधास्ये तत्फलं स्त्रिया वामे । पृथिवीलाभः शिरसि स्थानविवृद्धिलेलाटे स्याद् ॥१॥ इत्यादि ५, स्वर:-शब्दः षड़जादिः, स च निमित्तं यथा-'सज्जेण लन्भई वित्तिं, कयं च न वि-13 णस्सइ । गावो मित्ता य पुत्ता य, नारीणं चेव वल्लभो ॥१॥' इत्यादि, शकुनरुतं वा यथा-"विविचिविसद्दो पुन्नो, सामाए सूलिसूलि धन्नो उ । चेरी चेरी दित्तो चिकत्ती लाभहेउत्ति ॥१॥" इत्यादि ६, लक्षणं स्त्रीपुरुषादीनां, यथा| R ॥४२७॥
UKURTATA
dain Education Theratonal
For Personal & Private Use Only
Page #279
--------------------------------------------------------------------------
________________
MASASARAMAT
- "अस्थिध्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥१॥" इत्यादि ७, व्यञ्जन-मषादि, यथा-'ललाटकेशः प्रभुत्वाय'त्यादि ८॥ एतानि च शास्त्राणि वचनविभक्तियोगेनाभिधेयप्रतिपादकानीति वचनविभक्तिस्वरूपमाह-'अट्टविहा वयणविभत्ती'त्यादि, उच्यते एकत्वद्वित्वबहुत्वलक्षणोऽर्थों यैस्तानि वचनानि विभज्यते कर्तृत्वकर्मत्वादिलक्षणोऽर्थों यया सा विभक्तिः वचनात्मिका विभक्तिर्वचनविभक्तिः, 'सु औ जसि'त्यादि, 'निइसे सिलोगो, निर्देशनं निर्देशः-कर्मादिकारकशक्तिभिरनधिकस्य लिङ्गार्थमात्रस्य प्रतिपादन तत्र प्रथमा भवति, यथा स वा अयं वाऽऽस्ते अहं वा आसे १, तथा उपदिश्यत इत्युपदेशनं-उपदेशक्रियाया व्याप्यमुपलक्षणत्वादस्य क्रियाया ययाप्यं तत् कम्र्मेत्यर्थस्तत्र द्वितीया, यथा भण इमं श्लोकं कुरु वा तं घटं ददाति तं याति ग्राम |२, तथा क्रियते येन तत्करणं-क्रियां प्रति साधकतमं करोतीति वा करणः-कर्ता 'कृत्यल्युटो बहुल' (पा. ३-३-११३) मिति वचनादिति, तत्र करणे तृतीया कृता-विहिता, यथा नीतं सस्यं तेन शकटेन कृतं कुण्डं मयेति ३, तथा 'संपदावणेत्ति सत्कृत्य प्रदाप्यते यस्मै उपलक्षणत्वात् सम्प्रदीयते वा यस्मै स सम्प्रदापनं सम्प्रदानं वा, तत्र चतुर्थी, यथा भिक्षवे भिक्षां दापयति ददाति वेति, सम्प्रदापनस्योपलक्षणत्वादेव नमःस्वस्तिस्वाहास्वधाऽलंवषड्युक्ताच्च चतुर्थी भवति, नमः शाखायै-वैरादिकायै, नमःप्रभृतियोगोऽपि कैश्चित्सम्प्रदानमभ्युपगम्यते इति चतुर्थी ४, 'पञ्चमी ति श्लोकः, अपादीयते । अपायतो-विश्लेषत आ-मर्यादया दीयते 'दो अवखण्डन' इति वचनात् खण्ड्यते-भिद्यते आदीयते वा-गृह्यते यस्मात्तदपादानमवधिमात्रमित्यर्थस्तत्र पञ्चमी भवति, यथा-अपनय ततो गृहाद्धान्यमितो वा कुशलाद्गृहाणेते ५,
पियतिपत यस्माया कृता-तम करोती
स्था०७२
Jain Education
For Personal & Private Use Only
jainelibrary.org
Page #280
--------------------------------------------------------------------------
________________
श्रीस्थाना- 'छट्ठी सस्सामिवायणे'त्ति स्वं च स्वामी च स्वस्वामिनी तयोर्वचनं-प्रतिपादनं तत्र स्वस्वामिवचने-स्वस्वामिसम्बन्धे ङ्गसूत्र- इत्यर्थः, षष्ठी भवति, यथा-तस्यास्य वा गतस्य वाऽयं भृत्यः, 'वायणे'त्तीह प्राकृतत्वाद् दीर्घत्वं ६, सन्निधीयते क्रिया वृत्तिः अस्मिन्निति सन्निधानं-आधारस्तदेवार्थः सन्निधानार्थस्तत्र सप्तमी, विषयोपलक्षणत्वाच्चास्य काले भावे च क्रियाविशेषणे,
तत्र सन्निधाने तद्भक्तमिह पात्रे, तत्सप्तच्छदवनमिह शरदि पुष्यति, पुष्यनक्रिया शरदा विशेषिता, तत् कुटुम्बकमिह ॥४२८॥
लगवि दुह्यमानायां गतं, इह गमनक्रिया गोदोहनभावेन विशेषितेति ७, अष्टम्यामन्त्रणी भवेदिति, सु औ जसिति,
प्रथमाऽपीयं विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्मकरणादिवत् लिङ्गार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्ठम्युक्ता, यथा हे युवनिति श्लोकद्वयार्थः। उदाहरणगाथास्तु व्याख्यातानुसारेण भावनीयाः, 'तत्थ'गाहा 'तइया'गाहा, इह 'हंदी'त्युप्रदर्शने 'पयाणमित्ति सम्प्रदाने, 'अवणे'गाहा 'अवणे'त्ति अपनयेत्यर्थः, इदं चानुयोगद्वारानुसारेण व्याख्यातं, आदशेषु तु 'अमणे' इति दृश्यते, तत्र च स्यामन्त्रणतया गमनीयं, हे अमनस्के इत्यर्थः॥ अथ वचनविभक्तियुक्तशास्त्रसं. स्कारात् किं छद्मस्थाः साक्षाददृश्यार्थान् विदन्ति?, उच्यते, नेत्याह-'अट्ठाणे'त्यादि व्याख्यातं प्राक्, नवरं यावकरणात् 'अधम्मत्थिकायं २ आगासत्थिकार्य ३ जीवमसरीरपडिबद्धं ४ परमाणुपोग्गलं ५ सद्द ६ मिति द्रष्टव्यमिति, एतान्येव जिनो जानातीत्याह च-'एयाणी'त्यादि, सुगमं ।। यथा धर्मास्तिकायादीन् जिनो जानाति तथाऽऽयुर्वेद
मपि जानाति, स चायं-'अट्टविहे आउव्वेए' इत्यादि, आयु:-जीवितं तद्विदन्ति रक्षितुमनुभवन्ति चोपक्रमरक्षणे हा विदन्ति वा-लभन्ते यथाकालं तेन तस्मात्तस्मिन् वेत्यायुर्वेदः-चिकित्साशास्त्रं तदष्टविधं, तद्यथा-कुमाराणां-बालकानां
स्थाना० उद्देशः३ | निमित्तं विभक्तयः छद्मस्थेतरज्ञेयाज्ञे| यानि आ
युर्वेदः सू०६०८६११
४२८॥
For Personal & Private Use Only
Page #281
--------------------------------------------------------------------------
________________
भती-पोषणे साध कुमारभृत्यं, तद्धि तन्त्रं कुमारभरणक्षीरदोषसंशोधनार्थ दुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थ चेति १ कायस्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं कायचिकित्सा, तत्तन्त्रं हि मध्याङ्गसमाश्रितानां ज्वरातीसाररक्तशोफोन्मादप्रमेहकुष्ठादीनां शमनार्थमिति २ शलाकायाः कर्म शालाक्यं. तत्प्रतिपादकं तन्त्रं शालाक्यं, एतद्धि ऊदचक्रगतानां रोगाणां श्रवणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति ३ शल्यस्य हत्या-हननमुद्धारः शल्यहत्या तत्प्रतिपादकं तन्त्रमपि शल्यहत्येत्युच्यते, तद्विधतृणकाष्ठपाषाणपांसुलोहलोष्ठास्थिनखप्रायाऽङ्गान्तर्गतशल्योद्धरणार्थमिति ४ 'जङ्गोली'ति विषविघाततन्त्रमगदतन्त्रमित्यर्थः, तद्धि सर्पकीटलूतादष्टविषनाशनार्थ विविधविषसंयोगोपशमनार्थ चेति ५भूतादीनां निग्रहार्थ विद्यातन्त्रं भूतविद्या, सा हि देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्ति कर्मबलिकरणादिग्रहोपशमनार्थेति ६ 'क्षारतन्त्र'मिति क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत्र तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्या अश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत् तन्त्रं हि अल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थमिति ७ रस:-अमृतरसस्तस्यायन-प्राप्तिः रसायनं, तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थं च तत्प्रतिपादक शास्त्रं रसायनतन्त्रमिति ॥ कृतरसायनश्च देववन्निरुपक्रमायुर्भवतीति देवप्रस्तावाद्देवानामष्टकान्याह
सकस्स णं देविंदस्स देवरन्नो अट्ठग्गमहिसीओ पं० तं०-पउमा सिवा सती अंजू अमला अच्छरा णवमिया रोहिणी १ ईसाणस्स णं देविंदुस्स देवरन्नो अट्ठग्गमहिसीओ पं०२०-कण्हा कण्हराती रामा रामरक्खिता वसू वसुगुत्ता वसुमित्ता
dain Education
AS
For Personal & Private Use Only
Anlinelibrary.org
Page #282
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
प्याद्याभू
॥४२९॥
वसुंधरा २ सकस्स णं देविंदस्स देवरन्नो सोमस्स महारनो अग्गमहिसीओ पं०३ ईसाणस्स णं देविंदस्स देवरन्नो वेस
स्थाना० मणस्स महारनो अट्ठग्गमहिसीओ पं० ४ अट्ठ महग्गहा पं० तं०-चंदे सूरे सुके बुहे बहस्सती अंगारे सणिंचरे केऊ ५
उद्देशः३ (सू० ६१२) अट्ठविधा तणवणस्सतिकातिया पं० सं०-मूले कंदे खंधे तया साले पवाले पत्ते पुप्फे (सू० ६१३)
अग्रमहिचउरिदिया णं जीवा असमारभमाणस्स अट्ठविधे संजमे कजति, तं०-चक्खुमातो सोक्खातो अववरोवित्ता भवति, चक्खुमतेणं दुक्खेणं असंजोएत्ता भवति, एवं जाव फासामातो सोक्खातो अववरोवेत्ता भवति फासामएणं दुक्खेणं लाद्या चअसंजोगेत्ता भवति । चउरिंदिया णं जीवा समारभमाणस्स अट्ठविधे असंजमे कज्जति, तं०-चक्खुमातो सोक्खाओ
तुरक्षसंयववरोवेत्ता भवति, चक्खुमतेणं दुक्खेणं संजोगेत्ता भवति, एवं जाव फासामातो सोक्खातो (सू० ६१४) अट्र सहमा
| मेतरौ सूपं० तं०-पाणसुहुमे १ पणगसुहुमे २ बीयसुहुमे ३ हरितसुहुमे ४ पुप्फसुहुमे ५ अंडसुहुमे ६ लेणसुहुमे ७ सिणेह- क्ष्माणि सूसुहुमे ८ (सू० ६१५) भरहस्स णं रन्नो चाउरंतचकवट्टिस्स अट्ठ पुरिसजुगाई अणुबद्धं सिद्धाई जाव सव्वदुक्खप्पही
र्ययशआणाई, तं०-आदिच्चजसे महाजसे अतिबले महाबले तेतवीरिते कित्तवीरिते दंडवीरिते जलवीरिते (सू० ६१६) पा
द्या पाश्वसस्स णं अरहओ पुरिसादाणितस्स अट्ठ गणा अट्ठ गणहरा होत्था, तं०-सुभे अजघोसे वसिढे बंभचारी सोमे सि
गणिनः रिधरिते वीरिते भद्दजसे (सू० ६१७)
सू०६१२तत्र 'सकस्से त्यादि सूत्रपञ्चक सुगम, नवरं महाग्रहा-महानर्थसाधकत्वादिति । महाग्रहाश्च मनुष्यतिरश्चामुप
६१७ घातानुग्रहकारिणो बादरवनस्पत्युपघातादिकारित्वेनेति बादरवनस्पतीनाह-'अढविहें'त्यादि, सुगम, नवरं 'तणवण-२॥ ४२९ ॥
CARICE
Jain EducU
For Personal & Private Use Only
Page #283
--------------------------------------------------------------------------
________________
स्सइ'त्ति बादरवनस्पतिः, कन्दः-स्कन्धस्याधः स्कन्धः स्थुडमिति प्रतीतं त्वक्-छल्ली शाला-शाखा प्रवालं-अङ्करः पत्रपुष्पे प्रतीते । एतदाश्रयाश्चतुरिन्द्रियादयो जीवा भवन्तीति चतुरिन्द्रियानाश्रित्य संयमासंयमसूत्रे, ते च प्रागिवेति । सूक्ष्माण्यप्याश्रित्य संयमासंयमौ स्त इति तान्याह-'अट्ट सुहुमे'त्यादि, सूक्ष्माणि श्लक्ष्णत्वादल्पाधारतया च, तत्र प्राणसूक्ष्मअनुद्धरिः कुन्थुः स हि चलन्नेव विभाव्यते न स्थितः सूक्ष्मत्वादिति १ पनकसूक्ष्म पनकः-उल्ली, स च प्रायः प्रावृट्रकाले भूमिकाष्ठादिषु पञ्चवर्णस्तव्यलीनो भवति, स एव सूक्ष्ममिति एवं सर्वत्र २ तथा बीजसूक्ष्म-शाल्यादिबीजस्य मुखमुले कणिकाः लोके या तुषमुखमित्युच्यते ३ हरितसूक्ष्म-अत्यन्ताभिनवोद्भिन्नपृथिवीसमानवर्ण हरितमेवेति ४ पुष्पसूक्ष्म-वटोदुम्बराणां पुष्पाणि तानि तद्वर्णोनि सूक्ष्माणीति न लक्ष्यन्ते ५ अण्डसूक्ष्म-मक्षिकाकीटिकागृहकोकिलाब्राह्मणीकृकलास्याद्यण्डकमिति ६ लयनसूक्ष्मं लयनं-आश्रयः सत्त्वानां, तच्च कीटिकानगरकादि, तत्र कीटिकाश्चान्ये च सूक्ष्माः सत्त्वा भवंतीति ७ स्नेहसूक्ष्ममवश्यायहिममहिकाकरकहरतनुरूपमिति ८ । अनन्तरोक्तसूक्ष्मविषयसंयममासेव्य ये अष्टकतया सिद्धास्तानाह-भरहस्से'त्यादि कण्ठ्यं, किन्तु 'पुरिसजुगाईति पुरुषा युगानीव-कालविशेषा इव क्रमवृत्तित्वात् पुरुषयुगानि 'अनुबई' सन्ततं यावत्करणात् 'बुद्धाई मुक्काई परिनिव्वुडाईति, एतेषां चादित्ययश:प्रभृतीनामिहोतक्रमस्यान्यथात्वमप्युपलभ्यते, तथाहि-"राया आइच्चजसे महाजसे अइबले अ बलभदे। बलविरियकत्तविरिए जलविरिए दंडविरिए य ॥१॥” इति [आदित्ययशा राजा महायशा अतिबल: बलभद्रः बलवीर्यः कार्तवीर्यः जलवीर्यः दंडवीर्यः॥१॥] इह चान्यथात्वमेकस्यापि नामान्तरभावाद् गाथानुलोम्याच्च सम्भाव्यत
Jain Education
For Personal & Private Use Only
mainelibrary.org
Page #284
--------------------------------------------------------------------------
________________
वृत्तिः
।
श्रीस्थाना-8 इति । संयमवदधिकारात् संयमवतामेवाष्टकान्तरमाह-पासे'त्यादि व्यक्तं, किंतु 'पुरिसादाणीयस्स'त्ति पुरुषाणां ८ स्थाना० गसूत्र- मध्ये आदीयत इत्यादानीय उपादेय इत्यर्थः, गणा-एकक्रियावाचनानां साधूनां समुदायाः गणधराः-तन्नायका आ
उद्देशः३ चार्याः भगवतः सातिशयानन्तरशिष्याः, आवश्यके तूभयेऽपि दश श्रूयन्ते, "दस नवगं गणाण माणं जिणिंदाण"
दर्शनानि [देश नैव जिनेन्द्राणां गणानां मानं ॥] इति वचनात् 'जावइया जस्स गणा तावइया गणहरा तस्से'ति [यस्य या- उपमाद्वा॥४३०॥
वन्तो गणास्तावन्त एव गणधरास्तस्य ॥१॥] वचनाच्च, तदिहाल्पायुष्कत्वादिकं कारणमपेक्ष्य द्वयोरविवक्षणमिति नेम्यन्तसम्भाव्यते, न चाष्टस्थानकानुरोध इह समाधानं वक्तुं शक्यते, पर्युषणाकल्पेऽप्यष्टानामेवाभिधानादिति । गणध- कृभूमिः राश्च दर्शनवन्त इति दर्शनं निरूपयन्नाह
वीरराजअट्ठविधे दसणे पं० सं०-सम्मइंसणे मिच्छइंसणे सम्मामिच्छदसणे चक्खुदंसणे जाव केवलदसणे सुविणदसणे (सू० ६१८) अट्ठविधे अद्धोवमिते पं० २०-पलितोवमे सागरोवमे उस्सप्पिणी ओसप्पिणी पोग्गलपरियट्टे तीतद्धा सू०६१८अणागतद्धा सव्वद्धा (सू० ६१९) अरहतो णं अरिटुनेमिस्स जाव अट्ठमातो पुरिसजुगातो जुगंतकरभूमी दुवासपरियाते
६२१ अंतमकासी (सू० ६२०) । समणेणं भगवता महावीरेणं अट्ठ रायाणो मुंडे भवेत्ता अगारातो अणगारितं पव्वाविता, तं०-वीरंगय वीरजसे संजयएणिजते य रायरिसी । सेयसिवे उदायणे [ तह संखे कासिवद्धणे ] (सू० ६२१) 'अट्ठविहे दंसणे' इत्यादि कण्ठ्यं, केवलं स्वप्नदर्शनस्याचक्षुर्दर्शनान्तर्भावेऽपि सुप्तावस्थोपाधितो भेदो विवक्षित &॥४३०॥ इति । सम्यग्दर्शनादेश्च स्थितिप्रमाणमौपम्याद्धया भवतीति तां प्ररूपयन्नाह–'अट्टविहे अद्धोवमिए' इत्यादि सुगम,
6252545459
पयः
RS
For Personal & Private Use Only
Page #285
--------------------------------------------------------------------------
________________
रूपलक्षणाचा पुरावलिपयोग
नवरं औपम्यमुपमा पल्यसागररूपा तत्प्रधाना अद्धा-कालोऽद्धौपम्यं राजदन्तादिदर्शनात् पल्येनोपमा यत्र काले परिमाणतः स पल्योपमं, रूढितो नपुंसकलिङ्गता, एवं सागरोपर्म, अवसर्पिण्यादीनां तु सागरोपमनिष्पन्नत्वादुपमाका-| लत्वं भावनीय, समयादिस्तु शीर्षप्रहेलिकान्तः कालोऽनुपमाकाल इति । कालाधिकारादिदमपरमाह-'अरहओ इ. त्यादि, जाव अट्ठमाउ'त्ति अष्टमं पुरुषयुग-अष्टपुरुषकालं यावत् युगान्तकरभूमिः पुरुषलक्षणयुगापेक्षयाऽन्तकराणांभवक्षयकारिणां भूमिः कालः सा आसीदिति, इदमुक्तं भवति-नेमिनाथस्य शिष्यप्रशिष्यक्रमेणाष्टौ पुरुषान् यावन्निवाणं गतवन्तो न परत इति, तथा पर्यायापेक्षयाऽप्यन्तकरभूमिः प्रसङ्गादुच्यते-'दुवास'त्ति द्विवर्षमात्रे केवलिपर्याये नेमिनाथस्य जाते सति साधवो भवान्तमकाधुरिति । तीर्थकरवक्तव्यताधिकारादिदमाह-समणेण'मित्यादि सगमं. नवरं भवित्त'त्ति अन्तर्भूतकारितार्थत्वात् मुण्डान् भावयित्वेति दृश्यं, 'वीरंगए' इत्यादि 'तह संखे कासितवद्धणए' | इत्येवं चतुर्थपादे सति गाथा भवति, न चैवं दृश्यते पुस्तकेष्विति, एते च यथा प्रवाजितास्तथोच्यते, तत्र वीराङ्गको वीरयशाः संजय इत्येते प्रतीताः, एणेयको गोत्रतः, स च केतकार्द्धजनपदश्वेतंबीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य निजकः कश्चिद्राजर्षिः, तथा सेये आमलकल्पानगर्याः स्वामी, यस्यां हि सूर्यकाभो देवः सौधर्मात् देवलोकाद् भगवतो महावीरस्य वन्दनार्थमवततार नाट्यविधि चोपदर्शयामास, यत्र च प्रदेशिराजचरितं भगवता प्रत्यपादीति, तथा शिवः हस्तिनागपुरराजो, यो ह्येकदा चिन्तयामास-अहमनुदिनं हिरण्यादिना वृद्धिमुपगच्छामि यतस्ततो. ऽस्ति पुराकृतकर्मणां फलमतोऽधुनापि तदर्थमुद्यच्छामीति, ततो व्यवस्थाप्य राज्ये पुत्रं कृत्वोचितमखिलकर्त्तव्यं दि
Jain Education The
r a
For Personal & Private Use Only
Page #286
--------------------------------------------------------------------------
________________
श्रीस्थाना- गसूत्रदृत्तिः
॥४३१॥
प्रोक्षिततापसतया प्रवत्राज, ततः षष्ठंषष्ठेन तपस्यतस्तथोचितमातापयतः परिशटितपत्रादिना पारयतो विभङ्गज्ञान- स्थाना० मुत्सेदे, तेन च विलोकयाञ्चकार सप्त द्वीपान् सप्त समुद्रानिाते, उत्पन्नं च मे दिव्यज्ञानमित्यवष्टम्भादागत्य नगरे बहुज-18| उद्देशः ३ नस्य यथोपलब्धं तत्त्वमुपदिदेश, तदा च तत्र भगवान् विजहार गौतमश्च भिक्षां भ्राम्यन् जनाच्छिवप्ररूपणां शुश्राव, दर्शनानि गत्वा च भगवन्तं प्रपच्छ, भगवांस्त्वसङ्ख्येयान् द्वीपसमुद्रान् प्रज्ञापयामास, भगवद्वचनं च जनात् श्रुत्वा शिवः श-18
उपमादाकितः, ततस्तस्य विभङ्गः प्रतिपपात, ततोऽसौ भगवति जातभक्तिर्भगवत्समीपं जगाम, स भगवता प्रकटिताकूतो जा-15
नेम्यन्ततसर्वज्ञप्रत्ययः प्रवव्राज, एकादश चाङ्गानि पपाठ सिद्धश्चेति, तथा उदायनः सिन्धुसौवीरादीनां षोडशानां जनपदानां |
कृभूमिः
वीरराजवीतभयप्रमुखानां त्रयाणां त्रिषष्ट्यधिकानां नगरशतानां दशानां च मुकुटबद्धानां राज्ञां स्वामी श्रमणोपासकः, येन
| र्षयः चण्डप्रद्योतमहाराज उज्जयनीं गत्वा उभयबलसमक्षं रणाङ्गणे रणकर्मकुशलेन करिवरगिरेर्निपात्य बद्धो मयूरपिच्छेन ललाटपट्टे अङ्कितश्च, तथाऽभिजिन्नामानं स्नेहानुगतानुकम्पया राज्यगृद्धोऽयं मा दुर्गतिं यासीदिति भावयता स्वपुत्रं
सू०६१८
६२१ राज्ये अव्यवस्थाप्य केशिनामानं च भागिनेयं राजानं विधाय महावीरसमीपे प्रवव्राज, यश्चैकदा तत्रैव नगरे विजहार, उत्पन्नरोगश्च वैद्योपदेशाइधि बुभुजे राज्यापहाराशङ्किना च केशिराजेन विषमिश्रदधिदापनेन पञ्चत्वं गमितः यद्गुणपक्षपातिन्या च कुपितदेवतया पाषाणवर्षेण कुम्भकारशय्यातरवर्ज सर्वं तन्नगरं न्यघातीति,. तथा शङ्खः काशीवर्द्धनो वाणारसीनगरीसम्बन्धिजनपदवृद्धिकर इत्यर्थः, अयं च न प्रतीतः, केवलमलकाभिधानो राजा वाराणस्यां भगवता प्र
॥४३१॥
Jain Educati
o
nal
For Personal & Private Use Only
admi.jainelibrary.org
Page #287
--------------------------------------------------------------------------
________________
REAKERA
वाजितोऽन्तकृद्दशासु श्रूयते स यदि परं नामान्तरेणायं भवतीति ॥ एते चाहारादौ मनोज्ञामनोज्ञे समवृत्तय इति प्रस्तावादाहारस्वरूपमाह
अट्ठविहे आहारे पं० तं०-मणुण्णे असणे पाणे साइमे साइमे अमणुण्णे जाव साइमे (सू० ६२२) उपि सणकुमारमाहिंदाणं कप्पाणं हेटिं बंभलोगे कप्पे रिहविमाणे पत्थडे एत्थ णमक्खाडगसमचउरंससंठाणसंठितातो अट्ठ कण्हरातीतो पं० २०-पुरच्छिमेणं दो कण्हरातीतो दाहिणणं दो कण्हराइओ पञ्चच्छिमेणं दो कण्हराइओ उत्तरेणं दो कण्हराइओ, पुरच्छिमा अभंतरा कण्हराती दाहिणं बाहिरं कण्हराई पुट्ठा, दाहिणा अभंतरा कण्हराती पञ्चच्छिमगं बाहिरं कण्हराई पुट्ठा, पञ्चच्छिमा अभंतरा कण्हराती उत्तरं बाहिरं कण्हराई पुट्ठा, उत्तरा अभंतरा कण्हराती पुरच्छिमं बाहिरं कण्हरातीं पुट्ठा, पुरच्छिमपञ्चच्छिमिल्लाओ बाहिराओ दो कण्हरातीतो छलंसातो, उत्तरदाहिणाओ बा. हिराओ दो कण्हरातीतो तंसाओ, सव्वाओऽवि णं अभंतरकण्हरातीतो चउरंसाओ १ एतासि णं अट्ठण्हं कण्हरातीणं अट्ठ नामधेजा पं० २०-कण्हरातीति वा मेहरातीति वा मघाति वा माघवतीति वा वातफलिहेति वा वातपलिक्खोभेति वा देवपलिहे वा देवपलिक्खोभेति वा २ एतासि णं अटुण्डं कण्हरातीणं अट्ठसु उवासंतरेसु अट्ठ लोगंतितविमाणा पं० तं०-अच्ची अच्चिमाली वतिरोअणे पभंकरे चंदाभे सूरामे सुपइट्ठाभे अग्गिच्चाभे ३ एतेसु णं अट्ठसु लोगंतितविमाणेसु अट्ठविधा लोगंतिता देवा पं० तं०-सारसतमाइचा वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाहा अग्गिच्चा चेव बोद्धव्वा ॥१।। ४ एतेसि णमट्टण्हं लोगंतितदेवाणं अजहण्णमणुकोसेणं अट्ठ सागरोवमाई ठिती पण्णत्ता ५ (सू० ६२३)
Jain Educat
For Personal & Private Use Only
nebrary.org
Page #288
--------------------------------------------------------------------------
________________
श्रीस्थाना
नसूत्रवृत्तिः
॥४३२॥
मलोकस्य रिष्ठाख्यो दयन् सूत्रपञ्चकमाह
र चतुरनं-चतुष्कोण य
SSSSSSS
अट्ट धम्मत्थिगातमज्झपतेसा पं० अट्ठ अधम्मत्थिगात० एवं चेव अट्ठ आगासत्थिगा० एवं चेव अट्ठ जीवमज्झपएसा
८ स्थाना० पं० (सू० ६२४)
उद्देशः३ "अट्टविहे'त्यादि सुगमं । आहारद्रव्याणि रसपरिणामविशेषवन्त्यमनोज्ञान्यनन्तरमुक्तान्यथ क्षेत्रविशेषान् पुद्गलगत- आहारः वर्णपरिणामविशेषवत्त्वेनामनोज्ञान् कृष्णराज्यभिधानान् प्रतिपादयन् सूत्रपञ्चकमाह-'उप्पि'इत्यादि सुगम, नवरं कृष्णरा-. |'उम्पिति उपरि 'हेडिंति अधस्तात् ब्रह्मलोकस्य रिष्ठाख्यो यो विमानप्रस्तटस्तस्येति भावः, आखाटकवत्सम-तुल्यं ज्याद्याःमसर्वासु दिक्षु चतुरस्र-चतुष्कोणं यत्संस्थानं-आकारस्तेन संस्थिताः आखाटकसमचतुरस्रसंस्थानसंस्थिताः कृष्णराजयः ध्यप्रदेशाः -कालकपुद्गलपतयस्तयुक्तक्षेत्रविशेषा अपि तथोच्यन्त इति, यथा च ता व्यवस्थितास्तथा दयते-'पुरच्छिमे णं'ति सू० ६२२ पुरस्तात् पूर्वस्यां दिशीत्यर्थः, द्वे कृष्णराजी, एवमन्यास्वपि द्वे द्वे, तत्र प्राक्तनी यकाऽभ्यन्तरा कृष्णराजी सा दाक्षि. ६२४ णात्यां बाह्यां तां 'स्पृष्टा' सृष्टवती, एवं सर्वा अपि वाच्याः, तथा पौरस्त्यपाश्चात्ये द्वे बाह्ये कृष्णराजी षडा-पटोटिके औत्तरदाक्षिणात्ये द्वे बाह्ये कृष्णराज्यौ त्र्यने सर्वाश्चतस्रोऽपीत्यर्थोऽभ्यन्तराश्चतुरस्राः, नामान्येव नामधेयानि, कृष्णराजी कृष्णपुद्गलपतिरूपत्वाद् इतिरुपप्रदर्शने वा विकल्पे मेघराजीव या सा मेघराजीति चाभिधीयते कृष्णत्वात् तथा मघा-पष्ठपृथिवी तद्वदतिकृष्णतया सा मघेति वा माघवती-सप्तमपृथिवी तद्वद्या सा माघवतीति वातपरिघादीनि तु तमस्कायसूत्रवड्याख्येयानीति । एतासामष्टानां कृष्णराजीनामष्टस्ववकाशान्तरेषु-राजीद्वयमध्यलक्षणेष्वष्टौ
॥४३२॥ लोकान्तिकविमानानि भवन्ति, एतानि चैवं प्रज्ञत्यामुच्यन्ते-अभ्यन्तरपूर्वाया अग्रे अचिर्विमानं तत्र सारस्वता देवा,
For Personal & Private Use Only
Page #289
--------------------------------------------------------------------------
________________
*
**
*
*
पर्वयोः कृष्णराज्योर्मध्ये अर्चिालीविमाने आदित्या देवाः, अभ्यन्तरदक्षिणाया अग्रे वैरोचने विमाने वह्नयः, दक्षिणयोमध्ये शुभकरे विमाने वरुणाः, अभ्यन्तरपश्चिमाया अग्रे चन्द्राभेगतोयाः, अपरयोर्मध्ये सूराभे तुषिताः, अभ्यन्तरोत्तराया अग्रे अङ्काभेऽव्याबाधाः, उत्तरयोर्मध्ये सुप्रतिष्ठाभे आग्नेयाः, बहुमध्यभागे रिष्ठाभे विमाने रिष्ठा देवा इति, स्थापना चेयं पूर्वी
'अजहन्नकोसेणं ति जघन्यत्वोत्कर्षाभावेनेत्यर्थः, ब्रह्मलोके हि जघन्यतः सप्त
सागरोपमाण्युत्कृष्टतस्तु दशेति लोकान्तिकानां त्वष्टाविति । कृष्णराजयो झर्द्धचालि
लोकस्य मध्यभागवृत्तय इति धर्मादीनामपि मध्यभागवृत्तिकस्याष्टकचतुष्टयस्या
विष्करणाय सूत्रचतुष्टयं-'अट्ट धम्मे' त्यादि, स्फुटं, नवरं धर्माधर्माकाशानां स्वैरोचन
मध्यप्रदेशास्ते ये रुचकरूपा इति, जीवस्यापि केवलिसमुद्घाते रुचकस्था एव ते
अन्यदा त्वष्टावविचला ये ते मध्यप्रदेशाः, शेषास्त्वावर्त्तमानजलमिवानवरतमुधसूराम
द्वर्तनपरिवर्तनपरास्तत्स्वभावाद्ये ते अमध्यप्रदेशा इति । जीवमध्यप्रदेशादिप-४ दार्थप्रतिपादकास्तीर्थकरा भवन्तीति प्रकृताध्ययनावतारिणी तीर्थङ्करवक्तव्यता
सूत्रद्वयेनाहअरहता णं महापउमे अट्ठ रायाणो मुंडा भवित्ता अगारातो अणगारितं पव्वावेस्सति, तं०-पउमं पउमगुम्मं नलिणं नलिन
उत्तरा
१अर्चिः
८ सुप्रतिष्टाम
*
५चन्द्राम
४ प्रमङकर
दक्षिण
.
545
an de
For Personal & Private Use Only
manelibrary.org
Page #290
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४३३॥
SAASAASAS
गुम्मं पउमद्धतं धणुद्धतं कणगरहं भरहं १ (सू० ६२५) कण्हस्स णं वासुदेवस्स अट्ठ अग्गमहिसीओ अरहतो णं अरिटु
८ स्थाना० नेमिस्स अंतिते मुंडा भवेत्ता अगारातो अणगारितं पव्वतिता सिद्धाओ जाव सव्वदुक्खप्पहीणाओ, तं०-पउमावती | उद्देशः३ गोरी गंधारी लक्खणा सुसीमा जंबवती सञ्चभामा रुप्पिणी कण्हअग्गमहिसीओ २ (सू० ६२६) वीरितपुव्वस्स णं अट्ठ
महापद्मचत्थू अट्ठ चूलिआवत्थू पं० (सू० ६२७)
राजर्षयः "अरहा ण'मित्यादि सुगम, नवरं 'महापउमे'त्ति महापद्मो भविष्यदुत्सर्पिण्यां प्रथमतीर्थकरः श्रेणिकराजजीव इति सिद्धकृइहैव नवस्थानके वक्ष्यमाणव्यतिकर इति, 'मुंडा भवित्त'त्ति मुण्डान् भावयित्वेति । कृष्णाग्रमहिषीवक्तव्यता त्वन्त-15 ष्णाग्रमकृद्दशाङ्गादवसेया, सा चेयं-किल द्वारकावत्यां कृष्णो वासुदेवो बभूव, पद्मावत्यादिकास्तस्य भार्या अभूवन , अरिष्ठ- हिष्यःवी|नेमिस्तत्र विहरति स्म, कृष्णः सपरिवारः पद्मावतीप्रमुखाश्च देव्यो भगवन्तं पर्युपासासिरे, भगवांस्तु तेषां धर्ममाचख्यौ, येप्रवादवततः कृष्णो वन्दित्वाऽभ्यधात्-अस्या भदन्त! द्वारकावत्या द्वादशनवयोजनायामविस्ताराया धनपतिनिम्मितायाः प्र
स्त्वाद्या |त्यक्षदेवलोकभूतायाः किंमूलको विनाशो भविष्यति?, भगवान् त्रिभुवनगुरुर्जगाद-सुराग्निदीपायनमुनिमूलको विनाशो
सू०६२५भविष्यतीति निशम्य मधुमथनो मनस्येवं विभावितवान्-धन्यास्ते प्रद्युम्नादयो ये निष्क्रान्ताः अहमधन्यो भोगमूच्छितो
६२७ न शक्नोमि प्रवजितुमिति, ततस्तमहन्नवादीद-भोः! कृष्ण न भवत्ययमों यद्वासुदेवाः प्रव्रजन्ति, कृतनिदानत्वात्तेषां, अथाहं भदन्त ! क्वोत्सत्स्ये?, भुवनविभुराह-दग्धायां पुरि पाण्डुमथुरां प्रति चलितः कौशाम्बकानने न्यग्रोधस्याधः
8॥४३३॥ सुप्तो जराकुमाराभिधानभात्रा काण्डेन पादे विद्धः कालं कृत्वा वालुकप्रभायामुत्पत्स्यसे, एवं निशम्य यदुनन्दनो दीन
Main Education International
For Personal & Private Use Only
Page #291
--------------------------------------------------------------------------
________________
मनोवृत्तिरभवत्, ततो जगद्गुरुरगादीत्-मा दैन्यं व्रज यतस्ततस्त्वमुदत्याऽऽगामिन्यामुत्सर्पिण्यां भारते वर्षेऽममाभिधानो द्वादशोऽर्हन् भविष्यसीति श्रुत्वा जहर्ष सिंहनादादि च चकार, ततो जनाईनो नगरी गत्वा घोषणां कारयाञ्चकार यदुताहता नेमिनाथेनास्या नगर्या विनाशः समादिष्टस्ततो यः कोऽपि तत्समीपे प्रब्रजति तस्याहं निष्क्रमणमहिमानं वितनोमीति निशम्य पद्मावतीप्रभृतिका देव्योऽवादिषुः-वयं युष्माभिरनुज्ञाताः प्रव्रजामः, ततस्ता महान्तं निष्क्रमणमहिमानं कत्वा नेमिजिननायकस्य शिष्यिकात्वेन दत्तवान् , भगवांस्तु ताः प्रवाजितवान्, ताश्च विंशतिवर्षाणि प्रव्रज्यापर्यायं परिपाल्य मासिक्या संलेखनया चरमोच्छासनिःश्वासाभ्यां सिद्धा इति । एताश्च सिद्धा वीर्यादिति वीर्याभिधायिनःपूर्वस्य स्वरूपमाह-वीरियपुव्वेत्यादि, वीर्यप्रवादाख्यस्य तृतीयपूर्वस्य वस्तूनि-मूलवस्तूनि अध्ययनविशेषा आचारे ब्रह्मचर्याध्ययनवत् चूलावस्तूनि त्वाचाराप्रवदिति ॥ वस्तुवीर्यादेव गतयोऽपि भवन्तीति ता दर्शयन्नाह
अट्ठ गतितो पं० तं०-णिरतगती तिरियगई जाव सिद्धिगती गुरुगती पणोल्लणगती पन्भारगती (सू० ६२८) गंगासिंधुरत्तारत्तवतिदेवीणं दीवा अट्ठ २ जोयणाई आयामविक्खंभेणं पं० (सू० ६२९) उक्कामुहमेहमुहविजुमुहविजुदंतदीवाणं दीवा अट्ट २ जोयणसयाई आयामविक्खंभेणं पं० (सू० ६३०) कालोते णं समुद्दे अट्ठ जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते (सू० ६३१) अभंतरपुक्खरद्धे णं अह जोयणसयसहस्साई चक्कवालविक्खंभेणं पं०, एवं बाहिरपुक्खरद्धेवि (सू० ६३२) एगमेगस्स णं रन्नो चाउरंतचकवट्टिस्स अट्ठसोवन्निते काकिणिरयणे छत्तले दुवालसंसिते अट्ठकण्णिते अधिकरणिसंठिते पं० (सू० ६३३) मागधस्स णं जोयणस्स अट्ठ धणुसहस्साई निधत्ते पं० (सू० ६३४)
स्था०७३
For Personal & Private Use Only
Page #292
--------------------------------------------------------------------------
________________
AS
सूत्र
वृत्तिः
॥४३४॥
'अह-गईओं इत्यादि, सुगम, नवरं 'गुरुगइति भावप्रधानत्वान्निर्देशस्य गोरवेण-ऊर्ध्वाधस्तिर्यग्गमनस्वभावेन
पारस्थाना० या परमाण्वादीनां स्वभावतो मतिः सा गुरुगतिरिति, या तु परप्रेरणात् सा प्रणोदनगतिर्वाणादीनामिव, या तु द्रव्यान्त- उद्देशः३ राक्रान्तस्य सा प्राग्भारगतियथा नावादेरधोगतिरिति । अनन्तरं गतिरुक्केति गतिमतीनां गङ्गादिनदीनामधिष्ठातृदेवीद्वी- & गतिगंगापस्वरूपमाह-'गंगे'त्यादि कण्ठ्यं, नवरं गङ्गाद्या भरतैरवतनद्यस्तदधिष्ठातृदेवीनां निवासद्वीपा गङ्गादिप्रपातकुण्ड- | दिद्वीपामध्यवर्तिनः । द्वीपाधिकारादन्तरद्वीपसूत्रं, तत एव द्वीपवतः कालोदसमुद्रस्य प्रमाणसूत्रं, तदनन्तरभाविनः पुष्करा- न्तरद्वीपभ्यन्तरार्द्धस्य बाह्यार्द्धस्य च सूत्रे, सुगमानि चैतानि, नवरमुल्कामुखमेघमुखविद्युन्मुखविद्युदन्तशब्देषु प्रत्येकं द्वीप- कालोदशब्दः सम्बध्यते, ततश्चोल्कामुखद्वीपादयो णमित्यलङ्कारे द्वीपा हिमवतः शिखरिणश्च वर्षधरपर्वतस्य पूर्वयोर्दष्ट्रयो
पुष्करार्धरपरयोश्च सप्तानां सप्तानामन्तरद्वीपानां मध्ये षष्ठोऽन्तरद्वीपः अष्टावष्टौ योजनशतानि आयामविष्कम्भेन प्रज्ञप्तः। काकणीपुष्कराढे च चक्रिणो भवन्तीति तत्सत्करत्नविशेषस्याष्टस्थानकेऽवतारं कुर्वन्नाह-'एगमेगे' इत्यादि, एकैकस्य राज्ञ- योजनानि श्चतुरन्तचक्रवर्तिन इत्यत्रान्यान्यकालोत्पन्नानामपि तुल्यकाकणीरत्नप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्द
सू०६२८विषयज्ञापनार्थ राजग्रहणं षट्खण्डभरतादिभोक्तृत्वप्रतिपादनार्थ चतुरन्तचक्रवर्त्तिग्रहणमिति, अष्टसौवर्णिकं काक
६३४ |णिरत्नं, सुवर्णमानं तु चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्षपा एकं धान्यमाषकफलं द्वे धान्यमाषफले एका गुञ्जा पञ्च गुञ्जाः एकः कर्ममाषकः षोडश कर्ममाषकाः एकः सुवर्णः, एतानि च मधुरतृणफलादीनि भरतकालभावीनि गृह्यन्ते, यतः सर्वचक्रवर्तिनां तुल्यमेव काकणिरत्नमिति, षट्तलं द्वादशानि अष्टकर्णिकं अधिकरणीसं
ॐॐॐ45
॥४३४॥
For Personal & Private Use Only
Page #293
--------------------------------------------------------------------------
________________
55544%%
* स्थितं प्रज्ञप्तमिति, तन तलानि-मध्यखण्डानि अश्रयः-कोव्यः कर्णिका:-कोणविभागाः अधिकरणिक-सुवर्णकारोपकरणं ।
प्रतीतमेवेति, इदश्च चतुरङ्गलप्रमाणं 'चउरंगुलप्पमाणा सुक्नवरकागणी नेय'त्ति वचनादिति । अङ्गलप्रमाणनिष्पन्नं योज
नमानमाह-मागहें'त्यादि, मगधेषु भवं मागधं-मगधदेशव्यवहृत्तं तस्य योजनस्य-अध्वमानविशेषस्याष्ट धनुःसह-18 *म्राणि निहारो निर्गमः प्रमाणमितियावत् 'निहत्ते'त्ति क्वचिसाठः तत्र निधत्तं-निकाचितं निश्चितं प्रमाणमिति ग-1
म्यते, इदं च प्रमाणं परमाण्वादिना क्रमेणावसेयं, तथाहि-“परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा ज़्या Mय जवो अडगुणविवद्धिया कमसो ॥१॥"[परमाणुस्त्रसरेणू रथरेणुर्वालस्यानं च लिक्षा यूका च यवोऽष्टगुणविव-18 |र्द्धिताः क्रमशः॥१॥] तत्र परमाणुरनन्तानां निश्चयपरमाणूनां समुदयरूपः, ऊर्ध्वरेण्वादि(उत्श्लक्ष्णश्लक्ष्णिका)भेदा अनुयोगद्वाराभिहिता अनेनैव सङ्गहीता दृश्याः, तथा पौरस्त्यादिवायुप्रेरितस्त्रस्यति-गच्छतीति त्रसरेणुः, रथगमनोत्खातो रथरेणुरिति, एवं चाष्टौ यवमध्यान्यंगुलं, चतुर्विंशतिरंगुलानि हस्तः, चत्वारो हस्ता धनुः, द्वे सहस्र धनुषां गव्यूतं, चत्वारि गव्यूतानि योजनमिति, मागधग्रहणात् क्वचिदन्यदपि योजनं स्यादिति प्रतिपादितं, तत्र यस्मिन् देशे षोडशभिर्धनुःशतैर्गव्यूतं स्यात्तत्र पद्भिः सहस्रैश्चतुर्भिः शतैर्धनुषां योजनं भवतीति ॥ योजनप्रमाणमभिधायाष्टयोजनतो जम्ब्वादीनां प्रमाणप्रतिपादनाय सूत्रचतुष्टयमाह
जंबू णं सुदंसणा अट्ट जोयणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाई विक्खंभेणं सातिरेगाइं अट्ठ जोयणाई सव्वग्गेणं पं०१,कूडसामली णं अट्ठ जोयणाई एवं चेव २ (सू०६३५) तिमिसगुहा णमट्ठ जोयणाई उद्धं उच्चत्तेणं ३ खंडप्पवा
Jain Educetics
For Personal & Private Use Only
ljanelibrary.org
Page #294
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४३५ ॥
तगुहा णं अट्ठ जोयणाई उद्धं उच्चत्तेनं एवं चेव ४ ( सू० ६३६) जंबूमंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उतोकू अट्ठ वक्खारपव्वया पं० तं० - चित्तकूडे पम्हकूडे नलिणकूडे एगसेले तिकडे वेसमणकूडे अंजणे मायंजणे १ । जंबूमंदरपचच्छिमेणं सीतोताते महानतीते उभतोकूले अट्ठ वक्खारपव्वता पं० तं० अंकावती पम्हावती आसीविसे सुहाव चंदपव्वते सूरपव्वते नागपव्वते देवपव्वते २ । जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणं अट्ठ चक्कवट्टिविजया पं० तं० कच्छे सुकच्छे महाकच्छे कच्छगावती आवत्ते जाव पुक्खलावती ३, जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणमट्ट चकवट्टिविजया पं० तं०—वच्छे सुबच्छे जाव मंगलावती ४, जंबूमंदरपञ्चच्छिमेण सीतोतामहानदीते दाहिणेणं अट्ठ चकवट्टिविजया पं० तं० पम्हे जाव सलिलावती ५, जंबूमंदरपश्ञ्चत्थिमेणं सीतोताप महानदीए उत्तरेणं अट्ठ चकवट्टिविजया पं० तं० वप्पे सुवप्पे जाव गंघिलावती ६ । जंबूमंदरपुरच्छिमेणं सीताते महानतीते उत्तरेणमट्ठ रायद्दाणीतो पं० तं० खेमा खेमपुरी चैव जाव पुंडरीगिणी ७, जंबूमंदरपुर० सीताए महाणईए दाहिणेणं अट्ठ रायहाणीतो पं० तं० – सुसीमा कुंडला चेव जाव रयणसंचया ८, जंबूमंदरपञ्चच्छिमेणं सीओदाते महादाहिणं अट्ठ राहाणीओ पं० तं० – आसपुरा जाव वीतसोगा ९, जंबूमंदरपञ्च० सीतोताते महानतीते उत्तरेणमह रायद्दाणीओ पं० तं० - विजया वेजयंती जाब अउज्झा १० ( सू० ६३७ ) जंबूमंदरपुर० सीताते महानदीए उत्तरेणं उक्कोसपए अट्ठ अरहंता अट्ठ चकवट्टी अट्ठ बलदेवा अट्ठ वासुदेवा उपजिंसु वा उप्पज्जंति वा उप्पज्जिस्संति वा ११, जंबूमंदरपुरच्छि० सीताए दाहिणेणं उक्कोसपए एवं चेव १२ जंबूमंदरपचस्थि० सीओयाते महाणदीए दाहिणेणं उक्को
For Personal & Private Use Only
८ स्थाना० उद्देशः ३ जम्बूगुहावक्षारनग
री अर्हदादिदीर्घव
ताढ्यचू -
लिकादि
हस्तिकूट
कल्पादि
सू० ६३५६४४ ॥ ४३५ ॥
Page #295
--------------------------------------------------------------------------
________________
सपए एवं चेव १३, एवं उत्तरेणवि १४ (सू० ६३८) जंबूमंदरपुर० सीताते महानईए उत्तरेणं अट्ठ दीहवेयड़ा अट्ट तिमिसगुहाओ अट्ठ खंडगप्पवातगुहा अट्ठ कयमालगा देवा अट्ट णट्टमालगा देवा अट्ठ गंगाकुंडा अट्ठ सिंधुकुंडा अट्ट गंगातो अट्ठ सिंधूओ अट्ठ उसभकूडा पव्वता अट्ठ उसभकूडा देवा पं०१५, जंबूमंदरपुरच्छिमेणं सीताते महानतीते दाहिणेणं अट्ठ दीहवेअड़ा एवं चेव जाव अट्ट उसभकूडा देवा पं०, नवरमेत्थ रत्तारत्तावतीतो तासिं चेव कुंडा १६, जंबूमंदरपञ्चच्छिमे णं सीतोताए महानदीते दाहिणेणं अट्ठ दीहवेयडा जाव अट्ठ नट्टमालगा देवा अट्ठ गंगाकुंडा अट्ट सिंधुकुंडा अट्ठ गंगातो अट्ठ सिंधूओ अट्ट उसभकूडपव्वता अट्ट उसभकूडा देवा पण्णत्ता १७, जंबूमंदरपञ्चत्थि० सीओताते महानतीते उत्तरेणं अह दीहवेयड़ा जाव अट्ठ नट्टमालगा देवा अट्ठ रत्तकुंडा अट्ट रत्तावतिकुंडा अट्ठ रत्ताओ जाव अह उसभकूडा देवा पं० १८ (सू० ६३९) मंदरचूलिया णं बहुमझदेसभाते अट्ट जोयणाई विक्खंभेणं पं० १९ (सू० ६४०) धायइसंखदीवे पुरथिमद्धेणं धायतिरुक्खे अट्ट जोयणाई उडू उच्चत्तेणं प० बहुमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं साइरेगाई अट्ठ जोयणाइं सव्वग्गेणं पं० एवं धायहरुक्खातो आढवेत्ता सञ्चेव जंबूदीववत्तव्वता भाणियव्वा जाव मंदरचूलियत्ति एवं पञ्चच्छिमद्धेवि महाधाततिरुक्खातो आढवेत्ता जाव मंदरचूलियत्ति एवं पुक्खरवरदीवड़पुरच्छिमद्धेवि पउमरुक्खाओ आढवेत्ता जाव मंदरचूलियत्ति एवं पुक्खरवरदीवपञ्चत्थि० महापउमरुक्खातो जाव मंदरचूलितत्ति (सू० ६४१) जंबूदीवे २ मंदरे पन्वते भासालवणे अह दिसाहत्थिकूडा पं० २०-पउमुत्तर नीलवंते सुहत्थि अंजणागिरी कुमुते य । पलासते वडिसे (अट्ठमए) रोयणागिरी ॥१॥१ जंबूदीवस्स णं दीवस्स जगती अह जोयणाई सहूं उच्चत्तेणं बहुमझदेसभाते अह जोयणाई
Jain Educati
o
nal
For Personal & Private Use Only
D
ainelibrary.org
Page #296
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
॥४३६॥
विक्खंभेणं २ (सू० ६४२) जंबूदीवे २ मंदरस्स पव्वयस्स दाहिणेणं महाहिमवते वासहरपवते अट्ठ कूडा -- सिद्धे महहिमवंते हिमवंते रोहिता हरीकूडे । हरिकंता हरिवासे वेरुलिते चेत्र कूडा उ ॥ १॥ ३ जंबूमंदरउत्तरेणं रुपिमि वासहरपन्क्ते अह कूडा पं० तं०-सिद्धे य रुप्पी रम्मग नरकता बुद्धि रुप्पकूडे या । हिरण्णवते मणिकंचणे त किमि कूडा उ ॥१॥४ जंबूमंदरपुरच्छिमेणं रुयगवरे पवते अट्ठ कूड़ा पं० सं०-रिटे तवणिज कंचण रयत दिसासोधिने पलंबे य । अंजण अंजणपुलते रुयगस्स पुरच्छिमे कूडा ॥ १॥ १ तत्थ णं अह दिसाकुमारिमहत्तरितातो महिड्डियाको नाव पलिओवमद्वितीतावो परिवसंति तं०-णंदुत्तरा य णंदा, आणंदा णंदिवद्धणा । विजया य वेजयंती, जयंती अपराजिया ॥ १॥२ जंबूमंदरदाहिणेणं रुतगवरे पव्वते अढ कूडा पं० त०-कणते कंचणे पउमे नलिणे ससि दिवायरे चेव । बेसमणे वेरुलिते रुयगस्स उ दाहिणे कूडा ॥१॥३ वत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महिड्डियातो जाव पलिओवमहितीतातो परिवसंति तं०-समाहारा सुप्पतिण्णा, सुप्पबुद्धा जसोहरा । लच्छिवती सेसवती, चित्तगुत्ता वसुंधरा ॥ १॥ ४ जंबूमंदरपञ्च० रुयगवरे पव्वते अट्ठ कूडा पं० २०-सोत्थिते त अमोहे य, हिमवं मंदरे तहा । रुपये सतगुत्तमे चंदे, अट्ठमे त सुदंसणे॥१॥५ तत्थ णमट्ट दिसाकुमारिमहत्तरियाओ महिडियातो जाव पलिओवमहितीतातो परिवसंति तं०-इलादेवी सुरादेवी, पुढवी पउमावती । एगनासा णवमिता, सीता भद्दा त अटुमा ॥१॥ ६ जंबूमंदरउत्तररुअगवरे पव्वते अटू कूडा पं०२०-रपणे रयणुचते ता, सब्बरयण रयणसंचते चेव । विजये य विजयते जयंते अपराजिते ॥१॥ ७ तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महड़िताओ जाव पलिभोक्मद्वितीताओ परिवसंति
८ स्थाना० उद्देश:३ जम्बूगुहावक्षारनगरी अहंदादिदीर्घवैतान्यचूलिकादिग्हस्तिकूटकल्पादि, सू०६३५६४४
॥४३६॥
For Personal & Private Use Only
Page #297
--------------------------------------------------------------------------
________________
तं०-अलंबुसा मितकेसी पोंडरि गीतबारुणी । आसा य सञ्चगा चेव, सिरी हिरी चेव उत्तरतो ॥१॥ ८ अट्ट अहेलोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पं० २०-भोगंकरा भोगवती, सुभोगा भोगमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१॥१ अट्ठ उद्दलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पं० तं०-मेघंकरा मेघवती, सुमेघा मेघमालिणी । तोयधारा विचित्ता य, पुप्फमाला अणिदिता ॥१॥२ (सू० ६४३) अट्ठ कंप्पा तिरितमिस्सोववन्नगा पं० २०-सोहम्मे जाव सहस्सारे ३, एतेसु णमट्ठसु कप्पेसु अट्ठ इंदा पं० तं०-सक्के जाव सहस्सारे ४, एतेसिणं अट्ठण्हमिदाणं अट्ठ परियाणिया विमाणा पं० सं०-पालते पुप्फते सोमणसे सिरिवच्छे गंदावत्ते कामकमे पीतिमणे विमले ५ (सू० ६४४ 'जंबू ण'मित्यादि, जम्बू:-वृक्षविशेषस्तदाकारा सर्वरत्नमयी या सा जम्बूर, यया अयं जम्बूद्वीपोऽभिधीयते, सुदर्शनेति तस्या नाम, सा चोत्तरकुरूणां पूर्वार्द्ध शीताया महानद्याः पूर्वेण जाम्बूनदमययोजनशतपञ्चकायामविष्कम्भस्य द्वाद|शयोजनमध्यभागपिण्डस्य क्रमपरिहाणितो द्विगव्यूतोच्छ्रितपर्यन्तस्य द्विगव्यूतोच्छ्रितपञ्चधनुःशतविस्तीर्णपद्मवरवेदिकापरिक्षिप्तस्य द्विगव्यूतोच्छ्रितसच्छत्रतोरणचतुरस्य पीठस्य मध्यभागव्यवस्थितायां चतुर्योजनोच्छ्रितायामष्टयोजनाया
मविष्कम्भायां मणिपीठिकायां प्रतिष्ठिता द्वादशवेदिकागुप्ता, 'अह जोयणाईमित्यादि अष्ट योजनान्यूर्वोच्चत्वेन बहु४ मध्यदेशभागे-शाखाविस्तारदेशे अष्ट योजनानि विष्कम्भेण सातिरेकाणि-अतिरेकयुक्तान्युर्योधगम्यूतिद्वयेनाधिकानीति
भावः सर्वाग्रेण-सर्वपरिमाणेनेति, तस्याश्च चतस्रः पूर्वादिदिक्षु शाखाः, तत्र पूर्वशाखायां "भवणं कोसपमाणं सयणिज
Jain Educaticill
i onal
For Personal & Private Use Only
ni.jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
SUCAUCCC
॥४३७॥
ANSALIBAGES
तत्थरुणाढियसुरस्स । तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥१॥ ते पासाया कोसंसमूसिया कोसमद्धविच्छिन्ना।। | विडिमोवरि जिणभवणं कोसद्ध होइ विच्छिन्नं ॥२॥ देसूणकोसमुच्चं जंबू अट्ठस्सएण जंबूणं । परिवारिया विरायइ तत्तो अद्धप्पमाणाहिं ॥३॥" [भवनं क्रोशप्रमाणं शयनीयं तत्रानादृतसुरस्य । त्रिषु शालेषु प्रासादाः तेषु सिंहासनानि रम्याणि ॥१॥ ते प्रासादाः क्रोशसमुच्छ्रिताः अर्धक्रोशविस्तीर्णाः विडिमोपरि जिनभवनं क्रोशार्द्धविस्तीर्ण भवति ॥ २॥ देशोनकोशोच्चं जंबूनामष्टशतेन परिवृता जंबूर्विराजते ततोऽर्धप्रमाणाभिः ॥३॥] तथा त्रिभिर्योजनशतप्रमाणैर्वनैः संपरिक्षिप्ता-"जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वणसंडं । चउरो दिसासु भवणा विदिसासु य होति पासाया॥१॥कोसपमाणा भवणा चउवावीपरिगया य पासाया। कोसद्धवित्थरा कोसमूसियाऽणाढियसुरस्स ॥२॥पंचेव धणुसयाई ओवेहेणं हवंति वावीओ। कोसद्धवित्थडाओ कोसायामाउ सव्वाउ ॥३॥ इति "पासायाण चउण्हं भवणाण य अंतरे कूडा ॥" [जंबूतः पंचाशद्दिक्षु विदिक्षु गत्वा प्रथमवनखंड चतसृषु दिक्षु चत्वारि भवनानि विदिक्षु प्रासादाश्च भवन्ति ॥१॥क्रोशप्रमाणानि भवनानि चतुर्वापीपरिगताश्च प्रासादाः क्रोशार्द्धविस्तराः क्रोशोच्छ्रिताः अनाहतसुरस्य ॥२॥ वाप्यः उद्वेधेन पंचधनुःशतानि भवंति क्रोशार्धविस्तृताः क्रोशायामा एव सर्वाः॥३॥ चतुर्णा प्रासादानां भवनानां चान्तरे कूटाः॥] तानि चाष्टौ, यदाह-"अहसभकूडतुल्ला सब्वे जंबूणयामया भणिया । तेसुवरिं जिणभवणा कोसपमाणा परमरम्मा ॥१॥" इति [ ऋषभकूटतुल्या अष्टौ सर्वे जांबूनदमया भणिताः तेषामुपरि जिनभवनानि क्रोशप्रमाणानि परमरम्याणि ॥१॥] कूटशाल्मली जम्बूतुल्यवक्तव्यता, यदाह-“देवकुरुपच्छिमद्धे गरुलावासस्स |
८ स्थाना० उद्देशः३ जम्बूगुहावक्षारनग
री अहंदा| दिदीर्घवै| ताढ्यचूलिकादि| ग्हस्तिकूटकल्पादि, सू०६३५६४४
॥४३७॥
CG
For Personal & Private Use Only
nelbaryong
Page #299
--------------------------------------------------------------------------
________________
सामलिदुमस्स । एसेव गमो नवरं पेढं कूडा य रययमया ॥१॥” इति [देवकुरुपश्चिमार्दै गरुडावासस्य शाल्मलिद्धमस्य एष एव गमो नवरं पीठं कूटाश्च रजतमयाः॥१॥] अत एव 'एवं चेवे'त्युक्तं, गुहासूत्रे व्यक्त । जम्ब्वादीनि च वस्तूनि जम्बूद्वीपे भवन्तीति जम्बूद्वीपाधिकारात्तद्गतवस्तुप्ररूपणाय क्षेत्रसाधाद् धातकीखण्डपुष्करार्द्धगतवस्तुप्ररू|पणाय च जम्बू इत्यादिकं सूत्रप्रपञ्चमाह-सूत्रसिद्धश्चार्य, नवरं सूत्राणामयं विभागो-द्वे आये वक्षस्काराणां २ चत्वारि |च प्रत्येकं विजयनगरीतीर्थकारादिदीर्घवैताब्यादीना १८ मेकं चूलिकायाः १९, एवं धातकीपंडादौ धातक्यादिसूत्रपूhण्येतान्येव द्विर्द्धिर्भवन्तीति, तथा मालवच्छैले मेरोः पूर्वोत्तरविदिग्व्यवस्थितं लक्षणीकृत्य प्रदक्षिणया वक्षारा विजयाश्च व्यवस्थाप्यन्त इति, तत्र चक्रवर्त्तिनो विजयन्ते येषु यान् वा ते चक्रवर्तिविजया:-क्षेत्रविभागा इति, 'जाव पुक्खलावई'त्ति भणनात् 'मंगलावत्ते पुक्खले'त्ति द्रष्टव्यं, 'जाव मंगलावई'त्तिकरणात् 'महावच्छे वच्छावई रम्मे रम्मए | रमणिज्जे' इति दृश्यं, 'जाव सलिलावई'त्तिकरणात् 'सुपम्हे महापम्हे पम्हावई संखे नलिणे कुमुए'त्ति दृश्य, 'जाव गंधिलावई'त्तिकरणात् 'महावप्पे वप्पावई वग्गू सुवग्गू गंधिले'त्ति दृश्यं 'खेमपुरा चेव जाव'त्तिकरणात् 'अरिठा रिहावई | खग्गी मंजूसा उसहपुरी'ति दृश्य, 'सुसीमा कुण्डला चेव जाव'त्तिकरणात् 'अपराजिया पहंकरा अंकावई पम्हावई सुभा' इति दृश्यं, 'आसपुरा जाव'त्तिकरणात् 'सीहपुरा महापुरा विजयपुरा अवराजिया अवरा असोग'त्ति दृश्यं, वैजयन्ती जावत्तिकरणात् 'जयन्ती अवराजिया चक्कपुरा खग्गपुरा अवज्झत्ति दृश्य, एताश्च क्षेमादिराजधान्यः कच्छादिविजयानां शीतादिनदीसमासन्नखण्डत्रयमध्यमखण्डे भवंति नवयोजनविस्तारा द्वादशयोजनायामाः। आसु च तीर्थकरा
dain Education
L
a
For Personal & Private Use Only
I
MIMainelibrary.org
Page #300
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४३८॥
दयो भवन्तीति 'अट्ट अरहंत'त्ति उत्कृष्टतोऽष्टावर्हन्तो भवम्तीति, प्रत्येकं विजयेषु भावात् , एवं चक्रवर्त्यादयोऽपि, ८स्थाना० एवं च चतुर्वपि महानदीकूलेषु द्वात्रिंशत्तीर्थकरा भवन्तीति, चक्रवर्तिनस्तु यद्यपि शीताशीतोदानद्योरेकैकस्मिन् | उद्देशः३ कूले अष्टावष्टावुत्पद्यन्त इत्युच्यते तथापि सर्वविजयापेक्षया नैकदा ते द्वात्रिंशद्भवन्ति, जघन्यतोऽपि वासुदेवचतुष्टया- जम्बूगुहाविरहितत्वान्महाविदेहस्य, यत्र च वासुदेवस्तत्र चक्रवर्ती न भवतीति, तस्मादुत्कृष्टतोऽप्यष्टाविंशतिरेव चक्रवर्त्तिनो वक्षारनगभवन्ति, एवं जघन्यतोऽपि चक्रवर्तिचतुष्टयसम्भवाद्वासुदेवा अप्यष्टाविंशतिरेव, वासुदेवसहचरत्वाद्बलदेवा अप्येव- री अहंदामिति । 'दीहवेयड'त्ति दीर्घग्रहणं वर्तुलवैताब्यव्यवच्छेदार्थ, गुहाष्टकयोर्यथाक्रम देवाष्टके इति, गङ्गाकुण्डानि नी- दिदीर्घवैलवद्वर्षधरपर्वतदक्षिणनितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीसभवनद्वीपानि त्रिदिक्सतो- | ताब्यचू| रणद्वाराणि येभ्यः प्रत्येकं दक्षिणतोरणेन गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्गावच्छीतामनुप्रविशन्तीति, लिकादिएवं सिन्धुकुण्डान्यपि । 'अट्ट उसभकूड'त्ति अष्टौ ऋषभकूटपर्वता अष्टास्वपि विजयेषु तद्भावात् ते च वर्षधरपर्व- रहस्तिकूटतप्रत्यासन्ना म्लेच्छखण्डत्रयमध्यखण्डवर्तिनः सर्वविजयभरतैरवतेषु भवन्ति, तत्प्रमाणं चेदम्-"सब्वेवि उसभकूडा कल्पादि, उब्विद्धा अट्ट जोयणा होति । बारस अट्ट य चउरो मूले मज्झुवरि विच्छिन्ना ॥१॥" [ सर्वेऽपि ऋषभकूटा अष्टयोज- सू० ६३५नान्युद्विद्धाः भवन्ति । मूले मध्ये उपरि च द्वादशाष्टौ चत्वारि विस्तीर्णाः॥१॥] इति, देवास्तन्निवासिन एवेति, नवरं ६४४ 'एत्थ रत्तारत्तावईओ तासिं चेव कुंड'त्ति, शीताया दक्षिणतोऽपि अष्टौ दीर्घवैताब्या इत्यादि सर्व समानं केवलं गंगा- ॥४३८॥ | सिन्धुस्थाने रक्तारक्तवत्यौ वाच्ये, गङ्गादिकुण्डस्थानेऽपि रक्तादिकुण्डानि वाच्यानीति, तथाहि-'अट्ठ रत्ताकुण्डा प-13
For Personal & Private Use Only
Page #301
--------------------------------------------------------------------------
________________
नत्ता अट्ट रत्तवईकुण्डा अट्ठ रत्ताओ अट्ट रत्तवईओं तथा निषधवर्षधरपर्वतोत्तरनितम्बवत्तीनि पष्टियोजनप्रमाप्रणानि रक्तारक्तवतीकुण्डानि येभ्य उत्तरतोरणेन विनिर्गत्य ताः शीतामनुपतन्तीति, तथा धातकीमहाधातकीपद्ममहाप
मवृक्षाः जम्बूवृक्षसमानवक्तव्याः, यदाह-"जो भणिओ जंबूए विही उ सो चेव होइ एएसिं । देवकुरासुं सामलिरुक्खा |जह जंबूदीवम्मि ॥१॥" इति [य एव विधिर्जम्ब्वा भणितः स एव एतेषां (धातक्यादीनां) भवति देवकुरुषु शाल्मली वृक्षा यथा जंबूद्वीपे ॥१॥] क्षेत्राधिकारात् 'जंबुद्दीवे'त्यादि सूत्रचतुष्टयं, सुगम, नवरं 'भद्दसालवणे'त्ति मेरुपरिक्षेपतो भूम्यां भद्रशालवनमस्ति, तत्राष्टौ शीताशीतोदयोरुभयकूलवतीनि पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानि दिशाहस्तिकूटानि प्रज्ञप्तानि, तद्यथा-'पउमे' सिलोगो, कण्ठ्यः नवरमस्य सप्रसंगो विभागोऽयम्-"मेरुओ पन्नासं दिसि | विदिसिं गंतु भद्दसालवणं । चउरो सिद्धाययणा दिसासु विदिसासु पासाया ॥१॥ छत्तीसुच्चा पणवीसवित्थडा दुगुणमायताययणा । चउवाविपरिक्खित्ता पासाया पंचसयउच्चा ॥२॥ ईसाणस्सुत्तरिमा पासाया दाहिणा य सक्कस्स । अट्ठ य हवंति कूडा सीतोसीतोदुभयकूले ॥३॥ दो दो चउद्दिसि मंदरस्स हिमवंतकूडसमकप्पा। पउमुत्तरोऽत्थ पढमो पुब्विम सीउत्तरे कूले ॥४॥ तत्तो य नेलवंते सुहत्थि तह अंजणागिरी कुमुए। तहय पलासवडंसे अट्ठमए रोयणगिरी या ॥५॥" इति [ मेरुतः दिक्षु विदिक्षु च पंचाशद्योजनी गत्वा भद्रशालवनं दिक्षु चत्वारि सिद्धायतनानि विदिक्षु प्रासादाः॥१॥ पत्रिंशदुच्चानि पञ्चविंशतिविस्तृतानि द्विगुणायतान्यायतनानि पंचशतोच्चा वापीचतुष्कपरिक्षिताः प्रासादाः॥२॥ उत्तरत्या ईशानस्य दाक्षिणात्याश्च शक्रस्य प्रासादाः शीताशीतोदोभयकूलयोरष्टौ कूटानि भवन्ति ॥ ३॥ मेरोश्चतसृषु
सानि, तद्यथा-पम शाताशीतोदयोरुभयकूलवतील तुष्टयं, सुगम, नवरं 'भहसालवात देवकुरुषु शा-2
Jain Education
matonal
For Personal & Private Use Only
Page #302
--------------------------------------------------------------------------
________________
-
वृत्तिः
श्रीस्थाना- दिक्षु द्वौ द्वौ हिमवत्कूटसमाः अत्र प्रथमः पद्मोत्तरः पौरस्त्ये शीताया उत्तरकूले ॥४॥ ततश्च नीलवान सुहस्ती तथांगसूत्र- जनगिरिः कुमुदः तथा पलाशावतंसकः अष्टमो रोचनगिरिश्च ॥५॥] जगती वेदिकाधारभूता पाली । 'सिद्ध'गाहा, सि- उद्देशः३ द्धायतनोपलक्षितं कूटं सिद्धकूट, तच्च प्राच्यां, ततः क्रमेणापरतः शेषाणि, महाहिमवत्कूटं तगिरिनायकदेवभवनाधि-15
जम्बूगुहा. ष्ठितं, हैमवतकूटं हैमवर्षनायकदेवावासभूतं, रोहितकूटं रोहिताख्यनदीदेवतासत्कं ह्रीकूटं महापद्माख्यतत्हूदनिवासि- वक्षारनग. ॥४३९॥
हीनामकदेवतासत्कं, हरिकान्ताकूटं तन्नामनदीदेवतासत्कं, हरिवर्षकूटं हरिवर्षनायकदेवसत्कं, वैडूर्यकूटं तद्रत्नम- |री अर्हदा8 यत्वादिति, अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि, तद्गाथा 'सिद्धे रूप्पी'त्यादि, कण्ठ्यम्, 'जंबूदीवे'त्यादि, क्षेत्राधिका-18 दिदीर्घवै. रात् रुचकाश्रितं सूत्राष्टकं, कण्ठ्यं, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्यां दिशि रुचकवरे रुचकद्वीपवर्तिनि प्रा
ताढ्यचूग्वर्णितस्वरूपे चक्रवालाकारे अष्टौ कुटानि, तत्र 'रिट्टे'त्यादि गाथा स्पष्टा तेषु च नन्दोत्तराद्याः दिक्कुमार्यों वसन्ति | भगवतोऽर्हतो या जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासते, एवं दाक्षिणात्या भृङ्गारहस्ता गायन्ति, एवं प्रतीच्या ताल-1|| म्हस्तिकूटवृन्तहस्ताः, एवमौदीच्याश्चामरहस्ताः, देवाधिकारादेव 'अह अहे'इत्यादिपञ्चसूत्री कण्ठ्या, नवरं 'अहेलोगवत्थव्वा- कल्पादि,
ओ'त्ति, “सोमणसगंधमायणविजुप्पभमालवंतवासीओ। अट्ट दिसिदेवयाओ वत्थव्वाओ अहे लोए॥१॥” इति, सू०६३५8||[ सौमनसगन्धमादनविद्युप्रभमाल्यवद्वासिन्यः अष्टौ दिग्देव्यः अधोलोकवास्तव्याः, ॥१॥] भोगंकराद्या अष्टौ दया अर्हतो जन्मभवनसंवर्तकपवनादि विदधतीति ऊर्ध्वलोकवास्तव्याः तथा च-"नंदणवणकूडेसुं एयाओ उडलोयव
॥४३९॥ स्थबाउ"त्ति, [नन्दनवनकूटेषु एता उर्ध्वलोकवास्तव्याः॥] याः अभवईलकादि कुर्वन्तीति । 'तिरियमिस्सोववन्न
६४४
For Personal & Private Use Only
Page #303
--------------------------------------------------------------------------
________________
स्था० ७४
गति अष्टसु तिर्यञ्चोऽप्युत्पद्यन्ते इति भूतभवापेक्षया तिर्यग्भिर्मिश्रास्तिर्यमिश्रास्ते मनुष्या उपपन्ना - देवतया जाता येषु ते तिर्यमिश्रोपपन्नका इति, परियायते - गम्यते यैस्तानि परियानानि तान्येव परियानिकानि परियानं वा- गमनं प्रयो जनं येषां तानि परियानिकानि यानकारकाभियोगिकपालकादिदेवकृतानि पालकादीन्यष्टौ क्रमेण शक्रादीनामिन्द्राणामिति । देवत्वं च तपश्चरणादिति तद्विशेषमाह -
