________________
मानवासा५स्थाना
श्रीस्थाना- अनात्मीयत्वे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । संभ्रमे भये वर्षासु च क्षान्तिक (वृद्ध) प्रभृतीनां निष्क्रमणे द्वितीयपदं सूत्र- man] अचेलः क्षिप्तचित्तत्वादिना, क्षिप्तचित्तः शोकेन, तत्प्रतिजागरकाः साधवो न विद्यन्ते ततो निर्ग्रन्धिकाः पुत्रादिकमिव
| उद्देशः२ वृत्तिः 181 सङ्गोपायन्तीति न ततोऽप्यसावाज्ञामतिकामति १, दृप्तचित्तो हर्षातिरेकात् २, यक्षाविष्टो-देवाधिष्ठितः ३, उन्माद-दूनियान
प्राप्तो वातादिक्षोभात् ४, निर्ग्रन्थिकया कारणवशात्पुत्रादिः प्रत्राजितः, स च बालत्वादचेलो महानपि वा तथाविध- धी ॥३१५॥ वृद्धत्वादिनेति । अत्र चोत्सर्गापवादौ भाष्याभिहितावेवम्-'जे भिक्खू य सचेले ठाणनिसीयण तुयट्टणं वावि । चेएज
भिः सह सचेलाणं मज्झमि य आणमाईणि ॥१॥ इय संदंसणसंभासणेहिं भिन्नकहविरहजोगेहि ॥[दोषा भवन्तीति > तथा
स्थानादि सिज्जातरादिपासण वोच्छेय दुदिद्वधम्मत्ति ॥२॥' [यो भिक्षुः सचेलोऽपि स्थानं निषीदनं त्वग्वर्त्तनं वा चेतयेत्
सू० ४१७ सचेलानां साध्वीनां मध्ये तस्याज्ञादीनि ॥१॥ इह दर्शनसंभाषणैः भिन्नकथाभिर्विरहयोगैः । शय्यातरादिभिर्दर्शनं व्युइच्छेदः दुर्दृष्टधर्म इति (अवज्ञा) ॥२॥] तथा-"संवरिएविहु दोसा किं पुण एगतरणिगिण उभओ वा । दिट्ठमदिट्ठवं
मे दिद्विपयारे भवे खोभो ॥ ३॥" [संवृतेऽपि दोषा एव किं पुनरेकतरस्मिन्नग्ने उभयस्मिन् वा । ममाद्रष्टव्यं दृष्टमिति दृष्टिप्रचारे भवेत् क्षोभः॥१॥] इत्युत्सर्गः-"बीयपदमणप्पजे गेलन्नुवसग्गरोहगद्धाणे । समणाणं असईए समणीपव्वाविए चेव ॥१॥” इति ।[द्वितीयं पदमनात्मवशे ग्लानत्वे उपसर्गे रोधकेऽध्वनि । श्रमणानामसति श्रमणीप्रव्राजिते |चैव ॥१॥] धर्म नातिक्रामतीत्युक्तं तदतिक्रमश्चाश्रवरूप इति तद्वाराणि तस्यैव च प्रतिपक्षत्वात् संवरद्वाराणि पुन-4॥३१५॥ राश्रवविशेषांश्च दण्डक्रियालक्षणानापरिज्ञासूत्रादाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org