Jain Education international
अट्ठट्ठमियाणं भिक्खुपडिमाणं चउसट्टीते राईदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहासुत्ता जाव अणुपालितावि भवति (सू० ६४५) अट्ठविधा संसारसमावन्नगा जीवा पं० तं०पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अट्ठविधा सव्वजीवा पं० तं० — नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीओ मणुस्सा मणुसीओ देवा देवीओ सिद्धा २ अथवा अट्ठविधा सव्वजीवा पं० तं० – आभिणिबोहितनाणी जाव केवलनाणी मतिअन्नाणी अण्णाणी विभंगणाणी ३ (सू० ६४६) अट्ठविधे संजमे पं० तं० - पढमसमय सुदुम संपरागसरागसंजमे अपढमसमयसुहुमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपढमसमयबादरसंयमे पढमसमय वसंत कसायवीतराय संजमे अपढमसमय वसंतकसायवीतरागसंजमे पढमसमयखीणकसायवीतरागसंजमे अपढमसमयखीण० ( सू० ६४७) अट्ठ पुढवीओ पं० तं० - रयणप्पभा जाब अहे सत्तमा ईसिप भारा १ ईसीपन्भाराते णं पुढवीते बहुमज्झदे सभागे अट्ठजोयणिए
१ दशमे स्थानके वक्ष्यन्ति यद् आभियोगिका बिमानीभवन्तीति ।
For Personal & Private Use Only
17ainelibrary.org
Page #304
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
८स्थाना० उद्देशः३ प्रतिमासर्वजीवसंयमपृथ्व्यः सू०६४५. ६४८
॥४४०॥
खेत्ते अह जोयणाई बाहल्लेणं पण्णते २ ईसिपम्भाराते णं पुढवीते अट्ठ नामधेजा पं० तं०-ईसिति वा ईसिपब्भाराति
वा तणूति वा तणुतणूइ वा सिद्धीति वा सिद्धालतेति वा मुत्तीति वा मुत्तालतेति वा ३ (सू०६४८) 'अहमिए'त्यादि, अष्टावष्टमानि दिनानि यस्यां सा तथा, या ह्यष्टाभिदिनानामष्टकैः पूर्यते तस्यामष्टावष्टमदिनानि भवन्त्येव, तत्र चाष्टावष्टकानि चतुःषष्टिर्भवत्येव, तथा प्रथमाष्टके एका दत्तिर्भोजनस्य पानकस्य च एवं द्वितीये द्वे एवम | ष्टमेऽष्टौ, ततो द्वे शते अष्टाशीत्यधिकै भिक्षाणां सर्वाग्रतो भवत इति, 'अहामुत्ता' 'अहाकप्पा अहामग्गा अहातच्चा सम्मं कारण फासिया पालिया सोहिया तीरिया किट्टिया आराहिया' इति यावत्करणात् दृश्यं 'अणुपालिय'त्ति आत्मसंयमानुकूलतया पालिता इति । तपश्च न सर्वेषामपि संसारिणामिति सम्बन्धात् संसारिणो जीवाधिकारात् सर्वजीवांश्च प्रतिपादयन् 'अट्टविहे'त्यादि सूत्रत्रयमाह, कण्ठ्यं चेदम् , नवरं प्रथमसमयनैरयिका नरकायु प्रथमसमयोदये इतरे वितरस्मिन् एवं सर्वेऽपि १, अनन्तरं ज्ञानिन उक्तास्ते च संयमिनोऽपि भवन्तीतिसम्बन्धात् संयमसूत्रं, तत्र 'संयमेत्ति चारित्रं, स चेह तावद् द्विधा-सरागवीतरागभेदात् , तत्र सरागो द्विधा-सूक्ष्मबादरकषायभेदात् , पुनस्तौ प्रथमाप्रथमसमयमेदाद् द्विधा, एवं चतुर्दा सरागसंयम इति, तत्र प्रथमः समयः प्राप्तौ यस्य स तथा, सूक्ष्मः-किट्टीकृतः सम्परायः -कषायः सञ्जवलनलोभलक्षणो घेद्यमानो यस्मिन् स तथा, सह रागेण-अभिष्वङ्गलक्षणेन यः स सरागः स एव संयमः। सरागस्य पा साधोः संयमो यः स तथा पश्चात्कर्मधारय इत्येकः, द्वितीयोऽयमेव अप्रथमसमयविशेषित इति, अपंच द्विविधोऽपि श्रेणियापेक्षया पुनदैविध्यं लभमानोऽपि न विवक्षित इति चतुर्दा नोक्ता, तथा बादरा-अकिष्टीकृताः।
॥ ४४०॥
For Personal & Private Use Only
Page #305
--------------------------------------------------------------------------
________________
सम्परायाः - सवलनको घादयो यस्मिन् स तथा वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद् द्विविधः, पुनः प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्द्धा, सामस्त्येन वाष्टधेति । संयमिनश्च पृथिव्यां भवन्तीति पृथिवीसूत्रत्रयं कण्ठ्यं, नवरमष्टयोजनिकं क्षेत्रमायामविष्कम्भाभ्यामिति गम्यते । ईषत्प्राग्भाराया ईषदिति वा नाम रत्नप्रभाद्यपेक्षया इस्वत्वात् तस्याः १ एवं प्राग्भारस्य ह्रस्वत्वादीषत्प्राग्भारेति वा २ अत एव तनुरिति वा तन्वीत्यर्थः ३ अतितनुत्वात्तनुतनुरिति वा ४ सिद्ध्यन्ति तस्यामिति सिद्धिरिति वा ५ सिद्धानामाश्रयत्वात् सिद्धालय इति वा ६ मुच्यन्ते सकलकर्म्मभिस्तस्यामिति मुक्तिरिति वा ७ मुक्तानामाश्रयत्वान्मुक्तालय इति वेति ८ । सिद्धिश्च शुभानुष्ठानेष्वप्रमादितया भवतीति तानि तद्विषयत आह
अट्ठहिं ठाणेहिं संमं संघडितव्वं जतितव्वं परक्कमितव्वं असि च णं अट्ठे णो पमातेतव्वं भवति - असुयाणं धम्माणं सम्मं सुणणताते अब्भुट्टेतव्वं भवति १ सुताणं धम्माणं ओगिण्हणयाते उवधारणयांते अब्भुट्टेतव्वं भवति २ पावाणं कम्माणं संजमेणमकरणताते अब्भुट्ठेयव्वं भवति ३ पोराणाणं कम्माणं तवसा विर्गिचणताते विसोहणताते अब्भुट्ठेतव्वं भवइ ४ असंगिहीतपरितणस्स संगिण्हणताते अब्भुट्ठेयव्वं भवति ५ सेहं आयारगोयरगहणताते अब्भुट्ठेयव्वं भवति ६ गिलाणस्स अगिला वेयावञ्चकरणताए अब्भुट्ठेयव्वं भवति ७ साहम्मिताणमधिकरणंसि उप्पण्णंसि तत्थ अनिस्सि - तो अपक्खग्गाही मज्झत्थभावभूते कह णु साहम्मिता अप्पसद्दा अप्पझंझा अप्पतुमतुमा उवसामणताते अब्भुद्वेयव्वं भवति १० (सू० ६४९ ) महासुकसहस्सा रेसु णं कप्पेसु विमाणा अट्ट जोयणसताई उढुं उञ्चत्तेणं पन्नत्ता
For Personal & Private Use Only
Page #306
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४४१॥
(सू० ६५०) अरहतो णं अरिहनेमिस्स अट्ठसया वादीणं सदेवमणुयासुराते परिसाते वादे अपराजिताण: उन्कोसिया
वादिसंपया हुत्था (सू० ६५१) 'अट्ठहीं'त्यादि, कण्ठ्यं, नवरं अष्टास स्थानेषु-वस्तुषु सम्यग्घटितव्यं-अप्राप्तेषु योगः कार्यः यतितव्यं-प्राप्तेषु तदवियोगार्थ यलः कार्यः पराक्रमितव्यं-शक्तिक्षयेऽपि तसालने पराक्रमः-उत्साहातिरेको विधेय इति, किंबहुना ?-एवं एतस्मिन्| अष्टस्थानकलक्षणे वक्ष्यमाणेऽर्थे न प्रमादनीयं-न प्रमादः कार्यों भवति, अश्रुतानाम्-अनाकर्णितानां धर्माणां-श्रुतभे|दानां सम्यक् श्रवणतायां श्रवणतायै वाऽभ्युत्थातव्यं-अभ्युपगन्तव्यं भवति १,एवं श्रुतानां-श्रोत्रेन्द्रियविषयीकृतानाम| वग्रहणतायै-मनोविषयीकरणाय उपधारणतायै-अविच्युतिस्मृतिवासनाविषयीकरणायेत्यर्थः २, 'विकिंचणयाए'त्ति | विवेचना निजरेत्यर्थः, तस्यै, अत एवात्मनो विशुद्धिः-विशोधना अकलकत्वं तस्यै इति ३, असङ्गहीतस्य-अनाश्रितस्य परिजनस्य-शिष्यवगेस्येति ४, 'सेहति विभक्तिपरिणामाच्छैक्षस्य-अभिनवप्रव्रजितस्य 'आयारगोयरति आचार:-सा| धुसमाचारस्तस्य गोचरो-विषयो व्रतपदादिराचारगोचरः अथवा आचारश्च-ज्ञानादिविषयः पञ्चधा गोचरश्च-भिक्षाचर्ये| त्याचारगोचर, इह विभक्तिपरिणामादाचारगोचरस्य ग्रहणतायां-शिक्षणे शैक्षमाचारगोचरं ग्राहयितमित्यर्थः६, 'अगिलाए'त्ति अग्लान्या अखेदेनेत्यर्थः, वैयावृत्त्यं प्रतीति शेषः ७, "अधिगरणंसित्ति विरोधे, तत्र साधर्मिकेषु निश्रितंरागः उपाश्रित-द्वेषः अथवा निश्रितं-आहारादिलिप्सा उपाश्रितं-शिष्यकुलाद्यपेक्षा तदर्जितो यः सोऽनिश्रितोपाश्रितः, |न पक्षं शास्त्रबाधितं गृह्णातीत्यपक्षग्राही, अत एव मध्यस्थभावं भूत:-प्राप्तो यः स तथा, स भवेदिति शेषः, तेन च
८ स्थाना० उद्देशः३ यतनीयस्थानकल्पवादिनः सू०६४९६५१
चारश्च-ज्ञानादिगोचर ग्राहयितामिकेषु निश्चित
॥४४॥
For Personal & Private Use Only
Page #307
--------------------------------------------------------------------------
________________
तथाभूतेन कथं नु?-केन प्रकारेण साधम्मिकाः-साधवोऽल्पशब्दाः-विगतराटीमहाध्वनयः अल्पझंझा-विगततथाविधविप्रकीर्णवचनाः अल्पतुमन्तुमाः-विगतक्रोधकृतमनोविकारविशेषा भविष्यन्तीति भावयतोपशमनायाधिकरणस्याभ्युस्थातव्यं भवतीति । अप्रमादिनां देवलोकोऽपि भवतीति देवलोकप्रतिबद्धाष्टकमाह-महामुक्के'त्यादि कण्ठ्यं, अनन्त-18 रोक्तविमानवासिदेवैरपि वस्तुविचारे न जीयन्ते केचिद्वादिन इति तदष्टकमाह-अरहओं' इत्यादि, सुगमं । एतेषां च नेमिनाथस्य विनेयानां मध्ये कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणार्थ केवलिसमुद्घातं कृतवानिति समुद्घातमाह
अट्ठसमतिए केवलिसमुग्घाते पं० तं०-पढमे समए दंडं करेति बीए समए कवाडं करेति ततिए समते मंथानं करेति चउत्थे समते लोग पूरेति पंचमे समए लोगं पडिसाहरति छढे समए मंथं पडिसाहरति सत्तमे समए कवाडं पडिसाहरति अट्ठमे समए दंडं पडिसाहरति (सू० ६५२) 'अढे'त्यादि, तत्र समुद्घातं प्रारभमाणः प्रथममेवावजीकरणमभ्येति, अन्तमौहूर्तिकं उदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमित्यर्थः, ततः समुद्घातं गच्छति, तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधश्चायतमुभयतोऽपि लोका-2
न्तगामिनं जीवप्रदेशसङ्घातं दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् दिपार्श्वतो लोकान्तगामिकपाटमिव कपाटं करोति, तृतीये तदेव दक्षिणोत्तरदिग्द्वये प्रसारणान्मन्थानं करोति लोकान्त
प्रापिणमेवेति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति अनुश्रेणिगमनाजीवप्रदेशा
CAREAK
JainEducation
For Personal & Private Use Only
nelibrary.org
Page #308
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्ति
॥४४२॥
नामिति, चतुर्थे तु समये मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति, ततश्च सकलो लोकः पूरितो भवतीति, तदनन्तरमेव पञ्चमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति जीवप्रदेशान् सकर्मकान् सङ्कोचयंति, षष्ठे मन्थानमुप
उद्देशः३ संहरति, घनतरसंकोचात्, सप्तमे कपाटमुपसंहरति, दण्डात्मनि सङ्कोचात् , अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति, समुखाता तत्र च “औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीर| योगी चतुर्थके पञ्चमे तृतीये च । समयत्रये च तस्मिन् भवत्यनाहारको नियमाद् ॥२॥” इति, वाड्मनसोस्त्वप्रयो
देवाः सूर्यतैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समयाः यस्मिन् सोऽष्टसमयः स एवाष्टसामयिकः केवलिनः समुद्घातो
दाचाराप्रहै केवलिसमुद्घातो न शेष इति । अनन्तरं केवलिनां समुद्घातवक्तव्यतोक्ता, अथाकेवलिनां गुणवतां देवत्वं मवतीति | देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं
द्वीपद्वारा
णि कर्मसमणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातियाणं गतिकल्लाणाणं जाव आगमेसिभदाणं उकोसिता अणुत्त
स्थितिःकुरोववातितसंपया हुत्था १ (सू० ६५३ ) अद्वविधा वाणमंतरा देवा पं० तं०-पिसाया भूता जक्खा रक्खसा किन्नरा
लुकोटीकिंपुरिसा महोरगा गंधव्वा २ एतेसि णं अट्ठण्हं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पं० २०-कलंबो अ पिसायाण, वडी
पुद्गलादि जक्खाण चेतितं । तुलसी भूयाणं भवे, रक्खसाणं च कंडओ ॥ १॥ असोओ किन्नराणं च, किंपुरिसाण य चंपतो।
सू०६५२नागरुक्खो भुयंगाणं, गंधव्वाण य तेंदुओ ॥ २ ॥ ३ (सू० ६५४) इमीसे रयणप्पभाते पुढवीते बहुसमरमणिज्जाओ
६५५ भूमिभागाओ अट्ठजोयणसते उड़बाहाते सूरविमाणे चारं चरति ४ (सू०६५५) अट्ठ नक्खत्ता चंदेणं सद्धिं पमई जोन
॥४४२॥
वत्वं मवतीति है मर्दयोगः
Join Education International
For Personal & Private Use Only
Page #309
--------------------------------------------------------------------------
________________
जोति तं०–कत्तिता रोहिणी पुणव्वसू महा चित्ता विस्साहा अणुराधा जेट्ठा ५ (सू० ६५६) जंबुद्दीवस्स णं दीवस्स दारा अट्ठजोयणाई उडू उच्चत्तेणं पन्नत्ता १ सव्वेसिपि दीवसमुद्दाणं दारा अट्ठजोयणाई उडु उच्चत्तेणं पन्नत्ता २ (सू० ६५७) पुरिसवेयणिजस्स णं कम्मस्स जहन्नेणं अट्ठसंवच्छराई बंधठिती पन्नत्ता १ जसोकित्तीनामएणं कम्मस्स जपणेणं अट्ठ मुहुताई बंधठिती पं० २ उच्चगोयस्स णं कम्मस्स एवं चेव ३ (सू० ६५८) तेइंदियाणमट्ट जातीकुलकोडीजोणीपमुहसत सहस्सा पं० (सू० ६५९) जीवा णं अट्ठठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, तं०-पढमसमयनेरतितनिव्वत्तिते जाव अपढमसमयदेवनिव्वत्तिते, एवं चिणउवचिण जाव मिजरा चेव अट्ठपतेसिता खंधा अणंता पण्णत्ता, अट्ठपतेसोगाढा पोग्गला अणंता पण्णत्ता जाव अद्वगुणलुक्खा पोग्गला
अर्णता पण्णत्ता (सू० ६६०) अट्ठमं ठाणं सम्मत्तं ॥ अट्ठमं अज्झयणं सम्मत्तं ॥ सुगम, नवरं अनुत्तरेषु-विजयादिविमानेषूपपातो येषामस्ति तेऽनुत्तरोपपातिकास्तेषां साधनामिति गम्यते, तथा गतिःदेवगतिलक्षणा कल्याणा येषां, एवं स्थितिरपि, तथा आगमिष्यद्भद्रं-निर्वाणलक्षण येषां ते तथा तेषां चैत्यवृक्षा मणिपीठिकानामुपरिवर्तिनः सर्वरत्नमया उपरिच्छत्रध्वजादिभिरलङ्कताः सुधादिसभानामग्रतो ये श्रूयन्ते त एत इति सम्भाव्यते ये तु "चिंधाई कलंबझए सुलस वडे तहय होइ खटुंगे । असोय चंपए या नागे तह तुंबरू चेव ॥१॥” इति, [चिह्नानि कलंबो ध्वजः सुलसः वटः तथा च भवति खटांगः । अशोकचंपकश्च नागस्तथा तुंबरुश्चैव ॥ १॥] ते चिह्नभूता एतेभ्योऽन्य एवेति, 'कलंबो' इत्यादि श्लोकद्वयं कण्ठ्यं नवरं 'भुयंगाणं ति महौरगाणामिति । 'चारं चरइ'त्ति
Jain Educationaleane
For Personal & Private Use Only
mainelibrary.org
Page #310
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४४३॥
PASSESSORAMESHUSHUS
चारं करोति, चरतीत्यर्थः, पमति प्रमई:-चन्द्रेण स्पृश्यमानता तल्लक्षणं योगं च योजयन्त्यात्मनश्चन्द्रेण साई कदाचित न तु तमेव सदैवेति, उक्तं च-"पुणब्वसुरोहिणिचित्ता महजे?णुराह कित्तियविसाहा । चंदस्स उभयजोगो” इति [पुनर्वसू टू उद्देशः३ रोहिणी चित्रा मघानुराधा ज्येष्ठा कृत्तिका विशाखा एतेषां चंद्रेणोभयथा योगः (दक्षिणोत्तरयोः)] यानि च दक्षि- समुद्धाताः णोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद्भवन्ति, यतो लोकश्रीटीकाकृतोक्तं-"एतानि नक्षत्राण्युभययोगीनि- अनुत्तराः चन्द्रस्य दक्षिणेनोत्तरेण च युज्यन्ते कथञ्चिच्चन्द्रेण भेदमप्युपयान्ती"ति, एतत्फलं चेदम्-"एतेषामुत्तरगा ग्रहाः सुभि- देवाः सूर्यक्षाय चन्द्रमा नितरा"मिति । देवनिवासाधिकाराद्देवनिवासभूतजम्बूद्वीपादिद्वारसूत्रद्वयं । देवाधिकारादेवत्वभाविकर्म- चाराः प्रविशेषसूत्रत्रयम्, कर्माधिकारात्तन्निबन्धनकुलकोटिसूत्रं, त्रीन्द्रियादिवैचित्र्यहेतुकर्मपुद्गलसूत्राणि च सुगमानि, नवरं मर्दयोगः 'जाती'त्यादि जाती-त्रीन्द्रियजाती कुलकोटीनां योनिप्रमुखाणां-योनिद्वारकाणां याने शतसहस्राणि तानि तथेति ॥ द्वीपद्वारा
णि कर्म
स्थितिः कुइति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे
लुकोटीऽष्ट स्थानकाख्यमष्टममध्ययनं समाप्तम् ॥ श्लोकाः ७२०
पुद्गलादि सू०६५६
॥४४३॥
Jain Education
et coral
For Personal & Private Use Only
warjainelibrary.org
Page #311
--------------------------------------------------------------------------
________________
॥ अथ नवस्थानकाख्यं नवमाध्ययनम् ॥
व्याख्यातमष्टममध्ययनमधुना सङ्ख्याक्रमसम्बद्धमेव नवमस्थानकाख्यं नवममध्ययनमारभ्यते, अस्य च पूर्वेण सह सम्बन्धः सयाक्रमकृत एवैका सम्बन्धान्तरं तु पूर्वस्मिन् जीवादिधा उक्काः इहापि त एवेत्येवंसम्बन्धस्यास्यादिसूत्रम्
नवहिं ठाणेहि समणे णिग्गंथे संभोतितं विसंभोतितं करेमाणे णातिकमति, तं०-आयरियपडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुल० गण. संघ. नाण० दसण० चरित्तपडिणीयं (सू० ६६१) णव बंभचेरा पं० २०-सत्थपरिना लोगविजओ जाव उवहाणसुयं महापरिण्णा (सू० ६६२) नव बंभचेरगुत्तीतो पं० २०-विवित्ताई सयणासणाई सेवित्ता भवति णो इत्थिसंसत्ताई नो पसुसंसत्ताई नो पंडगसंसत्ताई १ नो इत्थिणं कहं कहेत्ता २ नो इत्थिठाणाई सेवित्ता भवति ३ णो इत्थीणमिंदिताई मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता भवइ ४ णो पणीतरसभोती ५ णो पाणभोयणस्स अतिमत्तं आहारते सता भवति ६ णो पुव्वरतं पुव्वकीलियं समरेत्ता भवति ७ णो सद्दाणुवाती णो रूवाणुवाती णो सिलोगाणुवाती ८ णो सातसोक्खपडिबद्धे यावि भवति ९ णव बंभचेरअगुत्तीओ पं००-णो
राणामायणस्स अतिमत्तणमिंदिताई मणो नो पंडगसंसत्ता
For Personal & Private Use Only
www.janelibrary.org
Page #312
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्र
.. वृत्तिः
॥४४४॥
RASANGA
विवित्ताई सयणासणाई सेवित्ता भवई, इत्थीसंसलाई पसुसंसत्ताई पंडगसंसत्ताई इत्थीण कह कहिला भकई इत्याण P९ स्थाना ठाणाई सेवित्ता भवति इत्थौणं इंदियाइं जाव निज्झाइत्ता भवति पणीयरसभोई पाणभोयणस्स अइमायमाहारए सयी | उद्देशः३ भक्इ पुव्वरयं पुव्वकीलियं सरिता भवइ संहाणुवाई रूवाणुवाई सिलोगाणुवाई जाव सायासुक्खपडिबद्ध यावि भवति विसंभोग(सू० ६६३)
कारणानि __'नवहिं ठाणेहिं समणे' इत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे पुद्गला वर्णितास्तद्विशेषोदयाच्च ब्रह्मचर्याकश्चिच्छ्रमणभावमुपगतोऽपि धर्माचार्यादीनां प्रत्यनीकतां करोति, तं च विसम्भोगिक कुर्वन्नपरः सुश्रमणो नाज्ञामति- णि गुप्त्यक्रामतीतीहाभिधीयत इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सम्बन्धत एवोक्तेति । स्वयं ब्रह्मचर्यव्यवस्थित एव चैवं गुप्तयः करोतीति तदभिधायकाध्ययनानि दर्शयन्नाह–'नव बंभचेरे'त्यादि, ब्रह्म-कुशलानुष्ठानं तच्च तच्चर्य चासेव्यमिति ब- सू०६६१ह्मचर्य संयम इत्यर्थः तत्प्रतिपादकान्यध्ययनान्याचारप्रथमश्रुतस्कन्धप्रतिबद्धानि ब्रह्मचर्याणि, तत्र शस्त्रं द्रव्यभावभे-II ६६३ दादनेकविधं तस्य जीवशंसनहेतोः परिज्ञा-ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा १, 'लोकविजओ'त्ति
भावलोकस्य रागद्वेषलक्षणस्य विजयो-निराकरणं यत्राभिधीयते स लोकविजयः २ 'सीओसणिज्जति शीताः-अनु#कूलाः परीषहा उष्णा:-प्रतिकूलास्तानाश्रित्य यत्कृतं तच्छीतोष्णीयम् ३ 'सम्मत्तं त्ति सम्यक्त्वमचलं विधेयं न ताप| सादीनां कष्टतपासेविनामष्टगुणैश्वर्यमुदीक्ष्य दृष्टिमोहः कार्य इति प्रतिपादनपरं सम्यक्त्वं ४ 'आवंती'ति आद्यपदेन ॥४४४॥ नामान्तरेण तु लोकसारः, तच्चाज्ञानाद्यसारत्यागेन लोकसाररत्नत्रयोयुक्तेन भाव्यमित्येवमर्थ लोकसारः ५ 'धूयंति
dan Education International
For Personal & Private Use Only
Page #313
--------------------------------------------------------------------------
________________
धूर्त-सङ्गानां त्वजनं तत्प्रतिपादक धूतमिति ६ 'विमोहोत्ति मोहसमुत्थेषु परीपहोपसर्येषु प्रादुर्मूषु विमोहो भवेत तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७ महावीरासेवितस्योपधानस्य-तपसः प्रतिपादक श्रुत-ग्रन्थ उपधान
श्रुतमिति ८ महती परिज्ञा-अन्तक्रियालक्षणा सम्यग्विधेयेतिप्रतिपादनपरं महापरिज्ञेति ९ ब्रह्मचर्यशब्देन मैथुनवि-||४ IM रतिरप्यभिधीयत इति ब्रह्मचर्यगुप्तीः प्रतिपादयन्नाह-नवे'त्यादि, ब्रह्मचर्यस्य-मैथुनव्रतस्य गुप्तयो-रक्षाप्रकाराः ब्रह्म
चर्यगुप्तयः, 'विविक्तानि स्त्रीपशुपण्डकेभ्यः पृथग्वतींनि शयनासनानि-संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च 'सेविता' तेषां सेवको भवति ब्रह्मचारी, अन्यथा तबाधासम्भवात्, एतदेव सुखार्थ व्यतिरेकेणाह-नो स्त्रीससक्कानि-नो देवीनारीतिरश्चीभिः समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभिः-गवादिभिः, तत्संसक्तौ हि तत्कृतविकारदर्शनात् मनोविकारः सम्भाव्यत इति, पण्डकाः-नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एवेत्येकम् । |१, नो स्त्रीणां केवलानामिति गम्यते 'कथा' धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा 'कर्णाटी सुरतोपचारकु|शला लाटी विदग्धप्रिया' इत्यादिकां प्रागुक्तां वा जात्यादिचातूरूपां कथयिता-तत्कथको भवति ब्रह्मचारीति द्वितीयं |२, 'नो इत्थिगणाई'तीह सूत्रं दृश्यते केवलं 'नो इत्थिठाणाईति सम्भाव्यते उत्तराध्ययनेषु तथाऽधीतत्वात् प्रक्र-12 |मानुसारित्वाच्चास्येतीदमेव व्याख्यायते-नो स्त्रीणां तिष्ठन्ति येषु तानि स्थानानि-निषद्याः स्त्रीस्थानानि तानि सेविता भवति ब्रह्मचारी, कोऽर्थः?-स्त्रीभिः सहकासने नोपविशेद्, उत्थितास्वपि हि तासु मूहूर्त नोषविशेदिति, दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति ३ नो स्त्रीणामिन्द्रियाणि-नयननासिकादीनि मनो ह-15
BASIRSAHASRA
NS
Jain Education
For Personal & Private Use Only
R
anelibrary.org
Page #314
--------------------------------------------------------------------------
________________
श्रीस्थाना.
सूत्रवृत्तिः
॥४४५॥
रन्ति-दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, तथा मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याबादयन्तीति मनोरमानि आलोक्यालोक्य 'निर्याता' दर्शनानन्तरमतिशयेन चिन्तयिता यथाऽहो सलवणत्वं लोचनयोः ऋजुत्वं नाशा- वंशस्येत्यादि भवति ब्रह्मचारीति ४ 'नो प्रणीतरसभोगी' नो गलत्स्नेहबिन्दुभोक्ता भवति ५ नो पानभोजनस्य रूक्षस्याप्यतिमात्रस्य "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाऊपवियारणट्ठा छन्भायं ऊणयं कुज्जा ॥१॥" [ अर्धमशनस्य सव्यञ्जनस्य कुर्यात् द्रवस्य द्वौ भागौ। वायुप्रविचारणार्थ षष्ठं भागमूनं कुर्यात् ॥१॥] इत्येवंविधप्रमाणातिक्रमेणाहारकः-अभ्यवहर्ता 'सदा सर्वदा भवति, खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वासानभोजनयोग्रहणमिति ६ 'नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा 'पूर्वक्रीडितं' तथैव द्यूतादिरमणलक्षणं 'स्मा' चिन्तयिता भवति ७ 'नो शब्दानुपातीति शब्द-मन्मनभाषितादिकमभिष्वङ्गहेतुमनुपतति-अनुसरतीत्येवंशीलः शब्दानुपाती एवं रूपानुपाती श्लोक-ख्यातिमनुपततीति श्लोकानुपातीति पदत्रयेणाप्येकमेव स्थानकमिति ८ 'नो सातसौख्यप्रतिबद्ध' इति सातात्-पुण्यप्रकृतेः सकाशाद्यत्सौख्यं-सुखं गन्धरसस्पर्शलक्षणं विषयसम्पाद्यं तत्र प्रतिबद्धः-तत्सरो ब्रह्मचारी, सातग्रहणादुपशमसौख्य प्रतिबद्धतायां न निषेधः, वापीति समुच्चये, भवति ९ । उक्तविपरीताः अगुप्तयोडप्येवमेवेति । उक्तरूपं नवगुप्तिसनाथं च ब्रह्मचर्य जिनैरभिहितमिति जिनविशेषौ प्रकृताध्ययनावतारद्वारेणाह
अभिणंदणाओ णं अरहओ सुमती अरहा नवहिं सागरोवमकोडीसयसहस्सेहिं बिइकतेहिं समुप्पन्ने (सू० ६६४) नव सब्भावपयत्था पं० सं०-जीवा अजीवा पुण्णं पावो आसवो संवरो निजरा बंधो मोक्खो ९ (सू० ६६५) णवविहा
९ स्थाना० उद्देशः३ जिनान्तरं तत्त्वानि सर्वजीवाः रोगहेतवः सू०६६४
६६५
॥४४५॥
For Personal & Private Use Only
Page #315
--------------------------------------------------------------------------
________________
संसारसमावन्नगा जीवा पं० तं०-पुढविकाइया जाव वणस्तइकाइया बेईदिया जाव पंचिंदितत्ति १ पुढविकाइया नवगइया नवआगतिता पं० २०-पुढवीकाइए पुढविकाइएसु उववजमाणे पुढ विकाइएहिंतो वा जाव पंचिंदियेहिंतो वा उववज्जेज्जा, से चेवणं से पुढ विकाइए पुढविकायत्तं विपजहमाणे पुढविकाइयत्ताए जाव पंचिंदियत्ताते वा गच्छेज्जा २ एवमाउकाइयावि ३ जाव पंचिंदियत्ति १० णवविधा सव्वजीवा पं० २०-एगिदिया बेइंदिया तेइंदिया चउरिदिया नेरतिता पंचेंदियतिरिक्खजोणिया मणुस्सा देवा सिद्धा ११ अथवा णवविहा सव्वजीवा पं० तं०-पढमसमयनेरतिता अपढमसमयनेरतिता जाव अपढमसमयदेवा सिद्धा १२ । नवविहा सव्वजीवोगाहणा पं० तं०-पुढविकाइओगाहणा आउकाइओगाहणा जाव वणस्सइकायउगाहणा बेइंदियओगाहणा तेइंदियओगाहणा चरिंदियओगाहणा पंचिंदियओगाहणा १३ जीवाणं नवहिं ठाणेहिं संसारं वत्तिंसु वा वत्तंति वा वत्तिस्संति वा, तं०-पुढविकाइयत्ताए जाव पंचिंदियत्ताए १४ (सू० ६६६) णवहिं ठाणेहिं रोगुप्पत्ती सिया तं०-अञ्चासणाते अहितासणाते अतिणिदाए अतिजागरितेण उच्चारनिरोहेणं पासवणनिरोहेणं अद्धाणगमणेणं
भोयणपडिकूलताते इंदियत्थविकोवणयाते १५ (सू० ६६७) 'अभिणंदणे त्यादि कण्ठ्यं । अभिनन्दनसुमतिजिनाभ्यां च सद्भूताः पदार्थाः प्ररूपितास्ते च नवेति तान् दर्शयनाह-'नव सम्भावे'त्यादि, सद्भावेन-परमार्थेनानुपचारणेत्यर्थः पदार्था-वस्तूनि सद्भावपदार्थाः, तद्यथा-जीवाः सुखदुःखज्ञानोपयोगलक्षणाः, अजीवास्तद्विपरीताः, पुण्य-शुभप्रकृतिरूपं कर्म पापं-तद्विपरीतं कमैव आश्रूयते-गृह्यते कर्मानेनेत्याश्रवः शुभाशुभकर्मादानहेतुरिति भावः, संवरः-आश्रवनिरोधो गुत्यादिभिः, निर्जरा विपाकात् तपसा वा
स्था०७५]
Jain Education
For Personal & Private Use Only
TIALLinelibrary.org
Page #316
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४४६॥
कर्मणां देशतः क्षपणा, बन्धः-आश्रवैरात्तस्य कर्मण आत्मना संयोगः, मोक्ष:-कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्था-ID९ स्थाना० नमिति, ननु जीवाजीवव्यतिरिक्ताः पुण्यादयो न सन्ति, तथाऽयुज्यमानत्वात् , तथाहि-पुण्यपापे कर्मणी बन्धोऽपि उद्देशः३ तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं जिनान्तरं पुद्गलांश्च विरहय्य कोऽन्यः?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपो, निर्जरा तु तत्त्वानि कर्मपरिशाटो जीवः कर्मणां यत् पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माजी
सर्वजीवाः वाजीवौ सद्भावपदार्थाविति वक्तव्यं, अत एवोक्तमिहेव “जदत्थिं च णं लोए तं सव्वं दुप्पडोयारं, तंजहा-जीवच्चेअ
रोगहेतवः अजीवच्चे" अत्रोच्यते, सत्यमेतत्, किन्तु यावेव जीवाजीवपदार्थों सामान्येनोको तावेवेह विशेषतो नवधोक्तौ, सा
सू०६६६. मान्यविशेषात्मकत्वाद्वस्तुनः, तथेह मोक्षमार्गे शिष्यः प्रवर्तनीयो न सङ्ग्रहाभिधानमात्रमेव कर्त्तव्यं, स च यदैवमाख्यायते यदुताश्रवो बन्धो बन्धद्वारायाते च पुण्यपापे मुख्यानि तत्त्वानि संसारकारणानि संवरनिर्जरे च मोक्षस्य तदा संसारकारणत्यागेनेतरत्र प्रवर्तते नान्यथेत्यतः षटोपन्यासः मुख्यसाध्यख्यापनार्थ च मोक्षस्येति । अत्र च पदार्थनवके प्रथमो जीवपदार्थोऽतस्तद्भेदगत्यागत्यवगाहनासंसारनिर्वर्तनरोगोत्पत्तिकारणप्रतिपादनाय 'नवविहे'त्यादिसूत्रपञ्चदशकमाह, सुगम चेदं, नवरं अवगाहन्ते यस्यां सा अवगाहना-शरीरमिति, 'वतिंसुव'त्ति संसरणं निर्वर्तितवन्तः-अनुभूतवन्तः, एवमन्यदपि, 'अच्चासणयाए'त्ति अत्यन्तं-सततमासनं-उपवेशनं यस्य सोऽत्यासनस्तद्भावस्तत्ता तया, अर्थी
॥४४६॥ विकारादयो हि रोगा एतया उत्पद्यन्त इति अथवा अतिमात्रमशनमत्यशनं तदेवात्यशनता, दीर्घत्वं च प्राकृतत्वात्
Jain Education Internasonal
For Personal & Private Use Only
Dainelibrary.org
Page #317
--------------------------------------------------------------------------
________________
नरोगका मानली अभय जाना
*%22%2525346E
* तया, सा चाजीर्णकारणत्वात् रोगोत्पत्तये इति, 'अहियासणयाए'त्ति अहितं-अननुकूलं टोलपाषाणाद्यासनं यस्य स |
तथा, शेषं तथैव, तया, अहिताशनतया वा, अथवा 'साऽजीर्णे भुज्यते यत्तु, तदध्यसनमुच्यते।' इति वचनात् तद| ध्यसनं-अजीर्णे भोजनं तदेव तत्ता तयेति, भोजनप्रतिकूलता-प्रकृत्यनुचितभोजनता तया, इन्द्रियार्थानां-शब्दादिविषयाणां विकोपनं-विपाकः इन्द्रियार्थविकोपनं कामविकार इत्यर्थः, ततो हि ख्यादिष्वभिलाषादुन्मादादिरोगोत्पत्तिः, | यत उक्तम्-"आदावभिलाषः१ स्याच्चिन्ता तदनन्तरं २ ततः स्मरणम् ३ । तदनु गुणानां कीर्तन ४ मुद्वेगश्च ५ प्रलापश्च ६ उन्माद७ स्तदनु ततो व्याधि ८ जडता९ ततस्ततो मरणम् १० ॥१॥” इति विषयाप्राप्तौ रोगोत्पत्तिरत्यासक्तावपि राजयक्ष्मादिरोगोत्पत्तिः स्यादिति शारीररोगोत्पत्तिकारणान्युक्तान्यथान्तररोगकारणभूतकर्मविशेषभेदाभिधानायाह
णवविधे दरिसणावरणिज्जे कम्मे पं० तं-निद्दा निद्दानिद्दा पयला पयलापयला थीणगिद्धी चक्खुदसणावरणे अचक्खुदसणावरणे अवधिदसणावरणे केवलदसणावरणे (सू० ६६८) अमिती णं णक्खत्ते सातिरेगे नव मुहुत्ते चंदेण सद्धिं जोगं जोतेति, अभीतिआतिआ णं णवनक्खत्ता णं चंदस्स उत्तरेणं जोगं जोतेंति, तं०-अभीती सवणो धणिहा जाव भरणी (६६९) इमीसे णं रयणप्पभाते पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ णवजोअणसताई उद्धं अबाहाते उवरिल्ले तारारूवे चारं चरति (सू० ६७०) जंबूदीवे णं दीवे णवजोयणिआ मच्छा पविसिंसु वा पविसंति वा पविसिस्संति वा (सू० ६७१) जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीते णव बलदेववासुदेवपियरो हुत्था तं०पयावती त बंभे य, रोदे सोमे सिवेतिता । महासीहे अग्गिसीहे, दसरह नवमे य वसुदेवे ॥ १ ॥ इत्तो आढत्तं जधा
dain Educati
onal
For Personal & Private Use Only
Jainelbrary.org
Page #318
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
॥४४७॥
समवाये निरवसेसं जाव एगा से गब्भवसही सिज्झिस्सति आगमेस्सेणं । जंबुद्दीवे दीवे भारहे वासे आगमेस्साए उस्सप्पिणीते नव बलदेववासुदेवपितरो भविस्संति, नव बलदेव० मायरो भावस्संति एवं जधा समवाते निरवसेसं जाव महाभीमसेण सुग्गीवे य अपच्छिमे । एए खलु पडिसत्तू कित्तीपुरिसाण वासुदेवाणं । सव्वेवि चकजोही हम्मेहंती सचक्केहिं ।। १ ॥ (सू० ६७२) 'नवे'त्यादी, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधो दर्शनं तस्यावरणस्वभावं कर्म दर्शनावरणं तत् नवविधं, तत्र निद्रापञ्चकं तावत् 'द्रा कुत्सायां गतौ नियतं द्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यमनयेति निद्रा-सुखप्रबोधा स्वापावस्था नखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रेति कार्येण व्यपदिश्यते, तथा निद्रातिशायिनी निद्रा निद्रानिद्रा शाकपार्थिवादित्वात् मध्यपदलोपी समासः, सा पुनर्दुःखप्रबोधा स्वापावस्था, तस्यां ह्यत्यर्थमस्फुटतरीभूतचैतन्यत्वाद्दःखेन बहुभिर्घोलनादिभिः प्रबोधो भवत्यतः सुखप्रबोधनिद्रापेक्षया अस्या अतिशायिनीत्वं तद्विपाकवेद्या कर्मप्रकृतिरपि कार्यद्वारेण निद्रानिद्रेत्युच्यते, उपविष्ट उर्वस्थितो वा प्रचलत्यस्यां स्वापावस्थायामिति प्रचला, सा ह्युपविष्टस्योर्ध्वस्थितस्य वा घूर्णमानस्य स्वप्नुर्भवति, तथाविधविपाकवेद्या कर्मप्रकृतिरपि प्रचलेति उच्यते, तथैव प्रचलातिशायिनी प्रचला प्रचलाप्रचला, सा हि चङ्क्रमणादि कुर्वतः स्वप्तुर्भवत्यतः स्थानस्थितस्वप्नुभवां प्रचलामपेक्ष्यातिशायिनी तद्विपाका कर्मप्रकृतिरपि प्रचलाप्रचला, स्त्याना-बहुत्वेन सङ्घातमापन्ना गृद्धिः-अभिकाला जाग्रदवस्थाऽध्यवसितार्थसाधनविषया यस्यां स्वापावस्थायां सा स्त्यानगृद्धिः, तस्यां
९ स्थाना० | उद्देशः ३ निद्रादिनक्षत्रयोगौ तारकाबाधा मत्स्या रामाद्या सू०६६८६७२
॥४४७॥
0940
Jan Education tema
For Personal & Private Use Only
Page #319
--------------------------------------------------------------------------
________________
GANA
AUSACCUSAMASSACROSS
द हि सत्यां जाग्रदवस्थाध्यवसितमर्थमुत्थाय साधयति स्त्याना वा-पिण्डीभूता ऋद्धिः-आत्मशक्तिरूपाऽस्यामिति स्त्या
नद्धिरित्यप्युच्यते, तद्भावे हि स्वप्नुः केशवार्द्धवलसदृशी शक्तिर्भवति, अथवा स्त्याना-जडीभूता चैतन्यर्द्धिरस्यामिति स्त्यानद्धिरिति, तादृशविपाकवेद्या कर्मप्रकृतिरपि स्त्यानर्द्धिः स्त्यानगृद्धिरिति वा, तदेवं निद्रापञ्चकं दर्शनावरणक्ष-18 योपशमाल्लब्धात्मलाभानां दर्शनलब्धीनामावारकमुक्तमधुना यद्दर्शनलब्धीनां मूलत एव लाभमावृणोति तदिदं दर्शनावरणचतुष्कमुच्यते, चक्षुषा दर्शनं-सामान्यग्राही बोधश्चक्षुर्दर्शनं तस्यावरणं चक्षुर्दर्शनावरणं, अचक्षुषा-चक्षुर्वर्जेन्द्रियचतुष्टयेन मनसा वा यदर्शनं तदचक्षुर्दर्शनं तस्यावरणमचक्षुर्दर्शनावरणं, अवधिना-रूपिमर्यादया अवधिरेव वा करणनिरपेक्षो बोधरूपो दर्शनं-सामान्यार्थग्रहणमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं, तथा केवलं-उक्तस्वरूपं तच्च तदर्शनं च तस्यावरणं केवलदर्शनावरणमित्युक्तं नवविध दर्शनावरणं । जीवानां कर्मणः सकाशान्नक्षत्रादिदेवत्वं तिर्यक्त्वं | मानुषत्वं च भवतीति नक्षत्रादिवक्तव्यताप्रतिबद्धं सूत्रवृन्दं 'अभीत्यादि हम्मिहंति सचक्केहिं' इत्येतदन्तमाह सुगम च, नवरं 'साइरेग'त्ति सातिरेकान्नव मुहूर्तान् यावच्चतुर्विंशत्या मुहूर्त्तस्य द्विषष्टिभागैः षषष्ट्या च द्विषष्टिभागस्य सप्तषष्टिभागानामिति, 'उत्तरेण जोगं'ति उत्तरस्यां दिशि स्थितानि, दक्षिणाशास्थितचन्द्रेण सह योगमनुभवन्तीति भावः, 'बहुसमरमणिजाउ'त्ति अत्यन्तसमो बहुसमोऽत एव रमणीयो-रम्यस्तस्माद्भूमिभागात् न पर्वतापेक्षया नापि श्वभ्रापेक्षयेति भावः, 'आबाधाए'त्ति अन्तरे कृत्वेति वाक्यशेषः, 'उवरिल्ले ति उपरितनं तारारूपं-तारकजातीयं 'चार' भ्रमणं 'चरति' आचरति, 'नवजोयणिय'त्ति नव योजनायामा एवं प्रविशन्ति, लवणसमुद्रे यद्यपि पञ्चशत
त्ति सातिरेकान्नवत उत्तरस्यां दिशि एव रमणीयो रम्यवारले ति उपरित लवणसमुद्रे यद्यपि
ASSURABA
Jan Education
For Personal & Private Use Only
helbrary.org
Page #320
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
भाचार्या निविदमस्या ति वाक्याल भावनीयं या कित्तीपुरिस
|९ स्थाना० उद्देशः३ निधानप्रकरणं सू० ६७३
॥४४८॥
योजनायामा मत्स्या भवन्ति तथापि नदीमुखेषु जगतीरन्ध्रौचित्येनैतावतामेव प्रवेश इति, लोकानुभावो वाऽयमिति, 'पयावई'त्यर्द्ध श्लोकस्योत्तरं तु गाथापश्चार्द्धमिति, सङ्केपायातिदिशन्नाह-'एत्तो'त्ति इतः सूत्रादारब्धं 'जहा समाए'त्ति समवाये चतुर्थांगे यथा तथा निरवशेष ज्ञेयं, तच्चार्थत इदं-नव वासुदेवबलदेवानां मातापितरस्तेषामेव नामानि-पूर्वभवनामानि धर्माचार्या निदानभूमयो-निदानकारणानि प्रतिशत्रवो गतयश्चेति, किमन्तमेतदित्याह-जाव एका इत्यादि गाथापश्चाद्ध, पूवार्द्ध त्विदमस्याः-'अटुंतकडा रामा इक्को पुण बंभलोयकप्पंमि'त्ति । 'सिज्झिस्सइ आगमि |स्सेणं'ति आगमिष्यति काले सेत्स्यति णमिति वाक्यालङ्कारे तृतीया वेयमिति, तथा 'जंबूदीवे' त्यादावागाम्युत्सर्पिणीसूत्रे 'एवं जहा समवाए' इत्याद्यतिदेशवचनमेवमेव भावनीयं यावत्प्रतिवासुदेवसूत्रं महाभीमसेनः सुग्रीवश्चापश्चिम इत्येतदन्तं, तथा 'एते गाहा'एते अनन्तरोदिता नव प्रतिशत्रवः 'कित्तीपुरिसाण'त्ति कीर्तिप्रधानाः पुरुषाः कीर्तिपुरुषास्तेषां, 'चकजोहि'त्ति चक्रेण योद्धं शीलं येषां ते चक्रयोधिनः 'हमीहंति'त्ति हनिष्यन्ते स्वचरिति ॥ इह महापुरुषाधिकारे महापुरुषाणां चक्रवर्तिनां सम्बन्धिनिधिप्रकरणमाह
एगमेगे णं महानिधी णं णव णव जोयणाई विक्खंभेणं पण्णत्ते एगमेगस्स णं रनो चाउरंतचक्कवट्टिस्स नव महानिहओ पं० तं0-णेसप्पे १ पंडुयए २ पिंगलते ३ सव्वरयण ४ महापउमे ५ । काले य ६ महाकाले ७ माणवग ८ महानिही संखे ९॥ १॥ सप्पमि निवेसा गामागरनगरपट्टणाणं च । दोणमुहमडंबाणं खंधाराणं गिहाणं च ॥ २॥ गणियस्स य बीयाणं माणुम्माणुस्स जं पमाणं च । धन्नस्स य बीयाणं उप्पत्ती पंडुते भणिया ॥ ३ ॥ सव्वा आभ
॥४४८॥
Jain Educationam
For Personal & Private Use Only
Haigatinelibrary.ora
Page #321
--------------------------------------------------------------------------
________________
रणविही पुरिसाणं जा य होइ महिलाणं । आसाण य हत्थीण य पिंगलगनिहिंमि सा भणिया ॥४॥ रयणाइं सव्वरयणे चोइस पवराई चक्कवट्टिस्स । उप्पजंति एगिदियाई पंचिंदियाई च ॥५॥ वत्थाण य उप्पत्ती निप्पत्ती चेव सव्वभत्तीणं । रंगाण य धोयाण य सव्वा एसा महापउमे ॥ ६॥ काले कालण्णाणं भव्वपुराणं च तीसु वासेसु । सिप्पसतं कम्माणि य तिन्नि पयाए हियकराई ॥७॥ लोहस्स य उप्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवन्नस्स य मणिमोत्तिसिलप्पवालाणं ॥८॥ जोधाण य उप्पत्ती आवरणाणं च पहरणाणं च । सव्वा य जुद्धनीती माणवते दंडनीती य ॥ ९॥ नट्टविही नाडगविही कव्वस्स चउव्विहस्स उप्पत्ती । संखे महानिहिम्मी तुडियंगाणं च सव्वेसिं ॥१०॥ चकट्ठपइहाणा अट्ठस्सेहा य नव य विक्खंभे । बारसदीहा मंजूससंठिया जहवीई मुहे ॥ ११ ॥ वेरुलियमणिकवाडा कणगमया विविधरयणपडिपुन्ना । ससिसूरचक्कलक्खणअणुसमजुगबाहुवतणा त ॥ १२ ॥ पलिओवमद्वितीया णिहिसरिणामा य तेसु खलु देवा । जेसिं ते आवासा अक्विजा आहिवच्चा वा ॥ १३ ॥ एए ते नवनिहओ पभूतधणर
यणसंचयसमिद्धा । जे वसमुवगच्छंती सव्वेसिं चक्कवट्टीणं ॥ १४ ॥ (सू० ६७३) "एगमेगे' इत्यादि सुगम, नवरं “नेसप्पे १ पंडुयए २ पिंगले ३ सव्वरयण ४ महापउमे ५। काले अ६ महाकाले ७ माणवगमहानिही ८ संखे ९॥१॥"[नैसर्पः पाण्डुकः पिंगलः सर्वरत्नः महापद्मः कालश्च महाकालः माणवकः शंख इति नव महा निधयः॥१॥] 'नेसप्पंमिगाहा, इह निधौनतन्नायकदेवयोरभेदविवक्षया नैसर्पो देवस्तस्मिन् सति तत इत्यर्थः, निवेशाः-स्थापनानि अभिनवग्रामादीनामिति, अथवा चक्रवर्तिराज्योपयोगीनि द्रव्याणि सर्वाण्यपि नवसु
For Personal & Private Use Only
Nagdinelibrary.org
Page #322
--------------------------------------------------------------------------
________________
श्रीस्थाना- |निधिष्ववतरन्ति, नव निधानतया व्यवह्रियन्त इत्यर्थः, तत्र ग्रामादीनामभिनवानां पुरातनानां च ये सन्निवेशा-निवे- ९ स्थाना. नसूत्र- शनानि ते नैसर्पनिधौ वर्तन्ते, नैसर्पनिधितया व्यवहियन्त इति भावः, तत्र ग्रामो-जनपदपायलोकाधिष्ठितः आकरो| उद्देशः ३ वृत्तिः यत्र सन्निवेशे लवणाधुत्पद्यते, न करो यत्रास्ति तन्नकरं पत्तनं-देशीस्थानं द्रोणमुखं-जलपथस्थलपथयुक्तं मडंबं-अ-16 निधान
विद्यमानप्रत्यासन्नवसिम स्कन्धावारः-कटकनिवेशो गृहं-भवनमिति । 'गणित'गाहा, गणितस्य-दीनारादिपूगफला-12 प्रकरणं ॥४४९॥
दिलक्षणस्य, चकारस्य व्यवहितः सम्बन्धः स च दर्शयिष्यते, तथा बीजानां-तन्निबन्धनभूतानां तथा मानं सेतिकादि सू० ६७३ तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथोन्मानं-तुलाकर्षादि तद्विषयं यत्तदप्युन्मानं खण्डगुडादि धरिममित्यर्थः, ततो द्वन्द्वसमाहारः कार्यस्ततस्तस्य च, किमित्याह-यप्रमाणं, चकारो व्यवहितसम्बन्ध एव, तथैव दर्श
यिष्यते, तत्साण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य-व्रीह्यादेबींजानां च-तद्विशेषाणामुसत्तिश्च Mया सा पाण्डु के-पाण्डुकनिधिविषया, तद्व्यापारोऽयमिति भावो, भणिता-उक्ता जिनादिभिरिति २। 'सव्वा' गाहा काकण्ठ्या ३। 'रयण'गाहा, अक्षरघटनैवं-रत्नान्येकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि सेनापत्यादीनि सप्त उत्पद्यन्ते |
-भवन्ति यानि चक्रवर्तिनस्तानि सर्वाणि 'सर्वरत्ने' सर्वरत्ननामनि निधौ द्रष्टव्यानीति ४। 'वत्थाणं'गाहा, वस्त्राणांवाससां योत्पत्तिः सामान्यतो या च विशेषतो निष्पत्तिः-सिद्धिः सर्वभक्तीनां-सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयःप्रकारा येषां तानि तथा तेषां, किंभूतानां वस्त्राणामित्याह-रङ्गाणां-रङ्गवतां रक्तानामित्यर्थः, धौतानां-शुद्धस्वरूपाणां, ॥४४९॥ | सर्वैवैषा महापद्मे-महापद्मनिधिविषया ५। 'काले गाहा, 'काले' कालनामनि निधौ ‘कालज्ञानं' कालस्य शुभाशुभरूपस्य
RAKASAKASANSAACAREER
OSASSA
PAIPAISHA
For Personal & Private Use Only
Page #323
--------------------------------------------------------------------------
________________
Jain Education I
ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः किम्भूतमित्याह - भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणं, चशब्दाद् वर्त्त - मानवस्तुविषयं वर्त्तमानं, 'तीसु वासेसु'त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधौ वर्त्तते, शिल्पशतं च घट १ लोह २ चित्र ३ वस्त्र ४ नापित ५ शिल्पानां प्रत्येकं विंशतिभेदत्वादिति, तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजायाः - लोकस्य हितकराणि निर्वाहाभ्युदय हेतुत्वेनेति ६ । 'लोह' गाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति-वर्त्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीनामुत्पत्तिः सम्बन्धनीया केवलं मणयः - चन्द्रकान्तादयः मुक्ता| मुक्ताफलानि शिलाः-स्फटिकादिकाः प्रवालानि - विद्रुमाणीति । 'जो' गाहा योधानां - शूरपुरुषाणां योत्पत्तिरावरणानां -सन्नाहानां प्रहरणानां खङ्गादीनां सा युद्धनीतिश्च व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, ततः प्रवर्त्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च - सामादिश्चतुर्विधा, अत एवोक्तमावश्यके - 'सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स'त्ति ८। 'नट्ट' गाहा, नाव्यं-नृत्यम्, तद्विधिः- तत्करणप्रकारः, नाटकं - चरितानुसारि नाटकलक्षणोपेतं तद्विधिश्च, इह पदद्वये द्वन्द्वः तथा काव्यस्य चतुर्विधस्य धर्मार्थकाममोक्षलक्षण पुरुषार्थप्रतिबद्धग्रन्थस्य १ अ थवा संस्कृतप्राकृतापभ्रंशसङ्कीर्ण भाषानिबद्धस्य २ अथवा समविषमार्द्धसमवृत्तबद्धतया गद्यतया चेति ३ अथवा गद्यपद्यगेयवर्णपदभेदबद्धस्येति उत्पत्तिः - प्रभवः शङ्खे महानिधौ भवति, तथा तूर्याङ्गाणां च मृदङ्गादीनां सर्वेषामिति ९ । 'चक्क 'गाहा, चक्रेष्वष्टासु प्रतिष्ठानं प्रतिष्ठा - अवस्थानं येषां ते तथा, अष्टौ योजनान्युत्सेधः - उच्छ्रयो येषां ते तथा,
For Personal & Private Use Only
anelibrary.org
Page #324
--------------------------------------------------------------------------
________________
श्रीस्थाना- नव योजनानीति गम्यते विष्कम्भे-विस्तरे निधय इति शेषः, द्वादशयोजनानि दीर्घा मञ्जुषा:-प्रतीताः तत्संस्थिता:
९ स्थाना० ङ्गसूत्र- तत्संस्थानाः, जाह्नव्याः-गङ्गाया मुखे भवन्तीति । 'वेरुलिय'गाहा, वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयश- | उद्देशः३ वृत्तिः
शब्दस्य वृत्त्या उक्तार्थतेति, कनकमयाः-सौवर्णा विविधरत्नप्रतिपूर्णाः प्रतीतं शशिसूरचक्राकाराणि लक्षणानि-चिह्नानि विकतय
येषां तें तथा अनुसमा:-अनुरूपा अविषमाः 'जुग'त्ति यूपः तदाकारा वृत्तत्वाद्दीर्घत्वाच्च बाहवो-द्वारशाखा वदनेषु- काश्छिद्राणि मुखेषु येषां ते तथा ततः पदत्रयस्य कर्मधारये शशिसूरचक्रलक्षणानुसमयुगबाहुवदना इति, चः समुच्चये । 'पलि'- | पुण्यं पापं गाहा, 'निहिसरिनाम'त्ति निधिभिः सदृक्-सदृक्षं नाम येषां देवानां ते तथा, येषां देवानां ते निधयः आवासाः
पापश्रुतं आश्रयाः, किम्भूताः?'अक्रेया' अक्रयणीयाः, सर्वदैव तत्सम्बन्धित्वात्, आधिपत्यं च-स्वामिता च तेषु येषां देवा
सू०६७४नामिति प्रक्रमः, 'एते ते'गाहा, कण्ठ्या। अनन्तरं चित्तविकृतिविगतिहेतवो निधय उक्ताः अधुना तथाविधा एव विकृतीः प्रतिपादयन्नाह
गव विगतीतो पं० २०-खीरं दधिं णवणीतं सपि तेलं गुलो महुं मज मंसं (सू० ६७४) णवसोतपरिस्सवा बोंदी पण्णत्ता, तं०-दो सोत्ता दो णेत्ता दो घाणा मुहं पोसे पाऊ (सू० ६७५) शवविधे पुन्ने पं० सं०-अन्नपुन्ने १ पाणपुण्णे २ वत्थपुन्ने ३ लेणपुण्णे ४ सयणपुन्ने ५ मणपुन्ने ६ वतिपुण्णे ७ कायपुण्णे ८ नमोक्कारपुण्णे ९ (सू० ६७६)
॥४५॥ णव पावस्सायतणा पं० तं०-पाणातिवाते मुसावाते जाव परिग्गहे कोहे माणे माया लोभे (सू० ६७७) नवविधे
Jain Education
For Personal & Private Use Only
wwaliyainelibrary.org
Page #325
--------------------------------------------------------------------------
________________
पावसुयपसंगे पं० तं०-उप्पाते १ निमित्ते २ मंते ३ आतिक्खिते ४ तिगिच्छते ५ । कला ३ आवरणे ७ ऽन्नाणे
८ मिच्छापावतणेति त ९॥ १॥ (सू० ६७८) 'नव विगईओ' इत्यादि गतार्थ तथाप्युच्यते किश्चित्-'विगईओ'त्ति विकृतयो विकारकारित्वात् , पक्वान्नं तु क-1 |दाचिदविकृतिरपि तेनैता नव, अन्यथा तु दशापि भवन्तीति, तथाहि-"एक्केण चेव तवओ पूरिजइ पूयएण जो ताओ। बिईओऽवि स पुण कप्पइ निविगई लेवडो नवरं ॥१॥” इति [एकेन चैव तपकः पूर्यतेऽपूपेन यस्ततो द्वितीयो|ऽपि स पुनः कल्पते निर्विकृति कस्य लेपकृत् नवरं ॥१॥] (द्वितीयोऽपि विकृतिर्न भवतीति भावः> तत्र क्षीरं पञ्चधा |-अजैडकागोमहिष्युष्टीभेदात् , दधिनवनीतघृतानि चतुर्दुवोष्ट्रीणां तदभावात्, तैलं चतुर्द्धा-तिलातसीकुसुम्भसर्षपभेदात् , गुडो द्विधा-द्रवपिण्डभेदात् , मधु त्रिधा-माक्षिककौन्तिकभ्रामरभेदात् , मद्यं द्विधा-काष्ठपिष्टभेदात्, मांस त्रिधा-जलस्थलाकाशचरभेदादिति । विकृतयश्चोपचयहेतवः शरीरस्येति तस्यैव स्वरूपमाह-नवे'त्यादि, नवभिः श्रोतोभिः-छिद्रैः परिश्रवति-मलं क्षरतीति नवश्रोतःपरिश्रवा बोन्दी-शरीरमौदारिकमेवैवंविधं द्वे श्रोत्रे-कौँ नेत्रेनयने घ्राणे-नासिके मुखं-आस्यं पोसएत्ति-उपस्था पायुः-अपानमिति । एवं विधेनापि शरीरेण पुण्यमुपादीयत इति पुण्यभेदानाह–'पुन्नेत्यादि, पात्रायान्नदानाद् यस्तीर्थकरनामादिपुण्यप्रकृतिबन्धस्तदन्नपुण्यमेवं सर्वत्र, नवरं 'लेणं'ति लयनं-गृहम् , शयनं-संस्तारको मनसा गुणिषु तोषात् वाचा प्रशंसनात् कायेन पर्युपासनान्नमस्काराच्च यत्पुण्यं तन्मनःपुण्यादीनि, उक्तं च-"अन्नं पानं च वस्त्रं च, आलयः शयनासनम् । शुश्रूषा वन्दनं तुष्टिः, पुण्यं नवविधं स्मृतम् ।
For Personal & Private Use Only
www.
library.org
Page #326
--------------------------------------------------------------------------
________________
श्रीस्थाना•
ङ्गसूत्र
वृत्तिः
॥ ४५१ ॥
॥ १ ॥” इति । पुण्य विपर्यासरूपस्य पापस्य कारणान्याह - 'नव पावस्से'त्यादि कण्ठ्यं, नवरं पापस्य - अशुभप्रकृतिरूपस्यायतनानि - बन्धहेतव इति । पापहेत्वधिकारात् पापश्रुतसूत्रं कण्ठ्यम्, नवरं पापोपादानहेतुः श्रुतं - शास्त्रं पापश्रुतं तत्र प्रसङ्गः - तथाssसेवारूपः विस्तरो वा सूत्रवृत्तिवार्त्तिकरूपः पापश्रुतप्रसङ्गः, 'उपाए 'सिलोगो तत्रोत्पातः-प्रकृतिविकाररूपः सहज रुधिरवृष्ट्यादि तत्प्रतिपादनपरं शास्त्रमपि तथा राष्ट्रोत्पातादि, तथा निमित्तं - अतीतादिपरिज्ञानोपायशास्त्रं कूट पर्वतादि २ मन्त्रो - मन्त्रशास्त्रं जीवोद्धरणगारुडादि' ३ 'आइक्खिए 'त्ति मातङ्गविद्या यदुपदेशादतीतादि कथयन्ति डोण्ड्यो बधिरा इति लोकप्रतीताः ४ चैकित्सिकं - आयुर्वेदः ५ कला - लेखाद्याः गणितप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिस्तच्छास्त्राण्यपि तथा ६ आत्रियते आकाशमनेनेत्यावरणं - भवनप्रासादनगरादि तलक्षणशास्त्रमपि तथा वास्तुविद्येत्यर्थः ७ अज्ञानं-लौकिकश्रुतं भारतकाव्यनाटकादि ८ मिथ्याप्रवचनं - शाक्यादिती|र्थिकशासनमिति ९ एतच्च सर्वमपि पापश्रुतं संयतेन पुष्टालम्बनेनासेव्यमानमपापश्रुतमेवेति, इतिरेवंप्रकारे, चः समुच्चये ॥ उत्पतादिश्रुतवन्तश्च निपुणा भवन्तीति निपुणपुरुषाभिधानायाह
Jain Educationonal
नव उणिता वत्थू पं० तं० – संखाणे निमित्ते कातिते पोराणे पारिहत्थिते परपंडिते वातिते भूतिकम्मे तिमिच्छते (सू० ६७९) समणस्स णं भगवतो महावीरस्स णव गणा हुत्था, तं० – गोदा से गणे उत्तरबलिस्सहगणे उद्देहगणे चारणगणे उद्दवातितगणे विस्सबातितगणे कामड्डितगणे माणवगणे कोडितगणे ९ ( सू० ६८० ) समणेणं भगवता महा
For Personal & Private Use Only
९ स्थाना०
| उद्देशः ३
वस्तू नि
गणाः
सू० ६७९६८०
॥ ४५१ ॥
jainelibrary.org
Page #327
--------------------------------------------------------------------------
________________
वीरेणं समणाणं णिग्गंथाणं णवकोडिपरिसुद्धे भिक्खे पं० २०–ण हणइ ण हणावइ हणंतं णाणुजाणइ ण पतति ण
पतावेति पतंतं णाणुजाणति ण किणति ण कितावेति किणंतं णाणुजाणति (सू० ६८१) 'नव निउणे'त्यादि, निपुणं-सूक्ष्म ज्ञानं तेन चरन्तीति नैपुणिकाः निपुणा एव वा नैपुणिकाः 'वत्थु'त्ति आचार्या| दिपुरुषवस्तूनि पुरुषा इत्यर्थः, 'संखाणे' सिलोगो, सङ्ख्यानं-गणितं तद्योगात्पुरुषोऽपि तथा, सञ्जयाने वा विषये निपुण इति, एवमन्यत्रापि, नवरं निमित्तं-चूडामणिप्रभृति कायिक-शारीरिकम् इडापिङ्गलादि प्राणतत्त्वमित्यर्थः, पुराणोवृद्धः, स च चिरजीवित्वाद् दृष्टबहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा-शास्त्रविशेषः तज्ज्ञो निपुणप्रायो भवति, | 'पारिहथिए'त्ति प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्जेति, तथा परः-प्रकृष्टः पण्डितः परपण्डितो-बहुशास्त्रज्ञः परो वा-मित्रादिः पण्डितो यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति, वादीवादलब्धिसम्पन्नो यः परेण न जीयते मन्त्रवादी वा धातुवादी वेति, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, तथा चिकित्सिते निपुणः, अथवा अनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि-अध्ययनविशेषा एवेति । एते च नैपुणिकाः साधवो गणान्तर्भाविनो भवन्तीति गणसूत्रं-समणस्से'त्यादि सूत्रं कण्ठ्यं, नवरं गणाःएकक्रियावाचनानां साधूनां समुदायाः, गोदासादीनि च तन्नामानीति । उक्तगणवर्तिनां च साधूनां यद्भगवता प्रज्ञप्तं तदाह-समणेण'मित्यादि, नवभिः कोटिभिः-विभागैः परिशुद्धं-निर्दोष नवकोटिपरिशुद्ध भिक्षाणां समूहो भैक्षं प्रज्ञप्तं, तद्यथा-न हन्ति साधुः स्वयमेव गोधूमादिदलनेन न घातयति परेण गृहस्थादिना घ्नन्तं न-नैव अनुजानाति
स्था० ७६
Jain Education
For Personal & Private Use Only
mjainelibrary.org
Page #328
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र• वृत्तिः
॥४५२॥
अनुमोदनेन तस्य वा दीयमानस्याप्रतिषेधनेन 'अप्रतिषिद्धमनुमत'मिति वचनात् हननप्रसङ्गजननाच्चेति, आह - स्थाना०
"काम सयं न कुव्वइ जाणतो पुण तहवि तग्गाही । वड्डेइ तप्पसंग अगिण्हमाणो उ वारेइ ॥१॥” इति [कामं न ४ करोतीति सत्यं तथापि जानानस्तग्राही पुनस्तत्प्रसंगं वर्धयति अगृह्णानस्तु वारयति ॥१॥] तथा हतं-पिष्टं सत् गो-1 ईशानव
धूमादि मुद्गादि वा अहतमपि सन्न पचति स्वयं, शेषं प्राग्वत्, सुगमं च, इह चाद्याः षट् कोटयोऽविशोधिकोव्यामवत- रुणेशानारन्ति आधाकर्मादिरूपत्वात् अन्त्यास्तु तिम्रो विशोधिकोट्यामिति, उक्तं च-“सा नवहा दुह कीरइ उग्गमकोडीग्रमहिषीविसोहिकोडी य । छसु पढमा ओयरई कीयतियंमी विसोही उ ॥१॥” इति [सा नवविधा कोटी द्विधा क्रियते उद्ग- लोकान्तिमकोटिविंशोधिकोटिश्च । षट्सु प्रथमावतरति क्रीतत्रिके विशोधिरेव ॥१॥] नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निा- वयका णाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः 'ईसाणस्से'त्यादि सूत्रनवकमाह
सू०६८२. ईसाणस्स णं देविंदस्स देवरण्णो वरुणस्स महारनो णव अग्गमहिसीओ पं० (सू० ६८२) ईसाणस्स णं देविंदस्स
६८५ देवरण्णो अग्गमहिसीणं णव पलिओवमाई ठिती पं०, ईसाणे कप्पे उक्कोसेणं देवीणं णव पलिओवमाई ठिती पं० (सू०६८३) नव देवनिकाया पं० २०-"सारस्सयमाइच्चा वण्ही वरुणा य गद्दतोया य । तुसिया अव्वाबाहा अग्गिच्चा चेव रिट्ठा य ॥ १ ॥” अव्वाबाहाणं देवाणं नव देवा नव देवसया पं० एवं अग्गिच्चावि, एवं रिट्ठावि (सू० ६८४) णव गेवेजविमाणपत्थडा पं० २० हेछिमहेट्ठिमगेविजविमाणपत्थडे हेहिममज्झिमगेविजविमाणपत्थडे हे.
॥४५२॥ हिमउवरिमगेविजविमाणपत्थडे मज्झिमहेट्ठिमगेविजविमाणपत्थडे मज्झिममज्झिमगेविजविमाणपत्थडे मज्झिमउवरिम
For Personal & Private Use Only
Page #329
--------------------------------------------------------------------------
________________
गेविज्जविमाणपत्थडे उवरिमहेट्ठिमगेवे० उवरिममज्झिम० उवरिम २गेविज्जविमाणपत्थडे, एतेसि णं णवण्द्दं गेविज्जवि - माणपत्थडाणं णव नामधिज्जा पं० तं० भद्दे सुभद्दे सुजाते सोमणसे पितदरिसणे । सुदंसणे अमोहे य सुप्पबुद्धे जसोधरे ॥ १ ॥ ( सू० ६८५ )
सुमं चेदम्, नवरं 'नव पलिओ माई'ति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च - " सपरिग्गहेयराणं सोहंमीसाण | पलिय १ साहीयं २ । उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥ १ ॥” इति [ सौधर्मेशानयोः सपरिग्रहाणां इतरासां च देवीनां पल्यमधिकं च उत्कृष्टं सप्त पञ्चाशत् नव पञ्चपञ्चाशच्च ॥ १ ॥ ] 'सारस्सय' गाहा सारस्वताः १ आदित्या २ वह्नयः ३ वरुणा ४ गर्द्दतोयाः ५ तुषिता ६ अव्यावाधा ७ आग्नेयाः ८, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्ठांस्तु | कृष्णराजिमध्यभागवर्त्तिनि रिष्ठाभविमानप्रस्तटे परिवसन्तीति ॥ अनन्तरं ग्रैवेयकविमानानि उक्तानि तद्वासिनश्चायुष्मन्तो भवन्तीत्यायुःपरिमाणभेदानाह
नवविहे आउपरिणामे पं० तं० गतिपरिणामे गतिबंधणपरिणामे ठिइपरिणामे ठितिबंधणपरिणामे उडूंगारवपरिणामे अहेगारवपरिणामे तिरितंगारवपरिणामे दीहंगारवपरिणामे रहस्संगारवपरिणामे ( सू० ६८६ ) णवणवमिता णं भिक्खुपडिमा एगासीते रातिदिएहिं चउहि य पंचुत्तरेहिं भिक्खासतेहि अधासुत्ता जाव आराहिता तावि भवति ( सू० ६८७ ) णवविधे पायच्छित्ते पं० तं० - आलोयणारिद्दे जाव मूलारिहे अणवठप्पारिहे ( सू० ६८८ )
For Personal & Private Use Only
Page #330
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४५३॥
..'नवविहे'त्यादि, 'आउपरिणामे'त्ति आयुषः-कर्मप्रकृतिविशेषस्य परिणामः-स्वभावः शक्तिः धर्म इत्यायुःपरिणामः,टू ९ स्थाना० तत्र गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणामः १, तथा येनायुःस्वभावेन प्रति- उद्देशः ३ नियतगतिकर्मबन्धो भवति यथा नारकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्म बध्नाति न देवनरकगतिनामकम्र्मेति स 5||
आयुःपगतिबन्धनपरिणामः २, तथा आयुषो या अन्तर्मुहर्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थितिर्भवति सा स्थितिपरिणामः ३, रिणामाः तथा येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थिति बध्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायु परिणा- भिक्षुप्रतिमेन देवायुष उत्कृष्टतोऽप्यष्टादश सागरोपमाणीति ४ तथा येनायुःस्वभावेन जीवस्योर्ध्वदिशिगमनशक्तिलक्षणः परिणामो माःप्राय|भवति स ऊर्ध्वगौरवपरिणामः, इह गौरवशब्दो गमनपर्यायः५, एवमितरौ द्वाविति ६-७, तथा यत आयुःस्वभावाज्जीवस्यश्चित्तानि दीर्घ-दीर्घगमनतया लोकान्तात् लोकान्तं यावद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः ८, एवं च यस्माद्रस्वं गमनं स| सू०६८६. इस्वगौरवपरिणामः, सर्वत्र प्राकृतत्वादनुस्वार इति, अन्यथाप्यूह्यमेतदिति ९॥ अनन्तरमायुःपरिणाम उक्तः, तत्रैव चायु:- ६८८ परिणामविशेषे सति तपःशक्तिर्भवतीति तपोविशेषाभिधानायाह-'नवनवमिए'त्यादि कण्ठ्यं, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका नवनवमानि च भवन्ति नवसु नवकेष्विति तत्परिमाणेयमिति, नव च नवकान्येकाशीतिरितिकृत्वा एकाशीत्या रात्रिन्दिवैः-अहोरात्रैर्भवति, तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येव|मेकोत्तरया वृद्ध्या नवमे नवके नव नव दत्तयः, ततश्च सर्वसङ्कलनया चतुर्भिश्च पश्चोत्तरैर्भिक्षाशतैयथासूत्रं यथाकल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिता आराधिता चापि भवतीति । इयं च ज
Jain Education internal
For Personal & Private Use Only
Page #331
--------------------------------------------------------------------------
________________
न्मान्तरकृतपापकम्मेप्रायश्चित्तमिति प्रायश्चित्तनिरूपणसूत्र, तच्च गतार्थमिति । प्रायश्चित्तं च भरतादिक्षेत्रेष्वेवेति तद्गतवस्तुविशेषप्रतिपादनाय 'जंबूदीवेत्यादि एरवए कडनामाई' इत्येतदन्तं सूत्रप्रपञ्चमाह
जंबूमंदरदाहिणेणं भरहे दीहवेतड़े नव कूडा पं० २०-सिद्धे १ भरहे २ खंडग ३ माणी ४ वेयड ५ पुन्न ६ तिमिसगुहा ७ । भरहे ८ वेसमणे ९ या भरहे कूडाण णामाई ॥१॥ जंबूमंदिरदाहिणेणं निसभे वासहरपन्वते णव कूडा पं० २०-सिद्धे १ निसहे २ हरिवास ३ विदेह ४ हरि ५ धिति ६ अ सीतोता ७ । अवरविदेहे ८ रुयगे ९ निसभे कूडाण नामाणि ॥१॥ जंबूमंदरपब्वते णंदणवणे णव कूडा पं० २०–णंदणे १ मंदरे २ चेव निसहे ३ हेमवते ४ रयय ५ रुयए ६ य । सागरचित्ते ७ वइरे ८ बलकूडे ९ चेव बोद्धव्वे ॥ १॥ जंबूमालवंतवक्खारपव्वते णव कूडा पं० सं०सिद्धे १ य मालवंते २ उत्तरकुरु ३ कच्छ ४ सागरे ५ रयते ६ । सीता ७ तह पुण्णणाम.८ हरिस्सहकूडे ९ य बोद्धब्वे ॥१॥ जंबू० कच्छे दीहवेयड़े नव कूडा पं० तं०-सिद्धे १ कच्छे २ खंडग ३ माणी ४ वेयड ५ पुण ६ तिमिस गुहा ७ । कच्छे ८ वेसमणे या ९ कच्छे कूडाण णामाई ॥१॥ जंबू सुकच्छे दीहवेयडे णव कूडा पं० सं०-सिद्धे १ सुकच्छे २ खंडग ३ माणी ४ वेयड ५ पुन्न ६ तिमिसगुहा ७ । सुकच्छे ८ वेसमणे ९ ता सुकच्छि कूडाण णामाई ॥ १॥ एवं जाव पोक्खलावतिमि दीहवेयड़े, एवं वच्छे दीहवेयड़े एवं जाव मंगलावर्तिमि दीहवेहड्डे । जंबूविजुप्पभे वक्खारपव्वते नव कूडा पं०२०-सिद्ध १ अ विजुणामे २ देवकूरा ३ पम्ह ४ कणग ५ सोवत्थी ६ । सीतोताते ७ सजले ८ हरिकूडे ९ चेव बोद्धव्वे ॥१॥ जंबू० पम्हे दीवेयड़े णव कूडा पं० तं०-सिद्धे १ पम्हे २ खंडग ३
Jain Education
For Personal & Private Use Only
Jainelibrary.org
Page #332
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्र
वृत्तिः
॥४५४॥
ॐॐॐॐॐॐॐ
माणी ४ वेयड ५ एवं चेव जाव सलिलावतिमि दीहवेयड़े, एवं वप्पे दीहवेयड़े एवं जाव गंधिलावतिमि दीहवेयड़े नव
९ स्थाना० कूडा पं० २०-सिद्धे १ गंधिल २ खंडग ३ माणी ४ वेयडू ५ पुन्न ६ तिमिसगुहा ७ । गंधिलावति ८ वेसमण ९ कूडाणं
उद्देशः३ होंति णामाई ॥ १॥ एवं सव्वेसु दीहवेयड्डेसु दो कूडा सरिसणामगा सेसा ते चेव, जंबूमंदरेणं उत्तरेणं नेलवंते वास
वैताब्याहरपन्वते णव कूडा पं० सं०-सिद्धे १ निलवंत २ विदेह ३ सीता ४ कित्ती त ५ नारिकता ६ य । अवरविदेहे रम्म- दिकूटागकूडे ८ उवदसणे ९ चेव ॥ १॥ जंबूमंदरउत्तरेणं एरवते दीहवेतड़े नव कूडा पं० तं०-सिद्धे १ रयणे २ खंडग धिकारः ३ माणी ४ वेयड्ड ५ पुण्ण ६ तिमिसगुहा ७ । एरवते ८ वेसमणे ९ एरवते कूडणामाई ॥१॥ (सू० ६८९)
सू० ६८९ सुगमश्चार्य, नवरं भरतग्रहणं विजयादिव्यवच्छेदार्थ दीर्घग्रहणं वर्तुलवैताब्यव्यवच्छेदार्थमिति, 'सिद्धे'गाहा, तत्र सिद्धायतनयुक्तं सिद्ध कूटं सक्रोशयोजनषट्रोच्छ्रयमेतावदेव मूले विस्तीर्ण एतदोपरिविस्तारं क्रोशायामेनार्द्धक्रोशवि
कम्भेण देशोनकोशोच्चेनापरदिगद्वारवर्जपश्चधनुःशतोच्छ्रयतदर्द्धविष्कम्भद्वारत्रयोपेतेन जिनप्रतिमाष्टोत्तरशतान्वितेन | सिद्धायतनेन विभूषितोपरितनभागमिति, तच्च वैताठ्ये पूर्वस्यां दिशि शेषाणि तु क्रमेण परतस्तस्मादेवेति भरतदेवप्रासादावतंसकोपलक्षितं भरतकूट, 'खंडग'त्ति खण्डप्रपाता नाम वैताळ्यगुहा यया चक्रवर्ती अनार्यक्षेत्रात् स्वक्षेत्रमागच्छति तदधिष्ठायकदेवसम्बन्धित्वात खण्डप्रपातकटमुच्यते, 'माणी'ति माणिभद्राभिधानदेवावासत्वान्माणिभद्रकूट 'वे
॥४५४॥ यह'त्ति वैतान्यगिरिनाथदेवनिवासाद्वैताढ्यकूटमिति 'पुन्न'त्ति पूर्णभद्राभिधानदेवनिवासात्पूर्णभद्रकूटं तिमिसगुहा नाम गुहा यया स्वक्षेत्राचक्रवती चिलातक्षेत्रे याति तदधिष्ठायकदेवावासात् तिमिसगुहाकूटमिति, "भरहे'त्ति तथैव, वैश्रम-12
For Personal & Private Use Only
Page #333
--------------------------------------------------------------------------
________________
णलोकपालावासत्वाद्वैश्रमणकूटमिति । 'सिद्धेगाहा, सिद्धेत्ति सिद्धायतनकूटं तथा निषधपर्वताधिष्ठातृदेवनिवासोपेतं निषधकूटं हरिवर्षस्य क्षेत्रविशेषस्याधिष्ठातृदेवेन स्वीकृतं हरिवर्षकूट, एवं विदेहकूटमपि, हीदेवीनिवासो हीकूट, एवं धृतिकूट, शीतोदा नदी तद्देवीनिवासः शीतोदाकूट, अपरविदेहकूटं विदेहकूटवदिति, रुचकश्चक्रवालपर्वतः तदधिष्ठातृदेवनिवासो रुचककूटमिति । 'नंदणे'त्ति नन्दनवन मेरोः प्रथममेखलायां तत्र नव कूटानि 'नंदण'गाहा, तत्र नन्दनवने पूर्वादिदिक्षु चत्वारि सिद्धायतनानि विदिक्षु चतुश्चतुःपुष्करिणीपरिवृताश्चत्वारः प्रासादावतंसकाः, तत्र पूर्वस्मासिद्धायतनादुत्तरत उत्तरपूर्वस्थप्रासादाद्दक्षिणतो नन्दनकूटं, तत्र देवी मेघङ्करा १, तथा पूर्वसिद्धायतनादेव दक्षिणतो दक्षिणपूर्वप्रासादादुत्तरतो मन्दरकूट, तत्र मेघवती देवी, अनेन क्रमेण शेषाण्यपि यावदष्टमं, देव्यस्तु निषधकूटे सुमेघा| हैमवतकूटे मेघमालिनी रजतकूटे सुवच्छा रुचककूटे वच्छामित्रा सागरचित्रकूटे वैरसेना वैरकूटे बलाहकेति बलकूटं तु मेरोरुत्तरपूर्वस्यां नन्दवने तत्र बलो देव इति । 'मालवंते' इत्यादि, 'सिद्धे'गाहा, माल्यवान्पूर्वोत्तरो गजदन्तपर्वतः
तत्र सिद्धायतनकूट मेरोरुत्तरपूर्वतः, एवं शेषाण्यपि, नवरं सिद्धकूटे भोगादेवी रजतकूटे भोगमालिनी देवी शेषेषु स्व& समाननामानो देवाः, हरिसहकूटं तु नीलवत्सर्वतस्य नीलवत्कूटाद् दक्षिणतः सहस्रप्रमाणं विद्युत्प्रभवति हरिकूटं नन्द
नवनवर्ति बलकूटं च, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति, एवं कच्छादिविजयवैताठ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि, नवरं एवं 'जाव पुक्खलावइंमी'त्यादौ यावत्करणान्महाकच्छाकच्छावतीआवर्तमङ्गलावतपुष्कलेषु सुकच्छवद्वैताब्येषु सिद्धकूटादीनि नव नव कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनाम वाच्यमिति, एवं 'व
dain Education
!
For Personal & Private Use Only
AMILainelibrary.org
Page #334
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४५५॥
|च्छे'ति शीताया दक्षिणे समुद्रासन्ने एवं 'जाव मंगलावइंमी'त्यत्र यावत्करणात् सुवच्छमहावच्छवच्छावतीरम्यरम्यकर-II ९ स्थाना० मणीयेषु प्रागिव कूटनवकं दृश्यमिति । विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नव कूटानि पूर्ववन्नवरं दिक्कुमायौँ | 18| उद्देशः३ वारिसेनाबलाहकाभिधाने क्रमेण कनककूटस्वस्तिककूटयोरिति, 'पम्हे'ति शीतादाया दक्षिणेन विद्युत्प्रभाभिधानगजद- पार्श्वशरीन्तकप्रत्यासन्नविजये 'जाव सलिलावइंमी'त्यत्र यावत्करणात् सुपक्ष्ममहापक्ष्मपक्ष्मावतीशङ्खनलिनकुमुदेषु प्रागिव नव | रमानं वी |नव कूटानि वाच्यानि, 'एव'मित्युक्ताभिलापेन 'वप्पे'त्ति शीतोदाया उत्तरेण समुद्रप्रत्यासन्ने विजये 'जाव गंधिलावई-18 रतीर्थे भा. मी'त्यत्र यावत्करणात् सुवप्रमहावप्रवप्रावतीकच्छावतीवल्गुसुवल्गुगंधिलेषु नव नव कूटानि प्रागिव दृश्यानीति । पुनः विजिनाः पक्ष्मादिविजयेषु षोडशस्वतिदिशति-'एवं सव्वेसु' इत्यादिना, कूटानां सामान्य लक्षणमुक्तमिति विशेषार्थिना तु सू०६९०जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्कूटानि एरवतकूटानि च व्याख्येयानीति । इयं कूटवक्तव्यता तीर्थकरैरुक्तेति ६९१ प्रकृतावतारिणी जिनवक्तव्यतामाह
पासे णं अरहा पुरिसादाणिए वज्जरिसहणारातसंघयणे समचउरंससंठाणसंठिते नव रयणीओ उडु उच्चत्तेणं हुत्था (सू० ६९०) समणस्स णं भगवतो महावीरस्स तित्थंसि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिव्वतिते सेणिवेणं सुपासेणं
उदातिणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ९ (सू० ६९१) 'पासे'त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तित्थगरनामेति तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रं च-कर्म
॥४५५॥ विशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति अथवा तीर्थकरनामेति गोत्रं-अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति,
dain Education International
For Personal & Private Use Only
Page #335
--------------------------------------------------------------------------
________________
श्रेणिको राजा प्रसिद्धस्तेन १, एवं सुपार्थो भगवतो वर्द्धमानस्य पितृव्यः २, उदायी कोणिकपुत्रः, यः कोणिकेऽप
कान्ते पाटलिपुत्रं नगरं न्यवीविशत् यश्च स्वभवनस्य विविक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरूंस्तत्पर्युपासनापरादियणः परमसंवेगरसप्रकर्षमनुसरन् सामायिकपौषधादिकं सुश्रमणोपासकमायोग्यमनुष्ठानमनुतिष्ठते एकदा च निशि देश-18
नि.टितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायाकर्तिकाकण्ठकर्त्तनेन विनाशित इति ३, पोहिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भा-18
त्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नः महाविदेहात्सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति ४, दृढायुरप्रतीतः ५, शङ्खशतको श्रावस्तीश्रावको, ययोरीदृशी वक्तव्यता-किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्तमानांस्तान् शङ्खः खल्वाख्याति स्म-यथा भो देवानांप्रिया! विपुलमशनाद्युपस्कारयत ततस्तसरिभुञ्जानाः पाक्षिकं पर्व कुर्वाणा विहरिष्यामः, ततस्ते तत्प्रतिपेदिरे, पुनः शङ्खोऽचिन्तयत्-न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्तुं श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्ते, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्ता निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयांचक्रुः एकत्र च समवेयुः शङ्ख प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शङ्ख पुष्कलीनामा श्रमणोपासकः शतक इत्यपर-2 नाम शङ्खस्याकारणार्थ तद्गृहं जगाम, आगतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार, ततः पौषधशालायां स विवेश,18
in
due
For Personal & Private Use Only
nelor
Page #336
--------------------------------------------------------------------------
________________
SHRSHASH
श्रीस्थाना
ईर्यापथिकी प्रतिचक्राम, शङ्खमभ्युवाच-यदुतोपस्कृतं तदशनादि तद् गच्छामः श्रावकसमवायं भुमहे तदशनादि प्रति-18/९ स्थाना. सूत्र- है जागृमः पाक्षिकपौषधं, तत उवाच शङ्क:-अहं हि पौषधिको नागमिष्यामीति, ततः पुष्कली गत्वा श्रावकाणां तत् उद्देशः३ वृत्तिः निविवेद ते तु तदनु बुभुजिरे, शङ्खस्तु प्रातः पौषधमपारयित्वैव पारगतपादपद्मप्रणिपतनार्थ प्रतस्थौ, प्रणिपत्य च तमु- | पार्श्वशरी॥४५६॥
चितदेशे उपविवेश, इतरेऽपि भगवन्तं वन्दित्वा धर्म च श्रुत्वा शङ्खान्तिकं गत्वा एवमूचुः-सुष्ठु त्वं देवानांप्रिय! अ रमानं वी&स्मान् हीलयसि, ततस्तान भगवान जगाद-मा भो यूयं शङ्ख हीलयत शङ्खो ह्यहीलनीयः, यतोऽयं प्रियधर्मा दृढधर्मा रतीर्थे भा
च, तथा सुदृष्टिजागरिका जागरित इत्यादि ६-७, सुलसा राजगृहे प्रसेनजितो राज्ञः सम्बन्धिनो नागाभिधानस्य | विजिनाः रथिकस्य भायों बभूव, यस्याश्चरितमेवमनुश्रूयते-किल तया पुत्रार्थ स्वपतिरिन्द्रादीन् नमस्यन्नभिहितः-अन्यां परिण-18सू०६९०. येति, स च यस्तव पुत्रस्तेनेह प्रिये! प्रयोजनमिति भणित्वा न तत् प्रतिपन्नवान् , इतश्च तस्याः शक्रालये सम्यक्त्वप्रशंसां श्रुत्वा तत्परीक्षार्थ कोऽपि देवः साधुरूपेणागतस्तं च वन्दित्वा बभाण-किमागमनप्रयोजनम् ?, देवोऽवादीत्-तव गृहे लक्षपार्क तैलमस्ति तच्च मे वैद्येनोपदिष्टमिति तद्दीयतां, ददामीत्यभिगता गृहमध्ये अवतारयन्त्याश्च भिन्नं देवे-181 न तद्भाजनं एवं द्वितीयं तृतीयं चेत्येवमखेदां दृष्ट्वा तुष्टो देवो द्वात्रिंशतं च गुटिका ददौ, एकैकां खादेात्रिंशत्ते सुता भविष्यन्ति प्रयोजनान्तरे 'चाहं स्मर्त्तव्य इत्यभिधाय गतोऽसौ, चिन्तितं चानया-सर्वाभिरप्येक एव मे पुत्रो भूया-1 दिति सर्वाः पीता, आहूता द्वात्रिंशत्पुत्राः वर्द्धते स्म जठरमरतिश्च ततः कायोत्सर्गमकरोत् आगतो देवो निवेदितो ॥४५६॥ है व्यतिकरो विहितो महोपकारो जातो लक्षणवत्पुत्रगण इत्यादि ७, तथा रेवती भगवत औषधदात्री, कथं ?, किलै-18
SS
Jain Education Internal oral
For Personal & Private Use Only
Page #337
--------------------------------------------------------------------------
________________
SHRESEARSHASHTRA
कदा भगवतो मेण्ढिकग्रामनगरे विहरतः पित्तज्वरो दाहबहुलो बभूव लोहितवर्चश्च प्रावर्त्तत, चातुर्वर्ण्य च व्याकरोति स्म यदुत गोशालकस्य तपस्तेजसा दग्धशरीरोऽन्तः षण्मासस्य कालं करिष्यतीति, तत्र च सिंहनामा मुनिरातापनाऽवसान एवममन्यत-मम धर्माचार्यस्य भगवतो महावीरस्य ज्वररोगो रुजति, ततो हा वदिष्यन्त्यन्यतीर्थिकाः यथा छद्मस्थ एव महावीरो गोशालकतेजोऽपहतः कालगत इति एवम्भूतभावनाजनितमानसमहादुःखखेदितशरीरो मालुककच्छाभिधानं विजनं वनमनुप्रविश्य कुहुकुहेत्येवं महाध्वनिना प्रारोदीत्, भगवांश्च स्थविरैस्तमाकार्योक्तवान्-हे सिंह! यत्त्वया व्यकल्पि न तद्भावि, यत इतोऽहं देशोनानि षोडश वर्षाणि केवलिपर्यायं पूरयिष्यामि, ततो गच्छ त्वं नगरमध्ये, तत्र रेवत्यभिधानया गृहपतिपत्न्या मदर्थ द्वे कूष्माण्डफलशरीरे उपस्कृते, न च ताभ्यां प्रयोजनं, तथाऽन्यदस्ति तद्गृहे परिवासितं मार्जाराभिधानस्य वायोर्निवृत्तिकारकं कुक्कुटमांसकं बीजपूरककटाहमित्यर्थः, तदाहर, तेन नः प्रयोजनमित्येवमुक्तोऽसौ तथैव कृतवान्, रेवती च सबहुमानं कृतार्थमात्मानं मन्यमाना यथायाचितं तत्याने प्रक्षिप्तवती, तेनाप्यानीय तद्भगवतो हस्ते विसृष्टं, भगवतापि वीतरागतयैवोदरकोष्ठे निक्षिप्तं, ततस्तत्क्षणमेव क्षीणो रोगो जातः,
जातानन्दो यतिवर्गो मुदितो निखिलो देवादिलोक इति । अनन्तरं ये तीर्थकरा भविष्यन्ति ते प्रकृताध्ययनानुपातेकानोक्ता अधुना तु ये जीवाः सेत्स्यन्ति तथैव तानाह
एस णं अजो! कण्हे वासुदेवे १ रामे बलदेवे २ उदये पेढालपुत्ते ३ पुट्टिले ४ सतते गाहावती ५ दारुते नितंठे ६
For Personal & Private Use Only
Page #338
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४५७॥
सच्चती नितंठीपुत्ते ७ सावितबुद्धे अम्बडे परिब्वायते ८ अज्जाविणं सु पासा पासावच्चिजा ९ आगमेस्साते उस्सप्पिणीते
९ स्थाना चाउज्जामं धम्म पन्नवतित्ता सिज्झिहिन्ति जाव अंतं काहिंति (सू० ६९२)
उद्देशः३ | 'एस 'मित्यादि, तत्र 'एष' इति वासुदेवानां पश्चिमोऽनन्तरकालातिक्रान्त इति 'अजोत्ति आमन्त्रणवचनं भग-1 भाविवान् महावीरः किल साधूनामन्त्रयति हे आर्या! 'उदये पेढालपुत्ते'त्ति सूत्रकृतद्वितीयश्रुतस्कन्धे नालन्दीया-8 सिद्धाः ध्ययनाभिहितः, तद्यथा-उदकनामाऽनगारः पेढालपुत्रः पार्श्वजिनशिष्यः, योऽसौ राजगृहनगरवाहिरिकाया नालन्दाभिधानायाः उत्तरपूर्वस्यां दिशि हस्तिद्वीपवनखण्डे व्यवस्थितः, तदेकदेशस्थं गौतमं संशयविशेषमापृच्छय विच्छिनसंशयः सन् चतुर्यामधर्म विहाय पश्चयाम धर्म प्रतिपेदे इति । पोट्टिलशतकावनन्तरोक्तावेव । दारुकोऽनगारो वासु|देवस्य पुत्रो भगवतोऽरिष्ठनेमिनाथस्य शिष्योऽनुत्तरोपपातिकोक्तचरित इति, तथा सत्यकिनिन्धीपुत्रो यस्येदृशी वक्तव्यता-किल चेटकमहाराजदुहिता सुज्येष्ठाभिधाना वैराग्येण प्रव्रजिता उपाश्रयस्यान्तरातापयति स्म, इतश्च पेढालो नाम परिव्राजको विद्यासिद्धो विद्या दातुकामो योग्यपुरुषं गवेषयति यदि ब्रह्मचारिण्याः पुत्रो भवेत्ततः सुन्यस्ता विद्या | भवेयुरिति भावयंस्तां चातापयन्तीं दृष्ट्वा धूमिकाव्यामोहं कृत्वा बीज निक्षिप्तवान् गर्भः सम्भूतो दारको जातो, निम्र|न्थिकासमेतो भगवत्समवसरणं गतः, तत्र च कालसन्दीपनामा विद्याधरो भगवन्तं वन्दित्वा पप्रच्छ-कुतो मे भयं ॥४५७ ॥ स्वामी व्याकार्षीत्-एतस्मात्सत्यकेः, ततोऽसौ तत्समीपमुपागत्यावज्ञया तं प्रति बभाण-अरे रे मां त्वं मारयिष्यसि ?, इति भणित्वा पादयोः पातितः, ततोऽन्यदा साध्वीभ्यः सकाशादपहृत्य पितृविद्याधरेण विद्याः माहितो, अथ रोहिण्या
Jain Education international
For Personal & Private Use Only
DIlainelibrary.org
Page #339
--------------------------------------------------------------------------
________________
CAROSAROSAR
विद्यया पञ्चसु पूर्वभवेषु मारितः, षष्ठभवे षण्मासावशेषायुषा तेनासौ नेष्टा, इह तु सप्तमे भवे सिद्धा, तल्ललाटे विवर द विधाय तच्छरीरमतिगता, ललाटच्छिद्रं च देवतया तृतीयमक्षि कृतं, तेन च स्वपिता स च कालसन्दीपो मारितः, विद्याधरचक्रवर्तित्वं च प्रापि, ततोऽसौ सर्वीस्तीर्थकरान् वन्दित्वा नाट्यं चोपदाभिरमते स्मेति । तथा श्राविकां
श्रमणोपासिकां सुलसाभिधानां बुद्धः-सर्वज्ञधर्मे भावितेयमित्यवगतवान् श्राविका वा बुद्धा-ज्ञाता येन स श्राविका६ बुद्धः 'अंमडों' अंमडाभिधानः परिव्राजकविद्याधरश्रमणोपासकः, अयं चार्थः कथानकादवसेयः, तच्चेदं-चम्पाया न-18 गर्याः अम्बडो विद्याधरश्रावको महावीरसमीपे धर्ममुपश्रुत्य राजगृहं प्रस्थितः, स च गच्छन् भगवता बहुसत्त्वोपकाराय भणितः, यथा सुलसाश्राविकायाः कुशलवार्ती कथयेः, स च चिन्तयामास-पुण्यवतीयं यस्यात्रिलोकनाथः स्वकीयकुशलवार्ता प्रेषयति, कः पुनस्तस्या गुण इति तावत्सम्यक्त्वं परीक्षे, ततः परिव्राजकोषधारिणा गत्वा तेन भणिताऽसौ-आयुष्मति ! धर्मों भवत्या भविष्यतीत्यस्मभ्यं भक्त्या भोजनं देहि, तया भणितम्-येभ्यो दत्ते भवत्यसौ ते विदिता एव, ततोऽसावाकाशविरचिततामरसासनो जनं विस्मापयते स्म, ततस्तं जनो भोजनेन निमन्त्रयामास, स तु नैच्छत् , लोकास्तं प्रपच्छ-कस्य भगवन् ! भोजनेन भागधेयवत्त्वं मासक्षपणपर्यन्ते संवर्द्धयिष्यति?, स प्रतिभणति स्म-सुलसायाः, ततो लोकस्तस्या वर्द्धनकं न्यवेदयत्, यथा तव गेहे भिक्षुरयं बुभुक्षुः, तयाऽभ्यधायि-किं पाख|ण्डिभिरस्माकमिति, लोकस्तस्मै न्यवेदयत्, तेनापि व्यज्ञायि-परमसम्यग्दृष्टिरेषा या महातिशयदर्शनेशिन दृष्टिव्या
मोहमगमदिति, ततो लोकेन सहासौ तद्गहे नैषेधिकी कुर्वन् पञ्चनमस्कारमुच्चारयन् प्रविवेश, साऽप्यभ्युत्थानादिकां स्था० ७७|
OKROACute
Jain Education Her
For Personal & Private Use Only
nelibrary.org
Page #340
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ४५८ ॥
प्रतिपत्तिमकरोत् तेनाप्यसावुपबृंहितेति, यश्चापपातिकोपाने महाविदेहे सेत्स्यतीत्यभिधीयते सोऽन्य इति सम्भाव्यते, तथा आर्यापि - आर्यिकाऽपि सुपार्श्वाभिधाना पार्श्वापत्यीया पार्श्वनाथशिष्यशिष्या, चत्वारो यामा - महाव्रतानि यत्र स चतुर्यामस्तं प्रज्ञाप्य सेत्स्यन्ति १, एतेषु च मध्यमतीर्थकरत्वेनोत्सत्स्यन्ते केचित्केचित्तु केवलित्वेन, 'भवसिद्धिओ उ भयवं सिज्झिस्सइ कण्हतित्थंमी'ति वचनादिति भावः, शेषं स्पष्टं । अनन्तरसूत्रोक्तस्य श्रेणिकस्य तीर्थकरत्वाभिधानायाह - 'एस णमित्यादि जस्सीलसमायारो' इत्यादिगाथापर्यन्तं सूत्रं -
Jain Education sonal
एस णं अज्जो ! सेणिए राया भिभिसारे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीते सीमंतते नरए चउरासीतिवाससहस्सद्वितीयंसि निरयंसि णेरइयत्ताए उववज्जिहिति से णं तत्थ णेरइए भविस्सति काले कालोभासे जाव परमकिण्हे वन्नेणं से णं तत्थ वेयणं वेदिहिती उज्जलं जाव दुरहियासं, से णं ततो नरतातो उब्वट्टेत्ता आगमेसांते उस्सप्पिणीते इहेव जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले पुंडेसु जणवतेसु सतदुवारे नगरे संमुइस्स कुलकरस्स मेंहा भारियाए कुच्छिसि पुमत्ताए पच्चायाहिती, तए णं सा भद्दा भारिया नवहं मासाणं बहुपडिपुण्णा अमाय इंदियाणं वीतिताणं सुकुमालपाणिपातं अहीणपडिपुन्नपंचिदियसरीरं लक्खणवंजणजाव सुरूवं दारगं पयाहिती, जं रयणिं च णं से दारए पयाहिती तं स्यणिं च णं सतदुवारे नगरे सम्भंतरबाहिरए भारग्गसो य कुंभग्गसो त उम वासे त रयणवासे त वासे वासिहिति, तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वइकंते जाव बारसाहे दिवसे अयमेयारूवं गोण्णं गुणनिष्फण्णं नांमधिलं काहिंति जम्हा णं अहमिमंसि दारगंसि जातंसि समाणंसि सयदु
For Personal & Private Use Only
९ स्थाना० उद्देशः ३
महापद्म
चरितं
सू० ६९३
॥ ४५८ ॥
ainelibrary.org
Page #341
--------------------------------------------------------------------------
________________
वारे नगरे सभितरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वुढे त होऊ णमम्हमिमस्स दारगस्स नामधिजं महापउमे, तए णं तस्स दारगस्स अम्मापियरो नामधिज्जं काहिंति-महापउमेत्ति, तए णं महापउम दारगं अम्मापितरो सातिरेगं अट्ठवासजातर्ग जाणित्ता महता रायाभिसेएणं अमिसिंचिहिति, से ण सत्य राया भविस्सति महता हिमवंतमहंतमलयमंदररायवन्नतो जाव रजं पसाहेमाणे विहरिस्सति, तसे णं तस्स महापउमस्स रस्रो अन्नया कयाइ दो देवा महिडिया जाव महेसक्खा सेणाकम्मं काहिंति, तं०-पुन्नभहते माणिभहते, तए णं सतंदुवारे नगरे बहवे रातीसरतलवरमाडंबितकोडंबितइन्भसेट्ठिसेणावतिसत्यवाहप्पमितयो अन्नमन्नं सदावेहिंति एवं वतिस्संति जम्हा णे देवागुप्पिया! अम्हं महापडमस्स रन्नो दो देवा महिडिया जाव महेसक्खा सेनाकम्मं करेंति, तं०-पुनभदे त माणिभदे य तं होऊ णमम्हं देवाणुप्पिया! महापउमस्स रन्नो दोचेवि मामधेजे देवसेणे, तते णं तस्स महापउमरस दोणेवि मामधेजे भविस्सइ देवसेणेति २, तए णं तस्स देवसेणस्स रनो अन्नता कताती सेयसंखतलविमलसन्निकासे चउइंते हत्थिरयणे समुप्पजिहिति, तए णं से देवसेणे राया तं सेयं संखतलविमलसन्निकासं चउइंतं हत्थिरयणं दुरूढे समाणे संतदुवार नगर मझमझेणं अभिक्खणे २ अतिजाहि त णिजाहि त, तते णं सतदुवारे गरे बहवे रातीसरतलवरजाव अन्नमन्नं सहाविति २ एवं वइस्संति-जम्हा णं देवाणुप्पिया! अम्हं देवसेणस्स रन्नो सेते संखतलविमलसन्निकासे उदंते हस्थिरयणे समुप्पन्ने त होऊ णमम्हं देवाणुप्पिया ! देवसेणस्स रन्नो तञ्चेवि नामधेजे विमलवाहणे, तते णे तस्स देवसेणस्स रनो तच्चेवि णामधेज्जे भविस्सति विमलवाहणे २, तए णे से विमलवाणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #342
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
९स्थाना. उद्देशः ३ महापद्म
चरितं सू०६९३
॥४५९॥
देवत्तगतेहिं गुरुमहत्तरतेहिं अभणुनाते समाणे उदुमि सरए संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगंतितेहिं जीयकपितेहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं धन्नाहिं सिवाहिं मंगल्लाहिं सस्सिरीआहिं वग्गूहिं अभिणंदिजमाणे अमिथुवमाणे य बहिया सुभूमिभागे उजाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति, तस्स णं भगवंतस्स साइरेगाई दुवालस वासाई निचं वोसहकाए चियत्तदेहे जे केई उवसग्गा उप्पजंति तं०-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तए णं से भगवं ईरियासमिए भासासमिए जाव गुत्तबंभयारि अममे अकिंचणे छिन्नगंथे निरुपलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुहृयहुयासणेतिव तेयसा जलंते ॥ कंसे संखे जीवे गगणे वाते य सारए सलिले । पुक्खरपत्ते कुंमे विहगे खग्गे य भारंडे ॥ १॥ कुंजर वसहे सीहे नगराया चेव सागरमखोभे । चंदे सूरे कणगे वसुंधरा चेव सुहुयहुए ॥ २ ॥ नत्थि णं तस्स भगवंतस्स कथइ पडिबंधे भवइ, से य पडिबंधे चउबिहे पं० ०-अंडए वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जंणं जं णं दिसं इच्छइ तं गं तं णं दिसं अपडिबद्धे सुचिभूए लहुभूए अणप्पगंथे संजमेणं अप्पाणं भावमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुवचरिएणं एवं आलएणं विहारेणं अजवे मद्दवे लाघवे खंती मुत्ती गुत्ती सच्च संजम तवगुणसुचरियसोवचियफलपरिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निव्वाघाए जाव केवलवरनाणदंसणे समुप्पज्जिहिंति, तए णं से भगवं अरह जिणे भविस्सइ, केवली सव्वन्नू सव्वदरिसी सदेवमणुआसु
॥४५९॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #343
--------------------------------------------------------------------------
________________
RECACANCARNA
रस्स लोगस्स परियागं जाणइ पासइ सव्वलोए · सव्वजीवाणं आगई गतिं ठियं चयणं उववायं तकं मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वट्टमाणाणं सव्वलोए सव्वजीवाणं सब्वभावे जाणमाणे पासमाणे विहरइ, तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुआसुरलोगं अभिसमिचा समणाणं निग्गंथाणं [जे केइ उवसग्गा उप्पजंति, तं०-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ, तते णं से भगवं अणगारे भविस्सति ईरियासमिते भास० एवं जहा वद्धमाणसामी तं चेव निरवसेसं जाव अव्वावारविउसजोगजुत्ते, तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहि संवच्छरेहिं वीतिकंतेहिं तेरसहि य पक्खेहिं तेरसमस णं संवच्छरस्स अंतरा वट्टमाणस्स अणुत्तरेणं णाणेणं जहा भावणाते केवलवरनाणदसणे समुप्पजिहिन्ति जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सणेरईए जाव] पंच महव्वयाई सभावणाई छच्च जीवनिकायधम्म देसेमाणे विहरिस्सति से जहाणामते अज्जो ! मते समणाणं निग्गंथाणं एगे आरंभठाणे पण्णत्ते, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं एगं आरंभट्ठाणं पण्णवेहिति से जहा. णामते अजो मते समणाणं निग्गंथाणं दुविहे बंधणे पं० सं०-पेजबंधणे दोसबंधणे, एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पन्नवेहिती, तं०-पेजबंधणं च दोसबंधणं च, से जहानामते अजो मते समणा० निग्गंथाणं तओ दंडा पं० सं०-मणदंडे ३ एवामेव महापउमेवि समणाणं निग्गंथाणं ततो दंडे पण्णवेहिति, तं०-मणोदंडं ३, से जहा नामए एएणं अभिलावेणं चत्तारि कसाया पं० तं०-कोहकसाए ४ पंच कामगुणे पं० २०-सद्दे ५ छज्जीवनि
andro
For Personal & Private Use Only
wwjanelibrary.org
Page #344
--------------------------------------------------------------------------
________________
९स्थाना०
श्रीस्थानाअसूत्रवृत्तिः
5
| महापद्म
चरितं सू०६९३
॥४६
॥
काता पं० सं०-पुढविकाइया जाव तसकाइया, एवामेव जाव तसकाइया, से जहाणामते एएणे अमिलावेणं सत्त मयहाणा पं० तं० एवामेव महापउमेवि अरहा समणार्ण निग्गंथाणं सत्त भयहाणा पनवेहिति, एवमट्ट मयट्ठाणे, व बंमचेरगुत्तीओ दसविधे समणधम्मे एवं जाव तेत्तीसमासातणाउत्ति से जहानामते अज्जों! मते समणाणे निग्गंथाणं मग्गभाव मुंडभावे अण्हाणते अदंतवणे अच्छत्तए अणुवाहणते भूमिसेज्जा फलगसेजा कटुसेजा केसलोए बभचेरवासे परधरपवेसे जाव लद्धाबलद्धवित्तीउ पन्नत्ताओ एवामेव महापउमेवि अरहा समणाणं निग्गंथाणं णग्गभावं जाव लद्धावलद्धवित्ती पण्णवेहिती, से जहाणामए अजो! मए समणाणं नि० आधाकम्मिएति वा उद्देसितेतिवा मीसज्जाएति की अज्झोयरएति वा पूतिए कीते पामिच्चे अच्छेज्जे अणिसट्टे अभिहडेति वा कतारभत्तेति वा दुभिक्खभत्ते गिलाणभत्ते वहलिताभत्तेइ वा पाहुणभत्तेइ वा मूलभोयणेति वा कंदभो० फलभो० बीयभो० हरियभोयणेति वा पडिसिद्धे, एवामेव महापउमेवि अरहा समणाणं. आधाकम्मितं वा जाव हरितभोयणं वा पडिसेहिस्सति, से जहानामते अज्जों! मए समणार्ण पंचमहव्वतिए सपडिक्कमणे अचेलते धम्मे पण्णत्ते एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणे पंचमहब्वतितं जाव अचेलंग धर्म पण्णवेहिती, से जहानामए अज्जो! मए पंचाणुव्वतिते सत्तसिक्खावतिते दुवालसविधे सावगधम्मे पण्णत्ते एवामेव महापउमेवि अरहा पंचाणुव्वतितं जाव सावगधर्म पण्णवेस्सति, से जहानामते अजो! मए समणाण० सेज्जीतरपिंडेति वा रायपिंडेति वा पडिसिद्धे एवामेव महापउमेवि अरहा समणाणं० सेज्जातरपिंडेति वा पडिसेहिस्सति, से जधाणामते अज्जो! मम णव गणा इगारस गणधरा एवामेव महापउमस्सवि अरिहतो णव गणा एगारस गणधरा भविसति,
A425A5
॥४६॥
%
Jain EducatiL
For Personal & Private Use Only
Ca
inelibrary.org
Page #345
--------------------------------------------------------------------------
________________
से जहानामते अज्ज ! अहं तीसं वासाई अगारवासमझे वसित्ता मुंडे भवित्ता जाव पव्वतिते दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहिं ऊणगाई तीस वासाईं केवलिपरियागं पाणित्ता वायालीसं वासाई सामण्णपरियागं पाणित्ता बावन्तरि वासाई सव्वाउयं पालइत्ता सिज्झिस्सं जाव सव्वदुक्खाणमंत करेस्सं एवामेव महापमेवि अरहा तीसं वासाई अगारवासमझे वसित्ता जाव पव्विहिती दुवालस संवच्छाराई जाव बावत्तरिवासाई सव्वायं पालइत्ता सिज्झिहिती जाव सव्वदुक्खाणमंतं काहिती - "जंसीलसमायारो अरहा - तित्थंकरों महावीरों । तस्सीसमायारो होति उ अरहा महापउमे || १ || ( सू० ६९३ ) ( इति श्री महापद्मचारित्रं संपूर्णमिति )
I
सुगमं चैतत् नवरं एषः - अनन्तरोक्त आर्या इति श्रमणामन्त्रणं 'भिंभित्ति ढक्का सा सारो यस्य स तथा, किल | तेन कुमारत्वे प्रदीपनके जयढक्का गेहान्निष्काशिता ततः पित्रा भिंभिसार उक्त इति, सीमंतके नरकेन्द्रकै प्रथमप्रस्तटवर्त्तिनि चतुरशीतिवर्षसहस्रस्थितिषु नरकेषु मध्ये नारकत्वेनोत्पत्स्यते, कालः स्वरूपेण कालावभासः - काल एवावभासते पश्यतां यावत्करणात् 'गंभीरलोमहरिसे' गम्भीरो महान् लोमहर्षो-भयविकारो यस्य स तथा, 'भीमो' विकरालः 'उत्तासणओ' उद्वेगजनकः, 'परमकिण्हे वनेणं'ति प्रतीतं, स च तत्र नरके वेदनां वेदयिष्यति, उज्जवलां-विपक्षस्य | लेशेनाप्यकलङ्कितां यावत्करणात् त्रीणि मनोवाक्कायबलानि उपरिमध्यमाधस्तनकाय विभागान् वा तुलयति - जयतीति त्रितुला तां क्वचिद्विपुलामिति पाठः, तत्र विपुला - शरीरव्यापिनी तां, तथा प्रगाढां प्रकर्षवर्ती कटुकां-कटुकरसोलादितां कर्कशां - कर्कशस्पर्शसम्पादितां अथवा कटुकद्रव्यमिव कटुकामनिष्टां, एवं कर्कशामपि चण्डां - वेगवती झटि
For Personal & Private Use Only
Page #346
--------------------------------------------------------------------------
________________
4
4
श्रीस्थाना- त्येव मूर्चीत्यादिकां, वेदना हि द्विविधा-सुखा दुःखा चेति, सुखाव्यवच्छेदार्थ दुःखामित्याह, दुर्गा-पर्वतादिदुर्गमिव कथ-IN
९स्थाना. नसूत्र- मपि लङयितुमशक्यां दिव्यां-देवनिर्मितां, किंबहुना?-दुरधिसहां-सोदुमशक्यामिति, इहैव जम्बूद्वीपे, नासङ्ख्येयतमे,
उद्देश:३ वृत्तिः
|'पुमत्ताए'त्ति पुंस्तया 'पञ्चायाहिईत्ति प्रत्याजनिष्यते, 'बहुपडिपुन्नाणं'ति अतिपरिपूर्णानामर्द्धमष्टमं येषु तान्य ष्ट- महापामानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु, इह षष्ठी सप्तम्यर्थे, सुकुमारौ-कोमलौ पाणी च पादौ च यस्य स सुकु
चरितं ॥४६१॥
मारपाणिपादस्तं, प्रतिपूर्णानि स्वकीयस्वकीयप्रमाणतः प्रतिपुण्यानि वा-पवित्राणि पञ्च इन्द्रियाणि-करणानि यस्मिंस्त- सू०६९३ तत्तथा अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपश्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं यस्य सोऽहीनप्रतिपूर्णपश्चेन्द्रियशरीरः
अहीनप्रतिपुण्यपश्चेन्द्रियशरीरो वा तं, तथा लक्षणं-पुरुषलक्षणं शास्त्राभिहितं 'अस्थिवर्थाः सुखं मांस' इत्यादि, मानो-| न्मानादिकं वा व्यञ्जनं-मपतिलकादि गुणाः-सौभाग्यादयः अथवा लक्षणव्यञ्जनयोर्ये गुणास्तैरुपेतो लक्षणव्यञ्जनगुणोपेतः, उववेओत्ति तु प्राकृतत्वाद्वर्णागमतः, अथवा उप अपेत इति स्थिते शकन्ध्वादिदर्शनादकारलोप इत्युपपेत इति लक्षणव्यञ्जनगुणोपपेतस्तं, लक्षणव्यञ्जनस्वरूपमिदमुक्तम्-"माणुम्माणपमाणादि लक्खणं वंजणं तु मसमाई।। | सहजं च लक्खणं वंजणं तु पच्छा समुप्पन्नं ॥१॥” इति [लक्षणं मानोन्मानप्रमाणादि मषादिव्यंजनं अथवा सहज लक्षणं पश्चात्समुत्पन्नं तु व्यंजनं ॥१॥] लक्षणमेवाधिकृत्य विशेषणान्तरमाह-'माणुम्माणे'त्यादि, तत्र मान-जलद्रोणप्रमाणता, सा ह्येवं-जलभृते कुण्डे प्रमातव्यपुरुष उपवेश्यते, ततो यजलं कुण्डान्निर्गच्छति तद्यदि द्रोणप्रमाणं भवति ॥४६१॥ तदा स पुरुषः मानोपपन्न इत्युच्यते, उन्मानं तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणं-आत्माङ्गुलेनाष्टोत्तरशताड्नुलो
545 44 4 4 4 4 4 4
For Personal & Private Use Only
Page #347
--------------------------------------------------------------------------
________________
खणं एयं ॥ १॥” इति माणः प्रतिपूर्णानि मुष्ट जागजातसर्वाङ्गसुन्दरा, तथा मिति दारकं प्रजनिया
SHARRARWARRIORAKA
च्छ्रयता, उक्तं च-"जलदोण १ मद्धभार २ समुहाई समुस्सिओ व जो नव उ ३। माणुम्माणपमाणं तिविहं खलु लक्खणं एयं ॥१॥" इति [जलद्रोणो मानमर्द्धभारमुन्मानं स्वमुखानि नवसमुच्छ्रितो यस्तु प्रमाणं त्रिविधं एतल्लक्षणं खलु] ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि सुष्टु जातानि सर्वाण्यङ्गानि-शिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरमङ्गं शरीरं यस्य स तथा तं मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गं, तथा शशिवत्सौम्याकारं कान्त-कमनीयं प्रियं-प्रेमावहं दर्शनं यस्य स शशिसौम्याकारकान्तप्रियदर्शनस्तं, अत एव सुरूपमिति दारकं प्रजनिष्यति भद्रेति सम्बन्धः, 'जं रयणिं च'त्ति यस्यां च रजन्यां 'तं रयणि चत्ति तस्यां रजन्यां पुनरिति, अर्द्धरात्र एव च तीर्थकरोसत्तिरिति रजनीग्रहणं, 'से दारए पयाहित्ति स दारकः प्रजनिष्यते उत्पत्स्यत इति, 'सभितरवाहिरए'त्ति सहाभ्यन्तरेण बाह्यकेन च नगरभागेन यन्नगरं तत्र, सर्वत्र नगर इत्यर्थः, विंशत्या पलशतैर्भारो भवति अथवा पुरुषो-3 क्षेपणीयो भारो भारक इति यः प्रसिद्धः अग्रं-प्रमाणं ततो भार एवाग्रं भारायं तेन भाराग्रेण भाराग्रशो-भारपरिमाणतः, एवं कुम्भाग्रशो, नवरं कुम्भ आढकषष्ट्यादिप्रमाणतः, पद्मवर्षश्च रत्नवर्षश्च वर्षिष्यति भविष्यतीत्यर्थः, 'जावत्ति करणात् 'निव्वत्ते असुइजाइकम्मकरणे संपत्ते'त्ति दृश्य, तत्र 'निवृत्ते' निर्वर्तित इत्यर्थः पाठान्तरतः निव्वत्ते वा निवृत्ते-उपरते अशुचीनां-अमेध्यानां जातकर्मणां-प्रसवव्यापाराणां करणे-विधाने सम्प्राप्ते-आगते 'बारसाहदिवसे'त्ति द्वादशानां पूरणो द्वादशः स एवाख्या यस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति, 'अयंति इदं वक्ष्यमाणतया प्रत्यक्षासन्नं 'एयारूवंति एतदेव
Jain Education
a
l
For Personal & Private Use Only
ainelibrary.org
Page #348
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र- वृत्तिः
*****
९ स्थाना० उद्देशः३ महापद्म
चरितं
॥४६२॥
सू०६९३
*
रूपं-स्वभावो यस्य न मात्रयापि प्रकारान्तरापन्नमित्यर्थः, किं तत्?-नामधेर्य-प्रशस्तं नाम, किंविधम्?-गौणं न पा- रिभाषिकं, गौणमित्यमुख्यमपि स्यादित्याह-गुणनिष्पन्न' इति गुणानाश्रित्य पद्मवर्षादीनिष्पन्नं गुणनिष्पन्नमित्यक्षर- घटना, 'महापउमे महापउमें त्ति तपित्रोः पर्यालोचनाभिलापानुकरणं, 'तए ण ति पालोचनानन्तरं 'महापउम' इति महापद्म इत्येवंरूपं 'साइरेगट्ठवासजायगं'ति सातिरेकाणि-साधिकान्यष्टौ वर्षाणि जातानि यस्य स तथा तं, 'रायवन्नओ'त्ति राजवर्णको वक्तव्यः, स चायं-'महयाहिमवन्तमहन्तमलयमंदरमहिंदसारे' महता-गुणसमूहेनान्तर्भूतभावप्रत्ययत्वाद्वा महत्तया हिमांश्च-वर्षधरपर्वतविशेषः महांश्चासौ मलयश्च विन्ध्य इति चूर्णिकारः महामलयः सच मेंन्दरश्च-मेरुः महेन्द्रश्च-शक्रादिः ते इव सारः-प्रधानो यः स तथा, 'अञ्चंतविसुद्धदीहरायकुलवंसप्पसूए' अत्यन्त विशुद्धः सर्वथा निर्दोषः दीर्घश्च-पुरुषपरम्परापेक्षया यो राज्ञां-भूपालानां कुललक्षणो वंश:-सन्तानस्तत्र प्रसूतो-जातो यः स तथा 'निरन्तरं रायलक्खणविराइयंगुवंगे नैरन्तर्येण राजलक्षणैः-चक्रस्वस्तिकादिभिर्विराजितान्यङ्गानि-शिरःप्र[भृतीन्युपाङ्गानि च-अङ्गल्यादीनि यस्य स तथा, 'बहुजणबहमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए'त्ति प्रतीत 'मुद्धाभिसित्ते' पितृपितामहादिभिर्मूर्द्धन्यभिषिक्तो यः स तथा, 'माउपिउसुजाए' सुपुत्रो विनीतत्वादिनेत्यर्थः, 'दयप्पत्ते' दयाप्राप्तो दयाकारीत्यर्थः सीमडुरे-मर्यादाकारी 'सीमन्धरे' मर्यादा पूर्वपुरुषकृती धारयति-नात्मनापि लो-| पयति यः स तथा खेमकरो-नोपद्रवकारी खेमधरे-क्षेमं धारयत्यन्यकृतमिति यः स तथा, 'माणुस्सिदे जणवयपिया'। |लोकपिता वत्सलत्वात् , 'जणवयपुरोहिए' जनपदस्य पुरोधाः-पुरोहितः शान्तिकारीत्यर्थः, 'सेतुकरें' सेतु-मागेमा
**
निरन्तरं रायलक्खणविसब स तथा, 'बहुजणबड्डुमा मोडपिउसुजाप ।
*
॥४६२॥
*****
For Personal & Private Use Only
Page #349
--------------------------------------------------------------------------
________________
पद्तानां निस्तरणोपायं करोति यः स तथा, 'केतुकरे' चिन्हकरः अद्भुतकारित्वादिति, 'नरपवरे' नरैः प्रवरः मरा वा प्रवरा यस्य स तथा 'पुरिसवरें' पुरुषप्रधानः 'पुरिससीहे' शौर्याद्यधिकतया, 'पुरिसआसीविसे' शोपसमर्थत्वात् 'पुरि-1 सपुंडरीए' पूज्यत्वात् सेव्यत्वाच्च, 'पुरिसवरगंधहत्थी' शेषराजगजविजयित्वात् , 'अड्डे' धनेश्वरत्वात् 'दित्ते' दर्पकत्वात् 'वित्ते' प्रसिद्धत्वात् 'विच्छिन्नविपुलभवणसयणासणजाणवाहणाइन्ने' पूर्ववत् 'बहुधणबहुजायरूवरयए आओगपओगसंपउत्ते' आयोगप्रयोगा-द्रव्यार्जनोपायविशेषाः सम्प्रयुक्ताः-प्रवर्तिता येन स तथा, 'विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए पडिपुन्नजंतकोसकोट्ठागारायुहागारेंयन्त्राणि-जलयन्त्रादीनि कोश:-श्रीगृहं कोष्ठागारंधान्यागारं आयुधागारं-प्रहरणकोशः 'बलवं' हस्त्यादिसैन्ययुक्तः 'दुब्बलपच्चामित्ते' अबलप्रतिवेशिकराजः, 'ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं एवं ओहयसत्तुं उपहता राज्यापहारात निहता मारणान्म|लिता मानभञ्जनादुद्धृता देशनिष्काशनात्कण्टका-दायादा यत्र राज्ये तत्तथा, अत एवाकण्टक, एवं शत्रवोऽपि, नवरं शत्रवस्तेभ्योऽन्ये, 'पराईयसत्तुं' विजयवत्त्वादिति, 'ववगयदुभिक्खं मारिभयविप्पमुक्कं खेम सिवं सुभिक्खं पसनडिंबडमर' डिम्बानि-विघ्ना डमराणि-कुमारादिव्युत्थानादीनि, 'रज पसासेमाणे'त्ति पालयन् 'विहरिस्सईत्ति । 'दो देवा महद्धिया' इत्यत्र यावत्करणात् 'महज्जुइया महाणुभागा महायसा महाबले'ति दृश्य, 'सेणाकम्मति सेनायाःसैन्यस्य कर्म-व्यापारः शत्रुसाधनलक्षणः सेनाविषयं वा कर्म-इतिकर्तव्यतालक्षणं सेनाकर्म, पूर्णभद्रश्च-दक्षिणयक्षनिकायेन्द्रः माणिभद्रश्च-उत्तरयक्षनिकायेन्द्रः, 'बहवे राईसरे'त्यादि, राजा-महामाण्डलिकः ईश्वरो-युवराजो माण्ड
Jain Education Internanona
For Personal & Private Use Only
ainelibrary.org
Page #350
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४६३॥
CRORESSNORAGAR
लिकोऽमात्यो वा, अन्ये च व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वर इति, तलवरः-परितुष्टनरपतिप्रदत्तपट्टबन्धभू- ९स्थाना० पितो माडम्बिकः-छिन्नमडम्बाधिपः, कौटुम्बिकः-कतिपयकुटुम्बप्रभुरिभ्यः-अर्थवान् , स च किल यदीयपुञ्जीकृतद्र
उद्देशः३ व्यराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येतावताऽर्थेनेति भावः, श्रेष्ठी-श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुर
महापद्मज्येष्ठो वणिक् , सेनापतिः-नृपतिनिरूपितो हस्त्यश्वरथपदातिसमुदायलक्षणायाः सेनायाः प्रभुरित्यर्थः, सार्थवाहकः-18 चरितं सार्थनायकः एतेषां द्वन्द्वः, ततश्च राजादयः प्रभृतिः-आदिर्येषां ते तथा, 'देवसेणे'त्ति देवावेव सेना यस्य देवाधिष्ठिता सू०६९३ वा सेना यस्य स देवसेन इति, 'देवसेणाती'ति देवसेनं इत्येवंरूपं, 'सेते'त्यादि श्रेयान्-अतिप्रशस्यः श्वेतो वा की-| गित्याह-शङ्खतलेन-कम्बुरूपेण विमलेन-पङ्कादिरहितेन सन्निकाशः-सङ्काशः सदृशो यः स शङ्कतलविमलसन्निकाशः, 'दुरूढे'त्ति आरूढः 'समाणे'त्ति सन् 'अतियास्यति' प्रवेक्ष्यति 'निर्यास्यति' निर्गमिष्यतीति, क्वचिद्वर्तमाननिर्देशो हश्यते स च तत्कालापेक्ष इति, एवं सर्वत्र, 'गुरुमहत्तरएहिं ति गुर्वोः-मातापित्रोमहत्तरा:-पूज्याः अथवा गौरवाहेत्वेन गुरवो महत्तराश्च वयसा वृद्धत्वाद्ये ते गुरुमहत्तराः 'पुणरवित्ति महत्तराभ्यनुज्ञानानन्तरं लोकान्ते-लोकाग्रलक्षणे सिद्धस्थाने भवा लोकान्तिकाः, भाविनि भूतवदुपचारन्यायेन चैवं व्यपदेशः, अन्यथा ते कृष्णराजीमध्यवासिनो, लोकान्तभावित्वं च तेषामनन्तरभव एव सिद्धिगमनादिति, 'जीतकल्पः' आचरितकल्पो जिनप्रतिबोधनलक्षणो विद्यते येषां
॥४१३॥ ते जीतकल्पिकार, आचरितमेव तेषामिदं नतु तैस्तीर्थकरः प्रतिबोध्यते, स्वयंबुद्धत्वाद्भगवत इति, 'ताहिन्ति ता|भिर्विवक्षिताभिः 'वग्गूहिति वाग्भिर्यकाभिरानन्द उत्सद्यत इति भावः, 'इष्टाभिः'इष्यन्ते स्म याः कान्ताभि:-कम
*954XAAISASA
dain Education International
For Personal & Private Use Only
Page #351
--------------------------------------------------------------------------
________________
ANSAROctsies
नीयाभिः प्रियाभिः-प्रेमोत्सादिकाभिः, विरूपा अपि कारणवशात् प्रिया भवन्तीत्यत उच्यते-मनोज्ञाभिः-शुभस्वरूपाभिः मनोज्ञा अपि शब्दतोऽर्थतो न हृदयङ्गमा भवन्तीत्याह-'मणामाहिति मनः अमन्ति-गच्छन्ति यास्ताः तथा ताभिरुदारेण-उदात्तेन स्वरेण प्रयुक्तत्वादर्थेन वा युक्तत्वादुदाराभिः कल्यं-आरोग्यं अणन्ति-शब्दयन्तीति कल्याणास्ताभिः, शिवस्य-उपद्रवाभावस्य सूचकत्वाच्छिवाभिः धनं लभन्ते धने वा साध्व्यो धन्यास्ताभिः मङ्गले-दुरितक्षये साध्व्यो मङ्गल्यास्ताभिः सह श्रिया-वचनार्थशोभया यास्ताः सश्रीकास्ताभिः वाग्भिरिति सम्बन्धितं अभिनन्द्यमानः-समुल्लास्यमानः, 'बहिय'त्ति नगरादहिस्तादिति । इतो वाचनानन्तरमनुश्रित्य लिख्यते-'साइरेगाइ'न्ति अर्द्ध| सप्तमैर्मासैदश वर्षाणि यावत् व्युत्सृष्टे काये परिकर्मवर्जनतस्त्यक्ते देहे परीषहादिसहनतस्तथा सक्ष्यति उत्सत्स्यमाने
पसर्गेषु भयाभावतः क्षमिष्यत्युत्पन्नेषु क्रोधाभावतः तितिक्षिष्यति दैन्याभावतः अध्यासिष्यते अविचलतयेति, 'जाव गुत्तेत्तिकरणादिदं दृश्य-'एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए' भाण्डमात्राया आदाने निक्षेपे च समित इत्यर्थः, 'उच्चारपासवणखेलसिंघाणजल्लपारिठावणियासमिए' खेलो-निष्ठीवनं सिंघाणो-नासिकाश्लेष्मा जल्लोमला, 'मणगुत्ते वइगुत्ते कायगुत्ते 'गुत्ते' गुप्तत्वाद् त्रिगुप्तात्मेत्यर्थः, 'गुत्तिदिए' स्वविषयेषु रागादिनेन्द्रियाणामप्रवृत्तेः, 'गुत्तभचारी' गुप्तं-नवभिब्रह्मचर्यगुप्तिभी रक्षितं ब्रह्म-मैथुनविरमणं चरतीति विग्रहः, तथा 'अममे' अविद्यमानममे| त्यभिलापो निरनुषङ्गत्वात् 'अकिंचणे'नास्ति किंचणं-द्रव्यं यस्य स तथा, 'छिन्नग्रन्थे' छिन्नो ग्रन्थो-धनधान्यादिस्तप्रतिबन्धो वा येन स तथा, क्वचित् 'किन्नग्गन्थे' इति पाठस्तत्र कीर्णः-क्षिप्तः, 'निरुवलेवे' द्रव्यतो निर्मलदेहत्वात् भा
स्था० ७८
Jain Education
nona
For Personal & Private Use Only
jalnelibrary.org
Page #352
--------------------------------------------------------------------------
________________
20k
श्रीस्थानागसूत्र
वृत्तिः
|९स्थाना० | उद्देशः३ महापद्म
चरितं सू०६९३
॥४६४॥
वतो बन्धहेत्वभावान्निर्गत उपलेपो यस्मादिति निरुपलेपः, एतदेवोपमानैरभिधीयते-'कंसपातीव मुक्कतोये' कांस्यपात्रीव-कांस्यभाजनविशेष इव मुक्तं-त्यक्तं न लग्नमित्यर्थः तोयमिव बन्धहेतुत्वात्तोयं-स्नेहो येन स मुक्ततोयः यथा भावनायामाचाराङ्गद्वितीयश्रुतस्कन्धपञ्चदशाध्ययने तथा अयं वर्णको वाच्य इति भावः, कियदरं यावदित्याह-जाव सुहुयेत्यादि, सुष्टु हुतं-क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः स चासौ हुताशनश्च-वह्निरिति सुहुतहुताशनस्तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः, अतिदिष्टपदानां सङ्ग्रहं गाथाभ्यामाह-कंसेगाहा, 'कुंजर' गाहा, 'कंसे'त्ति 'कंसपाईव मुक्कतोये संखेत्ति 'संखे इव निरङ्गणे' रङ्गणं-रागाद्युपरञ्जनं, तस्मान्निर्गत इत्यर्थः, 'जीवे'त्ति 'जीव इव अप्पडिहयगई' संयमे गतिः-प्रवृत्तिन हन्यते अस्य कथञ्चिदिति भावः, 'गगणे'त्ति 'गगनमिव निरा. लम्बणे' न कुलग्रामाद्यालम्बन इति भावः, 'वाये य'त्ति 'वायुरिव अप्पडिबद्धे' प्रामादिष्वेकरात्रादिवासात् 'सारयसलिले त्ति 'सारयसलिलं व सुद्धहियए' अकलुषमनस्त्वात् ,'पुक्खरपत्ते'त्ति 'पुक्खरपत्तंपिव निरुवलेवे' प्रतीतं, 'कुम्मे'त्ति 'कुम्मो इव गुत्तिंदिए' कच्छपो हि कदाचिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपञ्चकेनेति, 'विहगेत्ति 'विहग | इव विप्पमुक्के' मुक्तपरिच्छदत्वादनियतवासाच्चेति, 'खग्गे यत्ति 'खग्गिविसाणंव एगजाए' खड्गः-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजातः-एकभूतो रागादिसहायवैकल्यादिति, "भारुडेत्ति 'भारंडपक्खीव अप्पमत्ते' भारुण्डपक्षिणोः किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमेति ॥१॥ 'कुंजरे'त्ति 'कुंजरो इव सोंडीरे' हस्तीव शूरः कषायादिरिपून् प्रति, 'वसभे'त्ति 'वसभो इव जायथामे'
45
॥४६४॥
Jain Education A
n
al
For Personal & Private Use Only
A
mainelibrary.org
Page #353
--------------------------------------------------------------------------
________________
गौरिवोसन्नबला, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः, 'सीहेत्ति 'सीहो इव दुद्धरिसे' परीपहादिभिरनभिभवनीय इत्यर्थः,
नगराया चेवत्ति 'मंदरो इव अप्पकंपे' मेरुरिवानुकूलाद्युपसगरविचलितसत्त्वः, 'सागरमक्खोहि'त्ति मकारोऽलाक्षणिकः |सागरवदक्षोभः सागराक्षोभ इति सूत्रसूचा, सूत्रं च 'सागरो इव गंभीरे' हर्षशोकादिभिरक्षोभितत्वादिति, 'चंदे'त्ति 'चंदे इव सोमलेसे' अनुपतापकारिपरिणामः, 'सूर'त्ति 'सूरे इव दित्ततेए' दीप्ततेजा द्रव्यतः शरीरदीच्या भावतो ज्ञानेन, 'कणगे'त्ति 'जच्चकणगंपिव जायसवे' जातं-लब्धं रूप-स्वरूपं रागादिकुद्रव्यविरहाद् येन स तथा, 'वसुंधरा चेव'त्ति 'वसुंधरा इव सबफासविसहे' स्पर्शा:-शीतोष्णादयोऽनुकूलेतराः, 'सुहुयहुए'त्ति व्याख्यातमेवेति, 'नत्थी'त्यादि, नास्ति तस्य भगवतो महापद्मस्यायं पक्षः, यदुत कुत्रापि प्रतिबन्धः-स्नेहो भविष्यतीति, "अण्डए इव'त्ति अण्डजो-हंसादिः ममायमित्युलेखेन वा प्रतिबन्धो भवति, अथवा अण्डकं मयूर्यादीनामिदं रमणकं मयूरादेः कारणमिति प्रतिबन्धः स्यादित्यथवाऽण्ड पट्टसूत्रजमिति वा, पोतजो हस्त्यादिरयमिति वा प्रतिबन्धः स्यात् , अथवा पोतको बालक इति वा, 3 अथवा पोतकं वस्त्रमिति वा प्रतिबन्धः स्यात्, आहारेऽपि च विशुद्धे सरागसंयमवतः प्रतिबन्धः स्यादिति दर्शयति'उग्गहिए इव'त्ति अवगृहीतं-परिवेषणार्थमुत्साटितं प्रगृहीतं-भोजनार्थमुत्साटितमिति, अथवा अवग्रहिकमिति-अवग्रहो|ऽस्यास्तीति वसतिपीठफलकादिः, औपग्रहिकं वा दण्डकादिकमुपधिजातं, तथा प्रकर्षेण ग्रहोऽस्येति प्रग्रहिकम्-औधिकमु. *पकरणं पात्रादीनि, अथवा अण्डजे वा पोतजे वेत्यादि व्याख्येयमिकारस्त्वागमिक इति, 'जन्नं'ति यां यां दिशं ण
मिति वाक्यालङ्कारे तुशब्दो वा अयं तदर्थ एव, इच्छति तदा विहर्तुमिति शेषः, तां तां दिशं स विहरिष्यतीति सम्ब
Jain Education
For Personal & Private Use Only
embrary.org
Page #354
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ४६५ ॥
न्धः, सप्तम्यर्था वेयं द्वितीया तस्यां तस्यामित्यर्थः, शुचिभूतो भावशुद्धितो लघुभूतोऽनुपधित्वेन गौरवत्यागेन च 'अणुप्पग्गंथे 'ति अनुरूपतया - औचित्येन विरतेर्न त्वपुण्योदयादणुरपि वा सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो - धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थः अपेर्वृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा अथवा 'अणुष्प'त्ति अनर्थः अनर्पणीयः अढौकनीयः परेपामाध्यामिकत्वात् ग्रन्थवत् - द्रव्यवत् ग्रन्थो - ज्ञानादिर्यस्य सोऽनर्ण्यग्रन्थ इति, 'भावेमाणे'त्ति वासयन्नित्यर्थः, 'अणुउत्तरेणं'ति नास्त्युत्तरं - प्रधानमस्मादित्यनुत्तरं तेन, 'एव' मिति अनुत्तरेणेति विशेषणमुत्तरत्रापि सम्बन्धनीयमित्यर्थः, 'आलयेन' वसत्या विहारेणैकरात्रादिना आर्जवादयः क्रमेण मायामानगौरव क्रोध लोभनिग्रहाः गुप्तिर्मनःप्रभृतीनां तथा सत्यं च द्वितीयं महात्रतं संयमश्च प्रथमं तपोगुणाश्च अनशनादयः सुचरितं - सुष्ठासेवितं 'सोचवियं' ति प्राकृ तत्वाच्छौचं च-तृतीयं महाव्रतं, अथवा 'विय'त्ति विश्व विज्ञानमिति द्वन्द्वस्ततश्चैतान्येवैता एव वा 'फल' त्ति फलप्रधानः परिनिर्वाणमार्गो - निर्वृतिनगरीपथः सत्यादिपरिनिर्वाणमार्गस्तेन, ध्यानयोः - शुक्लध्यानद्वितीयतृतीय भेदलक्षणयोरन्तरं - मध्यं ध्यानान्तरं तदेव ध्यानान्तरिका तस्यां वर्त्तमानस्य, शुक्लस्य द्वितीयाद्भेदादुत्तीर्णस्य तृतीयमप्राप्तस्येत्यर्थः, अनन्तमनन्तविषयत्वात् अनुत्तरं सर्वोत्तमत्वात् निर्व्याघातं धरणीधरादिभिरप्रतिहतत्वात् निरावरणं सर्वावरणापगमात् कृत्स्नं सर्वार्थविषयत्वात् प्रतिपूर्ण स्वरूपतः पौर्णमासीचन्द्रवत् केवलमसहायमत एव वरं ज्ञानदर्शनं प्रतीतं | केवलवरज्ञानदर्शनमिति 'अरह' त्ति अर्हन् अष्टविधमहाप्रातिहार्यरूपपूजायोगात् जिनो रागादिजेतृत्वात् केवली परि| पूर्णज्ञानादित्रययोगात् सर्वज्ञः सर्वविशेषार्थबोधात् सर्वदर्शी सकलसामान्यार्थावबोधात् ततश्च सह देवैश्च वैमानिक
For Personal & Private Use Only
९ स्थाना० | उद्देशः ३
महापद्म
चरितं
सू० ६९३
।। ४६५ ॥
Page #355
--------------------------------------------------------------------------
________________
ज्योतिष्कलक्षणैर्मत्यैश्च-मनुजैरसरैश्च-भवनपतिव्यन्तरलक्षणैर्यः स सदेवमासुरस्तस्य लोका-पश्चास्तिकायात्मकस्तस्य 'परियागंति जातावेकवचनमिति पर्यायान्-विचित्रपरिणामान् 'जाणइ पासइत्ति ज्ञास्यति द्रक्ष्यति चेत्यर्थः, एतच्च
देवादिग्रहणं प्रधानापेक्षमन्यथा सर्वजीवानां सर्वपर्यायान् ज्ञास्यति, अत एवाह-सव्वलोए' इत्यादि, 'चयण'ति द वैमानिकज्योतिष्कमरणं उपपातं-नारकदेवानां जन्म तर्क-विमर्श मनः-चित्तं मनसि भवं मानसिक-चिन्तितं वस्तु ।
भुक्तमोदनादि कृतं घटादि प्रतिषेवितं-आसेवितं प्राणिवधादि आविष्कर्म-प्रकटक्रियां रहकर्म-विजनव्यापारं ज्ञास्य
तीत्यनुवर्तते, तथा 'अरहा' न विद्यते रहो-विजनं यस्य सर्वज्ञत्वादसावरहाः, अत एव रहस्यस्य-प्रच्छन्नस्याभावोऽरहस्य दातद्भजते इत्यरहस्यभागी, तं तं कालं आश्रित्येति शेषः, सप्तमी वेयमतस्तस्मिंस्तस्मिन् काल इत्यर्थः, 'मणसवयसकाइनाए'त्ति मानसश्च वाचसश्च कायिकश्च मानसवाचसकायिकं तत्र योगे-व्यापारे इस्वत्वं च प्राकृतत्वादिति, वर्तमानानां
-व्यवस्थितानां सर्वभावान्-सर्वपरिणामान् जानन् पश्यन्विहरिष्यति, 'अभिसमेच्छत्ति अभिसमेत्य अवगम्य, 'सभावणाई'ति सह भावनाभिः प्रतिव्रतं पञ्चभिरीर्यासमित्यादिभिर्यानि तानि सभावनानि तासां च स्वरूपमावश्यकान्मन्तव्यं षड्जीवनिकायान् रक्षणीयतया 'धम्म'ति एवंरूपं चारित्रात्मक सुगतौ जीवस्य धारणाद् धर्म श्रुतधर्म च देश
यन्-प्ररूपयन्निति, अथ महापास्यात्मनश्च सर्वज्ञत्वात् सर्वज्ञयोश्च मताभेदा दे चैकस्यायथावस्तुदर्शनेनासर्वज्ञताप्रसहैङ्गादित्युभयोभगवान् समां वस्तुप्ररूपणां दर्शयन्नाह–'से जहे'त्यादि, 'से' इत्यथार्थो अथशब्दश्च वाक्योपन्यासार्थः
यथेत्युपमानार्थः, 'नाम ए'त्ति वाक्यालङ्कारे 'अज्जो'त्ति हे आर्याः शिष्यामन्त्रणं, 'एगे आरंभट्ठाणे'त्ति आरम्भ-12
AASARAMARCLEARS
भागी, तं तं कालं आनित्यात
तत्र योगे-व्यापारे इस्खत्वं चामत्य अवगम्य, ‘सभा
JainEduceio
For Personal & Private Use Only
Indainelibrary.org
Page #356
--------------------------------------------------------------------------
________________
2%
*
वृत्तिः
९स्थाना० | उद्देशः३ महापद्म
चरितं सू०६९३
*
**
श्रीस्थाना- एव स्थानं-वस्तु आरम्भस्थानमेकमेव, तत्तत्प्रमत्तयोगलक्षणत्वात् तस्य, यदाह-"सब्बो पमत्तजोगो समणस्स उ होइ ङ्गसूत्र- आरंभो" इति, [ सर्वः प्रमत्तयोगः भवति आरंभ एव श्रमणस्य ॥] इतः शेषमावश्यके प्रायः प्रसिद्धमिति न लिखितं,
तथा फलक-प्रतलमायतं काष्ठं-स्थूलमायतमेव लब्धानि च सन्मानादिनाऽपलब्धानि च न्यक्कारपूर्वकतया यानि भक्ता
दीनि तैर्वृत्तयो-निर्वाहा लब्धापलब्धवृत्तयः, 'आहाकम्मिए इ वत्ति आधाय-आश्रित्य साधून कर्म-सचेतनस्याचे॥४६६॥
तनीकरणलक्षणा अचेतनस्य वा पाकलक्षणा क्रिया यत्र भक्तादौ तदाधाकर्म तदेवाधाकर्मिकम् , उक्तं च-"सच्चित्तं जमचित्तं साहूणऽहाए कीरए जं च । अच्चित्तमेव पच्चइ आहाकम्मं तयं भणियं ॥१॥" [साध्वर्थ सचित्तं यदचित्तं क्रियते अचित्तस्य पाकादि वा तदाधाकर्म भणितं ॥१॥] इह चेकारः सर्वत्रागमिकः इतिशब्दो वाऽयमुपप्रदर्शनार्थपरो वा विकल्पार्थः, 'उद्देसियंति अर्थिनः पाखण्डिनः श्रमणान्निर्ग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं वितीर्यते तदौदेशिकमिति, उद्देशे भवमोद्देशिकमितिशब्दार्थः, यद्वा तथैव यदुद्धरितं सद् दध्यादिभिर्विमिश्य दीयते तापयित्वा वा तदपि तथैवेति, इहाभिहितम्-"उद्देसिय साहुमाई ओमव्यय भिक्खवियरणं जं च । उद्धरियं मीसेउं तविउं उद्दे | सियं तं तु ॥ १ ॥” इति [अवमात्यये साध्वादीनुद्दिश्य यद्भिक्षावितरणं यद्वा उद्धृतं मिश्रयित्वा तापयित्वा दानं ट्रातदोद्देशिकमेव ॥१॥] 'मीसजाए वत्ति गृहिसंयतार्थमुपस्कृततया मिश्रं जातं-उत्पन्नं मिश्रजातं, यदाह-"पढम
चिय गिहिसंजय मीसं उवक्खडइ मीसगं तं तु ॥” इति [प्रथममेव गृहिसंयतमिश्रमुपस्करोति तन्मिश्रमेव ॥] 'अज्झोयरए'त्ति स्वार्थमूलाद्रहणे साध्वाद्यर्थ कणप्रक्षेपणमध्यवपूरकः, आह च-"सट्टा मूलद्दहणे अज्झोयर होइ
*54:5
यं तं तु ॥ १ ॥"मास्तम्- “उद्देसिय मादायः, यद्धा तथैव यदा
॥४६६॥
ऊर
For Personal & Private Use Only
Page #357
--------------------------------------------------------------------------
________________
Jain Education
पक्खवो ॥” इति [मूलात् स्वार्थ पाके प्रक्षेपः साध्वर्थमध्यवपूरकः ॥ ] 'पूईए'त्ति शुद्धमपि कर्माद्यवयवैरपवित्रीकृतं पूतिकं, उक्तं च- “कम्मावयवसमेयं संभाविज्जइ जयं तु तं पूई ॥” इति [ आधाकर्मावयवसमेतं संभाव्यते यत्तस्पूतिकं ॥] 'कीए' त्ति द्रव्येण भावेन वा क्रीतं - स्वीकृतं यत्तत्क्रीतमिति, यतोऽभ्यधायि - "दव्वाइएहिं किणणं साहूपट्टाइ कीयं तु ॥” इति [ द्रव्याद्यैः क्रीणनं साध्वर्थं तत्क्रीतन्तु ॥ ] 'पामिचं' अपमित्यकं - साध्वर्थमुद्धारगृहीतं, यतोऽभिहितम् - "पामिचं साहूणं अड्डा उच्छिंदिडं दियावेइ" इति [साध्वर्थं उद्यतकं गृहीत्वा ददाति प्रामित्यकं ] 'आच्छेद्यं' बलाद् भृत्यादिसत्कमाच्छिद्य यत्स्वामी साधवे ददाति, भणितं च - " अच्छेजं चाछिंदिय जं सामी भिमाईणं” इति [ भृत्यादिभ्य आच्छिद्य यत्स्वामी दत्ते तदाच्छेद्यं ] 'अनिस्सृष्टं' साधारणं बहूनामेकादिना अननुज्ञातं दीयमानं, आह च - " अणिसट्टं सामन्नं गोट्ठियमाईण दयउ एगस्स " इति [ गोष्ट्यादीनां सामान्यं एकस्य ददतोऽनिसृष्टं ॥ ] 'अभ्याहृतं ' स्वग्रामादिभ्य आहृत्य यद्ददाति यतोऽवाचि - " सग्गामपरग्गामा जमाणियं अभिहडं तयं होइ " इति [स्वग्रामपरग्रामाद्यदानीतं तदभ्याहृतं भवति ॥] [अध्यवपूरकादीनां स्वरूपमुक्तं न तु व्युत्पत्तिरित्याह - 'एषा 'मित्यादि ] एषां शब्दार्थः प्रायः प्रकट एवेति, कान्तारभक्तादय आधाकम्र्म्मादिभेदा एव तत्र कान्तारं - अटवी तत्र भक्तं- भोजनं यत्साध्याद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो - रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते, तथा वर्द्धलिकामेघाडम्बरं तत्र हि वृष्ट्या भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति, प्राघूर्णकाः- आगन्तुकाः भिक्षुका एव तदर्थं यद्भकं तत्तथा प्राघूर्णको वा गृही स यद्दापयति तदर्थं संस्कृत्य तत्तथा, मूलं
ional
For Personal & Private Use Only
hinelibrary.org
Page #358
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
॥४६७॥
धर्मः मध्यमजिनसाधूनां कारणालनखण्डितश्वेताल्पत्यादिना चेलालोऽवि सिरवेढियकडिल्लो ।
पुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः-सूरणादिः फलं-त्रपुष्यादि बीज ९स्थाना० दाडिमादीनां हरितं-मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति। 'पंचमहब्वइए' इत्यादि प्रथमपश्चिमती-8| उद्देशः ३ र्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन-उभयसन्ध्य- महापद्ममावश्यकेन यः स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्तं च-"सपडिक्कमणो धम्मो पुरिमस्स यपच्छि- चरितं मस्स य जिणस्स।मज्झिमयाण जिणाणं कारणजाए पडिक्कमणं ॥१॥” इति, [पूर्वस्य पश्चिमस्य जिनस्य साधोः सप्रतिक्रमणो
सू० ६९३ धर्मः मध्यमजिनसाधूनां कारणजाते प्रतिक्रमणं ॥१॥] तथा अविद्यमानानि-जिनकल्पिकविशेषापेक्षया असत्त्वादेव स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना चेलानि-वस्त्राणि यस्मिन् स तथा धर्म:-चारित्रं, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम्-"जह जलमवगाहंतो बहुचेलोऽवि सिरवेढियकडिल्लो । भन्नइ नरो अचेलो तह मुणओसंतचेलावि॥१॥" [यथा जलमवगाहयन् बहुचेलोऽपि शिरोवेष्टितकटीवस्त्रः नरोऽचेलो भण्यते तथा मुनयः सच्चेला अपि ॥१॥] अतः-"परिसुद्धजुन्नकुच्छियथोवानियअन्नभोगभोगेहिं । मुणओ मुच्छारहिया संतेहिं अचेलया होति ॥१॥"[श्वेतजीर्णकुथितस्तोकानियतान्यभोगभोगैः मूरिहिता मुनयः सत्स्वपि अचेलका भवन्ति ॥१॥] (अनियतैरन्यभोगे च सति भोग्यरित्यर्थः> न च वस्त्रं संसक्तिरागादिनिमित्ततया चारित्रविघातायाध्यात्मशुद्धः शरीराहारादिवदिति, न हि शरीराङ्कादिसंसक्तिन भवति रागो वा नोत्पद्यते, उक्तं च-"अह कुणसि थुल्लवत्थाइएसु|
*॥४६७॥ मुच्छ धुवं सरीरेऽवि । अक्केजदुल्लभतरे काहिसि मुच्छं विसेसेणं ॥१॥” इति [स्थूलवस्त्रादिषु मूमिथ करोषि ध्रुवं
For Personal & Private Use Only
Page #359
--------------------------------------------------------------------------
________________
शरीरेऽपि अक्रेयदुर्लभतरे विशेषेण मूच्छी करिष्यसि ॥१॥] (अक्रयणीय इत्यर्थः> अध्यात्मशुद्ध्यभावेऽचेलकत्वमपि न चारित्राय, यथोक्तम्-"अपरिग्गहावि परसंतिएसु मुच्छाकसायदोसेहिं । अविणिग्गहियप्पाणो कम्ममलमणंतमजति ॥१॥"[अपरिग्रहा अपि परकीयेषु मूर्छाकषायदोषैः अविनिगृहीतात्मानः अनन्तं कर्ममलमर्जयन्ति ॥१॥] इति, | जिनोदाहरणादचेलकत्वमेव श्रेय इति न वक्तव्यमेतत् , यतोऽभ्यधायि-"न परोवएसविसया न य छउमत्था परोवएसपि । दिति न य सीसवगं दिक्खंति जिणा जहा सब्वे ॥१॥ तह सेसेहि य सव्वं कजं जइ तेहिं सब्बसाहम्मं । एवं च कओ-तित्थं? न चेदचेलत्ति को गाहो? ॥२॥" [जिनाः सर्वे न परोपदेशवशगाः न च छद्मस्थाः। परस्योपदेशमपि नच ददति न च शिष्यवर्ग दीक्षयंति यथा ॥१॥ तथा शेषैश्च सर्व कार्य यदि तैः सर्वसाधर्म्य एवं च कुतः तीर्थ ? न चेदचेल इति को ग्राहः (आग्रहः) ॥२॥] अपि च-उचितचेलसद्भावे चारित्रधर्मो भवत्येव तदुपकारित्वा-18 च्छरीराहारादिवदिति, अथ कथं चेलस्य चारित्रोपकारितेति चेत्, उच्यते, शीतादित्राणतो जीवसंसक्तिनिमित्ततृणपरिहारादिहेतुत्वात्, उक्तं च-"तणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणमरणट्ठया चेव ॥१॥” इति, [तृणग्रहणानलसेवानिवारणाय धर्मशुक्लध्यानार्थ कल्पग्रहणं दृष्टं ग्लानार्थाय मरणार्थाय चैव ॥१॥]] तथा 'सेन्जायरे'त्ति शेरते यस्यां साधवः सा शय्या तया तरति भवसागरं इति शय्यातरो-वसतिदाता तस्य पिण्डो भक्कादिः शय्यातरपिण्डः, स च अशनादि ४ वस्त्रादि ४ शूच्यादि ४ श्चेति, तद्भहणे दोषास्त्वमी-"तित्थंकरपडिकुट्ठो अन्नायं उग्गमोऽवि य न सुज्झे । अविमुत्ती अलाघवता दुल्लहसेज्जा विउच्छेओ ॥१॥” इति, [तीर्थकरप्रतिक्रुष्टः अ.
FACACAAAAACAKRA
यणमहणानलतणगहणानलसेवाकारतेति चेत्,'
JainEducation
For Personal & Private Use Only
elibrary.org
Page #360
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥४६८॥
ज्ञातत्वमुद्गमोऽपि च न शुद्ध्यति अविमुक्तिरलाघवता दुर्लभा शय्या व्युच्छेदश्च ॥१॥" राज्ञः-चक्रवर्तिवासुदेवादेः पिण्डो राजपिण्डः, इदानीमुभयोरपि जिनयोः समानतानिगमनार्थमाह-'जस्सील'गाहा, यौ शीलसमाचारौ-स्वभावानुष्ठाने यस्य स यच्छीलसमाचारः तावेव शीलसमाचारौ यस्य स तथेति ॥ महापद्मजिनो हि महावीरवदुत्तरफाल्गुनीनक्षत्रजन्मादिव्यतिकर इति नक्षत्रसम्बन्धान्नक्षत्रसूत्रं
णव णक्खत्ता चंदस्स पच्छंभागा पं० २०-अमिती समणो धणिट्ठा रेवति अस्सिणि मग्गसिर पूसो। हत्थो चित्ता य तहा पच्छंभागा णव हवंति ॥ १ ॥ (सू० ६९४) आणतपाणतआरणचुतेसु कप्पेसु विमाणा णव जोयणसयाई उद्धं उच्चत्तेणं पं० (सू० ६९५) विमलवाहणे णं कुलकरे णव धणुसताई उद्धं उच्चत्तेणं हुत्था (सू० ६९६) उसमे णं अरहा कोसलिते णं इमीसे ओसप्पिणीए णवहिं सागरोवमकोडाकोडीहिं विईकंताहिं तित्थे पवत्तिते (सू०६९७) घणदंतलट्ठदंतगूढदंतसुद्धदंतदीवाणं दीवा णवणवजोयणसताई आयामविक्खंभेणं पण्णत्ता (सू०६९८) सुकस्स णं महागहस्स णव वीहीओ पं० २०-हयवीही गतवीही णागवीही वसहवीही गोवीही उरगवीही अयवीही मितवीही वेसाणरवीही (सू० ६९९) नवविधे नोकसायवेयणिजे कम्मे पं० २०-इत्थिवेते पुरिसवेते णपुंसगवेते हासे रती अरइ भये सोगे दुगुंछे (सू०७००) चउरिदियाणं णव जाइकुलकोडीजोणिपमुहसयसहस्सा पण्णत्ता, भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं नवजाइकुलकोडिजोणिपमुहसयसहस्सा पण्णत्ता (सू० ७०१) जीवा णं णवट्ठाणनिवत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा ३ पुढविकाइयनिवत्तिते जाव पंचिंदितनिवत्तिते, एवं चिणउवचिण जाव णि
९ स्थाना० उद्देशः ३ पश्चाद्भागविमानकु| लकरतीर्थान्तरद्वीपवीथीनोकषायकुलकोटीपापपुद्गलाः स०६९४
॥४६८॥
dain Education International
For Personal & Private Use Only
Page #361
--------------------------------------------------------------------------
________________
जरा चैव (सू०७०२ ) णव पएसिता खंधा अणंता पण्णत्ता नवपएसोगाढा पोग्गला अनंता पण्णत्ता जाव णवगुणलक्खा पोग्गला अनंता पण्णत्ता ( सू० ७०३) नवमं ठाणं नवमज्झयणं समत्तं ॥
कण्ठ्यं, 'च नवरं 'पच्छंभाग” ति पश्चाद्भागश्चन्द्रेण भोगो येषां तानि पश्चाद्भागानि चन्द्रोऽतिक्रम्य यानि भुङ्क्ते, पृष्ठं दत्त्वेत्यर्थः, 'अभिई' गाहा, 'अस्सीई' त्ति अश्विनी मतान्तरं पुनरेवम् - "अस्सिणिभरणी समणो अणुराहधणिहरेवईपूसो । मियसिरहत्थो चित्ता पच्छिमजोगा मुणेयव्वा ॥ १ ॥” इति [ अश्विनी भरणी श्रवणं अनुराधा धनिष्ठा रेवती पुष्यः मृगशिरः हस्तश्चित्रा पश्चिमयोगानि ज्ञातव्यानि ॥ १ ॥ ] नक्षत्रविमानव्यतिकर उक्त इति विमानविशेषव्यतिकरसूत्रं, व्यक्तं । अनन्तरं विमानानामुच्चत्वमुक्तमिति कुलकर विशेषस्योच्चत्व सूत्रं कुलकरसम्बन्धाद्वृषभकुलकरसूत्रं ऋषभो मनुष्य इत्यन्तरद्वीपजमनुष्यक्षेत्र विशेषप्रमाणसूत्रं च सुगमानि चैतानि, नवरं घनदन्तादयः सप्तमा अन्तरद्वीपाः । नवयोजनशतानीत्युक्तमिति समधरणीतलादुपरिष्टान्नवयोजनशताभ्यन्तरचारिणो ग्रहविशेषस्य व्यतिकरमाह - 'सुकस्से त्यादि, शु| क्रस्य महाग्रहस्य नव वीथयः - क्षेत्रभागाः प्रायस्त्रिभिस्त्रिभिर्नक्षत्रैर्भवन्ति, तत्र हयसंज्ञा वीथी हयवीथीत्येवं सर्वत्र, संज्ञा च व्यवहार विशेषार्थ, या चेह हयवीथी साऽन्यत्र नागवीथीति रूढा नागवीथी चैरावणपदमिति, एतासां च लक्षणं भद्रबाहुप्रसिद्धाभिरार्याभिः क्रमेण लिख्यते - भरणी स्वात्याग्नेयं ३ नागाख्या १ वीथिरुत्तरे मार्गे । रोहिण्यादि ३रिभाख्या २ चादित्यादिः ३ सुरगजाख्या ३ ॥ १ ॥ ( आग्नेयं - कृत्तिका, आदित्यं पुनर्वसुरिति ) वृषभाख्या ४ पैत्र्यादिः ३ श्रवणादि ३ मध्यमे जरद्गवाख्याः ५ । प्रोष्ठपदादि ४ चतुष्के गोवीथि ६ स्तासु मध्यफलम् ॥ २ ॥ ( पैत्र्यं
For Personal & Private Use Only
Page #362
--------------------------------------------------------------------------
________________
श्रीस्थाना- मघा मध्यमे इति-मार्गे प्रोष्ठपदा-पूर्वभद्रपदा> अजवीथी ७ हस्तादि ४ मंगवीथी ८ वैन्द्रदेवतादि स्यात् । दक्षिण- ९स्थाना० ङ्गसूत्र|मार्गे वैश्वानापाढद्वयं ब्राह्वयम् ॥ ३ ॥ (इन्द्रदेवता-ज्येष्ठा ब्राहृयामभिजिदिति > एतासु भृगुर्विचरति नागगराव
| उद्देशः३ वृत्तिः तीषु वीथिषु चेत् । बहु वर्षेत् पर्जन्यः सुलभौषधयोऽर्थवृद्धिश्च ॥ ४ ।। पशुसंज्ञासु च ३ मध्यमसस्यफलादिर्यदा चरेद् पश्चाद्भाग
भृगुजः। अजमृगवैश्वानरवीथिष्वर्थभयादितो लोकः॥ ५ ॥ इति । वीथिविशेषचारेण च शुक्रादयो ग्रहा मनुजादी-| विमानकु॥४६९॥
नामनुग्रहोपघातकारिणो भवन्तीति द्रव्यादिसामय्या कर्मणामुदयादिसद्भावादितेसम्बन्धात् प्रस्तुताध्ययनावतारि कर्म-18 लकरतीस्वरूपमाह-'नवविहे'त्यादि, इह नोशब्दः साहचर्यार्थः कषायैः-क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां र्थान्तरद्वीप्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति, बुधग्रहवदन्यसंसर्ग- पवीथीनो
मनुवर्तन्ते, एवं च नोकषायतया वेद्यते यत्कर्म तन्नोकषायवेदनीयमिति, तत्र यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तो-I|कषायकुजदयेन मधुराभिलाषवत् स फुफुकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् गलकोटीपादास दावाग्निज्वालासमानः पुंवेदो, यदुदये नपुंसकस्य स्त्रीपुंसयोरुभयोरभिलाषः पित्तश्लेष्मणोरुदये मजिताभिलाष- पपुद्गलाः सावत् स महानगरदाहाग्निसमानो नपुंसकवेद इति, यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यं, यदुदयेन सचि-I||सू०६९४. त्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जि- ७०३
॥४६९॥ तस्यापि जीवस्येहलोकादि सप्तप्रकारं भयमुत्पद्यते तद्भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तज्जुगुप्साकम्र्मेति । अनन्तरं कर्मोक्तं, तद्वशव
यादि, इह नोसामय्या कर्मणा इति । वीधिति नुबन्ध्यादिभिः सहो साहचर्यार्थः कपाः दावादितेसम्बन्धात्
MASISESEISOSASSSS
4444
dain Educatio
n
al
For Personal & Private Use Only
Rainelibrary.org
Page #363
--------------------------------------------------------------------------
________________
स्था० ७९
Jain Education
र्त्तिनश्च नानाकुलकोटीभाजी भवन्तीति कुलकोटिसूत्रे तद्गताश्च कर्म त्रिम्बन्तीति चयादिसूत्रपद्धं, कर्म्मपुन्नलप्रस्तावात् पुद्गलसूत्राणि, सुगमानि चैतानि, नवरं 'नव जाई'त्यादि, चतुरिन्द्रियाणां जातौ यानि कुलकोटीनां योनिप्रमुखाणां-योनिद्वारकाणां शतसहस्राणि तानि तथा, भुजैर्गच्छन्तीति भुजगाः - गोधादय इति । इति नवमस्थानकविवरणम् ।
MegnOneRCAERBRONDERERCRORe3 इति श्रीमद्भयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे नवस्थानकाख्यं नवममध्ययनं समाप्तम् || श्लोकाः ७०७ SECOFOFSESJASOSO3O3636393659663X
For Personal & Private Use Only
jalnelibrary.org
Page #364
--------------------------------------------------------------------------
________________
श्रीस्थाना
अथ दशमस्थानाध्ययनम् ।
000000rpma
वृत्तिः
१०स्थाना. उद्देश:३ लोकस्थितिः सू०७०४
॥४७॥
%
%
%
अथ सङ्ख्याविशेषसम्बन्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः-अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादि सूत्रम्
दसविधा लोगहिती पं० सं०-जण्णं जीवा उद्दाइत्ता २ तत्थेव २ भुजो २ पञ्चायंति एवं एगा लोगट्ठिती पण्णत्ता १ जणं जीवाणं सता समियं पावे कम्मे कजति एवंप्पेगा लोगहिती पण्णत्ता २ जणं जीवा सया समितं मोहणिजे पावे. कम्मे कजति एवंप्पेगा लोगट्टिती पण्णत्ता ३ ण एवं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति एवंप्पेगा लोगहिती पण्णत्ता ४ ण एवं भूतं ३ जं तसा पाणा वोच्छिजिस्संति थावरा पाणा वोच्छिज्जिस्संति तसा पाणा भविस्संति वा एवंप्पेगा लोगट्रिती पण्णत्ता ५ ण एवं भूतं ३ जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति एवंप्पेगा लोगडिती पण्णत्ता ६ ण एवं भूतं वा ३ जं लोए अलोए पविस्सति अलोए वा लोए पविस्सति एवंप्पेगा लोगद्विती ७ जाव ताव लोगे ताव ताव जीवा जाव ताव जीवा ताव ताव लोए एवंप्पेगा लोगट्ठिती ८ जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण त गतिपरिताते एवंपेगा लोगद्विती ९ सव्वेसुवि णं लोगंतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजति जेणं जीवा त पोग्गला त नो संचायति बहिता लोगंता गमणयाते एवंप्पेगा लोगट्ठिती पण्णत्ता १० (सू०७०४)
%
%
%
॥४७०॥
%%%
dan Education International
For Personal & Private Use Only
Page #365
--------------------------------------------------------------------------
________________
Jain Education
HO
'दसविहा लोगे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - पूर्व नवगुणरूक्षाः पुद्गला अनन्ता इत्युक्तं ते चासङ्ख्येयप्रदेशे लोके संमान्तीति लोकस्थितिरतः सैवेहोच्यते इत्येवंसम्बन्धस्यास्य व्याख्या, इहापि संहितादिचर्चः प्रथमाध्ययनवत् केवलं लोकस्य - पञ्चास्तिकायात्मकस्य स्थितिः - स्वभावः लोकस्थितिर्यदित्युद्देशे णमिति वाक्यालङ्कारे 'उद्दात्त'त्ति अपद्राय मृत्वेत्यर्थः, 'तत्थेव'त्ति लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं वौचित्येन भूयो भूयः - पुनः पुनः 'प्रत्याजायन्ते' प्रत्युत्पद्यन्त इत्येवमध्येका लोकस्थितिरिति, अपिशब्द उत्तरवाक्यापेक्षया, अपिः क्वचिन्न दृश्यते, अथ द्वितीया - 'जन्न' मित्यादि, सदा - प्रवाहतोऽनाद्यपर्यवसितं कालं 'समियं'ति निरन्तरं पापं कर्म - ज्ञानावरणादिकं सर्व्वमपि मोक्षविबन्धकत्वेन सर्वस्यापि पापत्वादिति क्रियते बध्यते इत्येवमध्येका अन्येत्यर्थः, सततं कर्म्मबन्धनमिति द्वितीया २, 'मोहणिजे 'त्ति मोहनीयं प्रधानतया भेदेन निर्दिष्टमिति सततं मोहनीयबन्धनं तृतीया ३, जीवाजीवानामजीवजीवत्वाभावश्चतुर्थी ४, त्रसानां स्थावराणां चाव्यवच्छेदः पञ्चमी ५, लोकालोकयोरलोकलोकत्वेनाभवनं षष्ठी ६, तयोरेवान्योऽन्याप्रवेशः सप्तमी ७, 'जाव ताव लोए ताव ताव जीव'त्ति यावलोकस्तावज्जीवाः, यावति क्षेत्रे लोकव्यपदेशस्तावति जीवा इत्यर्थः, 'जाव ताव जीवा ताव ताव लोए'त्ति, इह यावज्जीवास्तावत्तावल्लोको, यावति यावति क्षेत्रे जीवास्तावत्क्षेत्रं लोक इति भावार्थ:, 'जाव तावे' त्यादिवाक्यरचना तु भाषामात्रमित्यष्टमी ८, यावज्जीवादीनां गतिपर्यायस्तावल्लोक इति नवमी ९, सर्वेषु लोकान्तेषु 'अबद्धपासपुटु'त्ति बद्धा - गाढश्लेषाः पार्श्वस्पृष्टाः - छुप्तमात्रा ये न तथा तेऽवद्धपार्श्वस्पृष्टाः रूक्षद्रव्यान्तरेणेति गम्यते तत्सम्पर्कादजातरूक्षपरिणामाः सन्त
For Personal & Private Use Only
Xelibrary.org
Page #366
--------------------------------------------------------------------------
________________
श्रास्थानागसूत्रवृत्तिः
॥४७१॥
इति भावः, लोकान्ते स्वभावात् पुद्गलाः रूक्षतया क्रियन्ते-रूक्षतया परिणमन्ति, अथवा लोकान्तस्वभावाद्या रूक्षता
१०स्थाना. भवति तया ते पुद्गला अबद्धपार्श्वस्पृष्टाः-परस्परमसम्बद्धाः क्रियन्ते, किं सर्वथा ?, नैवं, अपि तु तेनेत्यस्य गम्यमा- उद्देश ३ नत्वात्तेन रूपेण क्रियन्ते येन जीवाः सकर्मपुद्गलाः, पुद्गलाश्च-परमाण्वादयो, 'नो संचायति'त्ति न शक्नुवन्ति बहि-18/ निहोराद्याः स्ताल्लोकान्ताद् गमनतायै-गन्तुमिति, छान्दसत्त्वेन तुमर्थे युट्प्रत्ययविधानादिति, एवमप्यन्या लोकस्थितिर्दशमी, शेष | शब्दाःकण्ठ्यमिति ॥ लोकस्थितेरेव विशिष्टक्क्तृनिसृष्टा अपि शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दभेदानाह- न्द्रियार्थाः
दसविहे सद्दे पं० २०-नीहारि १ पिंडिमे २ लुक्खे ३, मिन्ने ४ जज्जरिते ५ इत । दोहे ६ रहस्से ७ पुहुत्ते ८ त, सू०७०५काकणी ९ खिखिणिस्सरे १०॥ १ ॥ (सू०७०५) दस इंदियत्थातीता पण्णत्ता पं० २०-देसेणवि एगे सद्दाई सुणिंसु सव्वेणवि एगे सदाई सुणिंसु देसेणवि एगे रूवाई पासिंसु सब्वेणवि एगे रूवाई पासिंसु, एवं गंधाई रसाई फासाई जाव सव्वेणवि एगे फासाई पडिसंवेदेसु, दस इंदियत्था पडप्पन्ना पं० सं०-देसेणवि एगे सद्दाई सुर्णेति सम्वेणवि एगे सदाई सुणेति, एवं जाव फासाई, दस इंदियत्या अणागता पं० सं०-देसेणषि एगे सदाइं सुणिस्संति
सव्वेणवि एगे सहाई सुणेस्संति एवं जाव सव्वेणवि एगे फासाइं पडिसंवेदेस्संति (सू०७०६) 'दसविहे' इत्यादि, 'नीहारी' सिलोगो, निहारी-घोषवान् शब्दो घण्टाशब्दवत् पिण्डेन निवृत्तः पिण्डिमो-पोषव-18 |र्जितः कादिशब्दवत् रूक्षः काकादिशब्दवत् भिन्नः कुष्ठाद्युपहतशब्दवत् झर्झरितो जर्जरितो या सतन्त्रीककरटिका
॥४७१॥ दिवायशब्दवत् दीर्घो-दीर्घवर्णाश्रितो दूरश्रव्यो वा मेघादिशब्दवत् इस्वो-इस्ववर्णाश्रयो विवक्षया लघुर्वा यीणादि-II
Khi
For Personal & Private Use Only
www.
library.org
Page #367
--------------------------------------------------------------------------
________________
शब्दवत् , 'पुहत्ते यत्ति पृथक्त्वे-अनेकत्वे, कोऽर्थों-नानातूर्यादिद्रव्ययोगे या स्वरो यमलशासादिशब्दवत् स वक्त्व इति, 'काकणी'ति सूक्ष्मकण्ठगीतध्वनिः काकलीति यो रूढः 'खिंखिणी'ति किंकिणी-क्षुद्रघण्टिका तस्याः स्वरो-ध्वनिः किङ्किणीस्वरः अनन्तरं शब्द उक्तः, स चेन्द्रियार्थ इति कालभेदेनेन्द्रियार्थान् प्ररूपयन्सूत्रत्रयमाह-दस इंदियेत्यादि, कण्ठ्यं, नवरं 'देसेणवित्ति विवक्षितशब्दसमूहापेक्षया देशेन-देशतः कांश्चिदित्यर्थः, एकः कश्चित्तवामिति ।। 'सब्वेणचित्ति सर्वतया सर्वानित्यर्थः, इन्द्रियापेक्षया वा श्रोत्रेन्द्रियेण देशतः सम्भिन्नश्रोतोलब्धियुक्तावस्थायां सर्वे|न्द्रियैः सर्वतोऽथवैककर्णेन देशत उभाभ्यां सर्वतः, एवं सर्वत्र, 'पटुप्पन्नत्ति प्रत्युसना वर्तमानाः। इन्द्रियार्थाश्च पुद्गलधर्मा इति पुद्गलस्वरूपमाह
दसहि ठाणेहिमच्छिन्ने पोग्गले चलेज्जा, तं०-आहारिजमाणे वा चलेजा परिणामेनमाणे वा चलेजा उस्ससिजमाणे वा चलेमा निस्ससिलामाणे वा चलेज्जा वेदेजमाणे वा चलेजा णिज्जरिजमाणे वा चलेज्जा विउविजमाणे वा चलेजा परियारिजमाणे वा चलेज्जा जक्खातिढे वा चलेजा वासपरिग्गहे वा चलेवा (सू०.७०७) क्सहिं ठाणेहिं कोधुप्पत्ती सिया तं०-मणुनाई मे सदफरिसरसरूवगंधाइमवहरिंसु १ अमणुभाई से सहफरिसरसरूवगंधाई उवहरिंसु २ मणुण्णाई मे सदफरिसरसरूवगंधाइं अवहरइ ३ अमणुलाई मे सहफरिसजावगंधाई उवहरति ४ मणुण्णाई मे सह जाव अक्हरिस्सति ५ अमणुण्णाइं मे सद्द जाव उवहरिस्सति ६ मणुण्णाई मे सह जाच गंधाई अवहरिसु वा अवहरइ अवहरिसति ७ -अमणुण्णाई मे सह जाच उवहरिंसु वा उवहरति उवहरिस्सति ८ मणुण्यामगुण्णाई माद जाब अवहरिंसु अवह
For Personal & Private Use Only
Hinelibrary.org
Page #368
--------------------------------------------------------------------------
________________
श्रीस्थाना
रति अवहरिस्सइ उवहरिंसु उवहरति उवहरिस्सति ९ अहं च णं आयरियउवज्झायाणं सम्मं वट्टामि ममं च णं आयरि- |१०स्थाना. नसूत्रयउवज्झाया मिच्छं पडिवन्ना १० (सू० ७०८) दसविधे संजमे पं० सं०-पुढविकातितसंजमे जाव वणस्सतिकाय
उद्देशः३ . वृत्तिः संजमे बेइंदितसंजमे तेंदितसंजमे चरिंदितसंजमे पंचिंदियसंजमे अजीवकायसंजमे । दसविधे असंजमे पं० २०
पुद्गलचपुढविकातितअसंजमे आउ० तेउ० वाउ० वणस्सति० जाव अजीवकायअसंजमे । दसविधे संवरे पं० तं-सोतिंदिय
लना क्रो॥४७२॥
संवरे जाव फासिंदितसंवरे मण० वय काय. उवकरणसंवरे सूचीकुसग्गसंवरे । दसविधे असंवरे पं० २०-सोति- धोत्पत्तिदितअसंवरे जाव सूचीकुसग्गअसंवरे (सू० ७०९)
हेतवः सं'दसहीत्यादि स्पष्टं, नवरं 'अच्छिन्नेत्ति अच्छिन्न:-अपृथग्भूतः शरीरे विवक्षितस्कन्धे वा सम्बद्धः चलेत्-स्थानान्तरेयमाद्याः गच्छेत् 'आहारेजमाणे'त्ति आहियमाणः-खाद्यमानः पुद्गलः आहारे वा अभ्यवह्रियमाणे सति पुद्गलश्चलेत् परिण- सू०७०७० म्यमानः पुद्गल एवोदराग्निना खलरसभावेन परिणम्यमाणे वा भोजने उच्छृस्यमानः-उच्छासवायुपुद्गलः उच्चस्यमाने
७०९ Mवा-उच्छृसिते क्रियमाणे एवं निःश्वस्यमानो निःश्वस्यमाने वा वेद्यमानो निर्जीर्यमाणश्च कर्मपुद्गलोऽथवा वेद्यमाने नि-1
जीर्यमाणे च कर्मणि वैक्रियमाणो-वैक्रियशरीररतया परिणम्यमानः वैक्रियमाणे वा शरीरे परिचार्यमाणो-मैथुनसंट्राज्ञाया विषयी क्रियमाणः शुक्रपुद्गलादिः परिचार्यमाणे वा-भुज्यमाने स्त्रीशरीरादौ शुक्रादिरेव यक्षाविष्टो-भूताद्यधि-18| |ष्ठितः यक्षाविष्टे वा सति पुरुषे यक्षावेशे वा सति तच्छरीरलक्षणः पुद्गलः वातपरिगतो-देहगतवायुप्रेरितः वातपरिगते
॥४७२॥ वा देहे सति बाह्यवातेन वोत्क्षिप्त इति । पुद्गलाधिकारादेव पुद्गलधर्मानिन्द्रियार्थानाश्रित्य यद्भवति तदाह-'दसही'
Jan Education
For Personal & Private Use Only
w.jainelibrary.org
Page #369
--------------------------------------------------------------------------
________________
त्यादि गतार्थ नवरं स्थानविभागोऽयम्-तत्र मनोज्ञान् शब्दादीन् मेऽपहृतवानित्येवं भावयतः क्रोधोत्पत्तिः स्यादित्येकं, एवं अमनोज्ञानुपहृतवान्-उपनीतवान्, इह चैकवचनबहुवचनयोर्न विशेषः प्राकृतत्वादिति द्वितीयं, एवं वर्तमाननिहेशेनापि द्वयं भविष्यतापि द्वयमित्येवं षट्, तथा मनोज्ञानामपहारतः कालत्रयनिर्देशेन सप्तमः, एवममनोज्ञानामुपहारतोऽष्टमं, मनोज्ञामनोज्ञानामपहारोपहारतः कालत्रयनिर्देशेन नवमं, अहं चेत्यादि दशमं 'मिच्छति वैपरीत्यं विशेषेण प्रतिपन्नौ विप्रतिपन्नाविति । क्रोधोत्पत्तिः संयमिनां नास्तीति संयमसूत्रं, संयमविपक्षश्चासंयम इत्यसंयमसूत्रमसंयमविपक्षः संवर इति संवरसूत्रं संवरविपरीतोऽसंवर इत्यसंवरसूत्रं, सुगमानि चैतानि, नवरमुपकरणसंवरः-अप्रतिनियताकल्पनीयवस्त्राद्यग्रहणरूपोऽथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्य संवरणमुपकरणसंवरः, अयं चौधिकोपकरणापेक्षः तथा शूच्याः कुशाग्राणां च शरीरोपघातकत्वाद्यसंवरणं-सङ्गोपनं स शूचीकुशाग्रसंवरः, एष तूपलक्षणत्वात्समस्तौपग्रहिकोपकरणा|पेक्षो द्रष्टव्यः, इह चान्त्यपदद्वयेन द्रव्यसंवरावुक्ताविति । असंवरस्यैव विशेषमाह
दसहिं ठाणेहिं अहमंतीति थंभिज्जा, तं०-जातिमतेण वा कुलमएण वा जाव इस्सरियमतेण वा ८ णागसुवन्ना वा मे अंतितं हव्वमागच्छंति ९ पुरिसधम्मातो वा मे उत्तरिते अहोधिते णाणदंसणे समुप्पन्ने १० (सू० ७१०) दसविधा समाधी पं० २०-पाणातिवायवेरमणे मुसा० अदिन्ना० मेहुण०परिग्गहा० ईरितासमिती भासासमिती एसणासमिती आयाण. उच्चारपासवणखेलसिंघाणगपारिट्ठावणितासमिती, दसविधा असमाधी पं० २०-पाणातिवाते जाव परिग्गहे ईरिताऽसमिती जाव उच्चारपासवणखेलसिंघाणगपारिट्ठावणियाऽसमिती (सू०७११) दसविधा पव्वज्जा पं० २०-छंदा १
Jain Education
For Personal & Private Use Only
M
ainelibrary.org
Page #370
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४७३॥
रोसा २ परिजुन्ना ३ बविणा ४ पहिस्सुता ५ चेव । सारणिता ६ रोगिणीला ७ अणाढिता ८ देवसन्नती ९॥१॥ वच्छाणुबंधिता १० । दसविधे समणधम्मे पं० २०-खंती मुत्ती अजवे मद्दवे लाघवे सच्चे संजमे तवे चिताते बंमरवासे इस विधे वेयावच्चे पं० २०-आयरियवेयाबचे १ उबज्झायवेयावच्चे २ थेरवेयावच्चे ३ तवस्सि० ४ गिलाण. ५ सेह. ६ कुल. ७ गण. ८ संघवेयावच्चे ९ साहम्मियवेयावच्चे १० (सू० ७१२) । दसविधे जीवपरिणामे पं० सं०-गति परिणाचे इंदितपरिणामे कसायपरिणामे लेसा० जोगपरिणामे उवओग० णाण० दसण० चरित्त० वेतपरिणामे । दसविधे अजीवपरिणामे पं०, तं०-बंधणपरिणामे गति० संठाणपरिणामे भेद० वण्ण. रस. गंध० फास.
अगुरुलहु० सहपरिणामे (सू० ७१३) 'दसही'त्यादि, स्पष्ट, नवरं 'अहमंतीति अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव जात्यादिभिरुत्तमतया पर्यन्तवत्ती, अथवाऽनुस्वारप्राकृततयेति अहं अतिः-अति शयवानिति एवंविधोल्लेखेन 'भिज्जत्ति स्तनीयात्-स्तब्धो भवेत् मायेदित्यर्थः, यावत्करणात् 'बलमएण रूवमएण सुयमएण तवमएण लाभमएणे'ति दृश्य, तथा 'नागसुबन्ने ति नागकुमाराः सुपर्णकुमाराश्च का विकल्पार्थः मे-मम अन्तिक-समीपं 'हव्वं'शीघ्रमागच्छन्तीति, पुरुषाणां-प्राकृतपुरुषाणां धर्मो-ज्ञानपयोयलक्षणस्तस्माद्धा सकाशात उत्तर:-प्रधानः स एवौत्तरिक: 'अहोधिय चिनियतक्षेत्रविषयोऽवधिस्तषं ज्ञानदर्शनं प्रतीतमिति । उक्तमदविलक्षणः समाधिरिति तत्सूत्रमेतद्विपक्षोऽसमाधिरिति तत्सूर्य, समाधीतरकोसश्रमामाज्यति मात्सूत्र, मज्यावसा कामणमस्तशिशेषश चैयावृत्त्यमिति तत्सूत्रे जीवधमोक्षत अति
१०स्थाना. उद्देशः३ स्तम्भाः समाधीतरेप्रव्रज्याश्रमणधमवैयावृत्यं जीवाजीवपरि
णामः सू०७१०
७१३ ॥४७३॥
Jain Education international
For Personal & Private Use Only
Page #371
--------------------------------------------------------------------------
________________
Jain Education
जीवपरिणामसूत्रमेतद्विलक्षणत्वादजीव परिणामसूत्रं, सुगमानि चैतानि, नवरं 'समाहि'त्ति समाधानं समाधिः- समता सामान्यतो रागाद्यभाव इत्यर्थः, स चोपाधिभेदाद्दशधेति । 'छंदा' गाहा, 'छंद'ति छन्दात् स्वकीयादभिप्रायविशेषाद्गोविन्दवाचकस्येव सुन्दरीनन्दस्येव वा, परकीयाद्वा भ्रातृवश्वभवदन्तस्येव या सा छंदा 'रोसा य'त्ति रोषात् शिवभूतेरिव या सा शेषा 'परिजुण्ण' ति परिधुना दारिद्रयात्काष्ठहारकस्येव या सा परिघूना 'सुविणे' ति स्वमात् पुष्पचूलाया इव या स्वप्ने वा या प्रतिपद्यते सा स्वप्ना 'पडिसुया चेव'चि प्रतिश्रुतात् प्रतिज्ञानाद् या सा प्रतिश्रुता शालिभद्र भगिनीपतिघन्यकस्येव 'सारणिय'त्ति स्मारणाद्या सा स्मारणिका मल्लिनाथस्मारितजन्मान्तराणां प्रतिबुद्ध्यादिराजानामिव 'रोगिणिय'त्ति रोगः आलम्बनतया विद्यते यस्यां सा रोगिणी सैव रोगिणिका सनत्कुमारस्येव 'अणाढिय'त्ति अनादृताद्-अनादराधा सा अनादृता नंदिषेणत्येव अनादृतस्य वा शिथिलस्य या सा तथा 'देवसन्नत्ति'त्ति देवसंज्ञप्तेः देवप्रतिबोधनाद्या सा तथा मेतार्यादेरिवेखि, 'वच्छानुबंधा य'चि गाथातिरिकं वत्सः - पुत्रस्तदनुबन्धो यस्यामस्ति सा वत्सानुबन्धिका, वैरखामिमातुरिवेति, भ्रमणधम्र्म्मो व्याख्यात एव, नवरं 'चियाए' ति त्यागो दानधर्म इति । व्यावृत्तो व्यापृतो वा व्यापारस्तत्कर्म वैयावृत्त्वं वैयावृत्त्यं वा भक्तपानादिभिरुपष्टम्भ इत्यर्थः, 'साहंमिय'त्ति समानो धर्मः सधर्म्मस्तेन चरन्तीति साधम्मिकाः साधवः । 'परिणामे' त्यादि, परि णमनं परिणामस्तद्भावगमनमित्यर्थः, यदाह - " परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानं । न च सर्वथा बिनाशः परिणामस्तद्विदामिष्टः ॥ १ ॥” द्रव्यार्थनयस्येति, “सत्वर्ययेण नाशः प्रादुर्भावोऽसता च पर्ययतः । द्रव्याणां
onal
For Personal & Private Use Only
jainelibrary.org
Page #372
--------------------------------------------------------------------------
________________
श्रीस्थाना-
वृत्तिः
१०स्थाना. उद्देशः३ स्तम्भाः समाधीत. रेप्रव्रज्याश्रमणध
॥४७४॥
मवैयावृ
परिणामः प्रोक्तः खलु पर्ययनयस्य ॥ १॥” इति, जीवस्य परिणामः २ इति विग्रहः, स च प्रायोगिकः, तत्र गतिरेव परिणामो गतिपरिणामः, एवं सर्वत्र, गतिश्चेह गतिनामकर्मोदयान्नारकादिव्यपदेशहेतुः तत्सरिणामश्चाssभवक्षयादिति, स च नरकगत्यादिश्चतुर्विधः, गतिपरिणामे च सत्येवेन्द्रियपरिणामो भवतीति तमाह-इंदियपरिणामेत्ति स च श्रोत्रादिभेदात् पञ्चधेति, इन्द्रियपरिणतौ चेष्टानिष्टविषयसम्बन्धाद्रागद्वेषपरिणतिरिति तदनन्तरं कपायपरिणाम उक्तः, स च क्रोधादिभेदाच्चतुर्विधः, कषायपरिणामे च सति लेश्यापरिणतिर्नतु लेश्यापरिणतौ कषायपरिणतिः, येन क्षीणकषायस्यापि शुक्ललेश्यापरिणतिर्देशोनपूर्वकोटिं यावद् भवति, यत उक्तम्-"मुहुत्तद्धं तु जहन्ना उकोसा होइ पुवकोडीओ । नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेस्साए ॥१॥" इति [शुक्ललेश्याया जघन्या स्थितिमुहूर्त्ताध नववर्षोना पूर्वकोटी उत्कृष्टा ज्ञातव्या भवति ॥१॥] अतो लेश्यापरिणाम उक्तः, स च कृष्णादिभेदात्त्यं पोढेति, अयं च योगपरिणामे सति भवति, यस्मान्निरुद्धयोगस्य लेश्यापरिणामोऽपैति, यतः-समुच्छिन्नक्रियं ध्यानमलेश्यस्य भवतीतिलेश्यापरिणामानन्तरं योगपरिणाम उक्तः, स च मनोवाकायभेदानिधेति, संसारिणां च योगप|रिणतावुपयोगपरिणतिर्भवतीति तदनन्तरमुपयोगपरिणाम उक्तः, स च साकारानाकारभेदाद् द्विधा, सति चोपयोगपरिणामे ज्ञानपरिणामोऽतस्तदनन्तरमसावुक्तः, स.चाभिनिबोधिकादिभेदात् पञ्चधा, तथा मिथ्यादृष्टानमप्यज्ञानमित्यज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणस्त्रिविधोऽपि विशेषग्रहणसाधात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्य इति, ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति ततो दर्शनपरिणाम उक्तः, स च त्रिधा-स-1
जीवाजीवपरि
णाम: सू०७१०
७१३ ॥४७४॥
Jain Education
For Personal & Private Use Only
AJIRnelibrary.org
Page #373
--------------------------------------------------------------------------
________________
म्यक्त्वमिथ्यात्वमिश्रभेदात्, सम्यक्त्वे सति चारित्रमिति ततस्तपरिणाम उक्तः, स च सामायिकादिभेदात् पञ्चधेति, साख्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यस्मादवेदकस्यापि यथाख्यातचारित्रपरिणतिर्दृष्टेतिर
चारित्रपरिणामानन्तरं वेदपरिणाम उक्तः, स च ख्यादिभेदात् त्रिविध इति । 'अजीवे'त्यादि, अजीवानां-पुद्गलानां परिणामोऽजीवपरिणामः, तत्र बन्धनं-पुद्गलानां परस्परं सम्बन्धः संश्लेष इत्यर्थः स एव परिणामो बन्धनपरिणामः, एवं सर्वत्र, बन्धनपरिणामलक्षणं चैतत्-"समनिद्धयाए बंधो न होइ समलुक्खयायवि न होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥"[समस्निग्धतया बंधो न भवति समरूक्षतयापि न भवति विमात्रस्निग्धरूक्षत्वेन स्कन्धानां बन्धः॥१॥] एतदुक्तं भवति-समगुणस्निग्धस्य समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेणेति, यदा विषमा मात्रा तदा भवति बन्धो, विषममात्रानिरूपणार्थमुच्यते "निद्धस्स निद्धेण दुयाहिएणं, लुक्खस्स लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवेइ बंधो, जहन्नवज्जो विसमो समो वा ॥१॥" इति [स्निग्धस्य द्विकाधिकेन स्निग्धेन रूक्षस्य द्विकाधिकेन रूक्षेण रूक्षेण स्निग्धस्य बन्ध उपपद्यते विषमः समो वा जघन्यवयंः॥१॥] गतिपरिणामो द्विविधः-स्पृशद्गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन् गच्छति, द्वितीयस्तु येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते, गतिमद्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि-अभ्रषहर्म्यतलगत-| विमुक्ताश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानां च देशान्तरप्राप्तिकालभेदश्चेत्यतः सम्भाव्यतेऽस्पृशद्गतिपरि-1 णाम इति, अथवा दीर्घइस्वभेदात् द्विविधोऽयमिति, संस्थानपरिणामः परिमण्डलवृत्तव्यस्रचतुरस्रायतभेदात् पञ्चविधः,
Jain Education
For Personal & Private Use Only
lainelibrary.org
Page #374
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
**
॥४७५॥
*****
SESSASSASSAR
भेदपरिवामः पञ्चधा, तत्र खण्डभेदः क्षिप्तमृपिण्डस्येव १ प्रतरभेदोऽनफ्टलव २ अनुसटभेदो वास्येव ३ पूर्णभेदः
१०स्थाना. चूर्णनं ४ उत्करिकाभेदः समुत्कीर्वमाणमस्वकस्वेवेति, वर्णपरिणामः पञ्चधा गन्धपरियामो द्विधा रसपरिणामः पञ्चधा उद्देशः३ स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं बद्रयं वदगुरुकलघुक-अत्यम्बसूक्म भाषा
अस्वा. मनाकर्मद्रव्यादि तदेव परिणामः परिणामतद्वतोरभेदात् अगुरुलघुकपरिणामः एतब्रहणेनैतद्विपक्षोऽपि गृहीतो एवः, ध्यायिक तत्र गुरुकं च विवक्षया लघुकं च विवक्षयैव यद् द्रव्यं तद्गुरुकलघुकं औदारिकादि स्थूलतरमित्यर्थः, इदमुकवार दि. सू०७१४ विधं वस्तु निश्चयनयमतेन व्यवहारतस्तु चतुर्दा, तब गुरुक-अधोगमनस्वभावं वज्रादि लघुकं-ऊर्ध्वगमसखभावं 31 धूमाबि गुरुकलघुक-तिर्यग्गामि वायुज्योतिकविमानादि अगुरुलघुकं-आकाशादीति, आह च भाष्यकार:-"विक्रयओ सध्वगुरू सब्बलहुं पा न विजई दव्वं । बायरमिह गुरुहुयं अगुरुलहु सेसवं दम्बं ॥१॥ गुरुयं लहु उभय पोभयमिति वावहारिवनयस्सा । दब्बं ले १ दीवो २ वा ३ वोमं । जहासंखं ॥२॥" इति [निश्चयतः सर्वगुरु सर्वलघु वा द्रव्यं न विद्यते चादरं इह गुरुलघुकं शेष द्रव्यमगुरुलघुकं ॥१॥गुरु लघु उभयं अनुभयं च द्रव्यं व्यवहारनवोति - दीप: २ वायु: ३ व्योम ४ यथासंख्यं ॥२॥] शब्दपरिणामः शभाशभभेदाद द्विधेति । जीवपरिणामाधिकारात पुगळलक्षणाजीवपरिणामसन्तरिक्षलक्षणाजीवपरिणामोपाधिक्रमस्वाध्यायिकव्यपदेश्यं 'दसविहे' स्यादिना सूत्रेणाइसविधे अंचळिस्त्रिावे असन्झाइए पं० तं-हावाते दिसिदाचे गजिते विजुते निग्याने खूबवे जस्खालिच्चे मिश
॥४७५॥ महिला स्वाया । वसविहे बोगळिते असमाविबे पं० ०-अद्धि मंसं सोणिते असुतिसामंते मुखमयसामने चंदो.
*
Jain Education
For Personal & Private Use Only
Mananelibrary.org
Page #375
--------------------------------------------------------------------------
________________
वराते सूरोवराए पडणे रायवुग्गहे उवसयस्स अंतो ओरालिए सरीरगे (सू० ७१४ ) पंचिंदियाणं जीवाणं असमारभमाणस्स दसविधे संजमे कज्जति, तं०-सोयामताओ सुक्खाओ अववरोवेत्ता भवति सोतामतेण दुक्खेणं असंजोगेत्ता भवति एवं जाव फासामतेणं दुक्खेणं असंजोएत्ता भवति, एवं असंयमोवि भाणितव्वो (सू० ७१५) तत्र 'अंतलिक्खए'त्ति अन्तरिक्ष-आकाशं तत्र भवमान्तरीक्षकं स्वाध्यायो-वाचनादिः पञ्चविधो यथासम्भवं यस्मिन्नस्ति तत्स्वाध्यायिकं तदभावोऽस्वाध्यायिकं तत्रोल्का-आकाशजा तस्याः पातः उल्कापातः, तथा दिशो दिशि वा दाहो दिद्गाहः, इदमुक्तं भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रतिष्ठितो गगनतलवत्ती स दिशाह इति, गर्जित-जीमूतध्वनिः, विद्युत्-तडित् निर्घात:-साभ्रे निरभ्रे वा गगने व्यन्तरकृतो महागर्जितध्वनिः, 'जूयए'त्ति सन्ध्याप्रभा चन्द्रप्रभा च यद्युगपद् भवतस्तत् जुयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति | भावः, तत्र चन्द्रप्रभाऽऽवृता सन्ध्या अपगच्छन्ती न ज्ञायते शुक्लपक्षप्रतिपदादिषु दिनेषु, सन्ध्याच्छेदे वाऽज्ञायमाने काल-* वेला न जानन्त्यतस्त्रीणि दिनानि प्रादोषिकं कालं न गृह्णन्ति ततः कालिकस्यास्वाध्यायः स्यादिति, उल्कादीनां चेदं | स्वरूपं-"दिसिदाहो छिन्नमूलो उक्कसरहा पयासजुत्ता वा। संझाछेयावरणो जुयओ सुक्के दिणे तिन्नि ॥१॥"[छिनमूलो दिद्गाहः सरेखा प्रकाशयुक्ता वा उल्का संध्याछेदावरणस्तु यूपक एव शुक्ले त्रीणि दिनानि ॥१॥] 'जक्खालितंति यक्षादीधमाकाशे भवति, एतेषु स्वाध्यायं कुर्वतां क्षुद्रदेवता छलनां करोति, धूमिका-महिकाभेदो वर्णतो धूमिका धूमाकारा धूवेत्यर्थः, महिका प्रतीता, एतच्च द्वयमपि कार्तिकादिषु गर्भमासेषु भवति, तच्च पतनानन्तरमेव
स्था०८०
Jain EducationIA.
For Personal & Private Use Only
Shelibrary.org
Page #376
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
१०स्थाना. उद्देशः३ अस्वाध्यायिक सू०७१५
॥४७६॥
सूक्ष्मत्वात्सर्वमकायभावितं करोतीति, 'रयउग्घाए'त्ति विश्रसापरिणामतः समन्ताद्रेणुपतनं रजउद्घातो भण्यते । अस्वाध्यायाधिकारादेवेदमाह-दसविहे ओरालिए' इत्यादि, औदारिकस्य-मनुष्यतिर्यक्शरीरस्येदमौदारिकमस्वाध्यायिकं, तत्रास्थिमांसशोणितानि प्रतीतानि, तत्र पञ्चेन्द्रियतिरश्चामस्वाध्यायिक द्रव्यतोऽस्थिमांसशोणितानि ग्रन्थान्तरे चाप्यधीयते, यदाह-"सोणिय मंसं चम्मं अट्ठीवि य होंति चत्तारि" इति, [शोणितं मासं चास्थि भवन्त्यपि चत्वारि ॥] क्षेत्रतः षष्टिहस्ताभ्यन्तरे, कालतः सम्भवकालाद्यावत्तृतीया पौरुषी मार्जारादिभिर्मूषिकादिव्यापादनेऽहोरात्रं चेति, भावतः सूत्रं नन्द्यादिकं नाध्येतव्यमिति, मनुष्यसम्बन्ध्यप्येवमेव, नवरं क्षेत्रतो हस्तशतमध्ये कालतोऽहोरात्रं यावत् आर्तवं दिनत्रयं स्त्रीजन्मनि दिनाष्टकं पुरुषजन्मनि दिनसप्तकं अस्थीनि तु जीवविमोक्षदिनादारभ्य हस्तशताभ्यन्तरस्थितानि द्वादश वर्षाणि यावदस्वाध्यायिकं भवति, चिताग्निना दग्धान्युदकवाहेन वा व्यूढान्यस्वाध्यायिक न भवति, भूमिनिखातान्यस्वाध्यायिकमिति, तथा अशुचीनि-अमेध्यानि मूत्रपुरीषाणि तेषां सामन्तं-समीपमशुचिसामन्तमस्वाध्यायिकं भवति, उक्तं च कालग्रहणमाश्रित्य-"सोणियमुत्तपुरीसे घाणालोयं परिहरेजा” इति [शोणितमूत्रपुरीषेषु घ्राणालोको परिहरेत् ] श्मशानसामन्त-शबस्थानसमीपं, चन्द्रस्य-चन्द्रविमानस्योपरागो-राहुविमानतेजसोपरञ्जनं चन्द्रोपरागो ग्रहणमित्यर्थः, एवं सूरोपरागोऽपि, इह चेदं कालमान-यदि चन्द्रः सूर्यो वा ग्रहणे सति सग्रहोऽन्यथा वा निमजति तदा ग्रहणकालं तद्वात्रिशेषं तदहोरात्रशेषं च ततः परमहोरात्रं च वर्जयन्ति, आह च-"चंदिमसूरुवरागे निग्याए। गुंजिए अहोरत्तं" इति [चन्द्रसूर्योपरागे निर्घात गुंजितेऽहोरात्रं आचरितं तु यदि तत्रैव रात्रौ दिने वा मुक्तस्तदा चन्द्रग्रहणे
४७६॥
|{जिए अहोरत्त महणकालं तद्राविशेषतरागोऽपि, इह चेदं कामचन्द्रस्य-चन्द्रविमानस्यारहरेजा” इति [शोणित
Jain Educationa l
For Personal & Private Use Only
CILainelibrary.org
Page #377
--------------------------------------------------------------------------
________________
तस्या एव रात्रेः शेष परिहरन्ति, सूर्यग्रहणे तु तद्दिनशेष परिहृत्यानन्तरं रात्रिमपि परिहरन्तीति, आह च-"आइन्नं दिणमुक्के सोच्चिय दिवसो व राई य ।" इति [आचीर्ण दिनमुक्ते स एव दिवसः रात्रि ॥] चन्द्रसूर्योपरागयोश्चौदारिकत्वं तद्विमानपृथिवीकायिकापेक्षयाऽवसेयमान्तरीक्षकत्वं तु सदपि न विवक्षितं, आन्तरीक्षत्वेनोक्तभ्य आकस्मिकेभ्य उल्कादिभ्यश्चन्द्रादिविमानानां शाश्वतत्वेन विलक्षणत्वादिति, 'पडणे'त्ति पतन-मरणं राजामात्यसेनापतिग्रामभोगिकादीनां, तत्र यदा दण्डिकः कालगतो भवति राजा वाऽन्यो यावन्न भवति तदा सभये निर्भये वा स्वाध्यायं वर्जयतीति निर्भयश्रवणानन्तरमप्यहोरात्रं वर्जयन्तीति ग्राममहत्तरेऽधिकारनियुक्त बहुस्वजने वा शय्यातरे वा पुरुषान्तरे वा सप्तगृहाभ्यन्तरमृतेऽहोरात्रं स्वाध्यायं वर्जयन्ति शनैर्वा पठन्ति, निर्दुःखा एत इति गहीं लोको मा कार्षीदिति, आह च-"मयहर पगए बहुपक्खिए य सत्तघर अंतर मयंमि । निहुक्खत्ति य गरहा न पढंति सणीयगं वावि ॥१॥” इति [महत्तरे प्रगते बहुपाक्षिके च (शय्यातरे वा) सप्तगृहाभ्यन्तरे मृते निर्दुःखा इति गर्हेति न पठन्ति शनैर्वा ॥ १ ॥] तथा 'रायवुग्गहेत्ति राज्ञां सङ्ग्राम उपलक्षणत्वात्सेनापतिग्रामभोगिकमहत्तरपुरुषस्त्रीमल्लयुद्धान्यस्वाध्यायिकं, एवं पांशुपिष्टादिभण्डनान्यपि, यत एते प्रायो व्यन्तरबहुलास्तेषु प्रमत्तं देवता छलयेन्निर्दुःखा एत इत्युड्डाहो वाऽप्रीतिकं वा भवेदित्यतो यद्विग्रहादिकं यच्चिरकालं यस्मिन् क्षेत्रे भवति तत्र विग्रहादिके तावत्कालं तत्र क्षेत्रे स्वाध्यायं परिहरन्तीति, उक्तं च-"सेणाहिव भोइय मयहरे य पुंसित्थिमल्लयुद्धे य । लोहाइभंडणे वा गुज्झग उड्डाह अचियत्तं ॥१॥ इति, [सेनाधिपभोजिकमहत्तराणां पुस्त्रियोर्मल्लानां युद्धे च पांशुपिष्टादिभंडने वा गुह्यका उड्डाहो ऽप्रीतिश्च ॥१॥] तथो
च ( शय्यातरे वा) सप्तग्रहाभ्यन्ततिप्रामभोगिकमहत्तरपुरुषलीमा यताइन्युडाहो वाऽप्रीति
यपि, यत एते प्रायोप्लक्षणत्वात्सेनापतिग्रामभोगिकमा इति गति न पठन्ति शव
Jain Education clonal
For Personal & Private Use Only
ainelibrary.org
Page #378
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४७७॥
पाश्रयस्य-वसतेरन्तः-मध्ये वर्तमानमौदारिकं मनुष्यादिसत्कं शरीरकं यद्युद्भिन्नं भवति तदा हस्तशताभ्यन्तरेऽस्वाध्यायिक भवति, अथानुद्भिन्नं तथापि कुत्सितत्वादाचरितत्वाच्च हस्तशतं वय॑ते, परिष्ठापिते तु तत्र तत्स्थानं शुद्ध भवतीति । पञ्चेन्द्रियशरीरमस्वाध्यायिकमित्यनन्तरमुक्तमिति पञ्चेन्द्रियाधिकारात्तदाश्रितसंयमासंयमसूत्रे गतार्थे । संयमासंयमाधिकारात् तद्विषयभूतानि सूक्ष्माणि प्ररूपयन्नाह
दस सुहुमा पं० २०-पाणसुहुमे पणगसुहुमे जाव सिणेहसुहुमे गणियसुहुमे मंगसुहुमे (सू० ७१६) जंबूमंदिरदाहिणेणं गंगासिंधुमहानदीओ दस महानतीओ समप्पेंति, तं०-जणा १ सरऊ २ आवी ३ कोसी ४ मही ५ सिंधू ६ विवच्छा ७ विभासा ८ एरावती ९ चंद्रभागा १० । जंबूमंदरउत्तरेणं रत्तारत्तवतीओ महानदीओ दस महानदीओ समप्पेंति, तं०-किण्हा महाकिण्हा नीला महानीला तीरा महातीरा इंदा जाव महाभोगा (सू० ७१७) जंबुद्दीवे.२ भरहवासे दस रायहाणीओ पं० २०-चंपा १ महुरा २ वाणारसी ३ य सावत्थी ४ तहत सातेतं ५। हत्थिणउर ६ कंपिल्लं ७ मिहिला ८ कोसंबि ९ रायगिहं १०॥१॥ एयासु णं दुसरायहाणीसु दस रायाणो मुंडा भवेत्ता जाव पव्वतिता, तं०-भरहे सगरो मघवं सणंकुमारो संती कुंथू अरे महापउमे हरिसेणो जयणामे (सू० ७१८) जंबुद्दीवे २ मंदरे पव्वए दस जोयणसयाई उव्वेहेणं धरणितले दस जोयणसहस्साई विक्खंभेणं उवरिं दसजोयणसयाई विक्खंभेणं दसदसाइं जोयणसहस्साई सव्वग्गेणं पं० (सू० ७१९) जंबुद्दीवे २ मंदरस्स पव्वयस्स बहुमज्झदेसभागे इमीसे रयणप्पभाते पुढवीते उवरिमहेडिल्लेसु खुड्डगपतरेसु, एत्थ णमट्टपतेसिते रुयगे पं० जओ णमिमातो दस दिसाओ पवहंति,
१०स्थाना. | उद्देश:३ | सूक्ष्माणि नधाराजधान्य: | मेरुः रुच
कादिः सू०७१६७२०
RSONABARACE
॥४७७॥
SANSAR
dain Educati
o
nal
For Personal & Private Use Only
C
a inelibrary.org
Page #379
--------------------------------------------------------------------------
________________
ROMANORAN
सं०-पुरच्छिमा १ पुरच्छिमदाहिणा २ दाहिणा ३ दाहिणपञ्चत्थिमा ४ पञ्चत्थिमा ५ पञ्चत्थिमुत्तरा ६ उत्तरा ७ उत्तरपुरच्छिमा ८ उद्धा ९ अहो १०, एएसि णं दसण्हं दिसाणं दस नामधिज्जा पं० तं०-इंदा अग्गीइ जमा णेरती वारुणी य वायव्वा । सोमा ईसाणाविय विमला ये तमा य बोद्धव्वा ॥१॥ लवणस्स णं समुदस्स दस जोयणसहस्साई गोतित्थविरहिते खेत्ते पं०, लवणस्स णे समुहस्स दस जोयणसहस्साई उदगमाले पन्नत्ते, सव्वेवि णं महापाताला दसदसाइं जोयणसहस्साइमुब्वेहेणं पण्णत्ता, मूले दस ज़ोयणसहस्साई विक्खंभेणं पन्नता, बहुमज्झदेसभागे एगपएसिताते सेढीए दसदसाई जोयणसहस्साई विक्खंभेणं पन्नत्ता, उवरि मुहमूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ता, तेसि णं महापातालाणं कुड्डा सव्ववइरामया सव्वत्थसमा दस जोयणसयाई बाहल्लेणं पन्नत्ता, सव्वेवि णं खुद्दा पाताला दस जोयणसताई उव्वेहेणं पं०, मूले दसदसाई जोयणाई विक्खंभेणं, बहुमज्झदेसभागे एगपएसिताते सेढीते दस जोयणसताई विखंभेणं पं०, उवरि मुहमूले सदसाइं जोयणाई विक्खंभेणं पं०, तेसि णं खुड्डापातालाणं कुड्डा सव्ववइरामता सव्वत्थ समा दस जोयणाई बाहल्लेणं पण्णत्ता (सू० ७२०) धायतिसंडगा गं मंदरा दसजोयणसयाई उव्वेहेणं धरणितले देसूणाई दस जोयणसहस्साई विक्खंभेणं उवरि दस जोयणसयाई विक्खंभेणं प० । पुक्खरवरदीवद्धगा गं मंदरा दस जोयण एवं चेव (सू० ७२१) सव्वेवि णं वट्टवेयद्धपव्वता दस जोयणसयाई उद्धं उच्चत्वेणं दस गाउयसयाइमुब्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता, दस जोयणसयाई विक्खंभेणं पं० (सू० ७२२) अंबुद्दीवे २ दस खेत्ता पं० २०-भरहे एरवते हेमवते हेरन्नवते हरिवस्से रम्मगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा (सू० ७२३ ) माणुसुत्तरे णं पव्वते मूले
A SAKAR
JainEducatio-K
ional
For Personal & Private Use Only
lainelibrary.org
Page #380
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
॥४७८॥
दस बावीसे जोयणसते विक्खंभेणं पं० (सू० ७२४) सव्वेवि णमंजणगपव्वता दस जोयणसयाइमुव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणसताई विक्खंभेणं पन्न०, सव्वेवि णं दहिमुहपव्वता दस जोयणसताई उव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं पं०, सव्वेवि णं रतिकरगपव्वता दस जोयणसताई उद्धं उच्चत्तेणं दसगाउयसताई उब्वेहेणं सव्वत्थसमा झल्लरिसंठिता दस जोयणसहस्साई विक्खंभेणं पं० (सू० ७२५) रुयगवरे णं पव्वते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिं दस जोयणस
ताई विक्खंभेणं पं० । एवं कुंडलवरेवि (सू० ७२६) __ 'दस सुहुमे त्यादि, प्राणसूक्ष्म-अनुद्धरितकुन्थुः पनकसूक्ष्म-उल्ली यावत्करणादिदं द्रष्टव्यं, बीजसूक्ष्म-त्रीह्यादीनां नखिका हरितसूक्ष्म-भूमिसमवर्ण तृणं पुष्पसूक्ष्म-वटादिपुष्पाणि अण्डसूक्ष्म-कीटिकाद्यण्डकानि लयनसूक्ष्म-कीटिकानगरादि स्नेहसूक्ष्म-अवश्यायादीत्यष्टमस्थानकभणितमेव इदमपरं गणितसूक्ष्म-गणितं सङ्कलनादि तदेव सूक्ष्मं सूक्ष्मबुद्धिगम्यत्वात् , श्रूयते च वज्रांतं गणितमिति, 'भङ्गसूक्ष्म भङ्गा-भङ्गका वस्तुविकल्पास्ते च द्विधा-स्थानभङ्गकाः क्रमभ|ङ्गकाश्च, तत्राद्या यथा द्रव्यतो नामैका हिंसा न भावतः १ अन्या भावतो न द्रव्यतः २ अन्या भावतो द्रव्यतश्च ३ अन्या न भावतो नापि द्रव्यतः ४ इति, इतरे तु द्रव्यतो हिंसा भावतश्च १ द्रव्यतोऽन्या न भावतः २ न द्रव्यतोऽन्या भावतः ३ अन्या न द्रव्यतो न भावतः४ इति तल्लक्षणं सूक्ष्मं भङ्गसूक्ष्म, सूक्ष्मता चास्य भजनीयपदबहुत्वे गहनभावेन सूक्ष्मबुद्धिगम्यत्वादिति । पूर्व गणितसूक्ष्ममुक्तमिति तद्विषयविशेषभूतं प्रकृताध्ययनावतारितया जंबुद्दीवेत्यादि
१०स्थाना. | उद्देशः३ धातकीमेरु: वृत्तवै| तान्यःक्षे. त्राणि मानुषोत्तरः अञ्जनदधिमुखरतिकरा रुचककुण्डली सू०७२१
७२६ ॥४७८॥
in Education Intema oral
For Personal & Private Use Only
Page #381
--------------------------------------------------------------------------
________________
94545453
गङ्गासूत्रादिकं कुण्डलसूत्रावसानं क्षेत्रप्रकरणमाह, कण्ठ्यञ्चेदम्, नवरं गङ्गां समुपयान्ति दशानामाद्याः पञ्च इतराः सिन्धुमिति, एवं रक्तासूत्रमपि नवरं यावत्करणात् 'इंदसेणा वारिसेण'त्ति द्रष्टव्यमिति । 'रायहाणीओ'त्ति राजा धीयते-विधीयते अभिषिच्यते यासु ता राजधान्यः-जनपदानां मध्ये प्रधाननगर्यः, 'चंपा गाहा, चम्पानगरी अङ्गजनपदेषु मथुरा सूरसेनदेशे वाराणसी काश्यां श्रावस्ती कुणालायां साकेतमयोध्येत्यर्थः कोशलेषु जनपदेषु, 'हत्थिणपुरं'ति नागपुरं कुरुजनपदे काम्पिल्यं पाञ्चालेषु मिथिला विदेहे कोशाम्बी वत्सेषु राजगृहं मगधेष्विति, एतासु किल साधवः उत्सर्गतो न प्रविशन्ति तरुणरमणीयपण्यरमण्यादिदर्शनेन मनःक्षोभादिसम्भवात्, मासस्यान्तर्द्विस्त्रिा प्रविशतां त्वाज्ञादयो दोषा इति, एताश्च दशस्थानकानुसारेणाभिहिता न तु दशैवैताः अर्द्धषड्रिंशतावार्यजनपदेषु पड्रिंशतेनगरीणामुक्तत्वादिति, अयं च न्यायोऽन्यत्र ग्रन्थे तेषु तेषु प्रायश्चित्तादिविचारेषु प्रसिद्ध एवेति, व्याख्यातं च दशराजधानीग्रहणे शेषाणामपि ग्रहणं निशीथभाष्ये, यदाह-"दसरायहाणिगहणा सेसाणं सूयणा कया होइ । मासस्संतो दुगतिग ताओं अतिमि आणाई ॥१॥ दोषाश्चेह-"तरुणावेसित्थिविवाहरायमाईसु होइ सइकरणं । आउज्जगीयसद्दे इत्थीसद्दे य सवियारे ॥२॥” इति । [दशराजधानीग्रहणाच्छेषाणां सूचना कृता भवति मासान्तःि त्रिः ताः प्रविशत | आज्ञादि ॥१॥ तरुणा वेश्यास्त्री विवाहरागा (राजा)दिषु भवति स्मृतिकरणं आतोद्यगीतशब्दे स्त्रीशब्दे च सविकारे ॥१॥] 'एताखि'ति अनन्तरोदितासु दशस्वार्यनगरीषु मध्ये अन्यतरासु कासुचिद्दश राजानः चक्रवर्तिनः प्रव्रजिता इत्येवं दशस्थानकेऽवतारस्तेषां कृतः, द्वौ च सुभूमब्रह्मदत्ताभिधानी न प्रव्रजितौ नरकं च गताविति, तत्र भरतसगरौ
in Educat
For Personal & Private Use Only
janelibrary.org
Page #382
--------------------------------------------------------------------------
________________
C
श्रीस्थानाङ्गसूत्रवृत्तिः
१० स्थाना. उद्देशः३ सूक्ष्मादिः सू०७२१७२६
॥४७९॥
LASSAUGANGACAS
प्रथमद्वितीयौ चक्रवर्तिराजौ साकेते नगरे विनीताऽयोध्यापर्याये जातौ प्रव्रजितौ च, मघवान् श्रावस्त्यां, सनत्कुमारा|दयश्चत्वारो हस्तिनागपुरे महापद्मो वाणारस्यां हरिषेणः काम्पिल्ये जयनामा राजगृहे इति, न चैतासु नगरीषु क्रमेणैते राजानो व्याख्येयाः ग्रन्थविरोधात्, उक्तं च "जमण विणीय उज्झा सावत्थी पंच हथिणपुरंमि । वाणारसि कंपिल्ले रायगिहे चेव कंपिल्ला ॥१॥" इति, [जन्म विनीताऽयोध्या श्रावस्तीषु पंच हस्तिनापुरे वाराणस्यां कोपिल्ये राजगृहे चैव कोपिल्ये ॥१॥] अप्रव्रजितचक्रवर्तिनौ तु हस्तिनागपुरकाम्पिल्ययोरुत्पन्नाविति, ये च यत्रोत्पन्नास्ते तत्रैव प्रन जिता इति, इदमावश्यकाभिप्रायेण व्याख्यातं, निशीथभाष्याभिप्रायेण तु दशस्वेतासु नगरीषु द्वादश चक्रिणो जाताः, तत्र नवस्वेकैकः एकस्यां तु त्रय इति, आह च-"चंपा महुरा वाणारसी य सावत्थिमेव साकेयं । हत्थिण. पुरकंपिल्लं मिहिलाकोसंबिरायगिहं ॥१॥ संती कुंथू य अरो तिन्निवि जिणचकि एकहिं जाया । तेण दस होति जत्थ व केसव जाया जणाइन्न ॥३॥"त्ति, [चंपा मथुरा वाणारसी च श्रावस्ती एव साकेतं हस्तिनापुरं कांपिल्यं मिथिला कोशांबी राजगृहं ॥१॥ शान्तिः कुन्थुश्चारस्त्रयो जिनचक्रिणः एकत्र जाताः तेन दश भवंति यत्र वा केशवा जाता जनाकीर्णाः॥२॥] मन्दरो-मेरुः, 'उब्वेहेणन्ति भूमाववगाहतः, 'विष्कम्भेण' पृथुत्वेन 'उपरि'पण्डकवनप्रदेशे दशशतानि सहस्रमित्यर्थः, दशदशकामि शतमित्यर्थः, केषां?-योजनसहस्राणां, लक्षमित्यर्थः, ईदृशी च भणितिर्दशस्थानकानुरोधात् , 'सर्वाग्रेण' सर्वपरिमाणत इति 'उवरिमहडिल्लेम'त्ति उपरितनाधस्तनयोः क्षुल्लकप्रतरयोः, सर्वेषां मध्ये तयोरेव लघुत्वात् , तयोरथ उपरि च प्रदेशान्तरवृद्ध्या वर्द्धमानतरत्वाल्लोकस्येति, "अट्ठपएसिए'त्ति अष्टौ प्र
॥४७९॥
Jain Education international
For Personal & Private Use Only
ww.jainelibrary.org
Page #383
--------------------------------------------------------------------------
________________
SOSHISHASHISHUSOSASUSAS
देशा यस्मिन्नित्यष्टप्रदेशिकः, स्वार्थिकप्रत्ययविधानादिति, तत्र चोपरितने प्रतरे चत्वारः प्रदेशा गोस्तनवदितरत्रापि चत्वारस्तथैवेति, 'इमाउँत्ति वक्ष्यमाणाः 'दसत्ति चतस्रो द्विप्रदेशादयो झुत्तराः शकटोद्धिसंस्थाना महादिशश्चतन एव एकप्रदेशादयोऽनुत्तरा मुक्तावलीकल्पा विदिशः, तथा द्वे चतुष्प्रदेशादिके अनुत्तरे ऊर्ध्वाधोदिशाविति, 'पवई|ति'त्ति प्रवहति प्रभवन्तीत्यर्थः, 'इंदा'गाहा, इन्द्रो देवता यस्याः सा ऐन्द्री एवमाग्नेयी याम्येत्यादि, विमला वितिमि-81 रत्वादूर्ध्वदिशो नामधेयं, तमा अन्धकारयुक्तत्वेन रात्रितुल्यत्वादधोदिशश्चेति । 'लवणस्से'त्यादि, गवां तीर्थ-तडागादा- ववतारमार्गो गोतीर्थ, ततो गोतीर्थमिव गोतीर्थ-अवतारवती भूमिः, तद्विरहितं सममित्यर्थः, एतच्च पञ्चनवतियोजनसहस्राण्याग्भागतः परभागतश्च गोतीर्थरूपां भूमिं विहाय मध्ये भवतीति, 'उदकमाला' उदकशिखा वेलेत्यर्थः, दशयोजनसहस्राणि विष्कम्भतः उच्चैस्त्वेन षोडशसहस्राणीति, समुद्रमध्यभागादेवोत्थितेति, 'सव्वेवी'त्यादि, सर्वेडपीति पूर्वादिदिक्षु तद्भावाच्चत्वारोऽपि 'महापाताला' पातालकलशाः वलयामुखकेऊरजूयकईश्वरनामानश्चतुःस्थानकाभिहिताः, क्षुल्लकपातालकलशव्यवच्छेदार्थ महाग्रहणं, दशदशकानि शतं योजनसहस्राणां लक्षमित्यर्थः, "उद्वेधेन' गाधेनेत्यर्थः 'मूले बुध्ने दशसहस्राणि मध्ये लक्षं, कथं?, मूलविष्कम्भादुभयत एकैकप्रदेशवृद्ध्या विस्तरं गच्छतां वा एकप्रदेशिका श्रेणी भवति तया, अनेन प्रदेशवृद्धिरुपदर्शिता, अथवा एकप्रदेशिकायाः श्रेण्या अत्यन्तमध्ये, ततोऽध उपरि च प्रदेशोनं लक्षमित्यर्थः, तथा उपरि, किमुक्तं भवति?-अत आह-मुखमूले मुखप्रदेशे, 'कुडु'त्ति कुड्यानि भित्तय इत्यर्थः, सर्वाणि च तानि वन्नमयानि चेति वाक्यं, 'सर्वेऽपीति सप्तसहस्राण्यष्टशतानि चतुरशीत्यधिकानीत्ये
HAMARIKAASADARS
ASSASSASSA
dain Educat
i
onal
For Personal & Private Use Only
.jainelibrary.org
Page #384
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
॥४८
॥
825555555
वसङ्ख्याः क्षुल्लका महदपेक्षया, उद्वेधेन मध्यविष्कम्भेण च सहस्रं, मूले मुखे च विष्कम्भेण शतं, कुड्यबाहल्येन च ॥१० स्थाना. दश । 'धायई' इत्यादि, 'मंदर'त्ति पूर्वापरौ मेरू, तत्स्वरूपं सूत्रसिद्धं, विशेष उच्यते-“धायइसंडे मेरू चुलसीइसहस्स उद्देशः ३ ऊसिया दोवि । ओगाढा य सहस्सं होंति य सिहरमि विच्छिन्ना ॥१॥ मूले पणनउइसया चउणउइसया य होति धर- | सूक्ष्मादिः णियले” इति, [धातकीखंडे मेरू चतुरशीतिसहस्राणि उच्छ्रितौ भवतः सहस्रमवगाढौ शिखरे च विस्तीणों द्वावपि भवतः सू०७२१॥१॥ पंचनवतिशतानि मूले चतुर्नवतिशतानि धरणितले च भवतः॥] सर्वेऽपि वृत्तवैताढ्यपर्वताः विंशतिः प्रत्येक
७२६ पञ्चसु हैमवतैरण्यवतहरिवर्षरम्यकेष्वेषां शब्दावतीविकटावतीगन्धावतीमालवपर्यायाख्यानां भावादिति, वृत्तग्रहणं दी-I घंवैताब्यव्यवच्छेदार्थमिति, मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः, अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्कतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वा|रश्चतुःस्थानकाभिहितस्वरूपाः । रुचको-रुचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वतः । कुण्डल:-कुण्डलाभिधान | एकादशद्वीपवत्ती चक्रवालपर्वत एव, ‘एवं कुण्डलवरेऽवी'त्यनेनेह कुण्डलवर उद्वेधमूलविष्कम्भोपरिविष्कम्भै रुचकवरपर्वतसमान उक्को, द्वीपसागरप्रज्ञप्त्यां त्वेवमुक्तः-"दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि । चत्तारि जोयण|सए चउवीसे वित्थडो सिहरि ॥१॥” इति [ द्वाविंशत्यधिकानि दशयोजनशतानि मूले विस्तृतः चतुस्त्रिंशदधिकानि ॥४८०॥ चतुर्योजनशतानि शिखरे विस्तृतः (कुंडलवरः) अत्र तुल्यं ॥१॥] रुचकस्यापि, तत्राय विशेष उक्त:-मूलविष्कम्भो
Jain EducatioilaKronal
For Personal & Private Use Only
10mjainelibrary.org
Page #385
--------------------------------------------------------------------------
________________
दश सहस्राणि द्वाविंशत्यधिकानि शिखरे तु चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह
दसविहे दवियाणुओगे पं० २०-दवियाणुओगे १ माउयाणुओगे २ एगट्ठियाणुओगे ३ करणाणुओगे ४ अप्पितण| प्पिते ५ भाविताभाविते ६ बाहिराबाहिरे ७ सासयासासते ८ तहणाणे ९ अतहणाणे १० (सू० ७२७)
'दसविहे दविए'त्यादि, अनुयोजन-सूत्रस्यार्थेन सम्बन्धनं अनुरूपोऽनुकूलो वा योगः-सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात् , तद्यथा-चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च, तत्र द्रव्यस्य-जीवादेरनुयोगो-विचारो द्रव्यानुयोगः, स च दशधा, तत्र 'दवियाणुओगे'त्ति यज्जीवादेव्यत्वं विचार्यते स द्रव्यानुयोगो, यथा द्रवति-गच्छति तांस्तान् पर्यायान् यते वा तैस्तैः पर्यायैरिति द्रव्यं-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः न हि तद्वियुक्तो जीवः कदाचनापि | सम्भवति, जीवत्वहानेः, तथा पर्याया अपि मानुषत्ववाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादि द्रव्यानुयोगः १, तथा 'माउयाणुओगे'त्ति इह मातृकेव मातृका-प्रवचनपुरुषस्योसादव्ययध्रौव्यलक्षणा पदत्रयी तस्या अनुयोगो, यथा उसादवजीवद्रव्यं बाल्यादिपर्यायाणामनुक्षणमुसत्तिदर्शनाद् अनुसादे च वृद्धाद्यवस्थानामप्राप्तिप्रसङ्गादसमञ्जसापत्तेः, तथा व्ययवजीवद्रव्यं प्रतिक्षणं बाल्याद्यवस्थानां व्ययदर्शनादव्ययत्वे च सर्वदा बाल्यादिप्राप्तेरसमञ्जसमेव, तथा यदि सर्वथाऽप्युत्सादव्ययवदेव तत् न केनापि प्रकारेण ध्रुवं स्यात्तदा
Jain Education
For Personal & Private Use Only
nerary or
Page #386
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
योगः
॥४८१॥
GANESS
अकृताभ्यागमकृतविप्रणाशप्राप्त्या पूर्वदृष्टानुस्मरणाभिलाषादिभावानामभावप्रसङ्गेन च सकलेहलोकपरलोकालम्बनानुष्ठा- १० स्थाना. नानामभावतोऽसमञ्जसमेव, ततो द्रव्यतयाऽस्य ध्रौव्यमित्युत्सादव्ययध्रौव्ययुक्तमतो द्रव्यमित्यादि मातृकापदानु- उद्देशः३ योगः २, तथा 'एगट्टियाणुओग'त्ति एकश्चासावर्थश्च-अभिधेयो जीवादिः स येषामस्ति त एकार्थिकाः-शब्दास्तैरनु- द्रव्यानुयोगस्तत्कथनमित्यर्थः, एकाथिकानुयोगो यथा जीवद्रव्यं प्रति जीवः प्राणी भूतः सत्त्वः, एकाथिकानां वाऽनुयोगो यथा । जीवनात्-प्राणधारणाजीवः, प्राणानां-उच्छासादीनामस्तित्वात् प्राणी, सर्वदा भवनाद्भूतः, सदा सत्त्वात्सत्त्वः इ- सू०७२७ त्यादि ३, तथा 'करणाणुओगो'त्ति क्रियते एभिरिति करणानि तेषामनुयोगः करणानुयोगः, तथाहि-जीवद्रव्यस्य क विचित्रक्रियासु साधकतमानि कालस्वभावनियतिपूर्वकृतानि नैकाकी जीवः किश्चन कर्तुमलमिति, मृद्रव्यं वा कुलालचक्रचीवरदण्डादिकं करणकलापमन्तरेण न घटलक्षणं कार्य प्रति घटत इति तस्य तानि करणानीति द्रव्यस्य करणानुयोग इति ४, तथा 'अप्पियाणप्पिए'त्ति द्रव्यं ह्यर्पितं-विशेषितं यथा जीवद्रव्यं, किंविधं?-संसारीति, संसार्यपि |वसरूपं त्रसरूपमपि पञ्चेन्द्रियं तदपि नररूपमित्यादि, अनर्पित-अविशेषितमेव, यथा जीवद्रव्यमिति, ततश्चार्पितं च तदनर्पितं चेत्यर्पितानपितं द्रव्यं भवतीति द्रव्यानुयोगः ५, तथा 'भावियाभाविए'त्ति भावित-वासितं द्रव्यान्तरसंसर्गतः अभावितमन्यथैव यत्, यथा जीवद्रव्यं भावितं किञ्चित् , तच्च प्रशस्तभावितमितरभावितं च, तत्र प्रशस्तभावितं संविग्नभावितमप्रशस्तभावितं चेतरभावितं, तत् द्विविधमपि वामनीयमवामनीयं च, तत्र वामनीयं यत्संसर्गज
॥४८१॥ गुणं दोषं वा संसर्गान्तरेण वमति, अवामनीयं त्वन्यथा, अभावितं त्वसंसर्गप्राप्त प्राप्तसंसर्ग वा वज्रतन्दुलकल्प न
dain Education Tempatanal
For Personal & Private Use Only
Page #387
--------------------------------------------------------------------------
________________
सातत्यादिना धर्म कर्मचैतन्यादि जीवद्रव्यमनादिनित तथा
CARROROSCARROTOCOCCAGRA
वासयितुं शक्यमिति, एवं घटादिकं द्रव्यमपि, ततश्च भावितं च अभावितं च भावताभावितम् , एवम्भूतो विचारो द्रव्यानुयोग इति ६, तथा 'बाहिराबाहिरे'त्ति बाह्याबाह्य, तत्र जीवद्रव्यं बाह्य चैतन्यधर्मेणाकाशास्तिकायादिभ्यो विलक्षणत्वात्तदेवाबाह्यममूर्त्तत्वादिना धर्मेण अमूर्त्तत्वादुभयेषामपि, चैतन्येन वा अबाह्यं जीवास्तिकायाच्चैतन्यलक्षणत्वादुभयोरपि, अथवा घटादिद्रव्यं बाह्यं कर्मचैतन्यादि त्वबाह्यमाध्यात्मिकमितियावदिति, एवमन्यो द्रव्यानुयोग इति ७, तथा 'सासयासासए'त्ति शाश्वताशाश्वतं, तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं तदेवापरापरपर्यायप्राप्तितोऽशाश्वतमित्येवमन्यो द्रव्यानुयोग इति ८, तथा तहनाण'त्ति यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यग्दृष्टिजीवद्रव्यं तस्यैवावितथज्ञानत्वात् , अथवा यथा तद्वस्तु तथैव ज्ञान-अवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानं, घटादिद्रव्यं घटादितयैव प्रतिभासमानं जैनाभ्युपगतं वा परिणामि परिणामितयैव प्रतिभासमानमित्येवमन्यो द्रव्यानुयोग इति ९, 'अतहणाणे'त्ति अतथाज्ञानं मिथ्यादृष्टिजीवद्रव्यमलातद्रव्यं वा वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं वा वस्तु, तथाहि-एकान्तेन नित्यमनित्यं वा वस्तु तैरभ्युपगतं प्रतिभाति च तत्परिणामितयेति तदतथाज्ञानमित्येवमन्यो द्रव्यानुयोग इति १०॥ पुनर्गणितानुयोगमेवाधिकृत्योसातपर्वताधिकारमच्युतसूत्रं यावदाह
चमरस्स णं असुरिंदस्स असुरकुमाररन्नो तिगिच्छिकूडे उत्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं० । चमरस्स णं असुरिन्दस्स असुरकुमाररन्नो सोमस्स महारत्नो सोमप्पभे उप्पातपव्वते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसयाई विक्खंभेणं पं० । चमरस्स णमसुरिंदुस्स असुरकुमाररण्णो जमस्स महारनो
स्था०८१
Jain Educationa
l
For Personal & Private Use Only
Aamjainelibrary.org
Page #388
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
१०स्थाना. उद्देशः३ उत्पातपर्वताः सू०७२८
॥४८२॥
REASONGS
जमप्पभे उप्पातपब्वते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि । बलिस्स णं वइरोयणिंदस्स वतिरोतणरन्नो रुयगिंदे उप्पातपब्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं० । बलिस्स णं वइरोयर्णिदस्स सोमस्स एवं चेव जधा चमरस्स लोगपालाणं तं चेव बलिस्सवि । धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो धरणप्पभे उप्पातपवते दस जोयणसयाई उद्धं उच्चत्तेणं दस गाउयसताई उव्वेहेणं मूले दस जोयणसताई विक्खंभेणं । धरणस्स नागकुमारिंदस्स णं नागकुमाररण्णो कालवालस्स महारण्णो महाकालप्पभे उप्पातपवते जोयणसयाई उद्धं एवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालाणंपि से जहा धरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियव्वं, सव्वेसिं उप्पायपव्वया भाणियव्वा सरिसणामगा । सक्कस्स णं देविंदस्स देवरण्णो सक्कप्पभे उप्पातपन्वते दस जोयणसहस्साई उद्धं उच्चत्तेणं दस गाउयसहस्साई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं पं०, सक्कस्स णं देविंदस्स देव० सोमस्स
महारन्नो जधा सक्कस्स तधा सव्वेसिं लोगपालाणं सव्वेसिं च इंदाणं जाव अचुयत्ति, सव्वेसिं पमाणमेगं (सू० ७२८) 'चमरस्से त्यादि, सुगमं नवरं 'तिगिंछिकूडे'त्ति तिगिंछी-किंजल्कस्तप्रधानकूटत्वात्तिगिच्छिकूटः, तत्प्रधानत्वं च कमलबहुलत्वात्संज्ञा चेयं, 'उप्पायपव्वए'त्ति उत्पतन-ऊद्भगमनमुत्पातस्तेनोपलक्षितः पर्वत उत्पातपर्वतः, स च रुचकवराभिधानात् त्रयोदशात्समुद्राद्दक्षिणतोऽसङ्ख्येयान् द्वीपसमुद्रानतिलवय यावदरुणवरद्वीपारुणवरसमुद्री तयो-| |ररुणवरसमुद्रं दक्षिणतो द्विचत्वारिंशतं योजनसहस्राण्यवगाह्य भवति, तत्प्रमाणं च-"सत्तरस एक्कवीसाई जोयणसयाई सो समुग्विद्धो। दस चेव जोयणसए वावीसे वित्थडो हेवा ॥१॥ चत्तारि जोयणसए चउवीसे वित्थडो उ म
॥४८२॥
Jain Education Interational
For Personal & Private Use Only
Page #389
--------------------------------------------------------------------------
________________
दि इति । '
नीति । बालसाहिऊण उदहि ।
अंमि । सत्तेव य तेवीसे सिहरतले वित्थडो होइ ॥२॥” इति [ सप्तदशैकविंशतियोजनशतानि स समुद्विद्धः। दश चैव योजनशतानि द्वाविंशत्यधिकान्यधः विस्तृतः॥१॥ चतुर्विंशत्यधिकचतुर्योजनशतानि मध्ये विस्तृतः त्रयोविंशत्यधिकसप्तशतानि शिखरतले विस्तृतः भवति ॥२॥] स च रत्नमयः पद्मवरवेदिकया वनखण्डेन च परिक्षिप्तः, तस्य च मध्येऽशोकावतंसको देवप्रसाद इति । 'चमरस्से त्यादि, 'महारन्नो'त्ति लोकपालस्य सोमप्रभ उत्सातपर्वतः अरुणोदसमुद्र एव भवति, एवं यमवरुणवैश्रमणसूत्राणि नेयानीति । 'बलिस्से'त्यादि, रुचकेन्द्र उत्पातपर्वतोऽरुणोदसमुद्रे एव भवति, यथोक्तम्-"अरुणस्स उत्सरेणं बायालीसं भवे सहस्साई । ओगाहिऊण उदहिं सिलनिचओ रायहाणीओ ॥१॥" इति I अरुणस्योत्तरस्यां द्विचत्वारिंशतं सहस्राण्यवगाह्योदधिं पर्वतः तत्र चतस्रो राजधान्यः॥१॥] 'बलिस्से'त्यादि,
वई'त्यादि सूत्रसूचा, एवं च दृश्यं 'वइरोयणिंदस्स वइरोयणरन्नो सोमस्स य महारन्नो' 'एवं चेव'त्ति अतिदेशः, एतसद्भावना-जहे'त्यादि, यथा यत्प्रकारं चमरस्य लोकपालानामुत्पातपर्वतप्रमाणं प्रत्येकं चतुर्भिः सूत्रैरुक्तं 'तं चेव'त्ति
तत्प्रकारमेव चतुर्भिः सूत्रः बलिनोऽपि वैरोचनेन्द्रस्यापि वक्तव्यं, समानत्वादिति, "धरणस्से त्यादि, धरणस्योत्सातपर्वतोऽरुणोद एव समुद्रे भवति, 'धरणस्से'त्यादि प्रथमलोकपालसूत्रे 'एवं चेव'त्तिकरणात् 'उच्चत्तेणं दस गाउयसयाई| उव्वेहेण'मित्यादि सूत्रमतिदिष्टं, 'एवं जाव संखपालस्स'त्तिकरणाच्छेषाणां त्रयाणां लोकपालानां कोलवालसेलवालसंखवालाभिधानानामुत्पातपर्वताभिधायीनि त्रीण्यन्यानि सूत्राणि दर्शयति । 'एवं भूयाणंदस्सवि'त्ति भूतानन्दस्यापि औदीच्यनागराजस्यापि उत्पातपर्वतस्तस्य नाम प्रमाणं च वाच्यं, यथा धरणस्येत्यर्थः, भूतानन्दप्रभश्चोत्पातपर्वतोऽरुणो
dain Education
a
l
For Personal & Private Use Only
Alinelibrary.org
Page #390
--------------------------------------------------------------------------
________________
श्रीस्थाना-दाद एव भवति, केवलमुत्तरतः, 'एवं लोगपालाणवि से'त्ति से तस्य भूतानन्दस्य लोकपालानामपि, एवमुत्पातपर्वत-16 १० स्थानाङ्गसूत्र
प्रमाणं यथा धरणलोकपालानामिति भावः, नवरं तन्नामानि चतुःस्थानकानुसारेण ज्ञातव्यानीति, 'जहा धरणस्से'ति उद्देशः ३ वृत्तिः ४ यथा धरणस्य एवमिति-तथा सुपर्णविद्युत्कुमारादीनां ये इन्द्रास्तेषामुत्पातपर्वतप्रमाणं भणितव्यं, किंपर्यन्तानां तेषा- 18 उत्पातमित्यत आह-'जाव थणियकुमाराणंति प्रकटं, किमिन्द्राणामेव नेत्याह-'सलोगपालाणं ति, तल्लोकपालानामपी
पर्वताः ॥४८३॥
त्यर्थः, 'सव्वेसिमित्यादि, सर्वेषामिन्द्राणां तल्लोकपालानां चोत्पातपर्वताः सदृग्नामानो भणितव्याः, यथा धरणस्य सू०७२८ |धरणप्रभा, प्रथमतल्लोकपालस्य कालवालस्य कालवालप्रभ इत्येवं सर्वत्र, ते च पर्वताः स्थानमङ्गीकृत्यैवं भवन्ति-“असुराणं नागाणं उदहिकुमाराण होति आवासा । अरुणोदए समुद्दे तत्थेव य तेसि उप्पाया ॥१॥ दीवदिसाअग्गीणं
थणियकुमाराण होति आवासा । अरुणवरे दीवंमि उ तत्थेव य तेसि उप्पाया ॥२॥” इति [ असुराणां नागानां उद४ाधिकुमाराणां भवन्त्यावासाः । अरुणोदके समुद्रे तत्रैव च तेषामुत्पाताः॥१॥ द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्या|वासाः । अरुणवरे द्वीपे तु तत्रैव च तेषामुत्पाताः ॥२॥] 'सकस्से'त्यादि, कुण्डलवरद्वीपकुण्डलपर्वतस्याभ्यन्तरे दक्षिणतः षोडश राजधान्यः सन्ति, तासां चतसृणां चतसृणां मध्ये सोमप्रभयमप्रभवरुणप्रभवैश्रमणप्रभाख्या उत्पातपर्वताः सोमादीनां शकलोकपालानां भवन्ति, उत्तरपार्श्वे तु एवमेवेशानलोकपालानामिति, यथा शक्रस्य तथाऽच्युतान्तानामिन्द्राणां लोकपालानां चोत्पातपर्वता वाच्याः, यतः सर्वेषामेकं प्रमाणं, नवरं स्थानविशेषो विशेषसूत्रादवग
॥४८३॥ न्तव्यः। योजनसहस्राधिकारादेव योजनसाहसिकावगाहनासूत्रत्रयम्
CCCCCCCC
Jain EducatioINKronal
For Personal & Private Use Only
l
inelibrary.org
Page #391
--------------------------------------------------------------------------
________________
बायरवणस्सतिकातिताणं उक्कोसेणं दस जोयणसयाई सरीरोगाहणा पण्णत्ता, जलचरपंचेंदियतिरिक्खजोणिताणं उक्कोसेणं दस जोयणसताई सरीरोगाहणा पन्न० उरपरिसप्पथलचरपंचिंदिततिरिक्खजोणिताणं उक्कोसेणं एवं चेव (सू० ७२९) संभवाओ णमरहातो अभिनंदणे अरहा दसहिं सागरोवमकोडिसतसहस्सेहिं वीतिकंतेहिं समुप्पन्ने (सू० ७३०) दसविहे अणंतते पं० तं०-णामाणंतते ठवणाणंतते दुव्वाणंतते गणणाणंतते पएसाणंतते एगतोणंतते दुहतोणंतते देसवित्थाराणंतते सव्ववित्थाराणंतते सासयाणंतते (सू० ७३१) उप्पायपुवस्स णं दस वत्थू पं० अस्थिणत्थिप्पवातपुव्वस्स णं दस चूलवत्थू पं० (सू० ७३२) दसविहा पडिसेवणा पं० २०-दप्प १ पमाय २ णाभोगे ३, आउरे ४ आवतीसु ५ त । संकिते ६ सहसक्कारे ७ भय ८ प्पयोसा ९ य वीमंसा १० ॥१॥ दस आलोयणादोसा पं० तं०-आकंपइत्ता १ अणुमाणइत्ता २ जंदिढं ३ बायरं ४ च सुहुमं वा ५ । छण्णं ६ सद्दाउलगं ७ बहुजण ८ अव्वत्त ९ तस्सेवी १०॥ १ ॥ दसहिं ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसमालोएत्तते, तं०-जाइसंपन्ने कुलसंपन्ने एवं जधा अट्टहाणे जाव खते दंते अमाती अपच्छाणुतावी, दसहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं अवहारवं जाव अवातदंसी पितधम्मे दढधम्मे, दसविधे पायच्छित्ते पं० सं०-आलोयणारिहे जाव
अणवठ्ठप्पारिहे पारंचियारिहे (सू० ७३३) 'बादरे'त्यादि कण्ठ्यं, नवरं 'बादरे'त्ति बादराणामेव न सूक्ष्माणां तेषामङ्गुलासङ्ख्येयभागमात्रावगाहनत्वात् , एवं जघन्यतोऽपि मा भूदतः 'उक्कोसेणं'त्यभिहितं, दश योजनशतानि उत्सेधयोजनेन, न तु प्रमाणयोजनेन, "उस्सेहप
For Personal & Private Use Only
Page #392
--------------------------------------------------------------------------
________________
श्रीस्थाना
★माणाउ मिणे देह" [उत्सेधप्रमाणेन देहं मिनुयात् ] इति वचनात्, शरीरस्यावगाहना-येषु प्रदेशेषु शरीरमवगाढं १० स्थाना. गसूत्र- सा शरीरावगाहना, सा च तथाविधनद्या(दा)दिपद्मनालविषया द्रष्टव्येति । 'जलचरे'त्यादि, इह जलचरा मत्स्याः गर्भजा
उद्देशः३ वृत्तिः इतरे च दृश्याः, “मच्छजुयले सहस्स" [मत्स्ययुगले सहस्रं] मिति वचनात् , एते च किल स्वयम्भूरमण एव भवन्तीति। अवगाह
'उरगे'त्यादि उर परिसा इह गर्भजा महोरगा दृश्याः, “उरगेसु य गन्भजाईसु" [गर्भजातेषूदकेषु] । इति वचनात्, ना.जिना॥४८४॥ माएते किल बाह्यद्वीपेषु जलनिश्रिता भवन्ति, 'एवं चेव'त्ति 'दसजोयणसयाई सरीरोगाहणा पन्नत्तेति सूत्रं वाच्यमित्यर्थः।
न्तरं अनएवंविधाश्चार्था जिनैर्दर्शिता इति प्रकृताध्ययनावतारि जिनान्तरसूत्रं 'सम्भवे'त्यादि, सुगम । अभिहितप्रमाणाश्चावगाहना- दन्तं वसूनि दयोऽन्येपि पदार्था जिनैरनन्ता दृष्टा इत्यनन्तकं भेदत आह-'दसविहे'त्यादि नामानन्तक-अनन्तकमित्येषा नामभूता प्रतिषेवावर्णानुपूर्वी यस्य वा सचेतनादेर्वस्तुनोऽनन्तकमिति नाम तन्नामानन्तकं स्थापनानन्तक-यदक्षादावनन्तकमिति स्थाप्यते,
द्रव्यानन्तकं-जीवद्रव्याणां पुद्गलद्रव्याणां वा यदनन्तत्वं, गणनानन्तकं यदेको द्वौ त्रय इत्येवं सङ्ख्याता असङ्ख्याता अ- सू०७२९ हैनन्ता इति सङ्ख्यामात्रतया सङ्ख्यातव्यानपेक्षं सङ्ख्यानमात्रं व्यपदिश्यत इति, प्रदेशानन्तकं-आकाशप्रदेशानां यदानन्त्य
७३३ मिति, एकतोऽनन्तकमतीताद्धा अनागताद्धा वा, द्विधाऽनन्तकं सर्वाद्धा, देशविस्तारानन्तक एक आकाशप्रतरः, सर्व| विस्तारानन्तकं-सर्वाकाशास्तिकाय इति, शाश्वतानन्तकमक्षयं जीवादिद्रव्यमिति । एवंविधार्थाभिधायकं पूर्वगतश्रुतमिति पूर्वश्रुतविशेषमिहावतारयन् सूत्रद्वयमाह-'उप्पायेंत्यादि, उत्पातपूर्व प्रथमं तस्य दश वस्तूनि-अध्यायविशेषाः, अ-|| स्तिनास्तिप्रवादपूर्व चतुर्थ तस्य मूलवस्तूनामुपरि चूलारूपाणि वस्तूनि चूलावस्तूनि । पूर्वगतादिश्रुतनिषिद्धवस्तूनां साधो-2
SANSARSAA5A4%25
द्याः
For Personal & Private Use Only
w
Page #393
--------------------------------------------------------------------------
________________
यद्विधा प्रतिषेवा भवति तद्विधां तां दर्शयन्नाह-दसविहे त्यादि, प्रतिषेवणा-प्राणातिपाताद्यासेवनं, 'दप्प सिलोगो, दो-वल्गनादि, 'दप्पो पुण वग्गणाईओ' [दर्पः पुनर्वल्गनादिकः] इति वचनात् , तस्मादागमप्रतिषिद्धप्राणातिपा| ताद्यासेवा या सा दर्पप्रतिषेवणेति, एवमुत्तरपदान्यपि नेयानि, नवरं प्रमादः-परिहास विकथादिः, "कंदप्पाइ पमाओ"| कंदर्पादिः प्रमाद] इति वचनाद्, विधेयेष्वप्रयत्नो वा, अनाभोगो-विस्मृतिः, एषां समाहारद्वन्द्वस्तत्र, तथा आतुरे-ग्लाने सति प्रतिजागरणार्थमिति भावः, अथवा आत्मन एवातुरत्वे सति, लुप्तभावप्रत्ययत्वात् , अयमर्थः-क्षुत्पिपासाव्याधिभिरभिभूतः सन् यां करोति, उक्तं च-"पढमबीयदुओ वाहिओ व जं सेव आउरा एसा” इति [क्षुधातृषोपद्रुतो व्याधितो वा ४ यत्सेवते एषा आतुरा] तथा आपत्सु द्रव्यादिभेदेन चतुर्विधासु, तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता
कालतो दर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च-"दव्वाइअलंभे पुण चउबिहा आवया होइ" इति [द्रव्याद्यलाभे पुनः चतुर्विधा आपदो भवन्ति । तथा शङ्किते एषणेऽप्यनेषणीयतया "जं संके तं समावजे" यत्शयेत तत्समापद्येत ॥] इति वचनात्, सहसाकारे-अकस्मात्करणे सति, सहसाकारलक्षणं चेदम्-"पुव्वं अपासिऊणं पाए छूढंमि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥१॥” इति [पूर्वमदृष्ट्वा पादे त्यक्ते यत्पुनः पश्यति । न च निवर्तयितुं शक्नोति सहसाकरणमेतत् प्रायः॥१॥] भयं च-भीतिः नृपचौरादिभ्यः प्रद्वेषश्च-मात्सर्य भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादि दर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च-"भयमभिउग्गेण सीहमाइ वत्ति" [अभियोगेन सिंहादि वा भयं ] इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च-"कोहाईओ पओसो"त्ति [क्रोधादिका
dain Educatio
n
al
For Personal & Private Use Only
KIRainelibrary.org
Page #394
--------------------------------------------------------------------------
________________
वृत्ति
माप्रतिषेवा
श्रीस्थाना
प्रद्वेषः] तथा विमर्शः-शिक्षकादिपरीक्षा, आह च-"वीमंसा सेहमाईणं" इति [ शिष्यादीनां परीक्षा] ततोऽपि प्रति- १०स्थाना. गसूत्र
वा-पृथिव्यादिसङ्घट्टादिरूपा भवतीति । प्रतिषेवायां चालोचना विधेया, तत्र च ये दोषास्ते परिहार्या इति दर्शना- उद्देशः३ याह-'दसे त्यादि, 'आकंप'गाहा, आकम्प्य आवयेत्यर्थः, यदुक्तम्- "वेयावच्चाईहिं पुवं आगंपइत्तु आयरिए। अवगाह
आलोएइ कहं मे थोवं वियरिज पच्छित्तं? ॥१॥” इति [वैयावृत्त्यादिभिः पूर्व आचार्यमाकंप्यालोचयति कथं मम स्तोक ना जिना॥४८५॥
हप्रायश्चित्तं दद्यात्? ॥१॥] 'अणुमाणइत्ता' अनुमानं कृत्वा, किमयं मृदुदण्ड उतोपदण्ड इति ज्ञात्वेत्यर्थः, अय- न्तरं अन
मभिप्रायोऽस्य-यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं च-"किं एस उग्गदंडो मिउदंडो वत्तिन्तं वसूनि एवमणुमाणे । अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिजा ॥१॥” इति [किमेष उग्रदंडो मृदुदंडो वेत्यनुमायैवं | अन्यान् आलोचयति मम स्तोकं प्रायश्चित्तं दद्यात् ॥१॥] 'जं दिति यदेव दृष्टमाचार्यादिना दोषजातं त-|
__ द्याः |देवालोचयति नान्यं दोष, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्यति, उक्तं च-"दिवा व जे परेणं दोसा वियडेइ ते
सू०७२९|च्चिय न अन्ने । सोहिभया जाणंतु त एसो एयावदोसो उ ॥१॥” इति, [ये परेण दोषा दृष्टास्तानेव प्रकटयति नान्यान् । शोधिभयात् जानन्तु वा एष एतावद्दोष एव ॥१॥] 'बायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, 'सुहुमं वत्ति सूक्ष्ममेव वाऽतिचारमालोचयति, यः किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह च-"बायर वडवराहे जो आलोएइ सुहुम नालोए। अहवा सुहुमा लोए|
॥४८५॥ हवरमन्नंतो उ एवं तु ॥१॥ जो सुहुमे आलोए सो किह नालोय बायरे दोसे?"ति ॥ इति [बादरः बृहतोऽपराधान् आलो
5
dain Education International
For Personal & Private Use Only
ww.jainelibrary.org
Page #395
--------------------------------------------------------------------------
________________
चयति सूक्ष्मानालोचयति अथवा सूक्ष्मानालोचयति परमेवं मन्वानः ॥१॥-यः किल सूक्ष्मानालोचयति कथं स न बादरान् दोषानालोचयति ॥] 'छन्नंति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः, भणितं च-"छन्नं तह आलोए |जह नवरं अप्पणा सुणइ ॥” इति, [छन्नं तथालोचयति यथाऽऽत्मनैव शृणोति परं] 'सदाउलय'ति शब्देनाकुलं शब्दाकुलं-बृहच्छन्द, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते शृण्वन्तीति, अभाणि च-"सद्दाउल बड्डेणं सद्देणालोय जह अगीयावि बोहेइ ॥” इति [शब्दाकुलं बृहता शब्देनालोचयति यथा अगीतार्था अपि बोधयति ॥] 'बहुजणंति बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद्बहुजनं, अयमभिप्रायः-"एक्कस्सालोएत्ता जो आलोए पुणोवि अन्नस्स । ते चेव य अवराहे तं होइ बहुजणं नाम ॥१॥” इति, [एकस्यालोच्य पार्थे यः पुनरन्यस्याप्यालोचयति तानेवापराधान् तद्भवति बहुजनं नाम ॥ १॥] अव्यक्तस्य-अगीतार्थस्य गुरोः सकाशे यदालोचनं | तत्सम्बन्धादव्यक्तमुच्यते, उक्तं च-"जो य अगीयत्थस्सा आलोए तं तु होइ अन्वत्तं” इति [यश्चागीतार्थस्यालोच| यति तत्तु भवत्यव्यक्तं ॥] 'तस्सेवित्ति ये दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालोचनं स तत्सेविलक्षण आलोचनादोषः, तत्र चायमभिप्रायः आलोचयितुः-"जह एसो मत्तुल्लो न दाही गुरुगमेव पच्छित्तं । इय जो किलिट्ठचित्तो दिन्ना आलोयणा तेणें ॥१॥” इति [यथैष मत्तुल्यो (दोषेणेति) न गुरु प्रायश्चित्तं दास्यति इति यः | क्लिष्टचित्तः तेनालोचना दत्ता एव (सृतमित्यर्थः)॥१॥] एतद्दोषपरिहारिणाऽपि गुणवत एवालोचना देयेति तद्गुणानाह–'दसहिं ठाणेही'त्यादि, एवं अनेन क्रमेण यथाऽष्ट स्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियडूरं यावत्खते
AAAAAAA
क्षण आलोचनादयतं ॥ तस्सेवित्ति जो य अगीयस्थस्सा आहे
Jain Educatior
For Personal & Private Use Only
ainelibrary.org
Page #396
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥४८६॥
दंतेत्तिपदे, तथाहि-'विणयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरणसंपन्ने'त्ति, 'अमायी अपच्छाणुतावी'ति पदद्वयमिहाधिक ४१० स्थाना. प्रकटं च, नवरं ग्रन्थान्तरोक्तं तत्स्वरूपमिदं-"नो पलिउंचे अमायी अपच्छयावी न परितप्पे'त्ति । [नापहवीतामायी
उद्देशः ३ अपश्चात्तापी न परितप्येत् ] एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह-दसही'- अवगाहत्यादि, 'आयारवंति ज्ञानाद्याचारवान् १ 'अवहारवंति अवधारणावान् २ जावकरणात् 'ववहारवं' आगमा
ना जिनादिपञ्चप्रकारव्यवहारवान् ३ 'उव्वीलए अपनीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ 'पकुब्बी' आ
&ान्तरं अनलोचिते शुद्धिकरणसमर्थः ५ 'निजवए' यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोढुमलं भवतीति ६ 'अपरिस्साची'
न्तं वसूनि
प्रतिषेवाआलोचकदोषानुपश्रुत्य यो नोद्गिरति ७ 'अवायदंसी' सातिचारस्य पारलौकिकापायदर्शीति पूर्वोक्तमेव ८ 'पियधम्मे
द्याः |९ दढधम्म १० त्ति अधिकमिह प्रियधर्मा-धर्मप्रियः दृढधा य आपद्यपि धान्न चलतीति । आलोचितदो
सू०७२९पाय प्रायश्चित्तं देयमतस्तत्प्ररूपणसूत्रं-आलोचना-गुरुनिवेदनं तयैव यच्छुद्ध्यत्यतिचारजातं तत्तदर्हत्वादालोचनाहै, त
७३३ |च्छुद्ध्यर्थं यत्प्रायश्चित्तं तदप्यालोचनाहै, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् 'पडिक्कमणारिहे' प्रतिक्रमणं-मिथ्या-IN दुष्कृतं तदह 'तदुभयारिहे' आलोचनाप्रतिक्रमणाहमित्यर्थः 'विवेगारिहे' परित्यागशोध्यं 'विउसग्गारिहे' कायोत्सर्गार्ह 'तवारिहे' निर्विकृतिकादितपःशोध्यं 'छेदारिहे' पर्यायच्छेदयोग्यं 'मूलारिहे' व्रतोपस्थापनाह 'अणवट्ठ- ॥४८६॥ पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाच्चीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याह,
dan Education International
For Personal & Private Use Only
Page #397
--------------------------------------------------------------------------
________________
'पारश्चियारिहे' एतदधिकमिह, तत्र यस्मिन् प्रतिषेविते लिङ्गक्षेत्रकालतपोभिः पाराञ्चिको-बहिर्भूतः क्रियते तत्पाराञ्चिकं तदहमिति । पाराश्चिको मिथ्यात्वमप्यनुभवेदतो मिथ्यात्वनिरूपणाय सूत्रम्
दसविधे मिच्छत्ते पं० सं०-अधम्मे धम्मसण्णा धम्मे अधम्मसण्णा अमग्गे मग्गसण्णा मग्गे उम्मग्गसन्ना अजीवेसु जीवसन्ना जीवेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसण्णा अमुत्तेसु मुत्तसन्ना मुत्तेसु अमुत्तसण्णा (सू० ७३४) चंदप्पभे णं अरहा दस पुव्वसतसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, धम्मे णमरहा दस वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, णमी णमरहा दस वाससहस्साई सव्वाउयं पालइत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता छट्ठीते तमाए पुढवीए नेरतित्ताते उववन्ने, णेमी णं अरहा दस धणूई उडू उच्चत्तेणं दस य वाससयाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दस धणूई उद्धं उच्चत्तेणं दस य वाससयाई सव्वाउयं पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतियत्ताते उववन्ने, (सू० ७३५) दसविहा भवणवासी देवा पं० तं०-असुरकुमारा जाव थणियकुमारा । एएसि णं दसविधाणं भवणवासीणं देवाणं दस चेतितरुक्खा पं० २०–आसत्थ १ सत्तिवन्ने २ सामलि ३ उंबर ४ सिरीस ५ दहिवन्ने ६। वंजुल ७ पलास ८ वप्पे तते त ९ कणिताररुक्खे १० ॥ १॥ (सू० ७३६) दसविधे सोक्खे पं० २०-आरोग्ग १ दीहमाउं २ अडेनं ३ काम ४ भोग ५ संतोसे ६ । अत्थि ७ सुहभोग ८ निक्खम्ममेव ९ तत्तो अणाबाहे १०॥ १॥ (सू० ७३७) दसविधे उवधाते पं० २०-उग्गमोवधाते उप्पायणोवघाते जह पंचठाणे, जाव परिहरणोवघाते णाणोवघाते दसणोवघाते चरित्तो
RANCREASURG
For Personal & Private Use Only
Page #398
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४८७॥
सिचैत्यवृ
वघाते अचियत्तोवघाते सारक्खणोवघाते दसविधा विसोही पं० सं०-उग्गमविसोही उप्पायणविसोही जाव सारक्खण- १० स्थाना. विसोही (सू०७३८) .
उद्देशः ३ तत्र अधर्मे-श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञा-आगमबुद्धिर्मिथ्यात्वं, विपर्यस्तत्वादिति १ मिथ्यात्वं धर्मे-कषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमि- शलाकाः वेत्यादिप्रमाणतोऽनाप्तास्तदभावात्तत्तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २ तथा उन्मार्गो- भवनवानिवृतिपुरी प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपस्तत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धिः ३| तथा मार्गेऽमार्गसंज्ञेति प्रतीतं ४ तथा अजीवेषु-आकाशपरमाण्वादिषु जीवसंज्ञा 'पुरुष एवेद'मित्याद्यभ्युपगमादिति क्षा उपतथा 'क्षितिजलपवनहुताशनयजमानाकाशचन्द्रसूर्याख्याः। इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टौ ॥.१ ॥" घाताद्या: इति ५, तथा जीवेषु-पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवाः उच्छासादीनां प्राणिधर्माणामनु- सू०७३४. पलम्भाद् घटवदिति ६ तथाऽसाधुषु-पडूजीवनिकायवधानिवृत्तेष्वौदेशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथासाधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७ तथा साधुषु-ब्रह्मचर्यादिगुणान्वितेषु असाधु||संज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिकेति ८ तथाऽमुक्तेषु-13
सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा-'अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते निवृतात्मान- ॥४८५॥ |स्तीणोंः परमदुस्तरम् ॥१॥" इत्यादिविकल्पात्मिकेति ९ तथा मुक्तेषु-सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्श-1*
वेषु-आकाशाज्ञानानुष्ठानरूपस्तशादनागमबुद्धिारतिशाच पुरुषत्वा
Jain Edueno
!
For Personal & Private Use Only
linelibrary.org
Page #399
--------------------------------------------------------------------------
________________
|नसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदशा मुक्ताः, अनादिकर्मयोगस्य निवर्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० । अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते--
दप्पभे णं' इत्यादि सूत्रत्रयमपि कण्ठ्यं, नवरं सिद्धे 'जाव'त्ति यावत्करणात् 'सिद्धे बुद्धे मुत्ते अंतकडे सव्वदुक्खप्पही-18 दाणे'त्ति सूत्रं द्रष्टव्यमिति, उक्ततीर्थकराश्च महापुरुषा इति तत्सम्बन्धि 'पुरिससीहे त्यादिसूत्रत्रयं कण्ठ्यं । नैरयिकतयेति
प्रागुक्तं, नारकासन्नाश्च क्षेत्रतो भवनवासिन इति तद्गतं सूत्रद्वयं कण्ठ्यं, नवरं-"असुरा १ नाग २ सुवन्ना ३ विज्जू ४ अग्गी ५ य दीव ६ उदही ७ य । दिसि ८ पवण ९ थणियनामा १० दसहा एए भवणवासी ॥१॥” इति, अनेन क्रमेणाश्वत्थादयश्चैत्यवृक्षा ये सिद्धायतनादिद्वारेषु श्रूयन्त इति । प्राग्भवनवासिनो देवा उक्तास्तेषां च किल सुखं भवतीति सुखं सामान्यत आह–'दसविहे'त्यादि, 'आरोगगाहा, आरोग्य-नीरोगता १ दीर्घमायुः-चिरं जीवितं, शुभ|मितीह विशेषणं दृश्यमिति २, "अड्डेज'त्ति आन्यत्वं-धनपतित्वं सुखकारणत्वात्सुखं, अथवा आढ्यैः क्रियमाणा इज्यापूजा आढयेज्या, प्राकृतत्वादडेजत्ति ३, 'काम'त्ति कामो-शब्दरूपे सुखकारणत्वात् सुखं ४, एवं 'भोगे'त्ति भोगा:-गन्धरसस्पर्शाः ५, तथा सन्तोषः-अल्पेच्छता तत्सुखमेव आनन्दरूपत्वात्सन्तोषस्य, उक्तं च-"आरोगसारियं माणुसतणं सच्चसारिओ धम्मो । विज्जा निच्छयसारा सुहाई संतोससाराई ॥१॥” इति [आरोग्यसारं मनुष्यत्वं सत्यसारो धर्मः। विद्या निश्चयसारा सुखानि संतोषसाराणि ॥१॥] ६, "अत्थिति येन येन यदा यदा प्रयोजनं तत्तत्तदा त
स्था०८२
Jain Education
a l
For Personal & Private Use Only
F
inelibrary.org
Page #400
--------------------------------------------------------------------------
________________
श्रीस्थाना- दाऽस्ति-भवति जायते इति सुखमानन्दहेतुत्वादिति ७, 'सुह भोग'त्ति शुभः-अनिन्दितो भोगो-विषयेषु भोगक्रि- १०स्थाना. गसूत्र- येति स सुखमेव सातोदयसम्पाद्यत्वात् तस्येति ८, तथा 'निक्खम्ममेव'त्ति निष्क्रमणं निष्क्रम:-अविरतिजम्बाला- | उद्देशः३
वृत्तिः दिति गम्यते, प्रव्रज्येत्यर्थः, इह च द्विर्भावो नपुंसकताच प्राकृतत्वात्, एवकारोऽवधारणे, अयमर्थः-निष्क्रमणमेव भव- | मिथ्यात्वं ॥४८८॥
स्थानां सुखं, निराबाधस्वायत्तानन्दरूपत्वात् , अत एवोच्यते-'दुवालसमासपरियाए समणे निग्गंथे अणुत्तराणं - शलाकाः वाणं तेउल्लेसं वीइवयईत्ति, तथा "नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहि-18 भवनवातस्य ॥ १ ॥” इति, शेषसुखानि हि दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च तत्त्वतो न सुखं भवतीति ९, सिचैत्यवृ'तत्तो अणावाहित्ति ततो-निष्क्रमणसुखानन्तरं अनाबाधं-न विद्यते आबाधा-जन्मजरामरणक्षुत्पिपासादिका यत्र क्षा: उपतदनाबाधं मोक्षसुखमित्यर्थः, एतदेव च सर्वोत्तम, यत उक्तम्-"नवि अस्थि माणुसाणं तं सोक्खं नविय सव्वदे
घाताद्याः वाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ॥१॥” इति, १० [नाप्यस्ति मनुष्याणां तत्सौख्यं नापि च सर्वदे- सू०७३४. भावानां । यत्सिद्धानां सौख्यमव्याबाधमुपगतानां ॥१॥] निष्क्रमणसुखं चारित्रसुखमुक्तं, तच्चानुपहतमनाबाधसुखायेत्य- ७३८
तश्चारित्रस्यैतत्साधनस्य भक्तादेानादेश्चोपघातनिरूपणसूत्रं, तत्र यदुद्गमेन-आधाकादिना पोडशविधेनोपहननं-विहैराधनं चारित्रस्याकल्प्यता वा भक्तादेः स उद्गमोपघातः १, एवमुत्सादनया-धाच्यादिदोषलक्षणया यः स उत्पादनोप
घातः, 'जहा पंचट्ठाणे'त्तिभणनात् तत्सूत्रमिह दृश्यं, कियत्, अत आह-'जाव परी'त्यादि, तच्चेदम्-'एसणो- ॥ ४८८॥ |वधाएं' एषणया-शङ्कितादिभेदया यः स एषणोपघातः 'परिकम्मोवघाए' परिकर्म-वस्त्रपात्रादिसमारचनं तेनोपघातः
ॐॐॐॐॐ
चारित्रस्याकल्प्यता वा भानादेचोपघातनिरूपणसूत्रं, तत्र याचारित्रसुखमुक्तं, तच्चानुपहतमना
KC
Jan Education interna
For Personal & Private Use Only
Page #401
--------------------------------------------------------------------------
________________
+5%
45%95450564545453
स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वोपघातः परिकर्मोपघातः, 'परिहरणोवघाए' परिहरणा-अलाक्षणिकस्याकल्प्यस्य वोपकरणस्याऽऽसेवा तया यः स परिहरणोपघातः, तथा ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतः, दर्शनोपघातः शङ्कादिभिः, चारित्रोपघातः समितिभङ्गादिभिः, "अचियत्तोवघाए'त्ति अचियत्तम्-अप्रीतिकं तेनोपघातो विनयादेः, 'सारक्खणोवघाए'त्ति संरक्षणेन शरीरादिविषये मूच्छों उपघातः परिग्रहविरतेरिति संरक्षणोपघात इति । उपघातविपक्षभूत|विशुद्धिनिरूपणाय सूत्रम्, तत्रोद्मादिविशुद्धिर्भक्तादेनिरवद्यता, जावत्तिकरणात् एसणेत्यादि वाच्यमित्यर्थः, तत्र परिकर्मणा-वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धियो संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेःशास्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिः, ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अचियत्तस्य-अप्रीतिकस्य | | विशोधिस्तन्निवर्तनादचियत्तविशोधिः, संरक्षणं संयमार्थ उपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिः, अथवोदमाद्यपाधिका दशप्रकाराऽपीयं चेतसो विशुद्धिर्विशुध्यमानता भणितेति। इदानी चित्तस्यैव विशुद्धिविपक्षभूतमुपध्यायपाधिकं सङ्क्लेशमभिधातुमुपक्रमते, तत्र सूत्रम्
दसविधे संकिलेसे पं० तं०-उवहिसंकिलेसे उवस्सयसंकिलेसे कसायसंकिलेसे भत्तपाणसंकिलेसे मणसंकिलेसे वतिसंकिलेसे कायसंकिलेसे णाणसंकिलेसे दंसणसंकिलेसे चरित्तसंकिलेसे । दसविहे असंकिलेसे पं० २०-उवहिअसं. किलेसे जाव चरित्तअसंकिलेसे । (सू० ७३९) दसविधे बले पं० २०-सोतिंदितबले जाव फासिंदितबले णाणबले दंसणबले चरित्तबले तवबले वीरितबले (सू० ७४०)
Jain Education
a
l
For Personal & Private Use Only
R
ainelibrary.org
Page #402
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४८९॥
AMALISALCROCONUAROCAUSSCk
| 'दसेत्यादि, सड्क्तशः-असमाधिः, उपधीयते-उपष्टभ्यते संयमः संयमशरीरं वा येन स उपधिः-वस्त्रादिस्तद्विषयः सक्लेशः उपधिसडक्लेशः, एवमन्यत्रापि, नवरं 'उवस्सय'त्ति उपाश्रयो-वसतिस्तथा कषाया एव कषायैर्वा सक्लेशः कषायसक्लेशः तथा भक्तपानाश्रितः सक्लेशो भक्तपानसक्लेशः तथा मनसो मनसि वा सक्लेशो वाचा सडक्लेशः कायमाश्रित्य सङ्क्लेश इति विग्रहः, तथा ज्ञानस्य सडक्लेशः-अविशुद्ध्यमानता स ज्ञानसड्क्लेशः, एवं दर्शनचारित्रयो|रपीति । एतद्विपक्षोऽसक्लेशस्तमधुनाऽऽह-दसे'त्यादि, कण्ठ्यं । असक्लेशश्च विशिष्टे जीवस्य वीर्यबले सति भवतीति सामान्यतो बलनिरूपणायाह-'दसे त्यादि, श्रोत्रेन्द्रियादीनां पञ्चानां बलं-स्वार्थग्रहणसामर्थ्य 'जाव'त्ति चक्षुरिन्द्रियबलादि वाच्यमित्यर्थः, ज्ञानबलं-अतीतादिवस्तुपरिच्छेदसामर्थ्य चारित्रसाधनतया मोक्षसाधनसामर्थ्य वा, दर्शनबलं सर्ववेदिवचनप्रामाण्यादतीन्द्रियायुक्तिगम्यपदार्थरोचनलक्षणं चारित्रबलं यतो दुष्करमपि सकलसङ्गवियोगं करोत्यात्मा यच्चानन्तमनाबाधमैकान्तिकमात्यन्तिकमात्मायत्तमानन्दमानोति, तपोबलं यदनेकभवार्जितमनेकदुःखकारणं निकाचितकर्मग्रन्थि क्षपयति, वीर्यमेव बलं वीर्यबलं, यतो गमनागमनादिकासु विचित्रासु क्रियासु वर्त्तते, यच्चापनीय सकलकलुषपटलमनवरतानन्दभाजनं भवतीति । चारित्रबलयुक्तः सत्यमेव भाषत इति तन्निरूपणायाह
दसविहे सच्चे पण्णत्ते-'जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे ६ य । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १०॥१॥ दसविधे मोसे पं० २०-कोधे १ माणे २ माया ३ लोभे ४ पिजे ५ तहेव दोसे ६ य । हास ७ भते ८ अक्खातित ९ उवघातनिस्सिते दसमे १० ॥ २ ॥ दसविधे सच्चामोसे पं० २०-उप्पन्नमी
१० स्थाना. उद्देशः ३ |संक्लेशेतरे
बलानि सत्याद्या भाषा: सू०७३९ ७४१
॥४८९॥
Jain Education
Lana
For Personal & Private Use Only
ainelibrary.org
Page #403
--------------------------------------------------------------------------
________________
सते ९ विगतमीसते २ उप्पण्णविगतमीसते ३ जीवमीसए ४ अजीवमीसए ५ जीवाजीवमीसए ६ अनंतमीसए ७ परित्तमीस ८ अद्धामीसए ९ अद्धद्धामीसए १० ( सू० ७४१ )
'दसविहे’त्यादि, सन्तः-प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधं तमज्ञप्तं, तद्यथा - 'जणवय' गाहा, 'जणवय'त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यं यथा कोङ्कणादिषु पयः पिश्चं नीरमुदकमित्यादि, सत्यत्वं | चास्यादुष्टविवक्षा हेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तेः, एवं शेषेष्वपि भावना कार्येति, 'संमयत्ति संमतं च तत् सत्यं चेति सम्मतसत्यं, तथाहि - कुमुद कुवलयोत्पलतामरसानां समाने पङ्कसम्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संगततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽसंमतत्वादिति, 'ठवण'त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकम्मर्हदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं, यथा अजिनोऽपि | जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, 'नामे'त्ति नाम- अभिधानं तत्सत्यं नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति, 'रूवे'त्ति रूपापेक्षया सत्यं रूपसत्यं, यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति, 'पडुच्चसच्चे य'त्ति प्रतीत्य - आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि - तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता,
For Personal & Private Use Only
Page #404
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
१० स्थाना. उद्देशः३ सत्याद्या भाषा: सू०७४१
॥४९
॥
'ववहार'त्ति व्यवहारेण सत्यं व्यवहारसत्यं, यथा दह्यते गिरिः गलति भाजनं, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्तते, उदके च गलति सतीति, 'भाव'त्ति भावं-भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यं, यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति, 'जोगे'त्ति योगतः-संबन्धतः सत्यं योगसत्यं, यथा दण्डयोगाद् दण्डः छत्रयोगाच्छत्र एवोच्यत इति, दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति, सर्वत्रैकारः प्रथमैकवचनार्थो द्रष्टव्य इहेति । सत्यविपक्षं मृषाह-दसे'त्यादि, 'मोसे'त्ति प्राकृतत्वात् मृषाऽनृतमित्यर्थः, 'कोहगाहा, 'कोहे'त्ति क्रोधे निश्रितमिति सम्बन्धात् क्रोधाश्रितं-कोपाश्रितं मृषेत्यर्थः, तच्च यथा क्रोधाभिभूतः अदासमपि दासमभिधत्त इति, माने निश्रितं यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, 'माय'त्ति मायायां निश्रितं यथा मायाकारप्रभृतय आहुः-'नष्टो गो. लकः' इति, 'लोभेत्ति लोभे निश्रितं वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थं क्रीतमित्यादि, 'पिज्ज'त्ति प्रेमणि नि:श्रितं अतिरक्तानां दासोऽहं तवेत्यादि, 'तहेव दोसे यत्ति द्वेषे निश्रितं, मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, 'हासे'त्ति हासे निश्रितं यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां न दृष्टमित्यादि, 'भयेत्ति भयनिश्रितं तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानं, 'अक्खाइय'त्ति आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसालापः, 'उव|घायनिस्सिए'त्ति उपघाते-प्राणिवधे निश्रितं-आश्रितं दशमं मृषा, अचौरे चौरोऽयमित्यभ्याख्यानवचनं, मृषाशब्द|स्त्वव्यय इति । सत्यासत्ययोगे मिश्रं वचनं भवतीति तदाह-'दसे'त्यादि, सत्यं च तन्मृषा चेति प्राकृतत्वात् सच्चा
॥४९
For Personal & Private Use Only
Page #405
--------------------------------------------------------------------------
________________
मोसंति, "उप्पन्नमीसए'त्ति उत्पन्नविषयं मिश्र-सत्यामृषा उत्पन्न मिश्रं तदेवोत्पन्नमिश्रकं, यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे व्यवहारतोऽस्य सत्यामृषात्वात् , श्वस्ते शतं दास्यामीत्यभिधाय पञ्चा
शत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेष्वेवादत्तेष्वेव वा मृषात्वसिद्धेः, सर्वथा क्रियाऽभावेन सर्वथा व्यत्ययाद, ४ एवं विगतादिष्वपि भावनीयमिति १, 'विगतमीसए'त्ति विगतविषयं मिश्रकं विगतमिश्रक, यथैकं ग्राममधिकृत्यास्मि-13
नद्य दश वृद्धा विगता इत्यभिदधतो न्यूनाधिकभावे मिश्रमिति २, 'उप्पन्नविगयमीसए'त्ति उत्पन्नं च विगतं च उत्पन्नविगते तद्विषयं मिश्रक उत्पन्नविगतमिश्रक, यथैकं पत्तनमधिकृत्यास्मिन्नद्य दश दारका जाताः दश च वृद्धा विगता | इत्यभिदधतस्तन्यूनाधिकभाव इति ३, 'जीवमीसए'त्ति जीवविषयं मिश्र-सत्यासत्यं जीवमिश्र, यथा जीवन्मृतकृमिराशौ। जीवराशिरिति ४, 'अजीवमीसए'त्ति अजीवानाश्रित्य मिश्रमजीवमिश्र, यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति ५, 'जीवाजीवमिस्सए'त्ति जीवाजीवविषयं मिश्रकं जीवाजीवमिश्रकं यथा तस्मिन्नेव जीवन्मृतकृमिराशी प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्यूनाधिकत्वे ६, 'अणंतमीसए'त्ति अनन्तविषयं मिश्रकमनन्तमिश्रकं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः ७, 'परित्तमिस्सएत्ति परीत्तविषयं र मिश्रक परीत्तमिश्रकं यथा अनन्तकायलेशवति परीत्ते परीत्तोऽयमित्यभिदधतः८, अद्धामिस्सए'त्ति कालविषयं सत्यासत्यं यथा कश्चित् कस्मिंश्चित्प्रयोजने सहायांस्त्वरयन परिणतप्राये वा वासरे एव रजनी वर्त्तत इति ब्रवीति ९, 'अद्धद्धामीसए'त्ति अद्धा-दिवसो रजनी वा तदेकदेशः प्रहरादिः अद्धद्धा तद्विषयं मिश्रक-सत्यासत्यं अद्धाद्धामिश्रकं, यथा
Jain Educationa l
For Personal & Private Use Only
K
inelibrary.org
Page #406
--------------------------------------------------------------------------
________________
श्रीस्थाना- गसूत्र
PROCESA
S
वृत्तिः
१०स्थाना. उद्देशः३ दृष्टिवादनामानि सू०७४२
॥४९१॥
SHRECOMMERCOCOLLL
कश्चित् कस्मिंश्चित्प्रयोजने प्रहरमात्र एव मध्याह्न इत्याह । भाषाधिकारात् सकलभाषणीयार्थव्यापकं सत्यभाषारूपं दृष्टिवादं पर्यायतो दशधाऽऽह
दिट्ठिवायस्स णं दस नामधेजा पं० २०-दिट्टिवातेति वा हेउवातेति वा भूयवातेति वा तच्चावातेति वा सम्मावातेति वा
धम्मावातेति वा भासाविजतेति वा पुव्वगतेति वा अणुजोगगतेति वा सव्वपाणभूतजीवसत्तसुहावहेति वा (सू० ७४२) 'दिट्ठी'त्यादि, दृष्टयो दर्शनानि वदनं वादः दृष्टीनां वादो दृष्टिवादः दृष्टीनां वा पातो यस्मिन्नसौ दृष्टिपातः, सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः, तस्य दश नामधेयानि नामानीत्यर्थः, तद्यथा-दृष्टिवाद इति प्रतिपादितमेव, इतिशब्द उपप्रदर्शने वाशब्दो विकल्पे, तथा हिनोति-गमयति जिज्ञासितमर्थमिति हेतुः-अनुमानोत्थापकं लिङ्गमुपचारादनुमानमेव वा तद्वादो हेतुवादः, तथा भूताः-सद्भूताः पदार्थास्तेषां वादो भूतवादः, तथा तत्त्वानि-वस्तूनामैदम्पर्याणि तेषां वादस्तत्त्ववादस्तथ्यो वा-सत्यो वादस्तथ्यवादः, तथा सम्यग्-अविपरीतो वादः सम्यग्वादः, तथा धर्माणां-वस्तुपर्यायाणां धर्मस्य वा-चारित्रस्य वादो धर्मवादः, तथा भाषा-सत्यादिका तस्या विचयो-निर्णयो भाषाविचयः, भाषाया वा-पाचो विजयः-समृद्धियस्मिन् स भाषाविजयः, तथा सर्वश्रुतात्पूर्व क्रियंत इति पूर्वाणि-उत्पादपूर्वादीनि चतुर्दश तेषु गतःअभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः, तथाऽनुयोगः-प्रथमानुयोगस्तीर्थकरादिपूर्वभवादिव्याख्यानग्रन्थो गण्डिकानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तरविमानवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः, एतौ च पूर्वगतानुयोगगतौ दृष्टिवादांशावपि दृष्टिवादतयोक्ती अवयवे समुदायोपचारादिति, तथा सर्वे-विश्वे ते
ARILORRAIG
Jain Educational
For Personal & Private Use Only
ainelibrary.org
Page #407
--------------------------------------------------------------------------
________________
चते प्राणाच-द्वीन्द्रियादयो भूताश्च-तरवः जीवाश्च-पञ्चेन्द्रियाः सत्त्वाश्च-पृथिव्यादयः इति द्वन्द्वे सति कर्मधारयः, ततस्तेषां सुखं शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखावहः, सुखावहत्वं च संयमप्रतिपादकत्वात् सत्त्वानां निर्वाणहेतुत्वाच्चेति । प्राणादीनां सुखावहो दृष्टिवादोऽशस्त्ररूपत्वात् शस्त्रमेव हि दुःखावहमिति शस्त्रप्ररूपणायाह
दसविधे सत्थे पं० २०-'सत्थमग्गी १ विसं २ लोणं ३, सिणेहो ४ खार ५ मंबिलं ६ । दुप्पउत्तो मणो ७ वाया ८, काया ९ भावो त अविरती १० ॥ १ ॥ दसविहे दोसे पं० २०-तज्जातदोसे १ मतिभंगदोसे २ पसत्थारदोसे ३ परिहरणदोसे ४ । सलक्खण ५ कारण ६ हेउदोसे ७, संकामणं ८ निग्गह ९ वत्थुदोसे १० ॥१॥ दसविधे विसेसे पं० त०-वत्थु १ तजातदोसे २ त, दोसे एगट्ठितेति ३ त । कारणे ४ त पडुप्पण्णे ५, दोसे ६ निम्बे ७ हिअट्ठमे ८
॥१॥ अत्तणा ९ उवणीते १० त, विसेसेति त, ते दस ॥ (सू० ७४३) 'दसे'त्यादि, शस्यते-हिंस्यते अनेनेति शस्त्रं, 'सत्थं सिलोगो, शस्त्रं-हिंसक वस्तु, तच्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतस्तावदुच्यते-अग्निः-अनलः, स च विसदृशानलापेक्षया स्वकायशस्त्रं भवति, पृथिव्याद्यपेक्षया तु परकायशस्त्रं १ विष-स्थावरजङ्गमभेदं २ लवणं-प्रतीतं ३ स्नेहः-तैलघृतादि ४ क्षारो-भस्मादि ५ अम्लं-काञ्जिक ६ 'भावो यत्ति इह द्रष्टव्यं तेन भावो-भावरूपं शस्त्रं, किं तदित्याह-दुष्प्रयुक्तं-अकुशलं मनो-मानसं ७ वाग्-वचनं दुष्प्रयुक्ता ८ कायश्च-शरीरं दुष्प्रयुक्त एव ९, इह च कायस्य हिंसाप्रवृत्ती खड्गादेरुपकरणत्वात् कायग्रहणेनैव तहणं द्रष्टव्यमिति, अविरतिश्च-अप्रत्याख्यानमथवा अविरतिरूपो भावः शस्त्रमिति १० । अविरत्यादयो दोषाः शस्त्रमित्युक्तमिति दोष
क
Jain Educational
For Personal & Private Use Only
netbrary.org
Page #408
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
१०स्थाना. | उद्देशः३
शस्त्रदोषविशेषः सू०७४३
॥४९२॥
CALCHURSAMACADS
प्रस्तावाद्दोषविशेषनिरूपणायाह-'दसविहे'त्यादि, 'तज्जायेंत्यादि वृत्तं, एते हि गुरुशिष्ययोर्वादिप्रतिवादिनोळ वादाश्रया इव लक्ष्यन्ते, तत्र तस्य गुर्वादेर्जात-जातिः प्रकारो वा जन्ममर्मकर्मादिलक्षणः तज्जातं तदेव दूषणमितिकृत्वा दोषस्तज्जातदोषः, तथाविधकुलादिना दूषणमित्यर्थः, अथवा तस्मात्-प्रतिवाद्यादेः सकाशाजातः क्षोभान्मुखस्तम्भादिलक्षणो दोषस्तज्जातदोषः १ तथा स्वस्यैव मतेः-बुद्धेर्भङ्गो-विनाशो मतिभङ्गो-विस्मृत्यादिलक्षणो दोषो मतिभङ्गदोपः २, तथा प्रशास्ता-अनुशासको मर्यादाकारी सभानायकः सभ्यो वा तस्माद् द्विष्टादुपेक्षकाद्वा दोषः प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः प्रमेयस्मारणादिलक्षणो वा प्रशास्तृदोषः ३, इह त्थाशब्दो लघुश्रुतिरिति, तथा परिहरणं-आसेवा स्वदर्शनस्थित्या लोकरूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः, अथवा परिहरण-अनासेवनं सभारूढया सेव्यस्य वस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः अथवा वादिनोपन्यस्तस्य दूषणस्य असम्यक्परिहारो जात्युत्तरं परिहरणदोष इति, यथा बौद्धेनोक्तमनित्यः शब्दः कृतकत्वाद् घटवदिति, अत्र मीमांसकः परिहारमाह-ननु घटगतं कृतकत्वं शब्दस्यानित्यत्वसाधनायोपन्यस्यते शब्दगतं वा?, यदि घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः, अथ शब्दगतं तन्नानित्यत्वेन व्याप्तमुपलब्धमित्यसाधारणानैकान्तिको हेतुरित्ययं न सम्यक् परिहारः, एवं हि सर्वानुमानोच्छेदप्रसङ्गः, अनुमानं हि साधनधर्ममात्रात् साध्यधर्ममात्रनिर्णयात्मक, अन्यथा धूमादनलानुमानमपि न सिद्ध्येत्, तथाहि-अग्निरत्र धूमाद्यथा महानसे, अत्र विकल्प्यते-किमोतिशब्दनिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपात्तः उत महानसगतो?, यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यासाधारणानकान्तिको हेतुः, अथ महान
॥४९२॥
dain Education International
For Personal & Private Use Only
Page #409
--------------------------------------------------------------------------
________________
सगतस्तदा नासौ पर्वतैकदेशे वर्त्तत इत्यसिद्धो हेतुरिति अयं परिहरणदोष इति ४, तथा लक्ष्यते-तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणं स्वं च तल्लक्षणं च स्वलक्षणं यथा जीवस्योपयोगो यथा वा प्रमाणस्य स्वपरावभासकज्ञानत्वं ५, तथा करोतीति कारणं-परोक्षार्थनिर्णयनिमित्तमुपपत्तिमात्रं यथा निरुपमसुखः सिद्धो ज्ञानानाबाधप्रकर्षात्, नात्र किल सकललोकप्रतीतः साध्यसाधनधानुगतो दृष्टान्तोऽस्तीत्युपपत्तिमात्रता ६, दृष्टान्तसद्भावेऽस्यैव हेतुव्यपदेशः स्यात्, तथा हिनोति-गमयतीति हेतुः साध्यसद्भावभावतदभावाभावलक्षणः, ततश्च स्वलक्षणादीनां द्वन्द्वः, तेषां दोषः स्वलक्षणकारणहेतुदोषः, इह काशब्दः छन्दोऽर्थ द्विर्बद्धो ध्येयः ७, अथवा सह लक्षणेन यौ कारणहेतू तयोहोष इति विग्रहः तत्र लक्षणदोषोऽव्याप्तिरतिर्व्याप्तिर्वा, तत्राव्याप्तिर्यथा यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणमिति, इदं स्वलक्षणलक्षणं, इदं चेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात् न योगिज्ञानं, योगिज्ञाने हि न | सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चित्स्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येन प्रमाणेयत्ता न स्यात् , अथवा दार्टान्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तद्दोषः-साध्यविकलत्वादिः, तत्र साध्यविकलता यथा नित्यः शब्दो मूर्त्तत्वाद् घटवद्, इह घटे नित्यत्वं नास्तीति कारणदोषः साध्यं प्रति तव्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानकान्तिकत्वलक्षणः, तत्रासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुषत्वं शब्दे न सिद्धं, विरुद्धो यथा नित्यः शब्दः
For Personal & Private Use Only
Page #410
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४९३ ॥
कृतकत्वात् घटवद्, इह घंटे कृतकत्वं नित्यत्वविरुद्ध मनित्यत्वमेव साधयतीति, अनैकान्तिको यथा नित्यः शब्दः प्रमेयत्वादाकाशवद्, इह हि प्रमेयत्वमनित्येष्वपि वर्त्तते, ततः संशय एवेति ७ तथा सङ्क्रामणं - प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः अथवा प्रतिवादिमते आत्मनः संक्रामणं परमताभ्यनुज्ञानमित्यर्थः तदेव दोष इति ८, तथा निग्रहः - छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति, तथा वसतः - साध्यधर्मसाधन धर्मावत्रेति वस्तु-प्रकरणात् पक्षस्तस्य दोषः - प्रत्यक्षनिराकृतत्वादिः, यथा अश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्ष निराकृतमिति । एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह'दसे त्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरं, 'वत्थु' इत्यादिः सार्द्धः श्लोकः, वस्त्विति प्राक्तन सूत्रस्यान्तोको यः पक्षः, 'तज्जात' मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः, तत्र वस्तुदोषः - पक्षदोषस्तजातदोषश्च - जात्यादिहीलनमेतौ च विशेषौ दोषसामान्यापेक्षया, अथवा वस्तुदोषे वस्तुदोषविषये विशेषो-भेदः प्रत्यक्षनिराकृतत्वादिः, तत्र प्रत्यक्षनिराकृतो यथा अश्रावणः शब्दः, अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढिनिराकृतो यथा शुचि नरशिरःकपालमिति, तज्जातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः, जन्मदोषो यथा - "कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण । तस्स महायणमज्झे आयारा पायडा होंति ॥ १ ॥” [ कच्छूलायां वडवायां यो गदर्भेन क्षिप्तेन जातः । तस्य महाजनमध्ये आकाराः प्रकटा भवन्ति ॥ १ ॥ ] इत्यादिरनेकविधः २, चकारः समुच्चये, तथा 'दोसे'न्ति पूर्वोक्त
For Personal & Private Use Only
१० स्थाना.
उद्देशः ३ शस्त्रदोष
विशेषः
सू० ७४३
॥ ४९३ ॥
Page #411
--------------------------------------------------------------------------
________________
SUUSASHISAISISSEKOSISSHOS
सूत्रे ये शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो-विशेषः, अथवा 'दोसेत्तिदोषेषु-शेषदोषविषये विशेषो-भेदः, स चानेकविधः स्वयमूह्यः ३, 'एगहिए यत्ति एकश्चासावर्थश्च-अभिधेयः एकार्थः स यस्यास्ति स एकार्थिकः एकार्थवाचक इत्यर्थः, इतिः-उपप्रदर्शने चः समुच्चये, स च* शब्दसामान्यापेक्षयकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकाथिको यथा गौः, यथोक्तं-दिशि १ दृशि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ उंशौ ८ पशौ ९ च गोशब्दः" इति, इहैकार्थिकविशेषग्रहणेनानेका-16 र्थिकोऽपि गृहीतस्तद्विपरीतत्वात् , न चेहासौ गण्यते, दशस्थानकानुरोधात्, अथवा कथञ्चिदेकाथिके शब्दग्रामे यः कथञ्चिद्भेदः स विशेषः स्यादिति प्रक्रमः, 'इयत्ति पूरणे, यथा शक्रः पुरन्दर इत्यत्रैकार्थे शब्दद्वये शकनकाल एव शक्रः पूर्दारणकाल एव पुरन्दरः एवंभूतनयादेशादिति, अथवा दोषशब्द इहापि सम्बद्ध्यते, ततश्च,न्यायोग्रहणे शब्दान्तरापेक्षया विशेष इति ४, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः, कार्यमपि विशेषो भवति, न चेहोतो, दशस्थानकानुवृत्तेः, अथवा कारणे-कारणविषये विशेषो-भेदो यथा परिणामिकारणं मृत्पिण्डः, अपेक्षाकारणं दिग्देशकालाकाशपुरुषचक्रादि, अथवोपादानकारणं-मृदादि निमित्तकारणं-कुलालादि सहकारिकारणं-चक्रचीवरादीत्यनेकधा कारणं, अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति चः समुच्चये, तथा प्रत्युत्पन्नोवार्त्तमानिकः अभूतपूर्व इत्यर्थः दोषः-गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः५, अथवा प्रत्युत्पन्ने-सर्वथा वस्तु-8 न्यभ्युपगते विशेषो यो दोषोऽकृताभ्यागमकृतविप्रणाशादिः स दोषसामान्यापेक्षया विशेष इति ६, तथा नित्यो यो दोषोऽ
स्था०८३
Jain Education
For Personal & Private Use Only
mainelibrary.org
Page #412
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
नुयोगः
॥४९४॥
भव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यापेक्षया विशेषोऽथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो १०स्थाना. बालकुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति ७, तथा 'हिअट्ठमे'त्ति अकारप्रश्लेषाद- उद्देशः ३ |धिक-वादकाले यसरप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्तनिगमनादि तद्दोषः, तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्या- चकाराद्यनर्थकत्वादिति, आह च-"जिणवयणं सिद्धं चेव भन्नए कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊवि कहिंचि भनिजा॥१॥ तथा-कथइ पंचावयवं दसहा वा सव्वहा न पडिकुटुं।" इति [जिनवचनं सिद्धमेव तथापि क्वचिदुदा
सू०७४४ हरणं भण्यते श्रोतारमासाद्य हेतुमपि कुत्रापि कथयेत् ॥१॥ कुत्रचित्यंचावयवं दशधा वा सर्वथा न प्रतिकुष्टं ॥] ततश्चाधिकदोषो दोषविशेषत्वाद्विशेष इति, अथवाऽधिके दृष्टान्तादौ सति यो दोषो-दूषणं वादिनः सोऽपि दोषविशेष एव, अयं चाष्टम आदितो गण्यमान इति ८, 'अत्तण'त्ति आत्मना कृतमिति शेषः, तथा उपनीतं-प्रापितं परेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतं च विशेषः, परोपनीतं चापरो विशेष इति भावः९, चकारयोर्विशेषशब्दस्य च प्रयोगो भावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोषः परोपनीतश्च दोष इति, दोषसामान्यापेक्षया विशेपावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु 'निजेऽहिअहमे'त्ति दृष्टं, न च तथाऽष्टौ पूर्यन्त इति, | निच्चे इति व्याख्यातं, इहोक्तरूपा विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा-"अ-18 हिंसा संजमो तवो” इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनं, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति, तदिह ॥४९४॥ वचनानुयोगं भेदत आह
SET भवन्तीति, इहादशगगम्याः, अनुयोगचा
।
शब्दाश्रितो विच
For Personal & Private Use Only
Page #413
--------------------------------------------------------------------------
________________
दसविधे सुद्धावाताणुओगे पं० २०-चंकारे १ मंकारे २ पिंकारे ३ सेतंकारे ४ सातंकरे ५ एगत्ते ६ पुधत्ते ७ संजूहे ८
संकामिते ९ मिन्ने १० (सू० ७४४) 'दसे त्यादि, शुद्धा-अनपेक्षितवाक्यार्थी या वाक्-वचनं सूत्रमित्यर्थः तस्या अनुयोगो-विचारः शुद्धवागनुयोगः, सूत्रे च अपुंवद्भावः प्राकृतत्वात् , तत्र चकारादिकायाः शुद्धवाचो योऽनुयोगः स चकारादिरेव व्यपदेश्यः, तत्र 'चंकारे'त्ति अत्रानुस्वारोऽलाक्षणिको यथा 'सुंके सर्णिचरे' इत्यादौ, ततश्चकार इत्यर्थः, तस्य चानुयोगो, यथा चशब्दः समाहारेतरेतरयोगसमुच्चयान्वाचयावधारणपादपूरणाधिकवचनादिष्विति, तत्र "इत्थीओ सयणाणि य” इति, इह सूत्रे चकारः समुच्चयार्थः स्त्रीणां शयनानां चापरिभोग्यतातुल्यतत्वप्रतिपादनार्थः १, 'मंकारे'त्ति मकारानुयोगो यथा 'समणं व मा-४ हणं वा' इति सूत्रे माशब्दो निषेधे, अथवा 'जेणामेव समणे भगवं महावीरे तेणामेवे'त्यत्र सूत्रे जेणामेव इह मकार आगमिक एव, येनैवेत्यनेनैव विवक्षितप्रतीतेरिति २, "पिंकारे'त्ति अकारलोपदर्शनेनानुस्वारागमेन चापिशब्द उक्तस्तदनुयोगो यथा अपिः सम्भावनानिवृत्त्यपेक्षासमुच्चयगर्हाशिष्यामर्षणभूषणप्रश्नेष्विति, तत्र 'एवंपि एगे आसासे' इत्यत्र सूत्रे | एवमपि अन्यथाऽपीति प्रकारान्तरसमुच्चयार्थोऽपिशब्द इति ३, 'सेयंकरे'त्ति इहाप्यंकारोऽलाक्षणिकस्तेन सेकार इति,
तदनुयोगो यथा 'से भिक्खू वे'त्यत्र सूत्रे सेशब्दोऽथार्थः, अथशब्दश्च प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसहै मुच्चयेष्वित्यानन्तर्यार्थः सेशब्द इति, क्वचिदसावित्यर्थः, क्वचित्तस्येत्यर्थः, अथवा 'सेयंकार' इति श्रेय इत्येतस्य करणं |श्रेयस्कारः, श्रेयस उच्चारणमित्यर्थः, तदनुयोगो यथा 'सेयं मे अहिजिउ अज्झयण'मित्यत्र सूत्रे श्रेयः-अतिशयेन प्रशस्यं
Jain Education
and anal
For Personal & Private Use Only
ww.jainelibrary.org
Page #414
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
१०स्थाना. उद्देशः ३ चकाराद्यनुयोगः सू०७४४
॥४९५॥
कल्याणमित्यर्थः, अथवा 'सेयकाले अकम्मं वावि भवई'त्यत्र सेयशब्दो भविष्यदर्थः४, 'सायंकारे'त्ति सायमिति निपातः सत्यार्थस्तस्माद् 'वर्णात्कार' इत्यनेन छान्दसत्वात्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति तदनुयोगो यथा सत्यं तथावचनसद्भावप्रश्नेष्विति, एते च चकारादयो निपातास्तेषामनुयोगभणनं शेषनिपातादिशब्दानुयोगोपलक्षणार्थमिति ५, 'एगत्तेत्ति एकत्वमेकवचनं तदनुयोगो यथा 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इत्यत्रैकवचनं सम्यग्दर्शनादीनां समुदितानामेवैकमोक्षमार्गत्वख्यापनार्थ, असमुदितत्वे त्वमोक्षमार्गतेति प्रतिपादनार्थमिति ६, "पुहुत्तेत्ति पृथक्त्वं-भेदो द्विवचनबहुवचने इत्यर्थः, तदनुयोगो यथा 'धम्मत्थिकाये धम्मत्थिकायदेसे धम्मत्थिकायप्पदेसा' इह सूत्रे धर्मास्तिका| यप्रदेशा इत्येतद्बहुवचनं तेषामसङ्ख्यातत्वख्यापनार्थमिति ७, 'संजूहे'त्ति सङ्गतं-युक्तार्थं यूथं-पदानां पदयोर्वा समूहः संयूथं, समास इत्यर्थः, तदनुयोगो यथा 'सम्यग्दर्शनशुद्ध' सम्यग्दर्शनेन सम्यग्दर्शनाय सम्यग्दर्शनाद्वा शुद्धं सम्यग्दर्शनशुद्धमित्यादिरनेकधा इति ८, 'संकामिय'त्ति सङ्कामितं विभक्तिवचनाद्यन्तरतया परिणामितं तदनुयोगो यथा-'साहूणं वंदणेणं नासति पावं असंकिया भावा' इह साधूनामित्येतस्याः षष्ट्याः साधुभ्यः सकाशादित्येवं लक्षणं पञ्चमीत्वेन विप|रिणामं कृत्वा अशङ्किता भावा भवन्तीत्येतत्पदं सम्बन्धनीयं, तथा "अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चई" इत्यत्र | सूत्रे न स त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन उच्यन्त इत्येवं पदघटना कार्येति ९, 'भिन्न मिति क्रमकालभेदादिभिभिन्न-विसदृशं तदनुयोगो यथा-'तिविहं तिविहेण'मिति सङ्ग्रहमुक्त्वा पुनः 'मणेण'मित्यादिना तिविहेणंति विवृतमिति क्रमभिन्नं, क्रमेण हि तिविहमित्येतन करोम्यादिना विवृत्य ततस्त्रि विधेनेति विव-!
॥४९५॥
Jan Education International
For Personal & Private Use Only
Page #415
--------------------------------------------------------------------------
________________
रणीयं भवतीति, अस्य च क्रमभिन्नस्यानुयोगोऽयं यथाक्रमविवरणे हि यथासङ्ख्यदोषः स्यादिति तत्परिहारार्थ क्रमभेदः, तथाहि-न करोमि मनसा न कारयामि वाचा कुर्वन्तं नानुजानामि कायेनेति प्रसज्यते, अनिष्टं चैतत्प्रत्येकपक्षस्यैवेष्टत्वात् , तथाहि-मनःप्रभृतिभिनं करोमि तैरेव न कारयामि तैरेव नानुजानामीति, तथा कालभेदोऽतीतादिनिर्देशे प्राप्ते वर्तमानादिनिर्देशो यथा जम्बूद्वीपप्रज्ञत्यादिषु ऋषभस्वामिनमाश्रित्य 'सक्के देविंदे देवराया वंदति नमंसति'त्ति सूत्रे, तदनुयोगश्चायं-वर्तमाननिर्देशस्त्रिकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, इदं च दोषादिसुत्रत्रयमन्यथापि विमर्शनीयं, गम्भीरत्वादस्येति । वागनुयोगतस्त्वानुयोगः प्रवर्तत इति दानलक्षणस्यार्थस्य भेदानामनुयोगमाह
दसविहे दाणे पं० त०-अणुकंपा १ संगहे २ चेव, भये ३ कालुणितेति य ४ । लज्जाते ५ गारवेणं च ६, अहम्मे उण सत्तमे ७ ॥१॥ धम्मे त अट्टमे वुत्ते ८, काहीति त ९ कतंति त १० ॥ दुसविधा गती पं० तं0-निरयगती निरयविग्गहगई तिरियगती तिरियविगगई एवं जाव सिद्धिगइ सिद्धिविग्गहगती (सू० ७४५) दस मुंडा पन्नत्ता पं० तं०-सोतिंदितमुंडे जाव फासिंदितमुंडे कोहमुंडे जाव लोभमुंडे दसमे सिरमुंडे (सू० ७४६) दसविधे संखाणे पं० सं०-परिकम्मं १ ववहारो २ रज्जू ३ रासी ४ कलासबन्ने ५ य । जावंतावति ६ वग्गो ७ घणो ८ त तह वग्ग
वग्गो ९ वि ॥ १॥ कप्पो त १० (सू० ७४७) 'दसे'त्यादि, 'अणुकंपे'त्यादि श्लोकः सार्द्धः, 'अनुकंपत्ति दानशब्दसम्बन्धादनुकम्पया-कृपया दानं दीनानाथविषयमनुकम्पादानमथवा अनुकम्पातो यद्दानं तदनुकम्पैवोपचारात्, उक्तं च वाचकमुख्यैरुमाखातिपूज्यपादैः-"कृ
5
Jain Educati
o
nal
For Personal & Private Use Only
M
ainelibrary.org
Page #416
--------------------------------------------------------------------------
________________
ख्यानं
७४७
श्रीस्थाना- लापणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यद्दीयते कृपार्थादनुकम्पा तद्भवेद्दानम् ॥१॥" सङ्ग्रहणं सङ्ग्रहः-व्यसनादौ मा१०स्थाना. ङ्गसूत्र- सहायकरणं तदर्थं दानं सङ्ग्रहदानं, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च-"अभ्युदये व्यसने वा यत्कि- उद्देशः३ वृत्तिः |श्चिद्दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥१॥” इति, तथा भयात् यदानं तत् भयदानं, दानानि
भयनिमित्तत्वाद्वा दानमपि भयमुपचाराद् इति, उक्तं च-"राजारपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते ॥४९६॥
मुण्डाः संभयार्थात्तद्भयदानं बुधैर्जेयम् ॥१॥” इति ३, 'कालुणिए इय'त्ति कारुण्यं-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यैव तल्पादेः स जन्मान्तरे सुखितो भवत्वितिवासनातोऽन्यस्य वा यदानं तत्कारुण्यदानं, कारुण्यजन्यत्वाद्वा दान- सू०७४५. मपि कारुण्यमुक्तमुपचारादिति ४, तथा 'लज्जया'हिया दानं यत्तल्लज्जादानमुच्यते, उक्तं च-"अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः। परचित्तरक्षणार्थ लज्जायास्तद्भवेद्दानम् ॥१॥" इति, ५, 'गारवेणं च'त्ति गौरवेण-गर्वेण यद्दीयते तद् गौरवदानमिति, उक्तं च-"नटनर्तमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः। यद्दीयते यशोऽर्थ गर्वेण तु तद्भवेद्दानम् ॥१॥" ६, अधर्मपोषकं दानमधर्मदानं, अधर्मकारणत्वाद्वा अधर्म एवेति, उक्तं च-"हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रसक्तेभ्यः । यद्दीयते हि तेषां तज्जानीयादधर्माय ॥१॥” इति ७, धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा, उक्तं च-"समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तदानं भवति धर्माय ॥१॥” इति, ८, 'काही इय'त्ति करिष्यति कश्चनोपकारं ममायमितिबुद्ध्या यदानं तत्करिष्यतीति दानमुच्यते ९, तथा कृतं ममानेन तत्प्रयोजनमिति प्रत्युपकारार्थ यद्दानं तत्कृतमिति, उक्तं च-"शतशः कृतोपकारो दत्तं च सहस्रशो ममानेन । अह
॥४९६॥
ASSSSS
निमिति प्रत्युपकारार्थं यहार ममायमितिबुद्ध्या यहा मनन्तं तदानं भवति धर्मायाम एव वा,
dain Education
For Personal & Private Use Only
Page #417
--------------------------------------------------------------------------
________________
6646
मपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम् ॥ १ ॥” इति १० । उक्तलक्षणाद्दानाच्छुभाशुभा गतिर्भवतीति सामान्यतो गतिनिरूपणायाह - 'दसे' त्यादि, 'निरयगति'त्ति निर्गता अयात् - शुभादिति निरया - नारकाः तेषां गतिर्गम्यमान| त्वान्नरकगतिस्तद्गतिनामकर्मोदयसम्पाद्यो नारकत्वलक्षणः पर्यायविशेषो वेति नरकगतिः, तथा निरयाणां - नारकाणां | विग्रहात् - क्षेत्रविभागानतिक्रम्य गतिः - गमनं निरयविग्रहगतिः स्थितिनिवृत्तिलक्षणा ऋजुवत्ररूपा विहायोगतिकर्म्मापाद्या वेति, एवं तिर्यङ्नरनाकिनामपीति, 'सिद्धिगति' इति सिद्ध्यन्ति - निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वात् गतिश्चेति सिद्धिगतिः - लोकाग्रलक्षणा, तथा 'सिद्धविग्गहगहू'त्ति सिद्धस्य - मुक्तस्य विग्रहस्य - आकाश विभागस्यातिक्रमेण गतिः - लोकान्तप्राप्तिः सिद्धविग्रहगतिरिति, विग्रहगतिर्वक्रगतिरप्युच्यते परं सिद्धस्य सा नास्तीति तत्साहचर्यान्नारकादीनामप्यसौ न व्याख्यातेति, अथवा द्वितीयपदैर्नारिकादीनां वक्रगतिरुक्ता, प्रथमैस्तु निवि| शेषणतया पारिशेष्यादृजुगतिः, 'सिडिगइ'त्ति सिद्धौ गमनं निर्विशेषणत्वाच्चानेन सामान्यात्सिद्धिगतिरुक्का, 'सिद्धिविग्गहगइति सिद्धावविग्रहेण - अवक्रेण गमनं सिद्ध्यविग्रहगतिः, अनेन च विशेषापेक्षायां विशिष्टा सिद्धिगतिरुक्ता, सामान्यविशेषविवक्षया चानयोर्भेद इति । सिद्धिगतिर्मुण्डानामेव भवतीति मुण्डनिरूपणायाह - 'दसे' त्यादि, मुण्डयति - अपनयतीति मुण्डः, स च श्रोत्रेन्द्रियादिभेदाद् दशधेति, शेषं सुगमं । मुंडा, दशेति सङ्ख्यानमतस्तद्विधय उच्यन्ते, 'दसे त्यादि, 'परिकम्म' गाहा, परिकर्म-संकलिताद्यनेकविधं गणितज्ञप्रसिद्धं तेन यत्सङ्ख्येयस्य सङ्ख्यानं - परिगणनं तदपि परिकर्मेत्युच्यते १, एवं सर्वत्रेति, 'व्यवहारः' श्रेणीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेकधा २, 'रज्जु'त्ति,
For Personal & Private Use Only
www.jahelibrary.org
Page #418
--------------------------------------------------------------------------
________________
.
वृत्तिः
श्रीस्थाना- रज्या यत्सङ्ख्यानं तद्रज्जुरभिधीयते, तच्च क्षेत्रगणितं ३, 'रासित्ति धान्यादेरुत्करस्तद्विषयं सङ्ख्यानं राशिः, स च पाट्यां
१०स्थाना. गसूत्र
राशिव्यवहार इति प्रसिद्धः ४, 'कलासवन्ने यति कलानाम्-अंशानां सवर्णनं सवर्णः सवर्णः-सदृशीकरणं यस्मिन् स- उद्देशः३ याने तत्कलासवर्ण ५, 'जावंतावह'त्ति 'जावं तावन्ति वा गुणकारोत्ति वा एगढ'मिति वचनाद् गुणकारस्तेन यत्स- दानानि
यानं तत्तथैवोच्यते, तच्च प्रत्युत्पन्नमिति लोकरूढं, अथवा यावतः कुतोऽपि तावत एव गुणकराद्यादृच्छिकादित्यर्थः मुण्डाः सं॥४९७॥
यत्र विवक्षितं सङ्कलितादिकमानीयते तद्यावत्तावत्सङ्ख्यानमिति, तत्रोदाहरणम् गच्छो वाञ्छाभ्यस्तो वान्छयुतो गच्छ- ख्यानं सङ्गुणः कार्यः। द्विगुणीकृतवाञ्छहृते वदन्ति सङ्कलितमाचार्याः॥१॥' अत्र किल गच्छो दश १०, ते च वाञ्छया याह-I सू०७४५च्छिकगुणकारेणाष्टकेनाभ्यस्ताः जाताऽशीतिः, ततो वाञ्छायुतास्ते अष्टाशीतिः ८८, पुनर्गच्छेन दशभिः सङ्गुणिता अष्टौ ७४७ शतान्यशीत्यधिकानि जातानि ८८०, ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे हुते यल्लभ्यते तद्दशानां सङ्कलितमिति ५५, इदं च पाटीगणितं श्रूयते इति ६, यथा वर्गः-संख्यानं यथा द्वयोर्वर्गश्चत्वारः सदृशद्विराशिघात' इति
वचनात् ७ घणो यत्ति घनः सङ्ख्यानं यथा द्वयोर्घनोऽष्टौ समत्रिराशिहति'रिति वचनात् ८, 'वग्गवग्गो'त्ति वर्गस्य । + वर्गो वर्गवर्गः, स च सङ्ख्यान, यथा द्वयोर्वर्गश्चत्वारश्चतुर्णा वर्गः षोडशेति, अपिशब्दः समुच्चये ९, 'कप्पे यत्ति गाथा|धिकं, तत्र कल्पः-छेदः क्रकचेन काष्ठस्य तद्विषयं सङ्ख्यानं कल्प एव यसाव्यां काकचव्यवहार इति प्रसिद्धमिति, इह च परिकादीनां केषाञ्चिदुदाहरणानि मन्दबुद्धीनां दुरवगमानि भविष्यम्त्यतो न प्रदर्शितानीति १० । दश मुण्डा
॥४९७॥ उक्तास्ते च प्रत्याख्यानतो भवन्तीति प्रत्याख्याननिरूपणायाह
MORECAUSAMSUSMSRAMSEX
dain Education International
For Personal & Private Use Only
Page #419
--------------------------------------------------------------------------
________________
Jain Education
दुसविधे पञ्चक्खाणे पं तं० - अणागय १ मतिक्कतं २ कोडीसहियं ३ नियंटितं ४ चैत्र । सागार ५ मणागारं ६ परिमाकडं ७ निरवसेसं ८ ॥ १ ॥ संकेयं ९ चेव अद्धाए १०, पञ्चक्खाणं दसविहं तु ॥ ( सू० ७४८ )
'दसविहे 'त्यादि प्रतिकूलतया आ-मर्यादया ख्यानं - प्रकथनं प्रत्याख्यानं निवृत्तिरित्यर्थः, 'अणागय' गाहा सांर्द्धा, 'अणागय'त्ति अनागतकरणादनागतं - पर्युषणादावाचार्यादिवैयावृत्त्य करणान्तराय सद्भावादारत एव तत्तपःकरणमित्यर्थः, उक्तं च - " होही पज्जोसवणा मम य तया अंतराइयं होज्जा । गुरुवेयावच्चेणं तवस्सि गेलन्नयाए वा ॥ १ ॥ सो दाइ तवोकम्मं पडिवज्जइ तं अणागए काले । एयं पच्चक्खाणं अणागयं होइ नायन्त्रं ॥ २ ॥ [ भविष्यति पर्युषणा मम च तदाऽऽन्तरायिकं भविष्यति आचार्यस्य वैयावृत्त्येन तपस्विनो ग्लानतया वा ॥१॥ स तदा तपःकर्म प्रतिपद्यते तदतीते काले प्रत्याख्यानमनागतं भवति ज्ञातव्यं ॥ २ ॥ ] १ 'अइकंतं' ति एवमेवाती ते पर्युषणादौ करणादतिक्रान्तं, आह च"पज्जोसवणाए तवं जो खलु न करेइ कारणजाए। गुरुवेयावच्चेणं तवस्सिगेलन्नयाएं वा ॥ १ ॥ सो दाइ तवोकम्मं | पडिवजइ तं अइच्छिए काले । एयं पञ्चक्खाणं अइक्कतं होइ नायव्वं ॥ २ ॥” इति [ पर्युषणायां यः खलु तपो न करोति. कारणजातेन गुरुवैयावृत्त्येन तपस्विनो ग्लानवैयावृत्त्येन वा ॥ १ ॥ स तदा तपःकर्म प्रतिपद्यते तदतीते काले एतत्प्रत्याख्यानमतिक्रान्तं भवति ज्ञातव्यं ॥ २ ॥] २, 'कोडीसहियंति कोटीभ्यां - एकस्य चतुर्थादेरन्तवि भागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवंलक्षणाभ्यां सहितं मिलितं युक्तं कोटीसहितं मिलितोभयप्रत्याख्यान कोटेश्चतुर्थादेः करणमित्यर्थः, अभाणि च - " पट्ठवणओ उ दिवसो पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुन्नि उ तं भन्नइ
For Personal & Private Use Only
Pinelibrary.org
Page #420
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
नानि
PASSSSSSRE
कोडिसहियं तु ॥१॥ इति [प्रत्याख्यानस्य प्रस्थापकनिष्ठापकदिवसौ द्वावपि यत्र समितस्तद्भण्यते कोटीसहितं ॥२॥] ३, १० स्थाना. 'नियंटियंति नितरां यन्त्रितं-प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसं- उद्देशः३ हननानामेवेति, अभ्यधायि च-"मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । हटेण गिलाणेण व कायव्वो प्रत्याख्या. जावं ऊसासो ॥१॥ एयं पच्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सियप्पा अपडिबद्धा ॥२॥ चोदसपुवी जिणकप्पिएसु पढमंमि चेव संघयणे । एयं वोच्छिन्नं खलु थेरावि तया करेसीया ॥३॥” इति, [मासि मासि8 सू०७४८ चामुकं तपोऽमुकदिवसे इयन्तं कालं हृष्टेन वा ग्लानेन वा कर्त्तव्यं यावदुच्छासः॥१॥ एतन्नियंत्रितं धीरपुरुषप्रज्ञप्त प्रत्याख्यानं यदनिश्रितात्मानोऽप्रतिबद्धा अनगारा गृह्णन्ति ॥२॥ चतुर्दशपूर्विजिनकल्पिकयोरेतत् प्रथम एव संहनने तदा स्थविरा अपि अकार्षयुच्छिन्नं च एतत् ॥३॥] ४,'सागारंति आक्रियन्त इत्याकाराः-प्रत्याख्यानापवादहेतवोऽनाभोगाद्या|स्तैराकारैः सहेति साकारं ५, 'अणागा ति अविद्यमाना आकारा-महत्तराकारादयो निच्छिन्नप्रयोजनत्वात् प्रतिपत्तुयेस्मि| स्तदनाकारं, तत्रापि अनाभोगसहसाकारावाकारौ स्यातां, मुखेऽङ्कल्यादिप्रक्षेपसम्भवादिति ६, परिमाणकडंति परिमाणंसङ्घयानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्सरिमाणकृतमिति, यदाह-"दत्तीहि व कवलेहिं व घरेहिं भिक्खाहिं अहव दव्येहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥१॥” इति [दत्तिभिः कवला गृहर्भिक्षाभिरथवा द्रव्यैः यो भक्तपरित्यागं करोत्येतत् परिमाणकृतं ॥२॥] ७, 'निरवसेसंति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत्
॥४९८॥ Kानिरवशेष वा-सर्वमशनादि तद्विषयत्वान्निरवशेषमिति, अभिहितञ्च-"सव्वं असणं सव्वं च पाणगं सव्वखज्जपेज-14
dain Education International
For Personal & Private Use Only
Page #421
--------------------------------------------------------------------------
________________
विहिं । परिहरइ सब्वभावेण एयं भणियं निरवसेसं ॥१॥" झति, [सर्वमशनं सर्वच पानकं सर्वखाद्यपेयविधिं सर्वभा-| वेन परिहरति एतन्निरवशेषं भणितं ॥१॥]८, 'संकेययं चेव'त्ति केतनं केतः-चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकं स एव | केतकः सह केतकेन सकेतकं ग्रन्थादिसहितमित्यर्थः, भणितं च-"अंगुट्टमुढिगंठीघरसेउस्सासथिबुगजोइक्खे । भणियं सकेयमेयं धीरेहि अणतणाणीहिं ॥१॥” इति [अंगुष्ठमुष्टिग्रन्थिगृहस्वेदोच्छासस्तिबुकदीपानाश्रित्य प्रत्याख्यानमेतत्संकेतं भणितं धीरैरनन्तज्ञानिभिः॥१॥] ९ 'अद्धाए'त्ति अद्धायाः-कालस्य पौरुष्यादिकालमानमाश्रित्येत्यर्थः, न्यगादि च-"अद्धापच्चक्खाणं जं तं कालप्पमाणछेएणं । पुरिमद्धपोरसीहिं मुहुत्तमासद्धमासेहिं ॥१॥” इति [तदद्धाप्रत्याख्यानं यत्कालप्रमाणच्छेदेन पुरिमार्द्धपौरुषीमुहूर्त्तमासार्द्धमासैः॥१॥] १० । 'पञ्चक्खाणं दसविधं तु'त्ति प्रत्याख्यानशब्दः सर्वत्रानागतादौ सम्बध्यते तुशब्द एवकारार्थः ततो दश विधमेवेति, इहोपाधिभेदात् स्पष्ट एव भेद इति न पौनरुक्त्यमाशङ्कनीयमिति । प्रत्याख्यानं हि साधुसामाचारीति तदधिकारादन्यामपि सामाचारी निरूपयन्नाह
दसविहा सामायारी पं० सं०-इच्छा १ मिच्छा २ तहक्कारो ३, आवस्सिता ४ निसीहिता ५ । आपुच्छणा ६ य पडिपुच्छा ७, छंदणा ८ य निमंतणा ९॥१॥ उवसंपया १० य काले सामायारी भवे दसविहा उ॥ (सू० ७४९) समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसी इमे दस महासुमिणे पासित्ता णं पडिबुद्धे तंजहा–एगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे १, एगं च णं महं सुकिलपक्खगं पुसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे २, एगं च णं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ता णं पडिबुद्धे ३, एगं च णं महं
Jain Educati
o
nal
For Personal & Private Use Only
Mainelibrary.org
Page #422
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
१० स्थाना. | उद्देशः३ सामाचार्यः वीरस्वप्नाः सू०७४९७५०
॥४९९॥
दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे ४ एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे ५, एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे ६, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ता णं पडिबुद्धे ७, एगं च णं महं दिणयरं तेयसा जलंतं सुमिणे पासित्ता गं पडिबुद्धे ८, एगं च णं महं हरिवेरुलितवन्नाभेणं नियतेणमंतेणं माणुसुत्तरं पञ्चतं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे ९, एगं च णं महं मंदरे पव्वते मंदरचूलियातो उवरिं सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे १० । जण्णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसातं सुमिणे परातितं पासित्ता णं पडिबुद्धे तन्नं समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलाओ उग्घाइते १, जं नं समणे भगवं महावीरे एगं महं सुक्किलपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ २, जं णं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे तं णं समणे भगवं महावीरे ससमतपरसमयितं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परूवेति दंसेति निदंसेति उवदंसेति तं०-आयारं जावदिट्ठीवायं ३, जं नं समणे भगवं महावीरे एगं महं दामदुगं सव्वरयणा जाव पडिबुद्धे तं नं समणे भगवं महावीरे दुविहं धम्मं पण्णवेति, तं०-अगारधर्म च अणगारधम्मं च ४ जणं समणे भगवं महावीरे एगं महं सेतं गोवरगं सुमिणे जाव पडिबुद्धे तं णं समणस्स भगवओ महावीरस्स चाउठवण्णाइण्णे संघे तं०-समणा समणीओ सावगा सावियाओ ५ जणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे तं णं समणे भगवं महावीरे चउठिवहे देवे पण्णवेति, तं०-भवणवासी वाणमंतरा
॥४९९॥
dan Education International
For Personal & Private Use Only
Page #423
--------------------------------------------------------------------------
________________
9MROSAGARMATHORAGANISEASE
जोइसवासी वेमाणवासी ६ जण्णं समणे भगवं महावीरे एगं महं उम्मीवीचीजाव पडिबुद्धे तं णं समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंतसंसारकंतारे तिने ७ जणं समणे भगवं महावीरे एगं महं दिणकर जाव पडिबुद्धे तन्नं समणस्स भगवतो महावीरस्स अणते अणुत्तरे जावसमुप्पन्ने ८ जणं समणे भगवं एगं महं हरिवेरुलित जाव पडिबुद्धे तण्णं समणस्स भगवतो महावीरस्स सदेवमणुयासुरे लोगे उराला कित्तिवन्नसद्दसिलोगा परिगुव्वंति इति खलु समणे भगवं महावीरे इति० ९ जणं समणे भगवं महावीरे मंदरे पन्वते मंदरचूलिताए उवरिं जाव पडिबुद्धे तं गं समणे भगवं महावीरे सदेवमणुयासुराते परिसाते मज्झगते केवलिपन्नत्तं धम्मं आघवेति पण्णवेति जाव
उवदंसेति १० (सू० ७५०) | 'दसे'त्यादि, समाचरणं समाचारस्तद्भावः सामाचार्य तदेव सामाचारी संव्यवहार इत्यर्थः, 'इच्छे'त्यादि सार्द्धश्लोकः. 'इच्छा'इति, एषणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बन्धनीयः, इच्छया-बलाभियोगमन्तरेण कार इच्छाकारः इच्छाक्रियेत्यर्थः, इच्छा चेच्छाकारेण ममेदं कुरु, इच्छाप्रधानक्रियया न बलाभियोगपूर्विकयेति भावार्थः, अस्य च प्रयोगः स्वार्थ परार्थ वा चिकीर्षन् यदा परमभ्यर्थयते, उक्तं च-"जइ अब्भत्थेज परं कारणजाए करेज से कोइ । तत्थ उ इच्छाकारो न कप्पइ बलाभिओगो उ ॥१॥” इति [यदि परं कोऽपि कारणेऽभ्यर्थयेत्तत्र तस्य कुर्या| दिच्छाकारं न कल्पते बलाभियोगो यस्मात् ॥१॥] तथा मिथ्या वितथमनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः मिथ्याक्रियेत्यर्थः, तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियावैतथ्यप्रदर्शनाय मिथ्याकार
स्था०८४
Jain Ede
For Personal & Private Use Only
IALHainelibrary.org
Page #424
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥५००॥
कुर्वते, मिथ्याक्रियेयमिति हृदयं, भणितं च-"संजमजोगे अब्भुट्रियस्स जं किंचि वितहमायरियं । मिच्छा एयंति विया- १०स्थाना. |णिऊण मिच्छत्ति कायब्वं ॥१॥" इति संयमयोगेऽभ्युत्थितेन यत्किंचिद्वितथमाचरितं एतन्मिथ्येति विज्ञाय मिथ्या-1 उद्देशः ३ कारः कर्त्तव्यः॥१॥] तथाकरणं तथाकारः, स च सूत्रप्रश्नादिगोचरः, यथा भवद्भिरुतं तथैवेदमित्येवंस्वरूपः, गदितं सामाचार्य च-"वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेयंति तहा पडिसुणणाए तहक्कारो ॥१॥” इति, [वाच-|
| वीरस्वमाः नाप्रतिश्रवणयोः उपदेशे सूत्रार्थकथने अवितथमेतदिति तथाकारः प्रतिश्रवणे च तथाकारः॥१॥] अयं च पुरुषविशेष- सू०७४९विषय एवं प्रयोक्तव्य इति, अगादि .च-"कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । संजमतवडगस्स उ अविग- ७५० प्पेणं तहकारो ॥१॥” इति [कल्प्याकल्प्ययोः परिनिष्ठितस्य ज्ञानादिषु स्थानेषु पञ्चसु स्थितस्य संयमतपोवत्तेकस्याविकल्पेन तथाकारः ॥१॥] ३, 'आवस्सिया यत्ति अवश्यकर्त्तव्यैर्योगैनिष्पन्नाऽऽवश्यकी, चः समुच्चये, एतत्प्रयोग आश्रयानिर्गच्छतः आवश्यकयोगयुक्तस्य साधोर्भवति, आह हि-"कज्जे गच्छंतस्स उ गुरुनिसेण सुत्तनीईए । आवस्सियत्ति नेया सुद्धा अन्नत्थजोगाओ॥१॥" सूत्रनीत्या गुर्वाज्ञया गच्छतः कार्ये आवश्यकी शुद्धा ज्ञेयेत्यन्वर्थयोगात् ॥१॥] (अन्वर्थयोगादित्यर्थः> तथा निषेधेन निर्वृत्ता नैषधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति, यत आह-"एवोग्गहप्पवेसे निसीहिया तह निसिद्धजोगस्स। एयस्सेसा उचिया इयरस्स (अनिषिद्धयोगस्य > न चेव नस्थित्ति ॥१॥ (अन्वर्थों नास्तीतिकृत्वेत्यर्थः>" [एवमवग्रहप्रवेशे तथा निषिद्धयोगस्य नैषेधिकी। एतस्यैषोचिता इतरस्यैषा नोचितैव
गिता इतस्यैषा नाचितव | ॥५०॥
॥५०॥ अन्वर्थो नास्तीति हेतोः॥१॥] तथा आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कायों, चशब्दः पूर्व
कल्प्याकल्प्ययोः परिनित पारनेट्टियस्स ठाणेसु पंचस कारः॥ १॥] अयं च पुरुषविशेष.
जोगस्स। एयरसमान्तरनिषेधरूपा, प्रयोगाया ज्ञेयेत्यन्वर्थयोगात् ॥ यात
For Personal & Private Use Only
Page #425
--------------------------------------------------------------------------
________________
वत्, इहोक्तम् - " आपुच्छणा उ कज्जे गुरुणो तस्संमयस्स वा नियमा । एवं खु तयं सेयं जायइ सइ निज्जररा हेऊ ॥ १ ॥” | इति [ कार्ये गुरोः तत्संमतस्य वा नियमादाप्रच्छनं एवं खलु तत् श्रेयो जायतेऽसकृत् निर्जराहेतुः ॥ १ ॥] तथा प्रतिपृच्छाप्रतिप्रश्नः, सा च प्राग्नियुक्तेनापि करणकाले कार्या, पूर्व निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति, यदाह - "पडिपु - च्छणा उ कज्जे पुव्वनिउत्तस्स करणकालम्मि । कज्जन्तरादिहेडं निद्दिट्ठा समय केऊहिं ॥ १ ॥” इति [कार्ये पूर्वं नियुक्तस्य करणकाले प्रतिप्रच्छना कार्यान्तरार्थं समय केतुभिर्निर्दिष्टा ॥ १ ॥ ] तथा छन्दना च प्राग्गृहीतेनाशनादिना कार्या, इहावाचि - "पुव्वगहिएण छंदण गुरुआणाए जहारिहं होइ । असणादिणा उ एसा णेयेह विसेसविसयत्ति ॥ १ ॥” [पूर्वगृहीतेनाशनादिना गुर्वाज्ञया यथार्हाणां निमन्त्रणं एषा ज्ञेया विशेषविषयेति छंदना ॥ १ ॥] तथा निमन्त्रणा - अगृहीतेनैवाशनादिना भवदर्थमहमशनादिकमानयाम्येवंभूता, इहार्थे अभ्यधायि – “ सज्झाया उब्वाओ ( श्रान्तः > गुरुकिच्चे सेसंगे असंतंमि । तं पुच्छिऊण कज्जे सेसाण निमंतणं कुज्जा ॥ १ ॥” इति [ स्वाध्यायाच्छ्रान्तो गुरुकृत्ये शेषेऽसति तं पृष्ट्वा कार्ये शेषाणां निमंत्रणं कुर्यात् ॥ १ ॥] तथा 'उवसंपय'त्ति उपसंपत् - इतो भवदीयोऽहमित्यभ्युपगमः, सा च ज्ञानदर्शनचारित्रार्थत्वात् त्रिधा, तत्र ज्ञानोपसम्पत् सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थमुपसम्पद्यते, दर्शनोपसम्पदप्येवं, नवरं दर्शनप्रभावकसम्मत्यादिशास्त्रविषया, चारित्रोपसम्पच्च वैयावृत्त्यकरणार्थं क्षपणार्थं चोपसम्पद्यमानस्येति, भणितं हि - " उवसंपया य वितिहा नाणे तह दंसणे चरित्ते य । दंसणनाणे तिविहा दुविहा य चरित अट्ठाए ॥ १ ॥ वत्तणसंघणगहणे सुत्तत्थोभयगया उ एसत्ति । वेयावच्चे खमणे
For Personal & Private Use Only
Page #426
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
RSONALISAUGUAG
॥५०१॥
७५०
काले पुण आवकहियत्ति ॥२॥" इति, [उपसंपच्च त्रिविधा ज्ञाने तथा दर्शने चारित्रे च दर्शनज्ञानयोस्त्रिविधा चारि- १०स्थाना. त्रार्थ द्विविधा ॥१॥ आवर्तनसन्धानग्रहणानि सूत्रार्थोभयगतान्येते वैयावृत्त्ये तपसि कालतः पुनर्यावत्कथं ॥२॥] | उद्देशः३ 'काले'त्ति उपक्रमणकाले आवश्यकोपोद्घातनिर्युक्त्यभिहिते सामाचारी दशविधा भवति ॥ इयं च सामाचारी महावी- सामाचार्यः रेणेह प्रज्ञापिता अतो भगवन्तमेवोररीकृत्य दशस्थानकमाह-समणे'त्यादि सुगम, नवरं'छउमत्थकालियाए'त्ति प्राकृ- वीरस्वमा तत्वात् छद्मस्थकाले यदा किल भगवान् त्रिकचतुष्कचत्वरचतुर्मुखमहापथादिषु पटुपटहप्रतिरवोद्घोषणापूर्व यथाकाम- सू०७४९मुपहतसकलजनदारियमनवच्छिन्नमन्दं यावन्महादानं दत्त्वा सदेवमनुजासुरपरिषदा परिवृतः कुण्डपुरान्निर्गत्य ज्ञातखण्डवने मार्गशीर्षकृष्णदशम्यामेकका प्रव्रज्य मनःपर्यायज्ञानमुत्साद्याष्टौ मासान् विहृत्य मयूरकाभिधानसन्निवेशबहिः| स्थानां दूयमानाभिधानानां पाखण्डिकानां सम्बन्धिन्येकस्मिन्नुटजे तदनुज्ञया वर्षावासमारभ्य अविधीयमानरक्षतया पशुभिरुपद्रूयमाणे उटजेऽप्रीतिकं कुर्वाणमाकलय्य कुटीरकनायकमुनिकुमारकं ततो वर्षाणामर्द्धमासे गतेऽकाल एव निर्गत्यास्थिकग्रामाभिधानसन्निवेशाद् बहिः शूलपाणिनामकयक्षायतने शेषं वर्षावासमारेभे, तत्र च यदा रात्रौ शूलपाणिर्भगवतः क्षोभणाय झटिति टालिताहालकमट्टहासं मुञ्चन् लोकमुत्रासयामास तदा विनाश्यते स भगवान् देवेनेति भगवदालम्बनां जनस्याधृति जनितवान् पुनर्हस्तिपिशाचनागरूपैर्भगवतः क्षोभं कर्तुमशक्नुवन् शिरःकर्णनासा-12 दन्तनखाक्षिपृष्ठिवेदनाः प्राकृतपुरुषस्य प्रत्येक प्राणापहारप्रवणाः सपदि सम्पादितवान् तथापि प्रचण्डपवनप्रहतसुरगिरि
॥५०१॥ |शिखरमिवाविचलद्भावं वर्द्धमानस्वामिनमवलोक्य श्रान्तः सन्नसौ जिनपतिपादपद्मवन्दनपुरस्सरमाचचक्षे-क्षमस्व क्षमा
विशाद बहिः शूलपाणिनन लोकमुत्रासयामास मक मशक्नुवन्
A
R
For Personal & Private Use Only
Page #427
--------------------------------------------------------------------------
________________
KARSANSAR
श्रमण इति तथा सिद्धार्थाभिधानो व्यन्तरदेवस्तन्निग्रहार्थमुद्दधाव, बभाण च-अरे रे शूलपाणे अप्रार्थितप्रार्थक हीन|ण्यचतुर्दशीक श्रीहीधृतिकीर्तिवर्जित दुरन्तप्रान्तलक्षण! न जानासि सिद्धार्थराजपुत्रं पुत्रीयितनिखिलजगज्जीवं जीवितसममशेषसुरासुरनरनिकायनायकानामेनं च भवदपराधं यदि जानाति त्रिदशपतिस्ततस्त्वां निर्विषयं करोतीति, श्रुत्वा चासौ भीतो द्विगुणतरं क्षयमयति स्म, तथा सिद्धार्थश्च तस्य धर्ममचकथत् , स चोपशान्तो भगवन्तं भक्तिभरनिर्भरमानसो गीतनृत्तोपदर्शनपूर्वकमपूपुजत् , लोकश्च चिन्तयाञ्चकार-देवार्यकं विनाश्येदानी देवः क्रीडतीति, स्वामी च देशोनांश्चतुरो यामानतीव तेन परितापितः प्रभातसमये मुहूर्तमानं निद्राप्रमादमुपगतवान् तत्रावसरे इत्यर्थोऽथवा छद्मस्थकाले भवा अवस्था छद्मस्थकालिकी तस्यां 'अंतिमराइयंसित्ति अन्तिमा-अन्तिमभागरूपा अवयवे समुदायोपचारात् सा चासौ रात्रिका चान्तिमरात्रिका तस्यां रात्रेरवसान इत्यर्थः महान्तः-प्रशस्ताः स्वमा-निद्राविकृतविज्ञानप्रतिभातार्थविशेषास्ते च ते चेति महास्वप्नास्तान् 'खपने स्वापक्रियायां 'एगं चेति चकार उत्तरस्वप्नापेक्षया समुच्चयार्थः 'महाघोरं' अतिरौद्रं रूपम्-आकार 'दीप्तं ज्वलितं दृप्तं वा-दर्पवद्धारयतीति महाघोररूपदीप्तधरस्तदृप्तधरो वा, प्राकृतत्वादुत्तरत्र विशेषणन्यासः, तालो-वृक्षविशेषस्तदाकारो दीर्घत्वादिसाधात् पिशाचो-राक्षसस्तालपिशाचस्तं 'पराजितं निराकृतमात्मना १ 'एगं च'त्ति अन्यं च 'पुंसकोकिलगंति पुमांश्चासौ कोकिलश्च-परपुष्टः पुंस्कोकिलकः स च किल कृष्णो भवतीति शुक्लपक्ष इति विशेषितः २ 'चित्तविचित्तपक्ख'त्ति चित्रेणेति-चित्रकर्मणा विचित्रौ-विविधवर्णविशेषवन्ती पक्षी यस्य स तथा ३ 'दामदुर्गति मालाद्वयं ४ 'गोवरगं'ति गोरूपाणि ५ 'पउमसर'त्ति प
ARACHICHICAPAUGAISAIRAUDAISAIAS
Jain Eduere
For Personal & Private Use Only
Hainelibrary.org
Page #428
--------------------------------------------------------------------------
________________
श्रीस्थानालसूत्र
॥५०२॥
5454544
मानि यत्रोपद्यन्ते सरसि तत्सद्मसरः 'सर्वतः' सर्वासु दिक्षु समन्तात्-विदिक्षु च कुसुमानि-पद्मलक्षणानि जातानि यत्र १०स्थाना. तत्कुसुमितं ६ 'उम्मीवीइसहस्सकलिय'ति ऊर्मयः-कल्लोलाः तल्लक्षणा या वीचयस्ता अम्मिवीचयः, वीचिशब्दो उद्देशः३ हि लोकेऽन्तरार्थोऽपि रूढः, अथवोम्मिवीच्योर्विशेषो गुरुत्वलघुत्वकृतः, क्वचिद्वीचिशब्दो न पठ्यते एवेति, अम्भिवी-सामाचार्यः चीनां सहस्रः कलितो-युक्तो यः स तथा तं 'भुजाभ्यां बाहुभ्यामिति ७ तथा दिनकर ८ एकेन च णमित्यलङ्कारे वीरस्वप्नाः 'मह'न्ति महता छान्दसत्वात् एगं च णं महंति पाठे मानुषोत्तरस्यैते विशेषणे 'हरिवेरुलियवन्नाभणं'ति हरिः- सू०७४९. पिङ्गो वर्णः वैडूर्य-मणिविशेषस्तस्य वर्णो-नीलो वैडूर्यवर्णः, ततो द्वन्द्वः तद्वदाभाति यत्तद्धरिवैडूर्यवर्णाभं तेन, अथवा ७५० का हरिवन्नीलं तच्च तद्वैडूर्य चेति शेषं तथैव, निजकेन-आत्मीयेनांत्रेण-उदरमध्यावयवविशेषेण 'आवेढियंति सकृदावेष्टितं 'परिवेढियंति असकृदिति ९ 'एगं च णं महंति आत्मनो विशेषणं 'सिंहासणवरगर्य'ति सिंहासनानां मध्ये
यद्वरं तत्सिंहासनवरं तत्र गतो-व्यवस्थितो यस्तमिति १०। एतेषामेव दशानां महास्वमानां फलप्रतिपादनायाह*'जन्न'मित्यादि सुगम, नवरं 'मूलओ'त्ति आदितः सर्वथैवेत्यर्थः, 'उद्धाइए उद्घातितं विनाशितं विनाशयिष्यमाणत्वे
नोपचारात्, सूत्रकारापेक्षया त्वयमतीतनिर्देश एवेत्येवमन्यत्रापि, 'ससमयपरसमइयंति स्वसिद्धान्तपरसिद्धान्तौ यत्र स्त इत्यर्थः, गणिनः-आचार्यस्य पिटकमिव पिटक-वणिज इव सर्वस्वस्थानं गणिपिटक 'आघवेइ'त्ति आख्यापयति
सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयति प्रतिसूत्रमर्थकथनेन दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, ॥५०२॥ माइयं क्रियेभिरक्षरैरुपात्ता इत्थं क्रियत इति भावना, 'निदंसेई'त्ति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनर्द
पटक वणिज इव सर्वस्वस्थान परसमइयति स्वसिद्धान्तपरसिद्धान्त
इयं क्रियेभिर
प्रज्ञापयति सामान्यतः
त
For Personal & Private Use Only
Page #429
--------------------------------------------------------------------------
________________
**
*
यति निदर्शयति 'उवदंसेइ'त्ति सकलनययुक्तिभिरिति ३, 'चाउव्वण्णाइण्णे'त्ति चत्वारो वर्णाः-श्रमणादयः समाहृता इति चतुर्वर्ण तदेव चातुर्वण्य तेनाकीर्णः-आकुलश्चातुर्वर्ण्याकीर्णः अथवा चत्वारो वर्णाः-प्रकारा यस्मिन् स तथा, दीर्घत्वं प्राकृतत्वात् , चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णाकीर्णः, 'चउविहे देवे पनवेईत्ति वन्दनकुतूहलादिप्रयोजनेनागतान् प्रज्ञापयति-जीवाजीवादीन् पदार्थान् बोधयति-सम्यक्त्वं ग्राहयति शिष्यीकरोतीतियावत्, लोकेभ्यो वा तान् प्रकाशयति, 'अणंते' इत्यादौ सूत्रे यावत्करणात् 'निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, 'सदेवे'त्यादि, सह देवैः-वैमानिकज्योतिष्कर्मनुजैः-नरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्तत इति सदेवमनुजासुरस्तत्र लोके-त्रिलोकरूपे 'उराल'त्ति प्रधानाः कीर्तिः सर्वदिग्व्यापी साधुवादः वर्ण:-एकदि|ग्व्यापी शब्दः-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाघा एषां द्वन्द्वः तत एते 'परिगुव्वंति' परिगुप्यन्ति व्याकुलीभवन्ति सततं भ्रमन्तीत्यर्थः, अथवा परिगूयन्ते-गूड्धातोःशब्दार्थत्वात् संशब्द्यते इत्यर्थः, पाठान्तरतः परिभ्राम्यन्ति, कथमित्याह-'इति खल्वि'त्यादि, इतिः-एवंप्रकारार्थः खलुक्यालङ्कारे ततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः, 'महावीर' इति नाम, एतदेवावर्त्यते श्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थ चेति, 'आघवेईत्यादि पूर्ववत् । स्वमदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह
*SRASS ES
dain Education
For Personal & Private Use Only
wagainelibrary.org
Page #430
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥५०३॥
दसविधे सरागसम्मइंसणे पन्नत्ते, तं०-निसग्गु १ वतेसरुई २ आणरुती ३ सुत्त ४ बीतरुतिमेव ५ । अभिगम ६
१०स्थाना. वित्थाररुती ७ किरिया ८ संखेव ९ धम्मरुती १० ॥१॥ (सू० ७५१)
उद्देशः३ 'दसविहे'त्यादि, सरागस्य-अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा सरागं च तत्स
दशधा सम्यग्दर्शनं चेति विग्रहः सरागं सम्यग्दर्शनमस्येति वेति, 'निसग्ग'गाहा, रुचिशब्दः प्रत्येक योज्यते, ततो निसर्गः-स्व- म्यग्दर्शनं भावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतो वा रुचिरिति निसर्गरुचिः, यो हि जातिस्मरणप्रतिभादि-8 सू०७५१ रूपया स्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह-"जो जिणदिढे भावे चउविहे (द्रव्यादिभिः> सद्दहाइ सयमेव । एमेव नन्नहत्ति य निसग्गरुइत्ति नायव्यो ॥१॥" इति [द्रव्यादिचतुर्विधान भावान् यो जिनदृष्टान् भावेन श्रद्धत्ते एवमैवैते नान्यथेति च निसर्गरुचितिव्यः सः॥१॥] तथोपदेशोगुदिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः तत्पुरुषपक्षः स्वयमूह्यः सर्वत्रेति, यो हि जिनोक्तानेव जीवादीनान् तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिरिति भावः, यत आह-"एए चेव उ भावे उवइढे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुई मुणेयब्बो ॥१॥” इति [यः परेण छद्मस्थेन जिनेन वोपदिष्टानेतानेव भावान् श्र-15 द्धत्ते स उपदेशरुचिख़तव्यः ॥१॥] तथाऽऽज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुमहाभावाज्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः, भ
॥५०३॥ णितं च-"रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई होइ ॥१॥” इति,
Jain Education Treational
For Personal & Private Use Only
Page #431
--------------------------------------------------------------------------
________________
सम्यक्त्वावारकरागद्वेषमोहाज्ञानानि यस्यापगतानि भवंति आज्ञाया रोचयन् स खलु आज्ञारुचिर्भवति ॥१४'सुत्तबीयरुईमेव'त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तैनैवाङ्गप्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः, अभिहितं च-"जो सुत्तमहिजतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्वो ॥१॥” इति [यः सूत्रमधीयानः श्रुतेनावगाहते तु सम्यक्त्वं अंगेनांगबाह्येन वा स सूत्ररुचिरिति ज्ञातव्यः॥१॥] तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य टेकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च–“एगपएणेगाइं पयाई जो पसरई उ सम्मत्ते । उदएब्व तिल्लबिंदू सो बीयरुइत्ति नायव्वो ॥१॥" [एकपदेनानेकानि पदानि योऽवगाहते लभते च सम्यक्त्वं उदके इव तैलबिन्दुः स बीजरुचिरिति ज्ञातव्यः ॥१॥] इति, 'एवेति समुच्चये, तथा 'अभिगमवित्थाररुइ'त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो-ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्रुचेरिति भावः, गाथाऽत्र-“सो होइ अभिगमरुई सुअनाणं जस्स अथओ दिहूँ । एक्कारस अंगाई पइन्नयं दिहिवाओ य ॥१॥” इति [सोऽभिगमरुचिर्भवति येनार्थतः श्रुतज्ञानं दृष्टं एकादशांगानि प्रकीर्णकानि दृष्टिवादश्च ॥१॥] तथा विस्तारो-व्यासस्ततो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणां सर्वपर्यायाः सर्वैर्नयप्रमाणैर्ज्ञाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि च-“दवाण सवभावा सव्वपमाणेहिं
Jain Education
For Personal & Private Use Only
m
e
library.org
Page #432
--------------------------------------------------------------------------
________________
श्रीस्थाना
१०स्थाना.
वृत्तिः
॥५०४॥
| संज्ञाः
वेदनाः सू०७५२७५३
जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुई मुणेयव्वो ॥१॥” इति [द्रव्याणां सर्वे पर्यायाः सर्वप्रमाणैः सर्वनय-| विधिभिर्येनोपलब्धाः विस्ताररुचितिव्यः॥१॥] तथा क्रिया-अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं भवति-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति स क्रियारुचिरिति, उक्तं च-"नाणेण दसणेण य तवे चरिते य समिइगुत्तीसु । जो किरियाभावरुई सो खलु किरियारुई होइ ॥१॥” इति [ज्ञाने दर्शने तपसि चारित्रे च समितिगुप्त्योः यः भावतः क्रियारुचिः स खलु क्रियारुचिर्भवति ॥१॥] तथा सङ्केपः-सङ्ग्रहस्तत्र रुचिरस्येति सङ्केपरुचिः, यो
ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानभिज्ञश्च सङ्केपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स ४ सङ्केपरुचिरिति भावः, आह च-"अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायब्यो। अविसारओ पवयणे अणभिग्गहिओ |य सेसेसु ॥१॥” इति [अनभिगृहीतकुदृष्टिः अविशारदः प्रवचने संक्षेपरुचिरिति ज्ञातव्यः शेषेष्वनभिगृहीतः॥१॥] तथा धर्मे-श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्म चारित्रधर्म च जिनोक्तं श्रद्धत्ते स धर्मरुचिरिति ज्ञेयः, यदगादि-"जो अत्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति ना. यन्वो ॥१॥ इति [योऽस्तिकायधर्म श्रुतधर्म खलु चारित्रधर्म च जिनाभिहितं श्रद्दधाति स धर्मरुचिरिति ज्ञातव्यः ॥१॥] १०॥ अयं च सम्यग्दृष्टिदशानामपि संज्ञानां क्रमेण व्यवच्छेदं करोतीति ता आह
दस सण्णाओ पं० तं-आहारसण्णा जाव परिग्गहसण्णा ४ कोहसण्णा जाव लोभसण्णा ८ लोगसण्णा ९ ओहसण्णा १०, नेरतिताणं दस सण्णातो एवं चेव, एवं निरंतरं जाव वेमाणियाणं २४ (सू० ७५२) नेरइया णं दसवि
॥५०४॥
For Personal & Private Use Only
Page #433
--------------------------------------------------------------------------
________________
धं वेणं पचणुभवमाणा विहरंति, तं० सीतं १ उसिणं २ खुधं ३ पिवासं ४ कंडुं ५ परज्झं ६ भयं ७ सोगं ८ जरं ९ वाहिं १० ( सू० ७५३ )
'दसे' त्यादि, संज्ञानं संज्ञा आभोग इत्यर्थः, मनोविज्ञानमित्यन्ये, संज्ञायते वा आहाराद्यर्थी जीवोऽनयेति संज्ञा-वेदनीयमोहनीयोदयाश्रया ज्ञानदर्शनावरणक्षयोपशमाश्रया च विचित्रा आहारादिप्राप्तये क्रियैवेत्यर्थः, सा चोपाधिभेदाद्भिद्यमाना दशप्रकारा भवतीति, तत्र क्षुद्वेदनीयोदयात् कवलाद्याहारार्थं पुनलोपादानक्रियैव संज्ञायते ऽनयेत्याहार संज्ञा, तथा भयवेदनीयोदयाद्भयान्तस्य दृष्टिवदनविकाररोमाञ्चद्भेदादिक्रियैव संज्ञायतेऽनयेति भयसंज्ञा, तथा पुंवेदोदयान्मैथुनाय ख्यङ्गालोकनप्रसन्नवदन संस्तम्भितोरुवेपथुप्रभृतिलक्षणा च क्रियैव संज्ञायतेऽनयेति मैथुनसंज्ञा, तथा लोभोदयात् प्रधानभवकारणाभिष्वङ्गपूर्विका सच्चित्तेतरद्रव्योपादानक्रिया च संज्ञायतेऽनयेति परिग्रहसंज्ञा, तथा क्रोधोदयातदावेशगर्भा प्ररुक्षमुखनयनदन्तच्छदचेष्टैव संज्ञायतेऽनयेति क्रोधसंज्ञा, तथा मानोदयादहङ्कारात्मिकोत्सेकादिपरि णतिरेव संज्ञायतेऽनयेति मानसंज्ञा, तथा मायोदयेनाशुभसंक्लेशादनृतसम्भाषणादिक्रियैव संज्ञायतेऽनयेति मायासंज्ञा, तथा लोभोदयालालसत्वान्वितात्सचित्तेतरद्रव्यप्रार्थनैव संज्ञायतेऽनयेति लोभसंज्ञा, तथा मतिज्ञानाद्यावरणक्षयोपशमाच्छन्दाद्यर्थगोचरा सामान्यावबोधक्रियैव संज्ञायतेऽनयेत्योघसंज्ञा, तथा तद्विशेषावबोधक्रियैव संज्ञायतेऽनयेति लोकसंज्ञा १०, ततश्चौघसंज्ञा दर्शनोपयोगः लोकसंज्ञा ज्ञानोपयोग इति, व्यत्ययमन्ये, अन्ये पुनरित्थमभिदधति - सामान्यप्रवृत्तिरोघसंज्ञा लोकदृष्टिर्लोकसंज्ञा, एताश्च सुखप्रतिपत्तये स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्योक्ताः, एकेन्द्रियादीनां तु
Jain Educationonal
For Personal & Private Use Only
jalnelibrary.org
Page #434
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
॥५०५॥
पायो यथोक्तक्रियानिबन्धनकर्मोदयादिपरिणामरूपा एवावगन्तव्याः, यावच्छन्दी व्याख्याताओं, एता एव सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयति-नेरइये'त्यादि, "एवं चेव'त्ति यथा सामान्यसूत्रे एवमेव नारकसूत्रेऽपीत्यर्थः, 'एवं निरन्तर मिति यथा नारकसूत्रे संज्ञास्तथा शेषेष्वपि वैमानिकान्तेष्वित्यर्थः । अनन्तरसूत्रे वैमानिका उक्ताः, ते च सुखवेदना अनुभवन्ति, तद्विपर्यस्तास्तु नारका या वेदना अनुभवन्ति ता दर्शयति–नेरइया' इत्यादि, कण्ठ्यं, नवरं वेदनांपीडां, तत्र शीतस्पर्शजनिता शीता तां, सा च चतुर्थ्यादिनरकपृथ्वीष्विति, एवमुष्णां प्रथमादिषु, क्षुध-बुभुक्षां पिपासांतृष कण्डूं-खर्जु 'परज्झंति परतन्त्रतां भयं-भीति शोक-दैन्यं जरा-वृद्धत्वं व्याधि-ज्वरकुष्ठादिकमिति । अमुं च वेदनादिकममूर्त्तमर्थ जिन एव जानाति न छद्मस्थो यत आह
दस ठाणाई छउमत्थे णं सव्वभावेणं न जाणति ण पासति, तं०-धम्मत्थिगातं जाव वातं, अयं जिणे भविस्सति वा ण वा भविस्सति अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति, एताणि चेव उप्पन्ननाणदसणधरे [अरहा] जाव अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति (सू० ७५४) दस दसाओ पं० तं०-कम्मविवागदसाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववायदसाओ आयारदसाओ पण्हावागरणदसाओ बंधदसाओ दोगिद्धिदसाओ दीहदसाओ संखेवितदसाओ । कम्मविवागदसाणं दस अज्झयणा पं० २०-मियापुत्ते १ त गोत्तासे २, अंडे ३ सगडेति यावरे ४ । माहणे ५ णंदिसेणे ६ त, सोरियत्ति ७ उदुंबरे ८॥१॥ सहसुद्दाहे आमलते ९ कुमारे लेच्छती १०
१० स्थाना. | उद्देशः३
छद्मस्थेत| राज्ञेयजे
याः कर्मविपाकद
शाद्या सू०७५४७५५
॥५०५॥
dan Education International
For Personal & Private Use Only
Page #435
--------------------------------------------------------------------------
________________
इति २ । उवासगदसाणं दस अज्झयणा पं० सं०-आणंदे १ कामदेवे २ अ, गाहावति चूलणीपिता ३ । सुरादेवे ४ चुल्लसतते ५, गाहावति कुंडकोलिते ६॥१॥ सहालपुत्ते ७ महासतते ८, णंदिणीपिया ९ सालतियापिता १०-३ । अंतगडदसाणं दस अज्झयणा पं० त०-णमि १ मातंगे २ सोमिले ३ रामगुत्ते ४ सुदंसणे ५ चेव । जमाली ६ त भगाली त ७ किंकमे ८ पल्लतेतिय ९॥१॥ फाले अंबडपुत्ते त१०, एमेते दस आहिता ४ ।। अणुत्तरोववातियदसाणं दस अज्झयणा पं० तं०-ईसिदासे य १ धण्णे त २, सुणक्खत्ते य ३ कातिते ४ [तिय] । सट्ठाणे ५ सालिभदे त ६, आणंदे ७ तेतली ८ तित ॥१॥ दसन्नभद्दे ९ अतिमुत्ते १०, एमेते दस आहिया ५॥ आयारदसाणं दस अज्झयणा पं० त०-वीसं असमाहिट्ठाणा १ एगवीसं सबला २ तेत्तीसं आसायणातो ३ अट्ठविहा गणिसंपया ४ दस चित्तसमाहिट्ठाणा ५ एगारस उवासगपडिमातो ६ बारस मिक्खुपडिमातो ७ पज्जोसवणा कप्पो ८ तीसं मोहणिजहाणा ९ आजाइहाणं १०-६ । पण्हावागरणदसाणं दस अज्झयणा पं० २०-उवमा १ संखा २ इसिभासियाई ३ आयरियभासिताई ४ महावीरभासिआई ५ खोमगपसिणाई ६ कोमलपसिणाई ७ अद्दागपसिणाई ८ अंगुटुपसिणाई ९ बाहुपसिणाई १०-७ । बंधदसाणं दस अज्झयणा पं० २०-बंधे १ य मोक्खे २ य देवद्धि ३ दसारमंडलेवित ४ आयरियविप्पडिवत्ती ५ उवज्झातविप्पडिवत्ती ६ भावणा ७ विमुत्ती ८ सातो ९ कम्मे १०-८ । दोगेहिदसाणं दस अज्झयणा पं० २०-वाते १ विवाते २ उववाते ३ सुक्खित्ते कसिणे ४ बायालीसं सुमिणे ५ तीसं महासुमिणा ६ बावत्तरि सव्वसुमिणा ७ हारे ८ रामे ९ गुत्ते १० एमेते दस आहिता ९। दीहदसाणं दस अज्झयणा पं० तं०-चंदे १ सूरते २ सुके ३ त सिरिदेवी ४ पभावती ५ दीव
स्था०८५
Jain Educati
o
nal
For Personal & Private Use Only
Page #436
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्र
वृत्तिः
. ॥५०६॥
समुदोववत्ती ६ बहुपुत्ती ८ मंदरेति त ९ थेरे संभूतविजते ८ थेरे पम्ह ९ ऊसासनीसासे १०-१०। संखेवितदसाणं दस
१०स्थाना. अज्झयणा पं० ०-खुडिया विमाणपविभत्ती १ महल्लिया विमाणपविभत्ती २ अंगचूलिया ३ वग्गलिया ४ विवा
उद्देश:३ हपलिया ५ अरुणोववाते ६ वरुणोववाए ७ गरुलोववाते ८ वेलंधरोववाते ९ वेसमणोववाते १०-११ (सू०७५५)
छमस्थेतदस सागरोवमकोडाकोडीओ कालो उस्सप्पिणीते दस सागरोवमकोडाकोडीओ कालो ओसप्पिणीते (सू० ७५६) । राज्ञेयज्ञेM 'दसे त्यादि गतार्थ, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, 'सव्व- याः कर्मनाभावेणं ति सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकायं यावत्करणादधर्मास्तिकार्य आकाशास्ति
विपाकदकायं जीवमशरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, "अय'मित्यादि द्वयमधिकमिह, तत्रायमिति-प्रत्यक्षज्ञानसा- शाद्याः क्षात्कृतो 'जिन' केवली भविष्यति न वा भविष्यतीति नवम, तथाऽयं 'सब्वे'त्यादि प्रकटं दशममिति । एतान्येव
सू०७५५छद्मस्थानवबोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह च-'एयाई' इत्यादि, यावत्करणात् 'जिणे अरहा
७५६ केवली सव्वण्णू सव्वभावेण जाणइ पासइ, तंजहा-धम्मत्थिकाय'मित्यादि, यावद्दशम स्थान, तञ्चोक्कमेवेति । सर्वज्ञ-1 त्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह-दस दसे'त्यायेकादश सूत्राणि, तत्र 'दसत्ति दशसङ्ख्या 'दसाउत्ति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं स्त्रीलिङ्गं शास्त्रस्याभिधानमिति, कर्मणः-अशुभस्य विपाकः-फलं कर्मविपाकः तत्प्रतिपादिका दशाध्ययनात्मकत्वादशाः कर्म-IP५०६॥ विपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चा
ॐॐॐॐॐॐॐॐ
jalt Education International
For Personal & Private Use Only
Page #437
--------------------------------------------------------------------------
________________
| साविहाभिमतः, उत्तरत्र विवरिष्यमाणत्वादिति, तथा साधून् उपासते - सेवन्त इत्युपासकाः - श्रावकास्तद्गतक्रियाकलापप्रतिबद्धाः दशा-दशाध्ययनोपलक्षिता उपासकदशाः सप्तममङ्गमिति, तथा अन्तो- विनाशः स च कर्म्मणस्तत्फलभूतस्य धा 'संसारस्य कृतो यैस्तेऽन्तकृतः ते च तीर्थकरादयस्तेषां दशाः अन्तकृद्दशाः, इह चाष्टमाङ्गस्य प्रथमवर्गे दशाध्ययनानीति तत्सङ्ख्ययोपलक्षितत्वादन्तकृद्दशा इत्यभिधानेनाष्टममङ्गमभिहितं तथा उत्तरः- प्रधांनो नास्योत्तरो विद्यत इत्यनुत्तरः उपपतनमुपपातो जन्मेत्यर्थः अनुत्तरश्चासावुपपातश्चेत्यनुत्तरोपपातः सोऽस्ति येषां तेऽनुत्तरोपपातिकाः सर्वार्थसिद्ध्यादिविमानपञ्चकोपपातिन इत्यर्थस्तद्वक्तव्यताप्रतिबद्धा दशा - दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः नवममङ्गमिति, तथा चरणमाचारो ज्ञानादिविषयः पञ्चधा आचारप्रतिपादनपरा दशा-दशाध्ययनात्मिका आचारदशाः, दशाश्रुतस्कन्ध इति या रूढाः, तथा प्रश्नाश्च पृच्छाः व्याकरणानि च-निर्वचनानि प्रश्नव्याकरणानि तत्प्रतिपादिका दशा:-दशाध्ययनात्मिकाः प्रश्नव्याकरणदशाः दशममङ्गमिति, तथा बन्धदशाद्विगृद्धिदशा दीर्घदशा सङ्क्षेपिकदशाश्चास्माकमप्रतीता इति । कर्म्मविपाकदशानामध्ययनविभागमाह - 'कम्मे' त्यादि, 'मिगेत्यादि श्लोकः सार्द्धः, मृगा - मृगग्रामाभिधाननगरराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रः, तत्र किल नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धनरमवलोक्य पृष्टो-भदन्त ! अन्योऽपीहास्ति जात्यन्धो ?, भगवांस्तं मृगापुत्रं जात्यन्धमनाकृतिमुपदिदेश, गौतमस्तु कुतूहलेन तद्दर्शनार्थं तद्गृहं जगाम, मृगादेवी च वन्दित्वाऽऽगमनकारणं पप्रच्छ, गौतमस्तु स्वत्पुत्रदर्शनार्थमित्युवाच, ततः सा भूमिगृहस्थं तदुद्घाटनतस्तं गौतमस्य दर्शितवती, गौतमस्तु तमतिघृणास्पदं दृष्ट्वाऽऽगत्य च भगवन्तं पप्रच्छ
Jain Educational
For Personal & Private Use Only
ainelibrary.org
Page #438
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥५०७॥
कोऽयं जन्मान्तरेऽभवत् ?, भगवानुवाच-अयं हि विजयवर्द्धमानकाभिधाने खेटे मकायीत्यभिधानो लंचोपचारादि- १०स्थाना. भिर्लोकोपतापकारी राष्ट्रकूटो बभूव, ततः षोडशरोगातङ्काभिभूतो मृतो नरकं गतः, ततः पापकर्मविपाकेन मृगापुत्रो
| उद्देशः३ लोष्टाकारोऽव्यक्तेन्द्रियो दुर्गन्धिर्जातः, ततो मृत्वा नरकं गन्ता इत्यादि तद्वक्तव्यताप्रतिपादकं प्रथममध्ययनं मृगापुत्र-131 छद्मस्थेतमुक्तमिति १, 'गोत्तासे'त्ति गोस्वासितवानिति गोत्रासः, अयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलाभिधा- राज्ञेयजेनायाः भार्यायाः पुत्रोऽभूत्, प्रसवकाले चानेन महापापसत्त्वेनाराव्या गावस्त्रासिताः, यौवने चायं गोमांसान्यनेकधा
याः कर्मभक्षितवान् ततो नारको जातः, ततो वाणिजग्रामनगरे विजयसार्थवाहभद्राभार्ययोरुज्झितकाभिधानः पुत्रो जातः, विपाकदस च कामध्वजगणिकार्थे राज्ञा तिलशो मांसच्छेदनेन तत्खादनेन च चतुष्पथे विडम्ब्य व्यापादितो नरकं जगामेति शाद्याः गोत्रासवक्तव्यताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते, इदमेव चोज्झितकनाम्ना विपाकश्रुते उज्झितकमुच्यते २,
सू०७५५'अंडे'त्ति पुरिमतालनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाण्डकभाण्डव्यवहारिणो वाणिजकस्य निन्नकाभिधानस्य पापवि
७५६ पाकप्रतिपादकमण्डमिति, स च निन्नको नरकं गतस्तत उद्वत्तोऽभग्नसेननामा पल्लीपतिर्जातः, स च पुरिमतालनगरवास्तव्येन निरन्तरं देशलूषणातिकोपितेन विश्वास्याऽऽनीय प्रत्येक नगरचत्वरेषु तदग्रतः पितृव्यपितृव्यानीप्रभृतिकं स्वजनवर्ग विनाश्य तिलशो मांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपातित इंति, विपाकश्रुते चाभग्नसेन इतीदमध्ययनमुच्यते ३, 'सगडेत्ति यावरे' शकटमिति चापरमध्ययनं, तत्र शाखांजन्यां नगर्या सुभद्राख्यसार्थवाहभद्रा
॥५०७॥ भिधानतद्भार्ययोः पुत्रः शकटः, स च सुसेनाभिधानामात्येन सुदर्शनाभिधानगणिकाव्यतिकरे सगणिको मांसच्छेदा-2
CHOCOCONCA-SCALCACCOCONOCOCON
dan Education International
For Personal & Private Use Only
Page #439
--------------------------------------------------------------------------
________________
दिनाऽत्यन्तं कदर्थयित्वा विनाशितः, स च जन्मान्तरे छगलपुरे नगरे छनिकाभिधानः छागलिको मांसप्रिय आसीदित्येतदर्थप्रतिबद्धं चतुर्थमिति ४, 'माहणे'त्ति कोशाम्ब्यां बृहस्पतिदत्तनामा ब्राह्मणः, स चान्तःपुरव्यतिकरे उदयनेन | राज्ञा तथैव कदर्थयित्वा मारितो जन्मान्तरे चासावासीत् महेश्वरदत्तनामा पुरोहितः, स च जितशत्रो राज्ञः शत्रुज-18 यार्थ ब्राह्मणादिभिर्होमं चकार, तत्र प्रतिदिनमेकैकं चातुर्वर्ण्यदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः षण्मा
स्यामष्टावष्टौ संवत्सरे षोडश २ परचक्रागमे अष्टशतं २ परचक्रं च जीयते, तदेवं मृत्वाऽसौ नरकं जगामेत्येवंब्राह्मण६ वक्तव्यतानिबद्धं पञ्चममिति ५, 'नन्दिसेणे य'त्ति मथुरायां श्रीदामराजसुतो नंदिषेणो युवराजो विपाकश्रुते च
नन्दिवर्द्धनः श्रूयते, स च राजद्रोहव्यतिकरे राज्ञा नगरचत्वरे तप्तस्य लोहस्य द्रवेण स्नानं तद्विधसिंहासनोपवेशनं क्षारतैलभृतकलशै राज्याभिषेकं च कारयित्वा कष्टमारेण परासुतां नीतो नरकमगमत्, स च जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधननामा गुप्तिपालो बभूव अनेकविधयातनाभिर्जनं कदर्थयित्वा मृतः नरकं गतवानित्येवमर्थ षष्ठमिति ६, 'सोरिय'त्ति शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धपुत्रः, स च मत्स्यमांसप्रियो गलविलग्नमत्स्यकण्टको महाकष्टमनुभूय मृत्वा नरकं गतः, स च जन्मान्तरे नन्दिपुरनगरराजस्य मित्राभिधानस्य श्रीको
नाम महानसिकोऽभूत् जीवघातरतिः मांसप्रियश्च, मृत्वा चासौ नरकं गतवानिति सप्तम, इदं चाध्ययनं विपाकश्रु-8 है तेऽष्टममधीतं ७, 'उदुम्बरे'त्ति पाडलीषण्डे नगरे सागरदत्तसार्थवाहसुतः उदुम्बरदत्तो नाम्नाऽभूत् , स च षोडश
भिरॊगैरेकदाभिभूतो महाकष्टमनुभूय मृतः, स च जन्मान्तरे विजयपुरराजस्य कनकरथनानो धन्वन्तरिनामा वैद्य
Jain Education
a
l
For Personal & Private Use Only
anelibrary.org
Page #440
--------------------------------------------------------------------------
________________
श्रीस्थानाअसूत्र- वृत्तिः
| आसीत् मांसप्रियो मांसोपदेष्टा चेतिकृत्वा नरकं गतवानित्यष्टमं ८, 'सहसुद्दाहेत्ति सहसा-अकस्मादुद्दाहः-प्रकृष्टो दाहः सहसोहाहः सहस्राणां वा लोकस्योद्दाहः सहस्रोद्दाहः, 'आमलए'त्ति रश्रुतेर्लश्रुतिरित्यामरकः-सामरत्येम मारिः, एवमर्थप्रतिबद्धं नवम, तत्र किल सुप्रतिष्ठे नगरे सिंहसेनो राजा श्यामाभिधानदेव्यामनुरक्तस्तद्वचनादेवैकोनानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः सन् तन्मातॄणामेकोनपञ्चशतान्युपनिमन्य महत्यगारे आवास दत्त्वा भक्तादिभिः संपूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वतो द्वारवन्धनपूर्वकमग्निप्रदानेन दग्धवान् ततोऽसौ राजा मृत्वा च षष्ठ्यां गत्वा रोहीतके नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताभिधानाऽभवत् सा च पुष्पनन्दिना राज्ञा परिणीता स च मातुर्भक्तिपरतया तत्कृत्यानि कुर्वन्नासामास तया च भोगविघ्नकारिणीति तन्मातुर्बललोहदण्डस्यापानप्रक्षेपात्सहसा दाहेन वधो व्यधायि राज्ञा चासौ विविधविडम्बनाभिर्विडम्ब्य विनाशितेति विपाकश्रुते देवदत्ताभिधानं नवममिति ९, तथा 'कुमारे लेच्छई इय'त्ति कुमारा-राज्यार्हाः, अथवा कुमारा:-प्रथमवयस्थास्तान 'लेच्छई इय'त्ति लिप्सूंश्च-वणिज आश्रित्य दशममध्ययनमितिशब्दश्च परिसमाप्तौ भिन्नक्रमश्च, अयमत्र भावार्थः-यदुत इन्द्रपुरे नगरे पृथिवीश्रीनामगणिकाऽभूत्, सा च बहून् राजकुमारवणिक्पुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्योदा-| रान् भोगान् भुक्तवती षष्ठ्यां च गत्वा बर्द्धमाननगरे धनदेवसार्थवाहदुहिता अतरित्यभिधाना जाता सा च विजयराजपरिणीता योनिशूलेन कृच्छं जीवित्वा नरकं गतेति, अत एव विपाकश्रुते अङ्ग इति दशममध्ययनमुच्यत इति १०॥ उपासकदशा विवृण्वन्नाह-दसेत्यादि, 'आनन्दे' सार्धः श्लोक, 'आमंदेत्ति आनन्दो वाणिजनामाभिधा
१० स्थाना. उद्देशः३ छद्मस्थेत| राज्ञेयज्ञे
याः कर्मविपाकदशाज्ञा सू०७५५७५६
॥५०८॥
Join Education International
For Personal & Private Use Only
Page #441
--------------------------------------------------------------------------
________________
+4+4
+3+3455+5+-
ननगरवासी महर्द्धिको गृहपतिर्महावीरेण बोधित एकादशोपासकप्रतिमाः कृत्वोखन्नावधिज्ञानो मासिक्या संलेखनया है सौधर्ममगमदितिवक्तव्यताप्रतिबद्धं प्रथममध्ययनं आनन्द एवोच्यत इति १, 'कामदेवेत्ति कामदेवश्चम्पानगरीवास्त
व्यस्तथैव प्रतिबुद्धः परीक्षाकारिदेवकृतोपसर्गाविचलिसप्रतिज्ञस्तथैव दिवमगमदित्येवमर्थ द्वितीयं कामदेव इति २, 'गाहावह चूलणीपिय'त्ति चुलनीपितृनाम्ना गृहपतिर्वाणारसीनिवासी तथैव प्रतिबुद्धः प्रतिपन्नप्रतिमो विमर्शकदेवेन मातरं त्रिखण्डीक्रियमाणां दृष्ट्वा क्षुभितश्चलितप्रतिज्ञो देवनिग्रहार्थमुद्दधाव पुनः कृतालोचनस्तथैव दिवं गत इतिवक्तव्यताप्रतिबुद्धं चुलनीपितेत्युच्यते ३, 'सुरादेवे'त्ति सुरादेवो गृहपतिर्वाराणसीनिवासी परीक्षकदेवस्य षोडश रोगातकान् भवतः शरीरे समकमुपनयामि यदि धर्म न त्यजसीतिवचनमुपश्रुत्य चलितप्रतिज्ञः पुनरालोचितप्रतिक्रान्तस्तथैव | दिवं गत इतिवक्तव्यताभिधायक सुरादेव इति ४, 'चुल्लसयए'त्ति महाशतकापेक्षया लघुः शतक: चुल्लशतकः, स चालम्भिकानगरवासी देवेनोपसर्गकारिणा द्रव्यमपहियमाणमुपलभ्य चलितप्रतिज्ञः पुननिरतिचारः सन् दिवमगमद् यथा तथा यत्राभिधीयते तचुल्लशतक इति ५, 'गाहावइ कुंडकोलिए'त्ति कुंडकोलिको गृहपतिः काम्पील्यवासी धर्मध्यानस्थो यथा देवस्य गोशालकमतमुद्राहयत उत्तरं ददौ दिवं च ययौ तथा यत्र अभिधीयते तत्तथेति ६, 'सद्दालपुत्ते'त्ति सद्दालपुत्रः पोलासपुरवासी कुम्भकारजातीयो गोशालकोपासको भगवता बोधितः पुनः स्वमतग्राहणोद्यतेन गोशालकेनाक्षोभितान्तःकरणः प्रतिपन्नप्रतिमश्च परीक्षकदेवेन भार्यामारणदर्शनतो भग्नप्रतिज्ञः पुनरपि कृतालोच-| नस्तथैव दिवं गत इतिवक्तव्यताप्रतिबद्धं सद्दालपुत्र इति ७, 'महासयए'त्ति महाशतकनाम्नो गृहपते राजगृहनगरनि
Jain Educatiod
s onal
For Personal & Private Use Only
Sr.jainelibrary.org
Page #442
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
॥५०९॥
AAAAAAA%
वासिनस्त्रयोदशभार्यापतेरुपासकप्रतिमाकृतमतेरुत्पन्नावधिसंजाताधिगते रेवत्यभिधानस्वभार्याकृतानुकूलोपसर्गाचलमतेः १०स्थाना. |संलेखनाजातदिविगतेर्वक्तव्यतानिबद्धं महाशतक इति ८, नंदिणीपिय'त्ति नन्दिनीपितृनामकस्य श्रावस्तीवास्तव्यस्य 8 | उद्देशः३ भगवता बोधितस्य संलेखनादिगतस्य वक्तव्यतानिवन्धनान्नंदिनीपितृनामकमिति ९, 'सालइयापिय'त्ति सालइ- छमस्थेतकापितॄनाम्नः श्रावस्तीनिवासिनो गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगामिनो वक्तव्यतानिबद्ध राज्ञेयजेसालेपिकापितृनामकं दशममिति १० । दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुःपल्योपमस्थितयो देवा जाता याः कर्ममहाविदेहे च सेत्स्यन्तीति ॥ अथान्तकृद्दशानामध्ययनविवरणमाह-'अंतगडे'त्यादि, इह चाष्टौ वर्गास्तत्र प्रथमवर्गे विपाकददशाध्ययनानि, तानि चामूनि-नमी'त्यादि सार्द्ध रूपकम् , एतानि च नमीत्यादिकान्यन्तकृत्साधुनामानि अन्तकृद्दशा- शाद्याः गप्रथमवर्गेऽध्ययनसङ्ग्रहे नोपलभ्यन्ते, यतस्तत्राभिधीयते-"गोयम १ समुद्द२ सागर ३गंभीरे ४ चेव होइ थिमिए ५ य। सू०७५५अयले ६ कपिल्ले ७ खलु अक्खोभ८ पसेणई ९ विण्हू १०॥१॥” इति [गौतमः१ समुद्रः २ सागरः ३ गंभीरः ४ चैव भवति ७५६ स्तिमितश्च ५ अचलः ६ कांपील्यः ७ अक्षोभ्यः ८ प्रसेनजित् ९ विष्णुः १०॥१॥] ततो वाचनान्तरापेक्षाणीमानीति सम्भावयामः, न च जन्मान्तरनामापेक्षयैतानि भविष्यन्तीति वाच्यं, जन्मान्तराणां तत्रानभिधीयमानत्वादिति ॥ अधु-18 नानुत्तरोपपातिकदशानामध्ययनविभागमाह-'अणुत्तरों' इत्यादि, इह च त्रयो वर्गास्तत्र तृतीयवर्गे दृश्यमानाध्ययनैः
Ix॥५०९॥ कैश्चित् सह साम्यमस्ति न सर्वैः, यत इहोक्तम्-'इसिदासे'त्यादि, तत्र तु दृश्यते-"धन्ने य सुनक्खत्ते, इसिदासे य आहिए। पेल्लए रामपुत्ते य, चंदिमा पोट्टिके इय ॥१॥पेढालपुत्ते अणगारे, अणगारे पोट्टिले इय । विहल्ले दसमे वुत्ते,
JainEducation International
For Personal & Private Use Only
Page #443
--------------------------------------------------------------------------
________________
CHECEMBECAUSEk
एमेए दस आहिया ॥२॥” इति [धन्यश्च सुनक्षत्रः ऋषिदासश्चाख्यातःपेल्लको रामपुत्रश्चंद्रमाःप्रोष्ठक इति ॥१॥ पेढालपुब्रोऽनगारः पोट्टिलश्च विहल्लः दशम उक्तः एवमेते आख्याता दश ॥२॥] तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनवि|भाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यकसुनक्षत्रकथानके एवं-काकन्द्यां नगर्या भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजितः षष्ठोपवासी उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्दशानां श्रमणसहस्राणां मध्येऽतिदुष्करकारक इति महावीरेण व्याहतस्तेन च राज्ञा सभक्तिकं वन्दित उपबृंहितश्च कालं च कृत्वा सर्वार्थसिद्धविमान उत्पन्न इति, एवं सुनक्षत्रोऽपीति, कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिक: श्रमणोपासको जितशत्रुराजस्याभियोगाच्च परिव्राजकस्य मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यां प्रतिपन्नवान् द्वादशाङ्गधरो भूत्वा शक्रत्वेनोसन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेषूपपन्न इति, 'शालिभद्र' इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत् , सबहुमानं च साधवे पायसमदात् , राजगृहे गोभद्रश्रेष्ठिनः पुत्रत्वेनोपन्नो, देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्य भोजनवसन कुसुमविलेपनभूषणादिभिर्भोगाङ्गैरङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहHतलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां पादपोञ्छनीकृताश्चेतिश्रवणाजातकुतूहले दर्शनार्थ गृहमागते श्रेणिकमहाराजे जनन्याऽभिहितो-यथा त्वां स्वामी द्रष्टुमिच्छतीत्यवतर प्रासादशृङ्गात् स्वामिनं पश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम
dain Education
l
For Personal & Private Use Only
wimrainelibrary.org
Page #444
--------------------------------------------------------------------------
________________
श्रीस्थानाजासूत्रवृत्तिः
॥५१०॥
44 445 44+395
वर्द्धमानखामिसमीपे च प्रवत्राज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेषूत्पन्नवानिति १० स्थाना. सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाङ्गै नाधीत इति, 'तेतलीतियत्ति तेतलिसुत इति यो ज्ञाताध्ययनेषु| उद्देशः ३ श्रूयते, स नायं, तस्य सिद्धिगमनश्रवणात् , तथा दशार्णभद्रो दशार्णपुरनगरवासी विश्वंभराविभुः यो भगवन्तं महा- छद्मस्थेतवीरं दशाणेकूटनगरनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथा न केनापि वन्द्रितो भगवांस्तथा मया वन्दनीय राज्ञेयज्ञेइति राज्यसम्पदवलेपाद्भक्तितश्च चिन्तयामास, ततः प्रातः सविशेषकृतस्नानविलेपनाभरणादिविभूषः प्रकल्पितप्रधान
याः कर्मद्विपपतिपृष्ठाधिरूढो वल्गनादिविविधक्रियाकारिसदर्पसर्पच्चतुरङ्गसैन्यसमन्वितः पुष्पमाणवसमुद्घष्यमाणामणितगु- विपाकदणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयम् मही- शाद्याः मण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं भव्यजननलिन- सू०७५५वनविबोधनाभिनवभानुमन्तं महावीरं वन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्राय च तन्मानविनोदनोद्यतं कृता-IN ७५६ ष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्वद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमारपूरयन्तममरपतिमवलोक्य कुतोऽस्मादृशामीहशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपि सं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाङ्गे माधीतः, ॥५१०॥ कचित्सिद्धश्च श्रूयत इति, तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे-पोलासपुरे मगरे विजयस्य राज्ञः श्रीनाम्या
in Educa
For Personal & Private Use Only
ainelibrary.org
Page #445
--------------------------------------------------------------------------
________________
SKSASHASSANSKRISHNA
देव्या अतिमुक्तको नाम पुत्रः षड्वार्षिको गौतमं गोचरगतं दृष्ट्वा एवमवादीत्-के यूयं किं वा अटथी, ततो गौतमोऽवादीत्-श्रमणा वयं भिक्षार्थ च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत् , ततः श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्-यूयं क वसथ ?, भगवानुवाच-भद्र! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसंति तत्र वयं परिवसामः, भदन्त ! आगच्छाम्यहं भवद्भिः सार्द्ध भगवतो महावीरस्य पादान् वन्दितुं?, गौतमोऽवादीत्-यथासुखं देवानां प्रिय!, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, स धर्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत्-यथा संसारान्निविण्णोऽहं अनजामीत्यनुजानीतं मां युवां, तावूचतुः-बाल! त्वं किं जानासि?, ततोऽतिमुक्तकोऽवादीत्-हे अम्बतात! यदेवाह जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तौ तमवादिष्टां-कथमेतत् ?, सोऽब्रवीत्-अम्बतात! जानाम्यहं यदुत-जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा कियञ्चिराद्वा?, तथा न जानामि कैः कर्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवत्राज तपः कृत्वा च सिद्ध इति, इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस
आहिय'त्ति दशाध्ययनान्याख्यातानीत्यर्थः॥ आचारदशानामध्ययनविभागमाह-'आयारे'त्यादि, असमाधिः-ज्ञानादिभावप्रतिषेधोऽप्रशस्तो भाव इत्यर्थः तस्य स्थानानि-पदानि असमाधिस्थानानि-थैरासेवितैरात्मपरोभयानामिह परत्र चोभयत्र वा असमाधिरुत्पद्यते तानीति भावः, तानि च विंशतिः दुतचारित्वादीनि तत एवावगम्यानीति, तत्प्रतिपादकम
Jain Educationmenmona
For Personal & Private Use Only
ananjanelibrary.org
Page #446
--------------------------------------------------------------------------
________________
AR/
श्रीस्थानागसूत्रवृत्तिः
॥५११॥
ध्ययनमसमाधिस्थानानीति प्रथम, तथा एकविंशतिः 'शबलाः' शबलं-कर्बुरं द्रव्यतः पटादि भावतः सातिचारं चारित्रं, इह च शबलचारित्रयोगाच्छबलास्साधवस्ते च करकर्मप्रकारान्तरमैथुनादीन्येकविंशतिपदानि तत्रैवोक्तरूपाणि सेव|माना उपाधित एकविंशतिर्भवन्ति तदर्थमध्ययनं एकविंशतिशबला इत्यभिधीयते २, 'तेत्तीसमासायणा'त्ति ज्ञानादिगुणा आ-सामस्त्येन शात्यन्ते-अपध्वस्यन्ते यकाभिस्ता आशातना-रत्नाधिकविषयाविनयरूपाः पुरतोगमनादिकास्तत्ससिद्धास्त्रयस्त्रिंशद्देदा यत्राभिधीयन्ते तदध्ययनमपि तथोच्यत इति ३, 'अट्टे'त्यादि, अष्टविधा गणिसम्पत् आचारश्रुतशरीरवचनादिका आचार्यगुणरिष्ट स्थानकोतरूपा यत्राभिधीयते तदध्ययनमपि तथोच्यत इति ४, 'दसे'त्यादि, दश चित्तसमाधिस्थानानि येषु सत्सु चित्तस्य प्रशस्तपरिणतिर्जायते तानि तथा, असमुत्पन्नपूर्वकधर्मचिन्तोत्सादादीनि तत्रैव प्रसिद्धान्यभिधीयन्ते यत्र तत्तथैवोच्यत इति ५, 'एक्कारे'त्यादि, एकादशोपासकानां-श्रावकाणां प्रतिमाः -प्रतिपत्तिविशेषाः दर्शनव्रतसामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तथैवोच्यत इति ६, 'बारसेत्यादि, द्वादश भिक्षूणां प्रतिमा:-अभिग्रहा मासिकीद्विमासिकीप्रभृतयो यत्राभिधीयन्ते तत्तथोच्यते, 'पज्जो' इत्यादि, पर्याया ऋतुबद्धिका द्रव्यक्षेत्रकालभावसम्बन्धिन उत्सृज्यन्ते-उज्झ्यन्ते यस्यां सा निरुतविधिना पर्यासवना अथवा परीति-सर्वतः क्रोधादिभावेभ्यः उपशम्यते यस्यां सा पर्युपशमना अथवा परिः-सर्वथा एकक्षेत्रे जघन्यतः सप्ततिदिनानि उत्कृष्टतः षण्मासान् वसनं निरुतादेव पर्युषणा तस्याः कल्प:-आचारो मर्यादेत्यर्थः पर्योसवनाकल्पः पर्युपशमनाकल्पः पर्युषणाकल्पो वेति, स च 'सक्कोसजोयणं विगइनवय'मित्यादिकस्तत्रैव प्रसिद्धस्तदर्थमध्ययनं स एवोच्यत इति ८, 'तीस'मित्यादि, त्रिंश
MERCE
१० स्थाना. उद्देशः३ छद्मस्थेतराज्ञेयज्ञेयाः कर्मविपाकद
शाद्या सू०७५५७५६
भ्यः उपशम्यम्बन्धिन उत्सृज्यन्ते-उज्या यत्राभिधीयन्ते तत्तथोच्यत, ग्यत इति ६, बारसेत्यादि, दादा
॥५११॥
NSCRE
dain Education Interraconal
For Personal & Private Use Only
Page #447
--------------------------------------------------------------------------
________________
मोहनीयकर्मणो बन्धस्थानानि-बन्धकारणानि 'वारिमज्झेऽवगाहित्ता, तसे पाणे विहिंसई'त्यादिकानि तत्रैव प्रसिद्धान मोहनीयस्थानानि तत्प्रतिपादकमध्ययनं तथैवोच्यत इति ९, 'आजाइहाण'मिति आजननमाजातिः-सम्मूर्छनगर्भो. पपाततो जन्म तस्याः स्थानं-संसारस्तत्सनिदानस्य भवतीत्येवमर्थप्रतिपादनपरमाजातिस्थानमुच्यत इति १०॥ प्रश्नव्याकरणदशा इहोक्तरूपा न दृश्यन्ते दृश्यमानास्तु पञ्चाश्रवपञ्चसंवरात्मिका इति, इहोकानां तूपमादीनामध्ययनानाम-8 क्षरार्थः प्रतीयमान एवेति, नवरं 'पसिणाईति प्रश्नविद्याः यकाभिः क्षौमकादिषु देवतावतारः क्रियत इति, तत्र क्षौ. मक-वस्त्रं अहागो-आदर्शः अङ्गुष्ठो-हस्तावयवः बाहवो-भुजा इति ॥ बन्धदशानामपि बन्धाद्यध्ययनानि श्रौतेनार्थेन व्याख्यातव्यानि । द्विगृद्धिदशाश्च स्वरूपतोऽप्यनवसिताः। दीर्घदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचिन्नरकावलिकाश्रुतस्कन्धे उपलभ्यन्ते, तत्र चन्द्रवक्तव्यताप्रतिबद्धं चन्द्रमध्ययनं, तथाहि-राजगृहे महावीरस्य
चन्द्रो ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदर्य प्रतिगतो, गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्छ, भगवांश्चो-10 है वाच-श्रावस्त्यामङ्गजिन्नामा अयं गृहपतिरभूत् पार्श्वनाथसमीपे च प्रव्रजितो विराध्य च मनाक् श्रामण्यं चन्द्रतयो
पन्नो महाविदेहे च सेत्स्यतीति, तथा सूरवक्तव्यताप्रतिबद्धं सूरं, सूरवक्तव्यता च चन्द्रवत् , नवरं सुप्रतिष्ठो नाम्ना बभूवेति, शुक्रो-ग्रहस्तद्वक्तव्यता चैवं-राजगृहे भगवन्तं वन्दित्वा शुक्रे प्रतिगते गौतमस्य तथैव भगवानुवाच-बाणारस्यां सोमिलनामा ब्राह्मणोऽयमभवत्, पार्श्वनाथं चापृच्छत्-ते भंते! जवणिज', तथा 'सरिसवया मासा कुलत्था य ते भोज्जा? एगे भवं दुवे भव'मित्यादि, भगवता चैतेषु विभक्केष्वाक्षिप्तः श्रावको भूत्वा पुनर्विपर्यासादारामादिलौकिकध
स्था०८६
dain Education
For Personal & Private Use Only
nelibrary.org
Page #448
--------------------------------------------------------------------------
________________
श्रीस्थाना- दार्मस्थानानि कारयित्वा दिक्प्रोक्षकतापसत्वेन प्रव्रज्य प्रतिषष्ठपारणकं क्रमेण पूर्वादिदिग्भ्य आनीय कन्दादिकमभ्यवज- १०स्थाना. ङ्गसूत्र
हार, अन्यदाऽसौ यत्र वचन गर्नादौ पतिष्यामि तत्रैव प्राणांस्त्यक्ष्यामीत्यभिग्रहमभिगृह्य काष्ठमुद्रया मुखं बद्धा उत्त- उद्देशः ३ वृत्तिः राभिमुखः प्रतस्थौ, तत्र प्रथमदिवसेऽपराह्नसमयेऽशोकतरोरधो होमादिकर्म कृत्वोवास, तत्र देवेन केनाप्युक्तः-अहो छद्मस्थेत
|सोमिलब्राह्मणमहर्षे ! दुष्प्रवजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उषित उक्तः, तृतीयादिषु दिनेष्वश्वत्थवटो- राज्ञेयज्ञे॥५१२॥
दुम्बराणामध उषितः भणितो देवेन, ततः पञ्चमदिनेऽवादीदसौ-कथं नु नाम मे दुष्प्रव्रजितं?, देवोऽवोचत्-त्वं पार्श्व- याः कर्मनाथस्य भगवतः समीपेऽणुव्रतादिकं श्रावकधर्म प्रतिपद्याधुना अन्यथा वर्त्तस इति दुष्प्रव्रजितं तव, ततोऽद्यापि तमे- विपाकदवाणुव्रतादिकं धर्म प्रतिपद्यस्व येन सुप्रव्रजितं तव भवतीत्येवमुक्तस्तथैव चकार, ततः श्रावकत्वं प्रतिपाल्यानालोचित- शाद्याः प्रतिक्रान्तः कालं कृत्वा शुक्रावतंसके विमाने शुक्रत्वेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनं श्रीदेवीति, तथाहि-||२|| सू०७५५सा राजगृहे महावीरवन्दनाय सौधर्मादाजगाम, नाव्यं दर्शयित्वा प्रतिजगाम च, गौतमस्तत्पूर्वभवं पप्रच्छ, भगवांस्तं जगाद-राजगृहे सुदर्शनश्रेष्ठी बभूव प्रियाभिधाना च तद्भार्या तयोः सुता भूतानाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रत्रजिता शरीरबकुशा जाता सातिचारा च मृत्वा दिवं गता महाविदेहे च सेत्स्यतीति । तथा प्रभावती-चेटकदुहिता वीतभयनगरनायकोदायनमहाराजभार्या यया जिनबिम्बपूजार्थ स्नानानन्तरं चेव्या सितवसनाप्पणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनवसरमनयेति मन्यमानया मन्युना दर्पणेन चेटिका हता मृता च, ततो वैराग्यादनशनं प्रतिपद्य देव- ॥ ५१२।। तया यया बभूवे, यया चोजयिनीराज प्रति विक्षेपेण प्रस्थितस्य ग्रीष्मे मासि पिपासाभिभूतसमस्तसैन्यस्योदायनमहारा
SARAS5
७५६
AHARIRA*
For Personal & Private Use Only
Page #449
--------------------------------------------------------------------------
________________
जस्य स्वच्छशीतलजलपरिपूर्णत्रिपुष्कर करणेनोपकारोऽकारीत्येवंलक्षणप्रभावतीचरितयुक्तमध्ययनं प्रभावतीति सम्भा - व्यते, न चेदं निरयावलिकाश्रुतस्कन्धे दृश्यत इति पञ्चमं, तथा बहुपुत्रिकादेवी प्रतिबद्धं सैवाध्ययनमुच्यते, तथाहिराजगृहे महावीरवन्दनार्थ सौधर्माद्बहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम, केयमिति पृष्ठे गौतमेन भगवानवादीत् - वाराणस्यां नगर्यो भद्राभिधानस्य सार्थवाहस्य सुभद्राभिधाना भार्येयं बभूव, सा च वन्ध्या पुत्रार्थिनी भिक्षार्थमागतमार्यासंघाटकं पुत्रलाभं पप्रच्छ स च धर्ममचकथत् प्रात्राजीच्च, सा बहुजनापत्येषु प्रीत्याऽभ्यङ्गोद्वर्त्तना परायणा सातिचारा मृत्त्वा सौधर्म्ममगमत्, ततश्युता च विभेले सन्निवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पितृभागिनेयभार्या भविष्यति युगलप्रसवा च सा षोडशभिर्वर्षैः द्वात्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति ताश्च धर्मं कथयिष्यन्ति श्रावकत्वं च सा प्रतिपत्स्यते, कालान्तरे प्रत्रजिष्यति, सौधर्मे चेन्द्रसामानिकतयो| त्पद्य महाविदेहे सेत्स्यतीति । तथा स्थविरः- सम्भूतविजयो भद्रबाहुस्वामिनो गुरुभ्राता स्थूलभद्रस्य सगडालपुत्रस्य दीक्षादाता तद्वक्तव्यताप्रतिबद्धमध्ययनं स एवोच्यत इति नवमं, शेषाणि त्रीण्यप्रतीतानीति । संक्षेपिकदशा अप्यनवगतस्वरूपा एव तदध्ययनानां पुनरयमर्थः - 'खुड्डिए 'त्यादि, इहावलिकाप्रविष्टेतरविमानप्रविभजनं यत्राध्ययने तद्विमानप्रविभक्तिः, तच्चैकमल्पग्रन्थार्थं तथाऽन्यन्महाग्रन्थार्थमतः क्षुल्लिका विमानप्रविभक्तिर्महती विमानप्रविभक्तिरिति, अङ्गस्य - आचारादेश्चूलिका यथाऽऽचारस्यानेकविधा, इहोक्तानुक्त्तार्थसङ्ग्राहिका चूलिका, 'वग्गचूलिय'त्ति इह च वर्गः - अध्ययनादिसमूहो, यथा अन्तकृद्दशास्वष्टौ वर्गास्तस्य चूलिका वर्गचूलिका, 'विवाहचूलिय'त्ति व्याख्या - भगवती तस्याधूलिका
For Personal & Private Use Only
ainelibrary.org
Page #450
--------------------------------------------------------------------------
________________
श्रीस्थाना- व्याख्याचूलिका, 'अरुणोपपात' इति इहारुणो नाम देवस्तत्समयनिबद्धो ग्रन्थस्तदुपपातहेतुररुणोपपातो, यदा तदध्ययनमु-16१०स्थाना. शसूत्र
पयुक्तःसन् श्रमणः परिवर्तयति तदाऽसावरुणो देवः स्वसमयनिबद्धत्वाच्चलितासनः सम्भ्रमोशान्तलोचनः प्रयुक्तावधिस्त- उद्देशः ३ वृत्तिः
8| द्विज्ञाय हृष्टप्रहृष्टश्चलचपलकुण्डलधरो दिव्यया धुत्या दिव्यया विभूत्या दिव्यया गत्या यत्रैवासौ भगवान् श्रमणस्तत्रैवोपाग-8|नारकभे
च्छति, उपागत्य च भक्तिभरावनतवदनो विमुक्तवरकुसुमवृष्टिरवपतति, अवपत्य च तदा तस्य श्रमणस्य पुरतः स्थित्वा दाः स्थि॥५१३॥ अन्तर्हितः कृताञ्जलिक उपयुक्तः संवेगविशुद्ध्यमानाध्यवसानः शृण्वंस्तिष्ठति, समाप्ते च भणति-सुस्वाध्यायितं सुस्वाध्या
तयश्च यितमिति, वरं वृणीष्व २ इति, ततोऽसाविहलोकनिष्पिपासः समतृणमणिमुक्तालेष्टुकाञ्चनः सिद्धिवधूनिर्भरानुगतचित्तः
सू०७५७ श्रवणः प्रतिभणति-न मे वरेणार्थ इति, ततोऽसावरुणो देवोऽधिकतरजातसंवेगः प्रदक्षिणां कृत्वा वन्दित्वा नमस्थित्वा प्रतिगच्छति, एवं वरुणोपपातादिष्वपि भणितव्यमिति । एवंभूतं च श्रुतं कालविशेष एव भवतीति दशस्थानकावतारि तत्स्वरूपमाह-दसही त्यादि सूत्रद्वयं सुगमं । यथोपाधिवशात् कालद्रव्यं भेदवत्तथा नारकादिजीवद्रव्याण्यपीत्याह
दसविधा नेरइया पं० २०-अणंतरोववन्ना परंपरोववन्ना अणंतरावगाढा परंपरावगाढा अणंतराहारगा परंपराहारगा अणंतरपजत्ता परंपरपज्जत्ता चरिमा अचरिमा, एवं निरंतरं जाव वेमाणिया २४ । चउत्थीते णं पंकप्पभाते पुढवीते दस निरतावाससतसहस्सा पं० १ रयणप्पभाते पुढवीते जहन्नेणं नेरतिताणं दसवाससहस्साई ठिती पं० २ चउत्थीते णं पंकप्पभाते पुढवीते उक्कोसेणं नेरतिताणं दस सागरोवमाई ठिती पण्णत्ता ३ पंचमाते णं धूमप्पभाते पुढवीते जहन्नेणं नेरइयाणं
४॥५१३॥ दस सागरोवमाई ठिती पं०४ असुरकुमाराणं जहन्नेणं दसवाससहस्साई ठिती पं०, एवं जाव थणियकुमाराणं १४ बाय
Join Education International
For Personal & Private Use Only
Page #451
--------------------------------------------------------------------------
________________
रवणस्सतिकातिताणं उक्कोसेणं दसवाससहस्साई ठिती पं० १५ वाणमंतरदेवाणं जहण्णेणं दस वाससहस्साई ठिई पं० १६ बंभलोगे कप्पे उकोसेणं देवाणं दस सागरोवमाई ठिती पं० १७ लंतते कप्पे देवाणं जहण्णेणं दस सागरोवमाई ठिती पं० १८ (सू० ७५७) 'दसविहे'त्यादि, सूत्राणि चतुर्विंशतिः, न विद्यते अन्तरं-व्यवधानमस्येत्यनन्तरो-वर्तमानः समयः तत्रोपपन्नका है अनन्तरोपपन्नकाः येषामुत्पन्नानामेकोऽपि समयो नातिकान्तस्त एत इति, येषां तूत्पन्नानां यादयः समया जातास्ते परम्परोपपन्नकाः परम्परसमयेषूपपन्नत्वात् तेषामित्ययं कालविशेषोपाधिकृतो भेदः, तथा विवक्षितप्रदेशापेक्षया अनन्तरप्रदेशेष्ववगाढा-अवस्थिता अनन्तरावगाढाः अथवा प्रथमसमयावगाढाः-अनन्तरावगाढा एतद्विलक्षणाः परम्परावगाढाः, अयं क्षेत्रतो भेदः, तथा अनन्तरान्-अव्यवहितान् जीवप्रदेशैराक्रान्ततया स्पृष्टतया वा पुद्गलानाहारयन्तीत्यनन्तराहारकाः, ये तु पूर्व व्यवहितान् सतः पुद्गलान् स्वक्षेत्रमागतानाहारयन्ति ते परम्पराहारकाः, अथवा प्रथमसमयाहारका अनन्तराहारकाः इतरे वितरे, अयं तु द्रव्यकृतो भेद इति, न विद्यते पर्याप्तत्वेऽन्तरं येषां ते अनन्तरास्ते च ते पर्याप्तकाश्चेत्यनन्तरपर्याप्तकाः, प्रथमसमयपर्याप्तका इत्यर्थः, इतरे तु परम्परपर्याप्तकाः, अयं भावकृतो भेदः, पर्याप्तेर्भावत्वादिति, चरमनारकभवयुक्तत्वाच्चरमाः न पुनर्नारका भविष्यन्ति ये इति भावस्तद्विपरीता अचरमाः, अयमपि भावकृत एव भेदः, चरमाचरमत्वयोर्जीवपर्यायत्वादिति । 'एव'मित्यादि नारकवद्दशप्रकारत्वमिदं नैरन्तर्येण चतुविशतिदण्डकोकानां वैमानिकान्तानामपि योजनीयमिति । दण्डकस्यादौ दशधा नारका उक्ताः अथ तदाधारान् नार
Jain Educat
For Personal & Private Use Only
ainelibrary.org
Page #452
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥५१४॥
कादिस्थितिं च दशस्थानानुपाततो निरूपयन् 'चउत्थीए'त्यादिसूत्राष्टादशकमाह, सुगम चैतदिति । अनन्तरं लान्तक
१०स्थाना. देवा उक्तास्ते च लब्धभद्रा इति भद्रकारिकर्मकारणान्याह
| उद्देशः३ दसहि ठाणेहिं जीवा आगमेसिभद्दत्ताए कम्मं पगरेंति, तं०-अणिदाणताते १ दिहिसंपन्नयाए २ जोगवाहियत्ताते ३
आगमिखंतिखमणताते ४ जितिंदियताते ५ अमाइल्लताते ६ अपासत्थताते ७ सुसामण्णताते ८ पवयणवच्छल्लयाते ९ पवयण
व्यद्भद्रताउब्भावणताए १० (सू० ७५८)
हेतवः 'दसही'त्यादि, आगमिष्यद्-आगामिभवान्तरे भावि भद्र-कल्याणं सुदेवत्वलक्षणमनन्तरं सुमानुषत्वप्रात्या मो
सू० ७५८ क्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्रास्तेषां भावः आगमिष्यद्भद्रता तस्यै आगमिष्यद्भद्रतायै तदर्थमित्यर्थः आगमिष्यद्भद्रतया वा कर्म-शुभप्रकृतिरूपं प्रकुर्वते-बन्नन्ति, तद्यथा-निदायते-लूयते ज्ञानाचाराधनालता आनन्दरसोपेतमोक्षफला येन पशुनेव देवेन्द्रादिगुणद्धिप्रार्थनाध्यवसानेन तन्निदानं अविद्यमानं तद्यस्य सोऽनिदानस्तद्भावस्तत्ता तया हेतुभूतया निरुत्सुकतयेत्यर्थः १, दृष्टिसम्पन्नतया-सम्यग्दृष्टितया २, योगवाहितया-श्रुतोपधानकारितया योगेन वा| समाधिना सर्वत्रानुत्सुकत्वलक्षणेन वहतीत्येवंशीलो योगवाही तद्भावस्तत्ता तया ३, क्षान्त्या क्षमत इति शान्तिक्षमणः, क्षान्तिग्रहणमसमर्थताव्यवच्छेदार्थ यतोऽसमर्थोऽपि क्षमत इति शान्तिक्षमणस्य भावस्तत्ता तया ४, जितेन्द्रियतया-18 करणनिग्रहेण ५, 'अमाइल्लयाए'त्ति माइल्लो-मायावांस्तत्प्रतिषेधेनामायावांस्तद्रावस्तत्ता तया ६, तथा पार्धे-बहिर्ता- ॥५१४॥ नादीनां देशतः सर्वतो वा तिष्ठतीति पार्श्वस्थः, उक्तं च-"सो पासत्थो दुविहो देसे सब्वे य होइ नायव्यो । सव्वंमिर
Jain Education
a
l
For Personal & Private Use Only
Onlinelibrary.org
Page #453
--------------------------------------------------------------------------
________________
नाणदंसणचरणाणं जो उ पासत्थो ॥ १ ॥ देसंमि उ पासत्थो सेज्जायरभिहडनीयपिडं च । नीयं च अग्गपिंडं भुंजइ निक्कारणे चैव ॥ २ ॥" इत्यादि, [ स पार्श्वस्थो द्विविधो देशतः सर्वतश्च भवति ज्ञातव्यः ज्ञानदर्शमचरणानां यस्तु पार्श्वस्थः स सर्वपार्श्वस्थः ॥ १ ॥ देशतः पार्श्वस्थः शय्यातराभिहृतनित्यपिण्डानि नियताग्रपिंडे च निष्कारणे एव भुनक्ति | ॥ २ ॥ ] ( नियत पिण्डो यथा - मयैतावद्दातव्यं भवता तु नित्यमेव ग्राह्यमित्येवं नियततया यो गृह्यते 'नीय' मिति नित्यः सदा अग्रपिण्डः अप्रवृत्ते परिवेषणे आदावेव यो गृह्यत इति > पार्श्वस्थस्य भावः पार्श्वस्थता न साऽपार्श्वस्थता तया ७, तथा शोभनः - पार्श्वस्थादिदोषवर्जिततया मूलोत्तरगुणसम्पन्नतया च स चासौ श्रमणश्च - साधुः सुश्रमणस्तद्भावस्तत्ता तया ८, तथा प्रकृष्टं प्रशस्तं प्रगतं वा वचनं -आगमः प्रवचनं द्वादशाङ्गं तदाधारो वा सङ्घस्तस्य वत्सलता - हितकारिता | प्रत्यनीकत्वादिनिरासेनेति प्रवचनवत्सलता तथा ९, तथा प्रवचनस्य द्वादशाङ्गस्योद्भावनं- प्रभावनं प्रावचनिकत्वधर्म्मकथावादादिलब्धिभिर्वर्णवादजननं प्रवचनोद्भावनं तदेव प्रवचनोद्भावनता तयेति १० ॥ एतानि चागमिष्यद्भद्रताकारणानि कुर्वता आशंसाप्रयोगो न विधेय इति तत्स्वरूपमाह -
दसविहे आससप्पओगे पं० तं० - इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ दुहतोलोगासंसप्पतोगे ३ जीवियासंसप्पतोगे ४ मरणासंसप्पतोगे ५ कामासंसप्पतोगे ६ भोगासंसप्पतोगे ७ लाभासंसप्पतोगे ८ पूयासंसप्पतोगे ९ सक्कासंप्पतोगे १० (सू० ७५९ )
'दसे' त्यादि, आशंसनमाशंसा-इच्छा तस्याः प्रयोगो-व्यापारणं करणं आशंसैव वा प्रयोगो - व्यापारः आशंसाप्रयोगः,
For Personal & Private Use Only
Page #454
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥५१५॥
RAKASGANGAROO
सूत्रे च प्राकृतत्वात् आससप्पओगेत्ति भणितं, तत्र इह-अस्मिन् प्रज्ञापकमनुष्यापेक्षया मानुषत्वपर्याये यो वर्तते लोकः१०स्थाना. -प्राणिवर्गः स इहलोकस्तव्यतिरिक्तस्तु परलोकः, तत्रेहलोकं प्रति आशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणाच्चक्र- | उद्देशः३ वादिरितीहलोकाशंसाप्रयोगः, एवमन्यत्रापि विग्रहः कार्यः १, परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणा- आशंसा|दिन्द्र इन्द्रसामानिको वा २, द्विधालोकाशंसाप्रयोगो यथा भवेयमहमिन्द्रस्ततश्चक्रवर्ती, अथवा इहलोके-इहजन्मनि प्रयोगाः किञ्चिदाशास्ते एवं परजन्मन्युभयत्र चेति ३, एतत्रयं सामान्यमतोऽन्ये तद्विशेषा एव, अस्ति च सामान्यविशेषयोर्विव- धर्माश्च क्षया भेद इत्याशंसाप्रयोगाणां दशधात्वं न विरुध्यते, तथा जीवितं प्रत्याशंसा-चिरं मे जीवितं भवत्विति जीविताशं- सू०७५९साप्रयोगः ४, तथा मरणं प्रत्याशंसा-शीघं मे मरणमस्त्विति मरणाशंसाप्रयोगः ५, तथा कामौ-शब्दरूपे तौ मनोज्ञो ७६० | मे भूयास्तामिति कामाशंसाप्रयोगः ६, तथा भोगा-गन्धरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः ७, तथा कीर्तिश्रुतादिलाभो भूयादिति लाभाशंसाप्रयोगः ८, तथा पूजा-पुष्पादिपूजनं मे स्यादिति पूजाशंसाप्रयोगः ९, सत्कारः -प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्काराशंसाप्रयोग इति १०॥ उक्तलक्षणादप्याशंसाप्रयोगात् केचिद् धर्ममाचरन्तीति धर्म सामान्येन निरूपयन्नाह___ दसविधे धम्मे पं० २०-गामधम्मे १ नगरधम्मे २ रद्धधम्मे ३ पासंडधम्मे ४ कुलधम्मे ५ गणधम्मे ६ संघधम्मे ७ सुयधम्मे ८ चरित्तधम्मे ९ अत्थिकायधम्मे १० (सू० ७६०)
॥५१५॥ 'दसे'त्यादि, ग्रामा-जनपदाश्रयास्तेषां तेषु वा धर्मः-समाचारो व्यवस्थेति ग्रामधर्मः, स च प्रतिग्राम भिन्न इति,
in Educa
For Personal & Private Use Only
anlmainelibrary.org
Page #455
--------------------------------------------------------------------------
________________
अथवा ग्रामः-इन्द्रियग्रामो रूढेस्तद्धर्मो-विषयाभिलाषः १, नगरधर्मो-नगराचारः, सोऽपि प्रतिनगरं प्रायो भिन्न एव |२, राष्ट्रधर्मो-देशाचारः ३, पाखण्डधर्मः-पाखण्डिनामाचारः ४, कुलधर्मः-उग्रादिकुलाचारः, अथवा कुलं चान्द्रादिकमाहतानां गच्छसमूहात्मकं तस्य धर्मः-सामाचारी ५, गणधर्मो-मल्लादिगणव्यवस्था जैनानां वा कुलसमुदायो गणः-कोटिकादिस्तद्धर्मः-तत्सामाचारी ६, सङ्घधर्मो-गोष्ठीसमाचारः आर्हतानां वा गणसमुदायरूपश्चतुर्वर्णो वा सङ्कस्तद्धर्मः-तत्समाचारः ७, श्रुतमेव-आचारादिकं दुर्गतिप्रपतज्जीवधारणात् धर्मः श्रुतधर्मः ८, चयरिक्तीकरणाच्चारित्रं तदेव धर्मश्चारित्रधर्मः ९, अस्तयः-प्रदेशास्तेषां कायो-राशिरस्तिकायः स एव धर्मो-गतिपर्याये जीवपुद्गलयोर्धारणादित्यस्तिकायधर्मः १०॥ अयं च ग्रामधर्मादिर्धर्मः स्थविरैः कृतो भवतीति स्थविरान्निरूपयति
दस थेरा पं० सं०-गामथेरा १ नगरथेरा २ रटुथेरा ३ पसत्थारथेरा ४ कुलथेरा ५ गणथेरा ६ संघथेरा ७ जातिथेरा ८ सुअथेरा ९ परितायथेरा १० । (सू० ७६१) दस पुत्ता पं० तं०-अत्तते १ खेत्तते २ दिन्नते ३ विण्णते ४
उरसे ५ मोहरे ६ सोंडीरे ७ संबुद्धे ८ उवयातिते ९ धम्मंतेवासी १० । (सू० ७६२) 'दसे'त्यादि, स्थापयन्ति-दुर्व्यवस्थितं जनं सन्मार्गे स्थिरीकुर्वन्तीति स्थविराः, तत्र ये ग्रामनगरराष्ट्रेषु व्यवस्थाकारिणो बुद्धिमन्त आदेयाः प्रभविष्णवस्ते तत्स्थविरा इति १-२-३ प्रशासति-शिक्षयन्ति ये ते प्रशास्तार:-धर्मोपदेशकास्ते च ते | स्थिरीकरणात् स्थविराश्चेति प्रशास्तृस्थविराः४,ये कुलस्य गणस्य सङ्घस्य च लौकिकस्य लोकोत्तरस्य च व्यवस्थाकारिणस्त-13 द्भङ्गुश्च निग्राहकास्ते तथोच्यन्ते ५.६-७, जातिस्थविराःषष्टिवर्षप्रमाणजन्मपर्यायाः ८,श्रुतस्थविराः-समवायाद्यङ्गधारिणः९,
dain Educatio
n
al
For Personal & Private Use Only
A
mainelibrary.org
Page #456
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
१० स्थाना. उद्देशः३ स्थविराः पुत्राश्च सू०७६१७६२
॥५१६॥
पर्यायस्थविरा-विंशतिवर्षप्रमाणप्रव्रज्यापर्यायवन्त इति १०॥ स्थविराश्च पुत्रवदाश्रितान् परिपालयन्तीति पुत्रनिरूपणायाह -'दस पुत्ते'त्यादि, पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः-सूनुः, तत्र आत्मनः-पितृशरीराज्जातः आत्मजः, यथा भरतस्यादित्ययशाः १, क्षेत्रं-भार्या तस्या जातः क्षेत्रजो, यथा पण्डोः पाण्डवाः लोकरूठ्या तद्भार्यायाः कुन्त्या एव तेषां पुत्रत्वात् न तु पण्डोः धर्मादिभिर्जनितत्वादिति २, 'दिन्नए'त्ति दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनोऽनिलवेगः श्रूयते, स च पुत्रवत्पुत्रः, एवं सर्वत्र ३, 'विण्णए'त्ति विनयितः शिक्षा ग्राहितः, 'उरसे'त्ति उपगतोजातो रसः-पुत्रस्नेहलक्षणो यस्मिपितृस्नेहलक्षणो वा यस्यासावुपरसः उरसि वा-हृदये स्नेहाद्वर्त्तते यः स ओरसः ५, मुखर एव मौखरो-मुखरतया चाटुकरणतो य आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भावः ६, शोंडीरो यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते ७, अथवाऽऽत्मज एव गुणभेदाद्भिद्यते, तत्र 'विन्नए'त्ति विज्ञका-पण्डितोऽभयकुमारवत् , 'उरसे'त्ति | उरसा वर्तत इति ओरसो-बलवान् बाहुबलीवत् शोण्डीरः-शूरः वासुदेववत् गर्वितो वा शौण्डीरः 'शौड ग' इति |वचनात् , 'संवुहे'त्ति संवर्धितो भोजनदानादिना अनाथपुत्रका ८, 'उवजाइय'त्ति उपयाचिते-देवताराधने भवः औ. |पयाचितकः, अथवा अवपात:-सेवा सा प्रयोजनमस्येत्यावपातिकः-सेवक इति हृदयं ९, तथा अन्ते-समीपे वस्तुं शीलमस्येत्यन्तेवासी, धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य इत्यर्थः १०॥ धर्मान्तेवासित्वं च छद्मस्थस्यैव न केवलिनो|ऽनुत्तरज्ञानादित्वात् , कानि कियन्ति च तस्यानुत्तराणीत्याह
॥५१६॥
Jain Education
a l
For Personal & Private Use Only
Page #457
--------------------------------------------------------------------------
________________
केवलिस्स णं दस अणुत्तरा पं० तं०-अणुत्तरे णाणे अणुत्तरे दसणे अणुत्तरे चरित्ते अणुत्तरे तवे अपुत्तरे वीरिते अणुत्तरा खंती अणुत्तरा मुत्ती अणुत्तरे अजवे अणुत्तरे महवे अणुत्तरे लाघवे १० (सू० ७६३ ) समतखेत्ते णं दस कुरातो पं० सं०-पंच देवकुरातो पंच उत्तरकुरातो, तत्थ णं दस महतिमहालया महादुमा पं० तं०-जंबू सुदंसणा १ धायतिरुक्खे २ महाधायतिरुक्खे ३ पउमरुक्खे ४ महापउमरुक्खे ५ पंच कूडसामलीओ १०, तत्थ णं दस देवा महिद्धिया जाव परिवसंति, तं०-अणाढिते जंबुद्दीवाधिपती सुदंसणे पियदसणे पोंडरीते महापोंडरीते पंच गरुला वेणुदेवा १० (सू० ५६४) दसहिं ठाणेहिं ओगाढं दुस्समं जाणेज्जा, तं०-अकाले वरिसइ काले ण वरिसइ असाहू पूइजंति साहू ण पूइज्जति गुरुसु जणो मिच्छं पडिवन्नो अमणुण्णा सहा जाव फासा १० । दसहिं ठाणेहिं ओगाढं सुसमं जाणेज्जा तं०-अकाले न वरिसति तं चेव विपरीतं जाव मणुण्णा फासा (सू० ७६५) सुसमसुसमाए णं समाए दसविहा रुक्खा उवभोगत्ताए हब्वमागच्छंति, तं०-मत्तंगता १ य भिंगा २ तुडितंगा ३ दीव ४ जोति ५ चित्तंगा ६ । चि
त्तरसा ७ मणियंगा ८ गेहागारा ९ अणितणा १० त ॥ १॥ (सू० ७६६) । 'दसेत्यादि, नास्त्युत्तर-प्रधानतरं येभ्यस्तान्यनुत्तराणि, तत्र ज्ञानावरणक्षयात् ज्ञानमनुत्तरं एवं दर्शनावरणक्षयादर्शनमोहनीयक्षयाद्वा दर्शनं, चारित्रमोहनीयक्षयाचारित्रं, चारित्रमोहक्षयादनन्तवीर्यत्वाच्च तपः-शुक्लध्यानादिरूपं वीयन्तिरायक्षयान् वीर्य, इह च तपाक्षांतिमुक्त्यार्जवमाईवलाघवानि चारित्रभेदा एवेति चारित्रमोहनीयक्षयादेव भव
For Personal & Private Use Only
M
ainelibrary.org
Page #458
--------------------------------------------------------------------------
________________
श्रीस्थाना- दन्ति, सामान्यविशेषयोश्च कथञ्चिद्भेदाद् भेदेनोपात्तानीति । केवली च मनुष्यक्षेत्र एव भवतीति दश स्थानकानुपाति
१० स्थाना. ङ्गसूत्र- पदार्थ 'समये'त्यादिकं 'पुक्खरवरदीवड्डपञ्चच्छिमद्देवी'त्येतदन्तं समयक्षेत्रप्रमाणमाह, कण्ठ्यं चैतत् , नवरं 'मत्तंगे
उद्देशः३ वृत्तिः त्यादि गाथा, मत्तं-मदस्तस्याङ्गं-कारणं मदिरा तद्ददतीति मत्ताङ्गदाः, चः समुच्चये, 'भिंग'त्ति भृतं-भरणं पूरणं तत्रा
अनुत्तरागानि-कारणानि भृताङ्गानि भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षाः अपि
णि कुर्वा॥५१७॥ भृताङ्गाः, प्राकृतत्वाच भिंगा उच्यन्ते, त्रुटितानि-तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः-तूर्यदायिनः,उक्तं च-"मत्तंगेसु
द्याः दुषजय मजं १ (संपजइ) भायणाणि भिंगेसु २। तुडियंगेसु य संगततुडियाई बहुप्पगाराई ३॥१॥" [मद्यं मद्यांगेषु १
मादिकभुंगेषु भाजनानि २ तू-गेषु च संगततूर्याणि बहुप्रकाराणि ॥१॥] "दीवजोइचित्तंगा” इति इहाङ्गशब्दः प्रत्येकम
ल्पवृक्षाः भिसम्बध्यते, ततो दीपः-प्रकाशक वस्तु तत्कारणत्वाद्दीपाङ्गाः,ज्योतिः-अग्निस्तत्र च सुषमसुषमायामग्नेरभावाज्योतिरिव
सू०७६३यद्वस्तु सौम्यप्रकाशमिति भावस्तत्कारणत्वात् ज्योतिरङ्गाः, तथा चित्रस्य-अनेकविधस्य विवक्षाप्राधान्यान्माल्यस्य कारणत्वाच्चित्राङ्गाः, तथा चित्रा-विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते चित्ररसा भोजनाङ्गा इति भावः, उक्तं च |
-"दीवसिहाजोइसनामया य ४-५ एए करिति उज्जोयं । चित्तंगेसु य मल्लं ६ चित्तरसा भोयणढाए ७॥१॥" [[दीपशिखाज्योतिःसनाम्नी कुरुत उद्योतमेते चित्रांगेषु माल्यं भोजनार्थ चित्ररसाः ॥१॥] मणीनां-मणिमयाभरणानां कारणत्वान्मण्यङ्गाः आभरणहेतवः, गेहं-गृहं तद्वदाकारो येषां ते गेहाकाराः, 'अणियय'त्ति वस्त्रदायिनः, उक्तं च
॥५१७॥ "मणियंगेसु य भूसणवराई ८ भवणाई भवणरुक्खेसु ९ । आइन्नेसु य धणियं वत्थाई बहुप्पगाराई १०॥१॥" इति ।
७६६
For Personal & Private Use Only
Page #459
--------------------------------------------------------------------------
________________
स्था० ८७
Jain Education
[मण्यंगेषु च वरभूषणानि भवनवृक्षेषु वराणि भवनानि आकीर्णेषु च बहुप्रकाराणि वस्त्राणि गाढं ॥ १ ॥ ] कालाधि - कारादेव कालविशेषभाविकुलकर वक्तव्यतामाह
जंबूदीवे २ भरहे बासे तीताते उस्सप्पिणीते दस कुलगरा हुत्था, तं- “ सयज्जले सयाऊ य अनंतसेणे व अभितसेणे त । तकसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ १ ॥ दढरहे दसरहे सयरहे ॥ जंबूदीवे २ भारहे वासे आगमी साते उस्सप्पिणीए दस कुलगरा भविस्संति, तं० – सीमंकरे सीमंधरे खेमंकरे खेमंधरे विमलवाहणे संमुती पडिते दढधणू दसघणू सतधणू । ( सू० ७६७ ) जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं सीताते महानतीते उभतो कूले दस वक्खारपव्वता पं० तं० - मालवंते चित्तकूडे विचित्तकूडे बंभकूडे जाव सोमणसे । जंबुमंदरपचत्थिमे णं सीओताते महानतीते उभतो कूले दस वक्खारपव्वता पं० तं० - विज्जुप्पभे जाव गंधमातणे, एवं धायइसंडपुरच्छिमद्धेवि वक्खारा भाणिअव्वा जाव पुक्खरखरदीवद्धपश्चत्थिमद्धे ( सू० ७६८ ) दस कप्पा इंदाहिट्टिया पं० तं० - सोहम्मे जावसहस्सारे पाणते अचुए, एतेसु णं दससु कप्पेसु दस इंदा पं तं० - सक्के ईसाणे जाव अच्चुते, एतेसु णं दसहं इंदाणं दस परिजाणितविमाणा पं० तं० - पालते पुप्फए जाव विमलवरे सव्वतोभद्दे ( सू० ७६९ ) 'जंबुद्दी' त्यादि सूत्रद्वयं कण्ठ्यं, नवरं 'तीयाए'त्ति अतीतायां 'उस्सप्पिणीए'त्ति उत्सर्पिण्यां कुलकरणशीलाः कुलकरा:- विशिष्टबुद्धयो लोकव्यवस्थाकारिणः पुरुषविशेषाः, 'आगमिस्साए 'ति आगमिष्यन्त्यां वर्त्तमाना तु अवसपिंणी सा च नोक्ता, तत्र हि सप्तैव कुलकराः, क्वचित्पञ्चदशापि दृश्यन्त इति । पुष्करार्द्धक्षेत्र स्वरूपमभिहितं प्रागतः
onal
For Personal & Private Use Only
jainelibrary.org
Page #460
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ५१८ ॥
क्षेत्राधिकारादेव कल्पानाश्रित्य दशकमाह - 'दशे' त्यादि, सौधर्म्मादीनामिन्द्राधिष्ठितत्वमेतेष्विन्द्राणां निवासादान तारणयोस्तु तदनधिष्ठितत्वं तन्निवासाभावात्, स्वामितया तु तावप्यधिष्ठितावेवेति मन्तव्यं, यावत्करणात् 'ईसाणे २ सणकुमारे ३ माहिंदे ४ बंभलोए ५ लंतगे ६ सुक्के ७' त्ति दृश्यमिति, यत एवैतेषु इन्द्रा अधिष्ठिता अत एवैते दशेन्द्रा भवन्तीति |दर्शयितुमाह - 'एएस' इत्यादि, शक्रः- सौधर्मेन्द्रः, शेषा देवलोकसमाननामानः शेषं सुगममिति ॥ इन्द्राधिकारादेव तद्विमानान्याह - 'एते' इत्यादि, परियानं - देशान्तरगमनं तत् प्रयोजनं येषां तानि परियानिकानि गमनप्रयोजनानीत्यर्थः यानं - शिबिकादि तदाकाराणि विमानानि - देवाश्रया यानविमानानि न तु शाश्वतानि, नगराकाराणीत्यर्थः, पुस्तकान्तरे यानशब्दो न दृश्यते, 'पालए' इत्यादीनि शक्रादीनां क्रमेणावगन्तव्यानीति यावत्करणात् 'सोमणस्से ३ सिरिवच्छे ४ नंदियावत्ते ५ कामकमे ६ पीइगमे ७ मणोरमे ८' इति द्रष्टव्यमिति, आभियोगिकाश्चैते देवा विमानीभवन्तीति । एवंविधविमानयायिनश्चेन्द्राः प्रतिमादिकात् तपसो भवन्तीति दशकानुपातिनीं प्रतिमां स्वरूपत आह
दस दसमिता णं भिक्खुपडिमा णं एगेण रातिंदियसतेणं अद्धछट्ठेहि य भिक्खासतेहिं अहासुत्ता जाव आराधितावि भवति (सू० ७७० ) दसविधा संसारसमावन्नगा जीवा पं० तं० - पढमसमयएगिंदिता अपढमसमयएगिंदिता एवं जाव अपढमसमयपंचिंदिता १ दसविधा सव्वजीवा पं० तं० – पुढविकाइया जाव वणस्सइकातिता बेंदिया जाव पंचेंदिता अणिदिता २ अथवा दसविधा सव्वजीवा पं० तं० - पढमसमयनेरतिया अपढमसमयनेरतिता जाव अपढमसमयदेवा पढमसमयसिद्धा अपढमसमयसिद्धा ३ ( सू० ७७१ )
For Personal & Private Use Only
१० स्थाना उद्देशः ३
कुलकराः
वक्षस्का
राद्याः
इंद्रायाः
प्रतिमा
जीवाश्च
सू० ७६७७७१
॥ ५१८ ॥
Page #461
--------------------------------------------------------------------------
________________
'दसेत्यादि, दश दशमानि दिनानि यस्यां सा दशदशमिका दशदशकनिष्पन्नेत्यर्थः, भिक्षणां प्रतिमाः-प्रतिज्ञा भिक्षुप्रतिमाः, 'एकेने'त्यादि, दश दशकानि दिनानां शतं भवतीति, प्रथमे दशके दश भिक्षा द्वितीये विंशतिरेवं दशमे शतं सर्वमीलने पञ्च शतानि पञ्चाशदधिकानि भवन्तीति, 'अहासुत्त'मित्यादि, अहासुत्तं-सूत्रानतिक्रमेण, यावत्करणात् 'अहाअत्थं' अर्थस्य-निर्युक्त्यादेरनतिक्रमेण 'अहातचं' शब्दार्थानतिक्रमेण 'अहामग्गं' क्षायोपशमिकभावानतिक्रमण 'अहाकप्पं तदाचारानतिक्रमेण सम्यक्कायेन न मनोरथमात्रेण 'फासिया' विशुद्धपरिणामप्रतिपत्त्या 'पालिया' सीमां यावित्तपरिणामाहान्या 'शोधिता'निरतिचारतया शोभिता वा तत्समाप्तावुचितानुष्ठानकरणतः, 'तीरिता' तीरं नीता प्रति-8 ज्ञातकालोपर्यप्यनुष्ठानात् , कीर्तिता नामतः इदं चेदं च कर्त्तव्यमस्यां तत्कृतं मयेत्येवमिति, आराधिता सर्वपदमीलनात् 'भवति' जायत इति । प्रतिमाभ्यासः संसारक्षयार्थ संसारिभिः क्रियत इति संसारिणो जीवान् जीवाधिकारात् सर्वजीवांश्च 'दसेत्यादिना सूत्रत्रयेणाह, तच्च सुगम, नवरं प्रथमः समयो येषामेकेन्द्रियत्वस्य ते प्रथमसमयास्ते च ते एकेन्द्रियाश्चेति विग्रहः, विपरीतास्त्वितरे, एवं द्वित्रिचतुःपञ्चेन्द्रिया वाच्याः, आह च-एवं जावेत्यादि, 'अणिदिय'त्ति अनिन्द्रियाः सिद्धाः अपर्याप्ताः उपयोगतः केवलिनश्चेति ॥ संसारिपर्यायविशेषप्रतिपादनायैवाह__वाससताउस्स णं पुरिसस्स दस दसाओ पं० २०-बाला १ किड्डा २ य मंदा ३ य, बला ४ पन्ना ५ य हायणी ६ ।
पवंचा ७ पन्भारा ८ य, मुंमुही ९ सावणी १० तधा ॥ (सू० ७७२) 'वासे'त्यादि, वर्षशतमायुर्यत्र काले मनुष्याणां स वर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद् वर्षशतायुष्का,
Jain Education
a
l
For Personal & Private Use Only
Mainelibrary.org
Page #462
--------------------------------------------------------------------------
________________
१० स्थाना. उद्देशः ३ दशादश सू०७७२
श्रीस्थाना
मुख्यवृत्त्या वर्षशतायुषि पुरुषे गृह्यमाणे पूर्वकोव्यायुष्कपुरुषकाले वर्षशतायुषः पुरुषस्य कस्यचित्कुमारत्वेऽपि बालादिङ्गसूत्र
दशादशकसमाप्तिः स्यात् न चैवं तत उपचार एव युक्त इति, 'दशे'ति संख्या, 'दसाउ'त्ति वर्षदशकप्रमाणाः कालकृता वृत्तिः |अवस्थाः इह च वर्षशतायुग्रहणं विशिष्टतरदशस्थानकानुरोधात् विशिष्टतरत्वं च दशस्थानकस्यैवं वर्षदशकप्रमाणा दशा
हैदशेति, अन्यथा पूर्वकोट्यायुषोऽपि बालाद्या दशावस्था भवन्त्येव, केवलं दशवर्षप्रमाणा न भवन्ति, बहुवर्षा वा अल्पवर्षा ॥५१९॥
वा स्युरिति भावः, तत्र बालस्येयमवस्था धर्मधर्मिणोरभेदाराला, स्वरूपं चास्याः-"जायमेत्तस्स जंतुस्स, जा सा पढमिया दसा । न तत्थ सुहदुक्खाई, बहुं जाणंति बालया॥१॥” इति, [जातमात्रस्य जन्तोर्या सा प्रथमा दशा तत्र सुखदुःखानि न बहुजानन्ति इति बाला ॥१॥] तथा क्रीडाप्रधाना दशा क्रीडा, उक्तं च-"बिइयं च दसं पत्तो, माणाकीडाहिं कीडइ । न तत्थ कामभोगेहिं, तिव्वा उप्पज्जए मई ॥१॥"[द्वितीयां क्रीडादशां प्राप्तो नानाक्रीडाभिः क्री|डते न तत्र कामभोगेषु तीत्रा मतिरुत्पद्यते ॥१॥] तथा मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव च तासमर्थो यस्यामवस्थायां सा मन्दा, उक्तं च-"तइयं च दसं पत्तो, आणुपुब्बीऍ जो नरो। समत्थो भुंजिउं भोए, जइ
से अस्थि घरे धुवा ॥१॥” इति, [तृतीयां मंददशां प्राप्तः आनुपूर्व्या यो नरः यदि तस्य निश्चिता भोगाः गृहे सम्ति तान् भोक्तुं समर्थः॥१॥] भोगोपार्जने तु मन्द इति भावना, तथा यस्यामवस्थायां पुरुषस्य बलं भवति सा बळयोगान् बला, उक्तं च-"चउत्थी य बला नाम, जं नरो दसमस्सिओ। समत्थो बलं दरिसेउं, जइ होइ निरुवहयो ॥१॥" इति, [चतुर्थी च बला नाम यां दशामाश्रितो नरः बलं दर्शयितुं समर्थः यदि भवति निरुपद्रवः ॥१॥] तथा प्रज्ञा
MARRRRRR
Educa
For Personal & Private Use Only
Page #463
--------------------------------------------------------------------------
________________
S
न्द्रियेष्विति-इन्द्रियाणि माओ। विरजई य कामेसु
तथा प्रपञ्चते-व्यक्तीकरोति HAR
SAGARSA SAMSUE
बुद्धिरीप्सितार्थसम्पादनविषया कुटुम्बकाभिवृद्धिविषया वा तद्योगाद्दशापि प्रज्ञा प्रकर्षेण जानातीति वा प्रज्ञा दशा तस्या एव कर्तृत्वविवक्षयेति, उक्तं च-"पंचमि च दस पत्तो, आणुपुव्वीऍ जो नरो । इच्छियत्थं विचिंतेइ, कुडुंब चाभिकखइ ॥१॥” इति [आनुपूर्व्या यो नरः पंचमी दशां प्राप्तः स इप्सितार्थं विचिन्तयति कुटुंब चाभिकांक्षते ॥१॥ तथा हापयति पुरुषमिन्द्रियेष्विति-इन्द्रियाणि मनाक् स्वार्थग्रहणापटूनि करोतीति हापयति प्राकृतत्वेन च हायणित्ति, आह च-"छट्ठी उ हायणी नाम, जं नरो दसमस्सिओ। विरजई य कामेसु, इंदिएसु य हायइ ॥१॥” इति [षष्ठी हायनी नानी यां नरो दशामाश्रितः कामेषु विरज्यते इंद्रियाणि च हीयते ॥१॥] तथा प्रपञ्चते-व्यक्तीकरोति प्रपहै चयति वा-विस्तारयति खेलकासादि या सा प्रपश्चा प्रपञ्चयति वा-नसयति आरोग्यादिति प्रपञ्चा, आह च-"सत्तमि है
च दसं पत्तो, आणुपुव्वीऍ जो नरो। निच्छूहइ चिक्कणं खेलं, खासई य अभिक्खणं ॥१॥” इति [सप्तमी प्रपंचां दशां प्राप्त आनुपूर्व्या यो नरः चिक्कणं श्लेष्माणं निष्काशयति अभीक्ष्णं कासते च ॥१॥] तथा प्राग्भारमीपदवनतमुच्यते तदेवंभूतं गात्रं यस्यां भवति सा प्राग्भारा, यतः-"संकुचियवलीचम्मो, संपत्तो अहमिं दसं । नारीणमणभिप्पेओ, जराए परिणामिओ ॥१॥” इति, [संकुचितवलिचर्मा स्यात् सम्प्राप्तोऽष्टमी दशां नारीणामनभिप्रेतः जरया परिणामितः॥१॥] तथा मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य जीवस्य मुचं प्रति मुख-आभिमुख्यं यस्यां सा मुमुखीति, तत्स्वरूपं चेदम्-"नवमी मुंमुही नाम, जं नरो दसमस्सिओ । जराघरे विणस्संते, जीवो वसइ अकामओ॥१॥” इति [नवमी उन्मुखीनानी यां दशां नर आश्रितः जरया गृहे विनश्यति जीवितेऽपि अकामः
AAAAAAAKAR
Jain Educatiu
For Personal & Private Use Only
jainelibrary.org
Page #464
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ५२० ॥
वसति ॥ १ ॥ ] ( 'जीवे 'त्ति जीविते, 'जीवो'त्ति वा नरलक्षणो जीव इत्यर्थः > तथा शाययति - स्वापयति निद्रावन्तं करोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम् – “हीणभिन्नस्सरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसई, संपत्तो दसमिं दसं ॥ १ ॥” इति । [ हीनभिन्नस्वरो दीनो विपरीतो विचित्तः | दुर्बलो दुःखितो वसति दशमीं दशां संप्राप्तः ॥ १ ॥ ] अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस्पतीनां ताः प्रकारान्तरत आह
Jain Educationonal
दसविधा तणवणस्सतिकातिता पं० तं०—मूले कंदे जाव पुप्फे फले बीये ( सू० ७७३ ) सव्वतोवि णं विज्जाहरसेढीओ दसदसजोयणाई विक्खंभेणं पण्णत्ता, सव्वतोवि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं पं० (सू० ७७४) गेविज्जगविमाणाणं दस जोयणसयाई उद्धं उच्चत्तेणं पण्णत्ता ( सू० ७७५) दसहि ठाणेहिं सह तेतसा भासं कुजा, तं॰—केति तहारूवं समणं वा माहणं वा अच्चास तेज्जा, से य अच्चासातिते समाणे परिकुविते, तस्स तेतं निसिरेज्जा, से तं परितावेति, सेत्तं परितावेत्ता तामेव सह तेतसा भासं कुज्जा १, केति तहारूवं समणं माहणं वा अच्चासातेज्जा से य अच्चासातिते समाणे देवे परिकुविए तरस तेयं निसिरेज्जा सेत्तं परितावेति सेत्तं २ तमेव सह तेतसा भासं कुज्जा २, केति तहारूवं समणं वा माहणं वा अच्चासातेज्जा, से य अञ्चासातिते समाणे परिकुविए देवे त परिकुविते, दुहतो पडिण्णा तस्स तेयं निसिरेज्जा ते तं परिताविति ते तं परितावेत्ता तमेव सह तेतसा भासं कुज्जा ३, केतितहरू समणं वा माहणं वा अच्चासादेज्जा से य अच्चासातिते परिकुविए तस्स तेयं निसिरेज्जा तत्थ फोडा संमुच्छंति ते फोडा
For Personal & Private Use Only
१० स्थाना.
उद्देशः ३ मूलादीनि श्रेणयः ग्रैवेयकं ते
जोलेश्याः
सू० ७७३७७६
॥ ५२० ॥
Cainelibrary.org
Page #465
--------------------------------------------------------------------------
________________
भिजति ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा ४ केति तहारूवं समणं वा माहणं वा अचासातेज्जा से य अच्चासादिते देवे परिकुविए तस्स तेयं निसिरेजा, तत्थ फोडा संमुच्छंति, ते फोडा मिजंति, ते फोडा भिन्ना समाणा तमेव सह तेतसा भासं कुजा ५, केति तहारूवं समणं वा माहणं वा अच्चासाएजा से त अचासातिते परिकुविए देवेवि य परिकुविए ते दुहतो पडिण्णा ते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति सेसं तहेव जाव भासं कुज्जा ६, केति तहारूवं समणं वा माहणं वा अच्चासातेजा से य अच्चासातिते परिकुविए तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति ते फोडा मिजंति तत्थ पुला संमुच्छंति ते पुला मिजंति ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा ७ एते तिन्नि आलावगा भाणितव्वा ९, केति तहारूवं समणं वा माहणं वा अञ्चासातेमाणे तेतं निसिरेजा से त तत्थ णो कम्मइ णो पकम्मति, अंचियं २ करेति करेत्ता आताहिणपयाहिणं करेति २ त्ता उडु वेहासं उप्पतति २ से णं ततो पडिहते पडिणियत्तति २ त्ता तमेव सरीरगमणुदहमाणे २ सह तेतसा भासं कुज्जा जहा वा गोसालस्स
मंखलिपुत्तस्स तवतेते १० (सू० ७७६) 'दसे'त्यादि, तृणवद्वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्यं च बादरत्वेन तेन सूक्ष्माणां न दशविधत्वमिति, मूलं-जटा कन्दः-स्कन्धाधोवती यावत्करणात् 'खंधे'त्यादीनि पञ्च द्रष्टव्यानि, तत्र स्कन्धः-स्थुडमिति यत्प्रतीत त्वक्-वल्कः शाला-शाखा प्रवालं-अङ्कुरः पत्रं-पर्ण पुष्पं-कुसुमं फलं-प्रतीतं बीजं-मिंजेति । दशस्थानका|धिकार एव इदमपरमाह-'सव्वेत्यादि सूत्रद्वयं, सर्वाः-सर्वदीर्घवताव्यसम्भवाः विद्याधरश्रेणयः-विद्याधरनगर)
Jain Educ
For Personal & Private Use Only
X
anelibrary.org
Page #466
--------------------------------------------------------------------------
________________
का
श्रीस्थाना
णयः, दीर्घवैतादया हि पश्चविंशतिर्योजनान्युच्चैस्त्वेन पञ्चाशच्च मूलविष्कम्भेण, तत्र दश योजनानि धरणीतलादङ्गसूत्रतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशनगराणि, उत्तरतस्तु
| उद्देशः३ वृत्तिः
पष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशसञ्चपञ्चाशदिति । तथा विद्याधरश्रेणीनामुपरि है
कादश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः-आज्ञा तपा| श्रेणी ॥५२१॥ चरन्तीत्याभियोगिका देवाः, शकादिसम्बन्धिनां लोकपालानां सोमयमवरुणवैश्रमणानां सम्बन्धिनो व्यन्तरा इति,
|तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । आभियोगिकश्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह-गेबेजेत्यादि कण्ठ्यं, नवरं प्राग्देवानामावासा उक्ताः, देवाश्च महर्द्धिका भवन्त्यतो देवानां मु
सू०७७३नीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह-'दसही'त्यादि, दशभिः स्थानैः-प्रकारैः सह-सार्द्ध
७७६ तेजसा-तेजोलेश्यया वर्तमानमनायै 'भास'न्ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रवण इति गम्यते, तद्यथा है
-केईत्ति कश्चिदनार्यकर्मकारी पापात्मा तथारूपं-तेजोलब्धिप्राप्तं श्रमणं-तपोयुक्तं माहन-मा हन-मा विनाशय इ-12 टू त्येवंप्ररूपणाकारिणं वाशब्दौ विशेषणसमुच्चयाथों अत्याशातयेद्-आत्यन्तिकीमाशातनां तस्य कुर्यात् , 'से यत्ति स8
च श्रमणोऽत्याशातितः-उपसर्गितः परिकुपितः-सर्वथा क्रुद्धः सन् 'तस्स'त्ति उपसर्गक रुपरि तेजा-तेजोलेश्यारूपं है। का निसृजेत्-क्षिपेत् 'से'त्ति 'स' श्रमणः तमित्युपसर्गकारिणं परितापयति-पीडयति सं परिताप्य 'तामेवेति तमेव ते-12॥५२१॥
जसा परितापितं दीर्घत्वं प्राकृतत्वात् सहापेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस
O
dan Education Thematona
For Personal & Private Use Only
vnwwjainelibrary.org
Page #467
--------------------------------------------------------------------------
________________
SAMSUN
- ORLARI
इति 'भासं कुज्जत्ति प्रसिद्धमित्येकं, शेषाणि नवापि सुगमानि, नवरं 'से य अचासाइय'त्ति स च मुनिरत्याशातितस्तदनन्तरमेव च तपक्षपाती देवः परिकुपितः सन् तं भस्म कुर्यादिति द्वितीयमुभावपि परिकुपितौ 'ते हओ'त्ति तौ द्वौ मुनिदेवौ 'पडिन्न'त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञो-कृतप्रतिज्ञौ हन्तव्योऽयमित्यभ्युपगतावितियावदिति तृतीय, चतुर्थे श्रमणस्तेजोनिसर्ग कुर्यात्, पञ्चमे देवः षष्ठे उभाबिति, केवलमयं विशेषः 'तत्रे'ति | उपसर्गकारिणि 'स्फोटा' स्फोटकाः समुत्सद्येरन् अग्निदग्धे इव, ते च स्फोटकाः भिद्यन्ते-स्फुटन्ति, ततस्ते भिन्नाः | सन्तस्तमेवोपसर्गकारिणं सह तेजसा-तेजोलेश्यावन्तमपि श्रमणदेवतेजसोर्बलवत्त्वात् तेजसोपहननीयत्वाद् भस्म कुर्यु:निपातयेयुरिति, सप्तमाष्टमनवमेष्वपि तथैव, नवरं तत्र स्फोटाः सम्मूर्च्छन्ति भिद्यन्ते च ततस्तत्र पुला:-पुलाकिका लघुत-12 रस्फोटिकाः सम्मूर्च्छन्ति ततो भिद्यन्ते, ते च पुलाः भिन्नाः सन्तस्तमेवोपसर्गकारिणं सहैव तेजसा भस्म कुर्युरित्येतानि नव स्थानानि साधुदेवकोपाश्रयाणि, दशमं तु वीतरागाश्रयं, तत्र 'अचासाएमाणे'त्ति उपसर्ग कुर्वन् गोशालकवत्तेजो | निसृजेत् , 'से य तत्थति तच्च तेजस्तत्र-श्रमणे निसृष्टं महावीर इव नो क्रमते ईषत् नो प्रक्रमते प्रकर्षेण न प्रभवती| त्यर्थः केवलं 'अंचिअंचिय'ति उत्सतनिपता पार्श्वतः करोति, ततश्चादक्षिणतः-पार्थात् प्रदक्षिणा-पार्श्वभ्रमणमाद-दू क्षिणप्रदक्षिणा तां करोति, ततश्चोर्द्धम्-उपरि दिशि 'वेहासंति विहाय आकाशमित्यर्थः उत्पतति, उत्पत्य च 'से'त्ति तत्से
जः ततः श्रमणशरीरसन्निधेस्तन्माहात्म्यप्रतिहतं सत् प्रतिनिवर्त्तते प्रविनिवृत्त्य च तदेव शरीरकमुपसर्गकारिसम्बन्धि | यतस्तन्निर्गतं तमनुदहन-निसर्गानन्तरमुपतापयन् किंभूतं शरीरकं?-सह तेजसा वर्तमानं-तेजोलब्धिमत् भस्म कुर्यादिति,
SUSHISHUSHUSHI
SAXO
Jain Education
For Personal & Private Use Only
ainelibrary.org
Page #468
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥५२२॥
अयमकोपस्यापि वीतरागस्य प्रभावो यत्परतेजोन प्रभवति, अत्रार्थे दृष्टान्तमाह-'जहा वा' यथैव गोशालकस्य-भगवच्छिष्याभासस्य मङ्खल्यभिधानमङपुत्रस्य, मङ्खश्च-चित्रफलकप्रधानो भिक्षुकविशेषः, 'तवेतेए'त्ति तपोजनितत्वात्तपः किं तत?-तेजस्तेजोलेश्येति, तत्र किलैकदा भगवान् महावीरः श्रावस्त्यां विहरति स्म गोशालकश्च, तत्र च गौतमो गोचरगतो बहुजनशब्दमश्रौषीत्- यथा इह श्रावस्त्यां द्वौ जिनौ सर्वज्ञौ-महावीरो गोशालकश्चेति श्रुत्वा भगवदन्तिकमागत्य गोशालकोत्थानं पृष्टवान्, भगवांश्चोवाच-यथा अयं शरवणग्रामे गोबहुलब्राह्मणगोशालायां जातो मङ्खलिनानो मङ्खस्य सुभद्राभिधानतद्भार्यायाश्च पुत्रः षडू वर्षाणि यावच्छद्मस्थेन मया सार्द्ध विहृतोऽस्मत्त एव बहुश्रुतीभूत इति नायं जिनो न च सर्वज्ञः, इदं च भगवद्वचनमनुश्रुत्य बहुजनो नगर्याः त्रिकचतुष्कादिषु परस्परस्य कथयामास-गोशालको मङ्खलिपुत्रो न जिनो न सर्वज्ञः, इदं च लोकवचनमनुश्रुत्य गोशालकः कुपितः आनन्दाभिधानं च भगवदन्तेवासिनं गोचरगतमपश्यत् , तमवादीच्च- भो आनन्द ! एहि तावदेकमौपम्यं निशामय, यथा केचन वणिजोडार्थिनो विविधपण्यभृतशकटा देशान्तरं गच्छन्तो महाटवीं प्रविष्टाः पिपासितास्तत्र जलं गवेषयन्तश्चत्वारि वल्मीकशिखराणि शाडुलवृक्षस्यान्तरद्राक्षुः, क्षिप्रं चैकं विचिक्षिपुस्ततोऽतिविपुलममलजलमवापुः, तत्सयो यावत्पिपासमापीतवन्तः पयःपात्राणि च पयसा परिपूरयामासुः, अपायसम्भाविना वृद्धेन निवार्यमाणा अप्यतिलोभाद् द्वितीयतृतीयशिखरे बिभिदुः, तयोः क्रमेण सुवर्ण च रत्नानि च समासादयामासुः, पुनस्तथैव चतुर्थ भिन्दानाः घोरविषमतिकायमअनपुञ्जतेजसमतिचञ्चलजिह्वायुगलमनाकलितकोपप्रसरमहीश्वरं सङ्घट्टितवन्तः, ततोऽसौ कोपाद्वल्मीकशिखरमारुह्य.
१० स्थाना. उद्देशः३ मूलादीनि
श्रेणयः ||वेयकं तेजोलेश्याः सू०७७३
3435343495453
9454545454545
৩৩
॥
JainEducation
For Personal & Private Use Only
Mmjanelibrary.org
Page #469
--------------------------------------------------------------------------
________________
मार्तण्डमण्डलमवलोक्य निर्निमेषया दृष्ट्या समन्तादवलोकयंस्तान् भस्मसाच्चकार, तन्निवारकवृद्धवाणिजकं तु न्यायदशीत्यनुकम्पया वनदेवता स्वस्थानं सञ्जहारेति, एवं त्वदीयधर्माचार्यमात्मसम्पदाऽपरितुष्टमस्मदवर्णवादविधायिनमहं स्वकीयेन तपस्तेजसाऽद्यैव भस्मसात्करिष्यामीत्येष प्रचलितोऽहं, त्वं तु तस्येममर्थमावेदय, भवन्तं च वृद्धवाणिजमिव न्यायवादित्वादक्षिष्यामीति श्रुत्वाऽसावानन्दमुनिर्भीतो भगवदन्तिकमुपागत्य तत्सर्वमावेदयत्, भगवताप्यसावभिहितः-एष आगच्छति गोशालकस्ततः साधवः शीघ्रमितोऽपसरन्तु प्रेरणां च तस्मै कश्चिदपि मा दादिति गौतमादीनां निवेदयेति, तथैव कृते गोशालक आगत्य भगवन्तमभि समभिदधौ-सुष्टु आयुष्मन् काश्यप! साधु आयुष्मन् काश्यप ! मामेवं वदसि-गोशालको मङ्खलिपुत्रोऽयमित्यादि, योऽसौ गोशालकस्तवान्तेवासी स देवभूयं गतः अहं त्वन्य एव तच्छरीरक परीषहसहनसमर्थमास्थाय वर्ते इत्यादिकं कल्पितं वस्तूग्राहयन् तत्प्रेरणाप्रवृत्तयोर्द्वयोः साध्वोः सर्वानुभूतिसुनक्षत्रनाम्नोस्तेजसा तेन दग्धयोभगवताभिहितो-हे गौशालक! कश्चिच्चौरो ग्रामेयकैः प्रारभ्यमाणस्तथाविधं दुर्गमलभमानोऽङ्गल्या तृणेन शूकेन वाऽऽत्मानमावृण्वन्नावृतः किं भवति?, अनावृत एवासौ, त्वमप्येवमन्यथाजल्पनेनात्मानमाच्छादयन् किमाच्छादितो भवसि?, स एव त्वं गोशालको यो मया बहुश्रुतीकृतस्तदेवं मा वोचः, एवं भगवतः समभावतया यथावत् ब्रुवाणस्य तपस्तेजोऽसौ कोपान्निससर्ज, उच्चावचाक्रोशैश्चाक्रोशयामास, तत्तेजश्च भगवत्यप्रभवत् तं प्रदक्षिणीकृत्य गोशालकशरीरमेव परितापयदनुप्रविवेश, तेन च दग्धशरीरोऽसौ दर्शितानेकविधविक्रियः सप्तमरात्री कालमकाषींदिति । महावीरस्य भगवतो नमन्निखिलनरनाकिनिकायनायकस्यापि जघन्यतोऽपि कोटीसङ्ख्यभक्तिभरनि
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #470
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थाना- भिरामरषट्पदपटलजुष्टपादपद्मस्यापि विविधऋद्धिमद्वरविनेयसहस्रपरिवृतस्यापि स्वप्रभावप्रशमितयोजनशतमध्यगतवरमा-16 १० स्थाना. गसूत्र- रिविडरदुर्भिक्षाद्युपद्रवस्याप्ययमनुत्तरपुण्यसम्भारस्यापि यद्गोशालकेन मनुष्यमात्रेणापि चिरपरिचितेनापि शिष्यकल्पेना-IN
| उद्देशः३ 18|| प्युपसर्गः क्रियते तदाश्चर्यमित्याश्चर्याधिकारादिदमाह
| आश्चर्यदस अच्छेरगा पं० तं-उवसग्ग १ गम्भहरणं २ इत्थीतित्थं ३ अभाविया परिसा ४ । कण्हस्स अवरकका ५ उत्तरणं दशकं ॥५२३॥ चंदसूराणं ६॥ १॥ हरिवंसकुलुप्पत्ती ७ चमरुप्पातो त ८ अट्ठसयसिद्धा ९ । अस्संजतेसु पूआ १०, दसवि अणं
सू०७७७ तेण कालेण ॥२॥ (सू० ७७७) 'दसे'त्यादि आ-विस्मयतश्चर्यन्ते-अवगम्यन्त इत्याश्चर्याणि-अद्भुतानि, इह च सकारः कारस्करादित्वादिति, 'उवसग्गे'त्यादि गाथाद्वयं, उपसृज्यते क्षिप्यते च्याव्यते प्राणी धर्मादेभिरित्युपसर्गा-देवादिकृतोपद्रवार, ते च भगवतो महावीरस्य छद्मस्थकाले केवलिकाले च नरामरतियकृता अभूवन् , इदं च किल न कदाचिद्भूतपूर्व, तीर्थकरा हि अनुत्तरपुण्यसम्भारतया नोपसर्गभाजनमपि तु सकलनरामरतिरश्चां सत्कारादिस्थानमेवेत्यनन्तकालभाव्ययमों लोकेऽद्भुतभूत इति १, तथा गर्भस्य-उदरसत्त्वस्य हरणं-उदरान्तरसङ्क्रामणं गर्भहरणं एतदपि तीर्थकरापेक्षयाऽभूतपूर्व सद्भगवतो महावीरस्य जातं, पुरन्दरादिष्टेन हरिणेगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात्रिशलाभिधानाया राजपच्या उदरे सङ्कमणाद्, एतदप्यनन्तकालभावित्वादाश्चर्यमेवेति ३, तथा स्त्री-योषित्तस्यास्तीर्थकरत्वेनोत्पन्नायाः तीर्थ-द्वादशाङ्गं सको। वा स्त्रीतीर्थ, तीर्थ हि पुरुषसिंहाः पुरुषवरगन्धहस्तिनस्त्रिभुवनेऽप्यव्याहतप्रभुभावाः प्रवर्तयन्ति, इह त्ववसपिण्यां मि- * ॥५२३॥
Jain Education
For Personal & Private Use Only
ww.jainelibrary.org
Page #471
--------------------------------------------------------------------------
________________
कग्रामनगराबाशतिरां स्वस्वा न चैतत्तीर्थकृतः जातपूर्वत्वादाश्चय
थिलामवरीपतेः कुम्भकमहाराजस्य दुहिता मल्लयभिधाना एकोनविंशतितमतीर्थकर स्थानोत्पन्ना तीर्थे प्रवर्तितवती-15 त्यनन्तकालजातवादस्य भावास्याश्चर्यतेति ३, तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतलोका, श्रूयते हि भगवतो बर्द्धमावस्य जम्भिकग्रामनगराद्धहिरुत्पन्नकेवलस्य तदनन्तरं मिलित चतुर्विधदेवनिकायविरचितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्व| मिना कल्पपरिपालगायैव धर्मकथा बभूष, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमितीदमार्वमिति ४, तथा कृष्णस्य-नवमवासुदेवस्य अवरकका राजधानी गतिविषया जातेत्यप्यजातपूर्वत्वादाश्चर्य, श्रूयते हि पाण्डवभार्या द्रौपदीधातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामर्थ्य नापहृता, द्वारकाबतीवास्तव्यश्च कृष्णो वासुदेको नारदादुपलब्धतद्व्यतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्वियोजनलक्षप्रमाणं जलधिमतिक्रम्य पद्मराज रणविमर्देन विजित्य द्रौपदीमानीतवान्, तत्र च कपिलवासुदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवार्तामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुल्लङ्घयति स्म, ततस्तेन पाञ्चजन्यः पूरिता कृष्णेनापि तथैव ततः परस्परशङ्खशब्दश्रवणमजायतेति ५, तथा भगवतो महावीरस्य कदनामवतरणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोर्बभूवेदमप्याश्चर्यमेवेति ६ तथा हरेः-पुरुषविशेषस्य वंशा-पुत्रपौत्राधिपरम्परा हरिवंशस्तल्लक्षणं यत्कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एकमेकेतिते हिमालयापेक्षया यसूतीयं हरिचर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना
रणविमीयतस्थितामराजेन
मा०८८
dalin Education International
For Personal & Private Use Only
Page #472
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
१०स्थाना. | उद्देश:३
| आश्चर्य
॥५२४॥
दशकं सू०७७७
व्यन्तरसुरेण मिथुनकमेकं भरतक्षेत्रे क्षिप्तं, तच्च पुण्यानुभावाद्राज्यं प्राप्तं, ततो हरिवर्षजातहरिनाम्नो पुरुषाद्यो वंशः स| तथेति ७, तथा चमरस्य-असुरकुमारराजस्योत्पतनं-ऊर्ध्वगमनं चमरोसातः, सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि | चमरचञ्चाराजधानीनिवासी चमरेन्द्रोऽभिनवोत्पन्नः सन्नूर्ध्वमवधिनाऽऽलोकयामास, ततः स्वशीर्षोपरि सौधर्मव्यवस्थितं शक्रं ददर्श, ततो मत्सराध्मातः शक्रतिरस्काराहितमतिरिहागत्य भगवन्तं महावीरं छद्मस्थावस्थमेकरात्रिकी प्रतिमा प्रतिपन्नं सुंसुमारनगरोद्यानवतिनं सबहुमानं प्रणम्य भगवंस्त्वत्सादपङ्कजवनं मे शरणमरिपराजितस्येति विकल्प्य | विरचितघोररूपो लक्षयोजनमानशरीरः परिघरत्नं प्रहरणं परितो भ्रमयन् गर्जनास्फोटयन् देवांस्त्रासयन्नुत्पपात, सौध-I मावतंसकविमानवेदिकायां पादन्यासं कृत्वा शक्रमाक्रोशयामास, शक्रोऽपि कोपाजाज्वल्यमानस्फारस्फुरत्स्फुलिङ्गश-| तसमाकुलं कुलिशं तं प्रति मुमोच, स च भयात् प्रतिनिवृत्त्य भगवत्पादौ शरणं प्रपेदे, शक्रोऽप्यवधिज्ञानावगततद्व्यतिकरस्तीर्थकराशातनाभयात् शीघ्रमागत्य वज्रमुपसंजहार, बभाण च मुक्तोऽस्यहो भगवतः प्रसादात् नास्ति मत्तस्ते भयमिति ८, तथाऽष्टाभिरधिकं शतमष्टशतं अष्टशतं च ते सिद्धाश्च-निवृताः अष्टशतसिद्धाः, इदमप्यनन्तकालजातमित्याश्चर्यमिति ९, तथा असंयता:-असंयमवन्त आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणः तेषु पूजा-सत्कारः, सर्वदा हि किल संयता एव पूजार्हाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्य, अत एवाह-दशाप्येतानि अनन्तेन कालेन-अनन्तकालात् संवृत्तानि अस्यामवसर्पिण्यामिति । अनन्तरसूत्रे चमरोत्पात उक्तः स च रत्नप्रभायाः सञ्जात इति रत्नप्रभावक्तव्यतामाह
H
॥५२४॥
Jain Education witerasonal
For Personal & Private Use Only
MAnjainelibrary.org
Page #473
--------------------------------------------------------------------------
________________
9455445
इमीसे णं रयणप्पभाते पुढवीए रयणे कंडे दस जोअणसयाई बाहल्लेणं पन्नत्ते, इमीसे रयणप्पभाए पुढवीए वतरे कंडे दस जोयणसताई बाहल्लेणं पण्णत्ते, एवं वेरुलिते १ लोहितक्खे २ मसारगल्ले ३ हंसगम्भे ४ पुलते ५ सोगंधिते ६ जोतिरसे ७ अंजणे ८ अंजणपुलते ९ रतते १० जातरूवे ११ अंके १२ फलिहे १३ रिढे १४ जहा रयणे तहा सो
लसविधा भाणितव्वा (सू० ७७८) 'इमीसे णमित्यादि, येयं रजुरायामविष्कम्भाभ्यामशीतिसहस्राधिकं योजनलक्षं बाहल्यतः उपरि मध्येऽधस्ताच्च | यस्याः खरकाण्डपङ्कबहुलकाण्डजलबहुलकाण्डाभिधानाः क्रमेण षोडशचतुरशीत्यशीतियोजनसहस्रबाहल्या विभागाः सन्ति, 'इमीसे'त्ति एतस्याः प्रत्यक्षासन्नायाः रत्नानां प्रभा यस्यां रत्नैर्वा प्रभाति-शोभते या सा रत्नप्रभा तस्याः पृथिव्या-भूमेयत्तत् खरकाण्डं तत्षोडशविधरलात्मकत्वात् षोडशविधं, तत्र यः प्रथमो भागो रत्नकाण्डं नाम तद्दशयोजन
शतानि बाहल्येन, सहस्रमेकं स्थूलतयेत्यर्थः, एवमन्यानि पञ्चदशापि सूत्राणि वाच्यानि, नवरं प्रथम सामान्यरत्नात्मक *शेषाणि तद्विशेषमयानि, चतुर्दशानामतिदेशमाह-एवं'मित्यादि, 'पूर्व'मिति पूर्वाभिलापेन सर्वाणि वाच्यानि, 'वेरु
लिय'त्ति वैडूर्यकाण्डं, एवं लोहिताक्षकाण्ड मसारगल्लकाण्ड हंसगर्भकाण्डमेवं सर्वाणि, नवरं रजतं-रूप्यं जातरूपंला सुवर्णमेते अपि रत्ने एवेति ॥ रत्नप्रभाप्रस्तावात् तदाधेयद्वीपादिवक्तव्यतां सूत्रचतुष्टयेनाह
सव्वेवि णं दीवसमुद्दा दसजोयणसताई उव्वेहेणं पण्णत्ता । सव्वेवि णं महादहा दस जोयणाई उव्वेहेणं पण्णत्ता । सव्वेवि णं सलिलकुंडा दसजोयणाई उव्वेहेणं पण्णत्ता । सियासीओया णं महानदीओ मुहमूले दस दस जोयणाई उज्वेहेणं पण्णत्ताओ
in Education into
For Personal & Private Use Only
Page #474
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥५२५॥
(सू० ७७९) कत्तियाणक्खत्ते सव्वबाहिरातो मंडलातो दसमे मंडले चार चरति, अणुराधानक्खत्ते सव्वम्भंतरातो मं- १० स्थाना. डलातो दसमे मंडले चारं चरति (सू० ७८०) दस णक्खत्ता णाणस्स विद्धिकरा पण्णत्ता, तं०-मिगसिरमहा पुस्सो उद्देशः३ तिनि य पुठवाई मूलमस्सेसा । हत्थो चित्ता य तहा दस वुद्धिकराई णाणस्स ॥ १॥ (सू० ७८१) .
| काण्डानि 'सवेत्यादि सुगम, नवरमुद्वेधः उंडतंति भणिय होइ, द्वीपानां उडत्तणाभावेऽवि अधोदिशि सहनं यावद्द्वीपव्यफ
द्वीपायुदेशो, जंबूद्वीपे तु पश्चिमविदेहे जगतीप्रत्यासत्तौ उंडत्तमवि अत्थित्ति ॥ महाइदाः हिमवदादिषु पद्मादयः, 'सलिलकुं
द्वेधाः नत्ति सलिलानां-गङ्गादिनदीनां कुण्डानि-प्रपातकुण्डानि प्रभवकुण्डानि च सलिलाकुण्डानीति, 'मुहमूले'त्ति समुद्र- क्षत्रमण्डप्रवेशे। द्वीपसमुद्राधिकारात् तद्वर्तिनक्षत्रसूत्रत्रयमाह-कत्तिए'त्यादि, इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं ले ज्ञानभवति चन्द्रस्य पञ्चदश नक्षत्राणां त्वष्टौ, मण्डलं च मार्ग उच्यते, तच्च यथास्वं सूर्यादिविमानतुल्यविष्कम्भ, तत्र
नक्षत्राणि जम्बूद्वीपखाशीत्यधिके योजनशते पञ्चषष्टिः सूर्यस्य मण्डलानि भवन्ति, चन्द्रस्य पञ्च, नक्षत्राणां हे, तथा लवणसमुद्रं सू०७७२त्रीणि त्रिंशदधिकानि योजनशतान्यवमाह्य एकोनविंशत्यधिक सूर्यख मण्डलशतं भवति, चन्द्रस्य दश, नक्षत्राणां च
७८१ षट्, एतेषां च सर्ववाद्यं सुमेरो पाचचत्वारिंशति योजनानां सहस्रेषु त्रिंशदधिकेषु च त्रिषु शतेषु भवति, सर्वाभ्यन्तरं चर चतुश्चत्वारिंशति सहनेषु अष्टासुचविंशत्यधिकेतु शतेषु भक्तीति, एवं च कृत्तिकानक्षत्रं सर्ववाह्यात् 'मण्डलाउ'त्ति चन्द्रमण्डलाइझमे चन्द्रमण्डले सर्वाभ्यन्तरात् पट इत्यर्थः 'चारं चरईत्ति भ्रमणमाचरति, अनुराधानक्षत्रं सर्वाभ्य
॥५२५॥ न्तराद पन्द्रस्य मण्डलाद इसमे चन्दमण्डले सर्ववाद्यावह इस चारं करतीति व्याख्यातमेवेति । 'चिकिराईति
Jain Educati
o nal
For Personal & Private Use Only
mjainelibrary.org
Page #475
--------------------------------------------------------------------------
________________
SANGUAGAURASIC
एतन्नक्षत्रयुक्त चन्द्रमसि सति ज्ञानस्य-श्रुतज्ञानस्योद्देशादिर्यदि क्रियते तदा ज्ञानं समृद्धिमुपयाति-अविनेमाधीवते - यते व्याख्यायते धार्यते वेति, भवति च कालविशेषस्तथाविधकार्येषु कारणं, क्षयोपशमादिहेतुत्वालस्य, यदाह-"उदयक्खयखोचसमोबसमा जंच कम्मुणो भणिया । दव्यं खेतं कालं भवं च भावं च संपप्प ॥१॥" इति, [उदयक्षयक्षयोपशमोपशमा बच्च कर्मणो भणिताः। द्रव्यं क्षेत्रं कालं भवं च भावं च संप्राप्य ॥१॥] तद्यथा 'मिगसिर'गाहा कण्या । द्वीपसमुद्राधिकारादेव द्वीपचारिजीववक्तव्यतां सूत्रद्वयेनाह
चप्पयथलयरपंचिंदियतिरिक्खजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता, उरपरिसप्पथलयरपंचिंवियतिरिक्सजोणिताणं दस जातिकुलकोडिजोणिपमुहसतसहस्सा पण्णत्ता (सू० ७८२) 'चउप्पयेत्यादि, चत्वारि पदानि-पादा येषां ते चतुष्पदास्ते च ते स्थले चरन्तीति स्थलचराश्चेति चतुष्पदस्थलचरास्ते च ते पञ्चेन्द्रियाश्चेति विग्रहः, पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां 'दशे'ति दशैव, 'जातौ पञ्चेन्द्रियजातो यानि कुलकोटीनां-जातिविशेषलक्षणानां शतानां योनिप्रमुखाणि-उत्पत्तिस्थानद्वारकाणि शतसहस्राणि-लक्षाणि तानि तथा प्रसानि सक्दिा, तत्र योनिर्वथा मोमयो दीन्द्रियाणामुत्पत्तिस्थानं, कुलानि तत्रैकत्रापि हीन्द्रियाणां कृम्याद्यनेकाकारामि प्रतीतानीति, तथा उरसा-यबसा परिसार्वन्ति-सञ्चरन्तीत्युर परिसास्ते च ते स्थलचरावेत्यादि तथैव ॥ जीवविश्वं दसवामकमभिधायाधुनाऽजीवस्वरूपपुद्गलविषयं तदाह
जीवाणं दसठाणनिव्वत्तिता पोमाले पावकम्मत्ताए चिणिंसु का ३, तंजहा-पडमसमयएगिदियनिव्वत्तिए जाव फासिं
CHICHISHIGASHIKIMASAICO
Jain Education
For Personal & Private Use Only
NEnelibrary.org
Page #476
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
दियनिव्वत्तिते, 'एवं चिण उवचिण बंध उदीर वेय तह णिज्जरा चेव' । दसपतेसिता खंधा अणंता पण्णत्ता दसपतेसो. १०स्थाना. गाढा पोग्गला अणंता पण्णत्ता दुससमतठितीता पोग्गला अणंता पण्णत्ता दुसगुणकालगा पोग्गला अणंता पण्णत्ता, | उद्देशः३ एवं वन्नेहिं गंधेहिं रसेहिं फासेहिं दसगुणलुक्खा पोग्गला अणंता पण्णत्ता । (सू० ७८३) सम्मत्तं च ठाणमिति दसमं कुलकोव्यः ठाणं सम्मत्तं १०, दसमं अज्झयणं सम्मत्तं १० । इति श्रीस्थानाङ्गं तृतीयाङ्गं समाप्तं ॥ (ग्रन्थानं ३७००)
| पुद्गलाः 'जीवा 'मित्यादि, अथवा जातियोनिकुलादिविशेषा जीवाणां कर्मणश्चयोपचयादिभ्यो भवन्तीति त्रिकालभा- मासू०७८२| विनो दशस्थानकानुपातेन कर्मणश्चयादीनाह-'जीवाण'मित्यादि, जीवा-जीवनधर्माणो न सिद्धा इति भावः, ण- ७८३ | मिति वाक्यालङ्कारे दशभिः स्थानः प्रथमसमयैकेन्द्रियत्वादिभिः पर्यायैः हेतुभिर्ये निर्वर्तिता-बन्धयोग्यतया निष्पादि| तास्ते तथा दशभिः स्थाननिवृत्तिा येषां ते तथा तान् पुद्गलान्-कर्मवर्गणारूपान् पापं-घातिकर्म सर्वमेव वा कर्म तच्च तक्रियमाणत्वात् कर्म च पापकर्म तद्भावस्तत्ता तया पापकर्मतया 'चिणिंसुत्ति चितवन्तो गृहीतवन्तः चिन्वन्ति-गृह्णन्ति चेष्यन्ति-गृहीष्यन्त्यनेनात्मनां त्रिकालान्वयित्वमाह, सर्वथा अनन्वयित्वेऽकृताभ्यागमकृतविप्रणाशप्रसङ्गादिति, वाशब्दा विकल्पार्थाः, तद्यथा-प्रथमः समयो येषामेकेन्द्रियत्वस्य ते तथा ते च ते एकेन्द्रियाश्चेति प्र. थमसमयैकेन्द्रियास्तैः सद्भिर्ये निर्वर्तिताः-कर्मतयाऽऽपादिता अविशेषतो गृहीतास्ते तथा तान्, एतद्विपरीतैरप्रथमसमयैकेन्द्रियैर्निवर्त्तिता ये ते तथा तान् , एवं द्विभेदता द्वित्रिचतुष्पश्चेन्द्रियाणां प्रत्येकं वाच्येति, एतदेवातिदेशेनाह ॥५२६॥ -'जावे'त्यादि, यथा चितवन्त इत्यादि कालत्रयनिर्देशेन सूत्रमुक्तमेवमुपचितवन्त इत्यादीन्यपि पञ्च वक्तव्यानीत्येत
dan Education International
For Personal & Private Use Only
Page #477
--------------------------------------------------------------------------
________________
| देवाह-एवं चिणे'त्यादि, इह चैवमक्षरघटना-चिणत्ति-यथा चयनं कालत्रयविशेषितमुक्तमेवमुपचयो बन्ध उदीरणा वेदना निर्जरा च वाच्या, 'चेव'त्ति समुच्चये नवरं चयनादीनामयं विशेषः-चयनं नाम कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रं, उपचयनं गृहीतानां ज्ञानावरणादिभावेन निषेचनं बन्धनं-निकाचनं उदीरणा-करणत उदये प्रवेशनं | वेदन-अनुभवनं निर्जरा-जीवप्रदेशेभ्यः परिशटनमिति । पुद्गलाधिकार एवेदमाह-दसे'त्यादि सूत्रवृन्दं सुगमंच, नवरं दश प्रदेशा येषां ते तथा त एव दशप्रदेशिका-दशाणुकाः स्कन्धा:-समुच्चया इति द्रव्यतः पुद्गलचिन्ता, तथा दशसु
प्रदेशेष्वाकाशस्यावगाढा-आश्रिता दशप्रदेशावगाढा इति क्षेत्रतः तथा दश समयान स्थितिर्येषां ते तथेति कालतः तथा ५ दशगुणः-एकगुणकालापेक्षया दशाभ्यस्तः कालो-वर्णविशेषो येषां ते दशगुणकालकाः एवमन्यैश्चतुर्भिर्वर्गद्वाभ्यां गन्धा
भ्यां पञ्चभी रसैरष्टाभिः स्पर्शः विशेषिताः पुद्गलाः अनन्ता वाच्याः, अत एवाह-एव'मित्यादि, 'जाव दसगुणलुक्खा पोग्गला अणंता पन्नत्ते'त्यनेन भावतः पुद्गलचिन्तायां विंशतितम आलापको दर्शितः । इह चानन्तशब्दोपादानेन वृ.
यादिशब्देनेवान्तमङ्गलमभिहितं, अयं चानन्तशब्द इह सर्वाध्ययनानामन्ते पठित इति सर्वेष्वप्यन्तमङ्गलतया बोद्धव्य * इति ॥ तदेवं निगमितमनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वारं, शेषद्वाराणि तु सर्वाध्ययनेषु प्रथमाध्ययनवदनुगमनीया
नीति ॥ इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे दशस्थानकाख्यं दशममध्ययनं समाप्त
मिति । ग्रंथाग्रं १७१४॥श्रीः॥ तत्समाप्तौ च समाप्तं स्थानाङ्गविवरणं, तथा च यदादावभिहितं स्थानाङ्गस्य महानिधानस्ये★|| वोन्मुद्रणमिवानुयोगः प्रारभ्यत इति तचन्द्रकुलीनप्रवचनप्रणीताप्रतिबद्धविहारहारिचरितश्रीवर्धमानाभिधानमुनिपति
Jain Education
For Personal & Private Use Only
Page #478
--------------------------------------------------------------------------
________________ 10 स्थाना. उद्देशः३ | प्रशस्तिः श्रीस्थाना पादोपसेविनः प्रमाणादिव्युत्पादनप्रवणप्रकरणप्रबन्धप्रणायिनः प्रबुद्धप्रतिबन्धप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवा- गसूत्र क्प्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य वृत्तिः दाचरणकमलचञ्चरीककल्पेन श्रीमदभयदेवसूरिनाम्ना मया महावीरजिनराजसन्तानवर्तिना महाराजवंशजन्मनेव संवि- नमुनिवर्गश्रीमदजितसिंहाचार्यान्तेवासियशोदेवगणिनामधेयसाधोरुत्तरसाधकस्येव विद्याक्रियाप्रधानस्य साहाय्येन समर्थितं / तदेवं सिद्धमहानिधानस्येव समापिताधिकृतानुयोगस्य मम मङ्गलार्थ पूज्यपूजा-नमो भगवते वर्तमानतीर्थनाथाय श्रीमन्महावीराय नमः प्रतिपन्थिसार्थप्रमथनाय श्रीपार्श्वनाथाय नमः प्रवचनप्रबोधिकायै श्रीप्रवचनदेवतायै नमः प्रस्तुतानुयोगशोधिकायै श्रीद्रोणाचार्यप्रमुखपण्डितपर्षदे नमश्चतुर्वर्णाय श्रीश्रमणसभट्टारकायेति / एवं च निजवंशवत्सलराजसन्तानिकस्येव ममासमानमिममायासमतिसफलतां नयन्तो राजवंश्या इव वर्द्धमानजिनसन्तानवर्तिनः स्वीकुर्वन्तु यथोचितमितोऽर्थजातमनुतिष्ठन्तु सुचितपुरुषार्थसिद्धिमुपयुञ्जताश्च योग्येभ्योऽन्येभ्य इति // किं च सत्सम्प्रदायहीनत्वात् , सदूहस्व वियोगतः। सर्वस्वपरशास्त्राणामदृष्टरस्मृतेश्च मे // 1 // वाचनानामनेकत्वात् , पुस्तकानामशुद्धितः। सूत्राणामतिगाम्भीर्यान्मतभेदाच्च कुत्रचित् // 2 // खूणानि सम्भवन्तीह, केवलं सुविवेकिभिः। सिद्धान्तानुगतो योऽर्थः, सोऽस्माद् ग्राह्यो न चेतरः॥३॥ शोध्यं चैतजिने भक्तैर्मामवद्भिर्दयापरैः। संसारकारणाद् घोरादपसिद्धान्तदेशनात् // 4 // कार्या न चाक्षमाऽस्मासु, यतोऽस्माभिरनामहैः / एतद् गमनिकामात्रमुपकारीति चर्चितम् // 5 // PANOOSOLIARIAUG // 527 // कार्या न पाने भक्कैर्मामवर्दियापर, सिद्धान्तानुगतो योयाम Jain Education Internal oral For Personal & Private Use Only